21
कककककककककककककककककक ककककककक ककक ककककककक ककककककक कककककक कककक ककककककककककक ककक कककककककक कककक कककककककककककककक कककक ककककककक कककककक ककक क कककककककक कककककककककक ककक ककककककककककक ककककककककककक कककक ककककक ककककककक कककककककक ॥१॥ ककककककक कककककककककककककककक कककककककककककककककक- कककककककककककककककककककक कक कककककककककककककककककककककककककक कककककककककककककककककक ककककककककककककक ककककककककक ककककककककककककककक कककककक ककककककककककककककककककक२॥ ककककक कककककककककककक ककककककककककककककक कककककककककककककककककककककककककककककक ककक३॥ ककककक कककककककक ककक कककककककककककककककककककक कककक ककककककककक ककककककककककककक ककककककककककककक४॥ ककककककककककक क ककक कककककक कककककककक ककककककक कककककक५॥ कककककक कककक ककककककककककककककककककक कककककककक ककककककक ककककककककककककककक६॥ ककककककककककककककककककक ककककककक ककक क कककककक ककककककककककक ककककककककककककककककक ककककक७॥ कककककककककककककक कककककककक कककककककककककक ककककककककककककककककककक ककककक कककककककककककक८॥ कककककककककक कककककककककक क ककककककक ककककककक ककककककककककक ककककककक९॥ कक ककककककककककककककककककककक क कककक कककककककककककककककककककककककककककककक१०ककक कककककककककककककककककक क ककककककककककककककककककककककककककककक कककककक११

क्षेमेन्द्रविरचिता

Embed Size (px)

DESCRIPTION

kshemendra

Citation preview

Page 1: क्षेमेन्द्रविरचिता

के्षमेन्द्रवि�रचिताबोधि�सत्त्�ा�दानकल्पलता।

नमः स��ज्ञाय।१ प्रभासा�दानं।

चितं्त यस्य स्फटि&कवि�मलं नै� गृह्णावित रागंकारुण्याद्र- मनचिस विनखि/लाः शोवि1ता येन दो1ाः।

अक्रो�ेन स्�यमभिभहतो येन संसारशतु्रःस��ज्ञोऽसौ भ�तु भ�तां श्रेयसे विनश्चलाय॥१॥

सच्छायः स्थि?र�म�मूल�लयः पुण्याल�ालस्थि?वित-�Aवि�द्याकरुणाम्भसा विह वि�लसविEस्तीण�शा/ान्विन्�तः।संतो1ोज्ज्�लपल्ल�ः शुचियशःपुष्पः सदासत्फलःस�ा�शापरिरपूरको वि�जयते श्रीबुद्धकल्पद्रुमः॥ २॥

जायते जगदुद्धतुR संसारमकराकरात्।मवितम�हानुभा�ानामत्रानुश्रूयते यथा॥ ३॥अस्तिस्त प्रभा�ती नाम हेमहर्म्यय�गृहै�ृ�ता।

पुरी प्रभा�ती� द्यौर्वि�Yमानैः पुण्यकम�णाम्॥ ४॥वि�द्या�र�ती चिसद्धगन्ध��गणसेवि�ता।

गां भिश्रता शक्रनगरी सुकृतेन सताधिम�॥ ५॥सेवि�ता सततं सत्यव्रतदानदयामयैः।

राज�ानी� �म�स्य पुण्या�सथशाचिलनी॥ ६॥अभूद्भवूितलकस्तस्यां प्रभासो नाम भूपवितः।सप्रभा सादरैय�स्य कीर्वितYरभ्यर्च्यय�ते सुरैः॥ ७॥

गुणसौरभसंभाराः स�ा�सां हरिरणीदृशाम्।यद्यशःपुष्पमञ्जयg याताः कण��तंसताम्॥ ८॥

उपायज्ञस्य यस्याज्ञां सु�णकुसुमोज्ज्�लाम्।मालाधिम� महीपाला मौचिलके्र1ु विक्ररे॥ ९॥

तं कदाचित्समासीनमभ्येत्य भु�नेश्वरम्।उ�ा भिक्षवितवि�न्यस्तजानुना�ग�नाधि�पः॥ १०॥

दे� टिदव्यद्युवितद�न्ती गृहीतोऽस्माभिभरद्भतुः।त्�त्कीर्वितYश्र�णाद्भधूिममैरा�ण इ�ागतः॥ ११॥Eारिर स्थि?तोऽसौ विEरदस्त्रिस्त्रदशाह�ः प्रदृश्यताम्।

भृत्यानां प्रभुनां दृष्टः सफलो विह परिरश्रमः॥ १२॥

Page 2: क्षेमेन्द्रविरचिता

एतदाकण्य� नृपवितर्विनYग�त्यामात्यसंमतः।ददश� विEरदं Eारिर कैलासधिम� जङ्गमम्॥ १३॥

उद्दामसौरभाहूतैर्भ्र�मरैग�ण्डविडस्थिण्डमैः।शृङ्गाराभरणोदारं �सन्तधिम� सेवि�तम्॥ १४॥

दन्तपय�न्तवि�श्रान्तकरं मीचिलतलोनम्।स्मरन्तं वि�न्ध्यकदलीसल्लकीकाननभिश्रयः॥ १५॥

अगस्त्यशासनाद ्यातं भुवि� कुञ्जरराजताम्।सु्फरत्सप्तच्छदामोदं वि�न्ध्यालधिम�ोन्नतम्॥ १६॥

तं वि�लोक्य भिक्षवितपवितद�न्तस्तम्भवि�भूवि1तम्।लक्ष्मीवि�लासभ�नं वि�स्मयाटिदत्यचिन्तयत्॥ १७॥

अहो न�न�ोत्क1ा� विनमा�णाश्चय�शाचिलनाम्।कम�णामन�स्थिच्छन्ना संसारसग�संतवितः॥ १८॥

अमने्थन सु�ाम्भो�ेरनायासेन �ासुकेः।अनाक1-ण शैलस्य केनायं जविनतो गजः॥ १९॥

अथ हस्तिस्तमहामातं्र संयातं नाम भूपवितः।आटिददेशार्चिYतादेशं गजोऽयं दर्म्ययताधिमवित॥ २०॥

तदाटिदश्य महीपाले यातेऽन्तःपुरमन्दिन्दरम्।नागं जग्राह संयातः स��चिशक्षाभरक्षमम्॥ २१॥स सस्थिच्छष्य इ� प्राज्ञः प्राग्जन्माभ्यासयन्विन्त्रतः।नीतस्तेन प्रयत्नेन स��चिशक्षावि�नीतताम्॥ २२॥

बहुदानविनरुEेगः शक्त्युत्साहयुतः क्षमी।रिरपुप्रघातसुगवितः स राज्ञस्तुल्यतां ययौ॥ २३॥

दर्म्ययविक्रयासमुत्तीणR ततस्तं कुञ्जरेश्वरम्।नरेश्वराय संयातः कृतकृत्यो न्य�ेदयत्॥ २४॥

दृष््ट�ा तमङ्कुशायतं्त विनर्वि�Yकारबलोदयम्।उत्साहचिश/रारूढं मेने राजा जयभिश्रयम्॥ २५॥

स संजातप्रह1gत्थदाक्ष्यचिशक्षाटिददृक्षया।तमारुरोह सोत्साहः सहस्रांशुरिर�ोदयम्॥ २६॥

संयातोऽथ गजेन्द्रस्य मन्त्री� �श�र्वितYनः।स��मण्डलसंारातुथR समदश�यत्॥ २७॥

गजपे्रक्षाप्रसङे्गन मृगयाकेचिललालसः।राजा विनजोत्साहधिम� व्यगाहत �नं महत्॥ २८॥

Page 3: क्षेमेन्द्रविरचिता

स ययौ रत्नकेयूरविकरणैर्दू�रसपAभिभः।सल्लकीपल्ल��रैर्दिदYग्नागानाह्वयधिन्न�॥ २९॥

व्रजन्तं तत्र ददृशुस्तं �ने �नदे�ताः।प्रह1�वि�स्मयाकीण�कण�पूरीकृतेक्षणाः॥ ३०॥

शबरीकबरीपाशपुष्पसौरभविनभ�राः।�ैन्ध्या �संु�रा�ीशं मरुतस्तं चिस1ेवि�रे॥ ३१॥अथ वि�न्ध्योपकण्ठे1ु स्�च्छन्दसु/शाखि/1ु।

स्मृत्�ा वि�लास�ृत्तान्तं गजः सोत्कण्ठतां ययौ॥ ३२॥करिरण्याः पे्रमबद्धाया गन्धमाघ्राय स विEपः।

नीतितY नृप इ�ोस्थित्सक्तस्तत्याजाङ्कुशयन्त्रणाम्॥ ३३॥स�ेगं �ा�तस्तस्य रागाकृष्टस्य दस्थिण्डनः।

वि�मूढस्ये� संसारे नाभ�विEरवितः क्कचित्॥ ३४॥दृष््ट�ा प्रभञ्जनज�ं कुञ्जरं राजकुञ्जरः।

व्रजन्तं जातसंदेहः संयातधिमदमब्र�ीत्॥ ३५॥अहो बतायं भ�ता वि�नयं ग्राविहतो गजः।

दृष्टः प्रयातो �ैमुख्यं गुरोरस्याङ्कुशस्य यः॥ ३६॥र्भ्रमती� टिदशां क्रमनुयान्ती� पादपाः।

पादन्यासभरेणास्य क्षीबेणा�ूण�ते भिक्षवितः॥ ३७॥अस्तिस्मन् दे� इ�ाकाले प्रयाते प्रवितकूलताम्।

स�ा�ः पुरु1कारस्य विनष्फला यत्न�ृत्तयः। ३८॥�ः श्रुत्�ेवित संयातः प्रभोरायातसाध्�सः।

चिशक्षाप�ाद�ैलक्ष्यादु�ा रचिताञ्जचिलः॥ ३९॥दे� स��विक्रयायत्तः कुञ्जरोऽयं मया कृतः।

करिरणीगन्धमाघ्राय यातः तिकY त्�द्य वि�विक्रयाम्॥ ४०॥नोपदेशं न विनयमं न दाभिक्षण्यं न सा�ुताम्।

स्मरन्विन्त जन्त�ः कामं कामस्य �शमागताः॥ ४१॥केन रवितरसोस्थित्सक्ता वि�1याभिभमु/ी मवितः।अदर्भ्रश्वर्भ्रवि�र्भ्रष्टशलकुल्ये� �ाय�ते॥ ४२॥शरीरश्रमचिशक्षायां दमकाः कुशला �यम्।

मनोविनयमचिशक्षायां मुनयोऽविप न पस्थिण्डताः॥ ४३॥रागादगभिणतायासः स्/चिलताखि/लसंयमः।

ए1 �ा�त्यमारेण मू/�ः /ल इ� विEपः॥ ४४॥�ृक्षशा/ां समालर्म्यब्य त्यजेमं पृचिथ�ीपते।

व्यसनी पविततः सत्यं पातयत्ये� दुज�नः॥ ४५॥

Page 4: क्षेमेन्द्रविरचिता

संयातस्य �ः श्रुत्�ा तत्कालसदृशं नृपः।तेनै� सविहतः शा/ामाललर्म्यबे महातरोः॥ ४६॥

अ�तीय� तरोरश्वमारुह्य नृपतौ गते।प्राप्याचिलचिलङ्ग करिरणीं वि�गाह्य गहनं गजः॥ ४७॥

ततः शान्तस्मरो हस्ती टिदनैरभ्येत्य सप्तभिभः।स्�यमालानसंबद्धस्त?ौ भुक्त्�ा यथासु/म्॥ ४८॥

चिशक्षासंयमयन्विन्त्रतं तं दृष््ट�ा स्�यमागतम्।संयातः कौशलोत्क1�ह1ा�द्राज्ञे न्य�ेदयत्॥ ४९॥

राग�ागुरयाकृष्टः प्रययौ यः स्मरातुरः।चिशक्षायामवि�सं�ादी सोऽयं प्राप्तः स्�यं गजः॥ ५०॥

संकेतयन्विन्त्रतो �श्यो रसज्ञः सल्लकीभु�ाम्।संतप्तलोहक�लं गृह्णावित वि�नये स्थि?तः॥ ५१॥

ए1 कामरसाकृष्टः कष्टां वि�कृवितमाययौ।पुनः प्रकृवितमापन्नः प्रशान्तमदनज्�रः॥ ५२॥

शक्या दमधियतुं दे� सिसYहव्याघ्रगजादयः।न तु रागास�क्षीबवि�1याभिभमु/ं मनः॥ ५३॥

एतदाकण्य� भूपालस्तत्तथेवित वि�चिन्तयन्।उ�ा सत्यमुचितं संयात कचिथतं त्�या॥ ५४॥अप्यस्तिस्त कभिश्चल्लोकेऽस्तिस्मन् येन चित्तमदविEपः।नीतः प्रशमशीलेन संयमालानलीनताम्॥ ५५॥

इत्युके्त दे �तावि�ष्टः संयातस्तमभा1त।दे� सन्विन्त जगत्क्लेशविनःशे1ोन्मूलनोद्यताः॥ ५६॥

वि��ेकालोविकता लोके �ैराग्यजविनताग्रहाः।शमसंतो1वि�शदा बुद्धा ए� प्रबोधि�नः॥ ५७॥इवित बुद्धाभिभ�ां श्रुत्�ा सर्म्ययक्संबोधि�ेतसः।

राज्ञः प्राग्जन्मजाभ्यासप्रभिण�ानमजायत॥ ५८॥वि�विनमज्जज्जगटिददं संसारे मकराकरे।

संतारयेयं संबोधि�मुक्तः कुशलसेतुना॥ ५९॥अथोुद-�ता व्योन्मस्तं शुद्धा�ासकाधियकाः।

सर्म्ययक्संबोधि�संबुद्धो भवि�ष्यचिस महामते॥ ६०॥इवित तEनं श्रुत्�ा राजा वि�रजसां �रः।

जावितस्मरो टिदव्यकु्षः प्रययौ बोधि�सत्त्�ताम्॥ ६१॥अथ स वि�पुलसत्त्�स्तत्त्�विनभिक्षप्तक्षु-भ��जलविनधि�मज्जत्स��भूतानुकम्पी।

Page 5: क्षेमेन्द्रविरचिता

अभ�दभिभन�ोद्यत्सं�ुटिदत्साहयोगा-द्दचिलतकुशलसेतुः सत्त्�संतारणाय॥ ६२॥

इवित के्षमेन्द्रवि�रचितायां बोधि�सत्त्�ा�दानकल्पलतायांप्रभासा�दानं नाम प्रथमः पल्ल�ः समाप्तः॥

के्षमेन्द्रवि�रचिताchita-feminine since the name ends with lata-feminine word.

बोधि�सत्त्�ा�दानकल्पलता।bodhi+ satva+avadana+kalpa+lata

नमः स��ज्ञाय।nama:, svaist, svaha used in dative cases. catuqaI- ivaBai@t.

salutation to to the "all knowledgeable one.प्रभासा�दानं

prabhas- name of king, avadana - life or glorious birth stories.

चितं्त यस्य स्फटि&कवि�मलं नै� गृह्णावित रागंna eva = naOva, yasya =of whom,

whose citta is spotless like a crystal, does not receive any passions

कारुण्याद्र- मनचिस विनखि/लाः शोवि1ता येन दो1ाः।कारुण्याद्र- = karuna feelings, out of compassion, शोवि1ता = dry, विनखि/ला:दो1ाः = all the doshas

whose all angers, doshas have dried up due to compassion

अक्रो�ेन स्�यमभिभहतो येन संसारशतु्रःअक्रो�ेन = without anger, स्�यमभिभहतो = स्�यम (self) + A भिभहतो (destroyed)

without any efforts (due to his anger-less self), the passions(enemy) are self destroyed

Page 6: क्षेमेन्द्रविरचिता

स��ज्ञोऽसौ भ�तु भ�तां श्रेयसे विनश्चलाय॥१॥स��ज्ञोऽसौ = this all-knowledgeable one, भ�तु = in future, श्रेयसे = supreme state, विनश्चलाय = unchangeable

thus all of you will attain the unchangeable supreme all knowledgeable status( in future)

सच्छायः स्थि?र�म�मूल�लयः पुण्याल�ालस्थि?वित-सच्छायः = granting the pure shadow, स्थि?र�म�मूल�लयः =fixed root circle, पुण्याल�ालस्थि?वित = pure meritorious place for water around the trees.

(the tree)which grants pure shadow and the dharma is fixed like a root which in encircled with a meritorious place to water the tree.

�Aवि�द्याकरुणाम्भसा विह वि�लसविEस्तीण�शा/ान्विन्�तः।�Aवि�द्याकरुणाम्भसा = dhi - intelligence, vidya - knowledge, karuna -compassion, ambhasa - water, वि�लसविEस्तीण�शा/ान्विन्�तः = vilasad -glittering, vistarna -large, shakha - branch, anvit - endowed with

the branches of this tree are endowed with intellect, knowledge and compassion in the form of water.

संतो1ोज्ज्�लपल्ल�ः शुचियशःपुष्पः सदासत्फलःसंतो1ोज्ज्�लपल्ल�ः = संतो1 +]ज्ज्�ल =santosha=satisfaction, ujwal- bright, pallav -sprout, शुचियशःपुष्पः = suchi - pure, yasha - success, pushpa - flowerसदासत्फलः = continuous good rewards

and the flowers of which are pure and always giving good rewards

स�ा�शापरिरपूरको वि�जयते श्रीबुद्धकल्पद्रुमः॥ २॥स�ा�शापरिरपूरको = sarva - all, asha - desires, paripuraka - complete, श्रीबुद्धकल्पद्रुमः = kalpadrum - tree, Buddha tree

this tree which fulfills all desires is the Buddha tree

जायते जगदुद्धतुR संसारमकराकरात्।जायते = goes, जगदुद्धतुR = jagad + udhartum = to protect the worldसंसारमकराकरात् = sansar+makarakar = world full of crocodile (passions)

(and) who goes to protect this world full of crocodiles (passions)

मवितम�हानुभा�ानामत्रानुश्रूयते यथा॥ ३॥

Page 7: क्षेमेन्द्रविरचिता

मवित = knowledge, ma हानुभा�ानामत्रा = experience of great men, A नुश्रूयते- = having heard, यथा = exactly as it is(experienced)the knowledge of these great experienced men having heard exactly as it is (said by them)

अस्तिस्त प्रभा�ती नाम हेमहर्म्यय�गृहै�ृ�ता।

अस्तिस्त = present, प्रभा�ती = name, हेमहर्म्यय�गृहै�ृ�ता = hema = gold, harmya = cottage, grihar = house, vruta - surrounded

the city prabhavati is surrounded by rich houses and bunglows,

पुरी प्रभा�ती� द्यौर्वि�Yमानैः पुण्यकम�णाम्॥ ४॥

पुरी = city, प्रभा�ती� = named prabhavati, द्यौर्वि�Yमानैः = (like) heaven, पुण्यकम�णाम् = due to good deeds

(and) due to good deeds, the city prabhavati is like heaven.

वि�द्या�र�ती चिसद्धगन्ध��गणसेवि�ता।

वि�द्या�र�ती = female demi-gods, चिसद्धगन्ध��गण = knowledgeable demi-gods, सेवि�ता = who served

the city was served by group of knowledgeable persons and gandharvas(demi-goddesses and demi-gods).

गां भिश्रता शक्रनगरी सुकृतेन सताधिम�॥ ५॥गां = cows, भिश्रता =occupied by, शक्रनगरी = city of Indra (shakra), सुकृतेन = by good deeds, सताधिम� = of the good people

this city of Indra of people of good deeds was occupied by cows.

सेवि�ता सततं सत्यव्रतदानदयामयैः।

सेवि�ता = served by, सततं= constantly, always, सत्य - truth, व्रत - conduct, दान - charity, दया - compassion, मयैः endowed with

served always with truth, good conduct, charity, compassion and endowed with (all good qualities)

Page 8: क्षेमेन्द्रविरचिता

राज�ानी� �म�स्य पुण्या�सथशाचिलनी॥ ६॥

राज�ानी� = like a capital, �म�स्य = of dharma, पुण्या�सथशाचिलनी = possessing the dwelling place.

this dwelling place is like a capital of dharma.

अभूद्भवूितलकस्तस्यां प्रभासो नाम भूपवितः।

अभूद्भवूितलकस्तस्यां = अभूt+BaU वितलक+स्तस्यां = distant past who was like a "tilak"on forehead of that city (prabhavati), प्रभासो नाम भूपवितः = king named Prabhasa

where in that city, there was a king named Prabhasa, who was like a (honorable) mark on earth.

सप्रभा सादरैय�स्य कीर्वितYरभ्यर्च्यय�ते सुरैः॥ ७॥

सप्रभा - halo, सादरैय�स्य - respectfully of whom, कीर्वितY - famous, A भ्यर्च्यय�ते सुरैः - worshipped by gods,

whose fame and halo was respectfully worshipped by the gods.

गुणसौरभसंभाराः स�ा�सां हरिरणीदृशाम्।गुण - qualities सौरभ -like a bee संभाराः - acquired स�ा�सां - all, everything हरिरणीदृशाम् - others attracted towards him like a deer attracting due to its eyes.

(and) whose qualities acquired like a bee made everyone attract towards him like a deer mesmerizes everyone due to its eyes.

यद्यशःपुष्पमञ्जयg याताः कण��तंसताम्॥ ८॥यद्यशः - success पुष्प - flowers मञ्जयg - stamella याताः कण��तं - long ears, सताम् - of the good people

his success spread like pores of the flowers (through air) to far away ears of good people.

उपायज्ञस्य यस्याज्ञां सु�णकुसुमोज्ज्�लाम्।उपायज्ञस्य - of the knower of the means, यस्याज्ञां - whose order is सु�णकुसुमोज्ज्�लाम् - glittering like gold flower

मालाधिम� महीपाला मौचिलके्र1ु विक्ररे॥ ९॥

Page 9: क्षेमेन्द्रविरचिता

मालाधिम� - like a garland, महीपाला - kings, मौचिल - residing, के्र1ु -circle, विक्ररे - adorned at the top of the circle

this knower of the means whose orders glittered like gold flowers, was residing at the top (of all kings) like a garland.

तं कदाचित्समासीनमभ्येत्य भु�नेश्वरम्।

तं- him कदाचि%ya - once upon a time, sa मासीनम -in sitting A भ्येत्य -having approached, भु�नेश्वरम् - king of the earth

उ�ा भिक्षवितवि�न्यस्तजानुना�ग�नाधि�पः॥ १०॥

उ�ा -said भिक्षवित - earth, वि�न्यस्त - spread, जानु - loin, ना�ग- snake, �नाधि�पः - king of forest

Once having spread his loins on the ground, the elephant - king of forest, approached the lord of the earth who was resting and said

दे� टिदव्यद्युवितद�न्ती गृहीतोऽस्माभिभरद्भतुः।

दे�- oh god, टिदव्य -magical, दु्यवित: -splendor, d न्ती -teeth, गृहीतोऽ -received A स्माभिभर - by us, A द्भतुः -extra ordinary

त्�त्कीर्वितYश्र�णाद्भधूिममैरा�ण इ�ागतः॥ ११॥त्� t - your, kI र्वितY - fame, श्र�णा -listening, द्भधूिममै -, eo रा�ण - name of elephant, इ�ा - like Aa गतः - come

"Oh God, we have received the extraordinary, magical splendid teeth (from you), and listening to your fame, (this)Airavat - the elephant has come (to you).

Eारिर स्थि?तोऽसौ विEरदस्त्रिस्त्रदशाह�ः प्रदृश्यताम्।gate, standing, asav - that, dviradah - elephant(due to 2holes in nose), tridasha - heaven, arah - worthy, pradushyatam-appear.

भृत्यानां प्रभुना दृष्टः सफलो विह परिरश्रमः॥ १२॥brhutyana -of the servants, prabhuna - by the king, drushta - seen, safala -fruitful

Page 10: क्षेमेन्द्रविरचिता

the worthy elephant stood at the gate and like a servant who feels his duty is fulfilled if the king sees him

एतदाकण्य� नृपवितर्विनYग�त्यामात्यसंमतः।etad akarnya - having heard this, nrupatiha - king, nirgatya - having gone, amatya- ministers, sammat - agreeing/approved

ददश� विEरदं Eारिर कैलासधिम� जङ्गमम्॥ १३॥dadarsh - seen, dvirad - elephant, dwari - near door, kailasm iva jangam - movable like kailas mountain (means non movable).

the king while coming out, discussing with ministers saw the elephant unmovable like Kailas mountain near the gate.

उद्दामसौरभाहूतैर्भ्र�मरैग�ण्डविडस्थिण्डमैः।uddam - taming, saurabha - fragrance, ahutaiHi - by offering as ablation, bhrameraHi - murmuring by the beetle, ganda - secretion of an elephant, dindimaHi - like the drum

शृङ्गाराभरणोदारं �सन्तधिम� सेवि�तम्॥ १४॥shrungara - erotic, abharna - ornaments udaram - exciting, vasantmiv - like spring, sevitam - served

दन्तपय�न्तवि�श्रान्तकरं मीचिलतलोनम्।dant paryant - upto teeth, vishrantkaram- rested , milit - closed, lochanam - eyes

स्मरन्तं वि�न्ध्यकदलीसल्लकीकाननभिश्रयः॥ १५॥smarantam - while remembering, vindhya -mountain, kadali - banana, sallaki - tree, kanan - forest, grove, shriya - splendor

अगस्त्यशासनाद ्यातं भुवि� कुञ्जरराजताम्।agastyashasanat - by the command of agastya rishi, yatam- become, bhuvi - on earth, kunjar - elephant, rajatam -kingship

Page 11: क्षेमेन्द्रविरचिता

सु्फरत्सप्तच्छदामोदं वि�न्ध्यालधिम�ोन्नतम्॥ १६॥sphurat -throbbing, sapta - seven, ached - covering, amodam - fragrance, vindhyachalam iva unnatam - lofty like vindhya mountain

तं वि�लोक्य भिक्षवितपवितद�न्तस्तम्भवि�भूवि1तम्।tam vilokya - seeing him, kshitipatiHi - king, dantastambha - tooth of elephant, vibushitam- adorned with ornaments

लक्ष्मीवि�लासभ�नं वि�स्मयाटिदत्यचिन्तयत्॥ १७॥he thought as if the Sun was resting in laxmi bhavan

अहो न�न�ोत्क1ा� विनमा�णाश्चय�शाचिलनाम्।Oh, newly rising producing surprise

कम�णामन�स्थिच्छन्ना संसारसग�संतवितः॥ १८॥karmanam - duty, anavchinna - non detached, sansarsarga - creation of samsara, santati - offspring

अमने्थन सु�ाम्भो�ेरनायासेन �ासुकेः।amanthen - without churning, sudham - amrut, ambhudhi - sea, anayasen - without any effort, vasukey - of king snake

अनाक1-ण शैलस्य केनायं जविनतो गजः॥ १९॥anakarshan - without attracting, shailasya -of the mountain, ken - by ayam - whom, janitor - born, gaja - elephant

अथ हस्तिस्तमहामातं्र संयातं नाम भूपवितः।atha - then, hasti mahamatram - superintendent of elephant, Samyatam naam bhupati -name of the king who was the s.p of elephant.

आटिददेशार्चिYतादेशं गजोऽयं दर्म्ययताधिमवित॥ २०॥aadidesh -order, archita - worship, desham- country, gajo ayam- this elephant, damyatam - to be tamed, iti - thus

the king ordered the mahut Sanyata that this elephant should be tamed.

Page 12: क्षेमेन्द्रविरचिता

तदाटिदश्य महीपाले यातेऽन्तःपुरमन्दिन्दरम्।tad- this, that, adishya - having instructed, mahipal - king, yate - while going, antpuram - queen apartment

नागं जग्राह संयातः स��चिशक्षाभरक्षमम्॥ २१॥nagam- to elephant, jagraha - captured, samyat - selfcontrol, sarvashiksa - all types of teaching, kshamam - suitable

having given the orders, the king went to the queen's chamber. Then Sanyat controlled the elephant स सस्थिच्छष्य इ� प्राज्ञः प्राग्जन्माभ्यासयन्विन्त्रतः।sa sat shishya - true disciple, iva - like, prajna - intelligent, prag - previously, janmaabhyasayantrit - due to practice of self-controlled previous birth

नीतस्तेन प्रयत्नेन स��चिशक्षावि�नीतताम्॥ २२॥nitasten -guiding by him, prayaten - guided, sarvashikshavinit - well behaved in different kind of knowledge the elephant was knowledgeable like his disciple and was controlled by the good deeds of his previous births, (then Sanyat) guided the elephant in different kinds of knowledge.

बहुदानविनरुEेगः शक्त्युत्साहयुतः क्षमी।bahudana - excessive charity, nirudvega - unsteady,absence of emotions/passions, shakti - energy, utsaha - interest, yutah- endowed, kshami - submissiveरिरपुप्रघातसुगवितः स राज्ञस्तुल्यतां ययौ॥ २३॥ripu - enemy, praghat - battle, sugati - happiness, auspicious, sa - that, rajya stulyatam - equality of the kingsgip, yayou - gone

(the king) whose excessive charity with absence of passions and endowed with energy and interest and who having destroyed the enemy achieved auspicious position and compared with (other) kings went

Page 13: क्षेमेन्द्रविरचिता

दर्म्ययविक्रयासमुत्तीणR ततस्तं कुञ्जरेश्वरम्।damyakriya - household activity, samutirnam - having come out, tata - then, tM- to that कुञ्जरेश्वरम् - lord of elephant

नरेश्वराय संयातः कृतकृत्यो न्य�ेदयत्॥ २४॥nareshwaraya - to the lord of king, samyat - name of king, nyavedat - requested, कृतकृत्यो - satisfiedThen Sanyata after finishing all his household activities and (being) satisfied with (his efforts)went to the king.

दृष््ट�ा तमङ्कुशायतं्त विनर्वि�Yकारबलोदयम्।दृष््ट�ा - the king having seen, तमङ्कुशायतं्त- that elephant controlled with ankush, विनर्वि�Yकार - without passions, बलोदयम् - rising energy उत्साहचिश/रारूढं मेने राजा जयभिश्रयम्॥ २५॥उत्साह - interest, चिश/रारूढ - climbing the top, मेने- I think, जयभिश्रयम् - splendid victory

sanyat felt that the king seemed victorious and at the top after seeing the energetic elephant being controlled by ankusha and who was left without any passions.

स संजातप्रह1gत्थदाक्ष्यचिशक्षाटिददृक्षया।स- that, संजातप्रह1gत्थ - that satisfied Sanyat, दाक्ष्य - stood up, चिशक्षा - knowledge, टिददृक्षया - desiring to see, तमारुरोह सोत्साहः सहस्रांशुरिर�ोदयम्॥ २६॥तमारुरोह - climbed over him, सोत्साहः - with interest, सहस्रांशुरिर�ोदय - like arising 1000 suns.

Being satisfied, Sanyat stood up and desirous to see the knowledge of the elephant climbed over him and it seemed that 1000 suns have arised.

संयातोऽथ गजेन्द्रस्य मन्त्री� �श�र्वितYनः।संयातोऽथ - after that Sanyat, गजेन्द्रस्य - of the lord of elephant (indra), मन्त्री� - like the councilor, �श�र्वितYनः - being under the control ofस��मण्डलसंारातुथR समदश�यत्॥ २७॥

Page 14: क्षेमेन्द्रविरचिता

स��मण्डलसंार- moving in the universe, ातुथRसमदश�यत् - cleverness, it seemed that Sanyat, after controlling the elephant, felt like the counselor to the lord of the elephant (indra) (and whose) cleverness spread through the entire universe.

गजपे्रक्षाप्रसङे्गन मृगयाकेचिललालसः।पे्रक्षा = pra + iiksha - beholding, प्रसङे्गन - in context to viewing the elephant, मृगयाकेचिल - hunting sport/amusement, लालसः - desire, longing forराजा ijanaao त्साहधिम� व्यगाहत �नं महत्॥ २८॥ijanaao त्साहधिम� - like a energetic feeling after being victorious, व्यगाहत - vi + agaahat = penetrating, महत् �नं - great forestthe desire for hunting amusement, the king with energetic feeling of the Jina, penetrated into the thick forest.

स ययौ - he went, रत्नकेयूर - bracelet of diamond, विकरणै - rays emitted by, सपAभिभः - by the clear butterसल्लकीपल्ल��रैर्दिदYग्नागानाह्वयधिन्न�॥ २९॥सल्लकीपल्ल�- sprout of sallaki, � r- excellent, id-ग्नागा - elephants from all direction, ह्वयधिन्न� - while calling

(in the forest), he went and the light reflected from his diamond studded upper arm bracelet, the elephants were calling from all direction to eat the excellent sprouts of sallaki.

व्रजन्तं तत्र ददृशुस्तं �ने �नदे�ताः।�नदे�ताः - forest deity, ददृशुस्तं - saw, व्रजन्तं - while going, प्रह1�वि�स्मयाकीण�कण�पूरीकृतेक्षणाः॥ ३०॥प्रह1� - extreme joy, वि�स्मया - surprisingly, Aa कीण� - scattered, कण� -diameter of circle, पूरी - satisfaction, कृतेक्षणाः - instantly

the forest deity saw (the king) while going in that forest and instantly with extreme joy and surprise, her satisfaction scattered (within) the diameter of circle.

Page 15: क्षेमेन्द्रविरचिता

शबरीकबरीपाशपुष्पसौरभविनभ�राः।पाश - trap, विनभ�राः - deeply�ैन्ध्या �संु�रा�ीशं मरुतस्तं चिस1ेवि�रे॥ ३१॥(then) with fragrances of flowers, plants, perfumes, mountains, the lord of earth served (the king).

अथ वि�न्ध्योपकण्ठे1ु स्�च्छन्दसु/शाखि/1ु।वि�न्ध्योपकण्ठे1ु = वि�न्ध्य + ]पकण्ठे1ु - , स्�च्छन्द- one's one free will, सु/शाखि/1ु- among the branchesस्मृत्�ा वि�लास�ृत्तान्तं गजः सोत्कण्ठतां ययौ॥ ३२॥स्मृत्�ा - remembering the past, गजः - elephant, सोत्कण्ठतां ययौ - out of interest went,

after that the elephant having remembered the story of sport in the Vindhya mountains whose branches spread on its own will.

करिरण्याः पे्रमबद्धाया गन्धमाघ्राय स विEपः।करिरण्याः - from the elephants, पे्रमबद्धाया- bound by love, गन्धमाघ्राय - smelling fragrance, स विEपः - that elephant.नीतितY नृप इ�ोस्थित्सक्तस्तत्याजाङ्कुशयन्त्रणाम्॥ ३३॥नीतितY - leading, नृप इ�ो- like the king, ]स्थित्सक्त - overflowing, A त्याजा - abandoning,

The elephant bound by love and smelling the fragrance of other elephant, abandoned the hook (ankusha).

स�ेगं �ा�तस्तस्य रागाकृष्टस्य दस्थिण्डनः।रागाकृष्टस्य - filled with passion, वि�मूढस्ये� संसारे नाभ�विEरवितः क्कचित्॥ ३४॥वि�मूढस्ये� - stupid person, नाभ�विE = naa Aavavat - not in a single place,

दृष््ट�ा प्रभञ्जनज�ं कुञ्जरं राजकुञ्जरः।ज�ं - speed, प्रभञ्जन - wind, राजकुञ्जरः - king elephant व्रजन्तं जातसंदेहः संयातधिमदमब्र�ीत्॥ ३५॥

Page 16: क्षेमेन्द्रविरचिता

व्रजन्तं - while going, जातसंदेहः - doubt is born, संयातधिमदमब्र�ीत् - said to Sanyat.अहो बतायं भ�ता वि�नयं ग्राविहतो गजः।बत - said, भ�ता - by you, वि�नयं - through education, दृष्टः प्रयातो �ैमुख्यं गुरोरस्याङ्कुशस्य यः॥ ३६॥दृष्टः - having seen, प्रयातो - having gone, गुरोरस्या - of his guru, ङ्कुशस्य - ankush of, �ैमुख्यं - turning away fromoh, this elephant is controlled by you through education, however seeing the ankusha of his guru, the elephant turns away and goes.

र्भ्रमती� टिदशां क्रमनुयान्ती� पादपाः।क्रमनुयान्ती� पादपाः- moving in circles on foot. पादन्यासभरेणास्य क्षीबेणा�ूण�ते भिक्षवितः॥ ३७॥पादन्यास - placing the foot, भरेण - bestowing, भिक्षवितः - moving earth, क्षीबेणा - अस्तिस्मन् दे� इ�ाकाले प्रयाते प्रवितकूलताम्।स�ा�ः पुरु1कारस्य विनष्फला यत्न�ृत्तयः। ३८॥�ः श्रुत्�ेवित संयातः प्रभोरायातसाध्�सः।चिशक्षाप�ाद�ैलक्ष्यादु�ा रचिताञ्जचिलः॥ ३९॥दे� स��विक्रयायत्तः कुञ्जरोऽयं मया कृतः।करिरणीगन्धमाघ्राय यातः तिकY त्�द्य वि�विक्रयाम्॥ ४०॥नोपदेशं न विनयमं न दाभिक्षण्यं न सा�ुताम्।स्मरन्विन्त जन्त�ः कामं कामस्य �शमागताः॥ ४१॥केन रवितरसोस्थित्सक्ता वि�1याभिभमु/ी मवितः।अदर्भ्रश्वर्भ्रवि�र्भ्रष्टशलकुल्ये� �ाय�ते॥ ४२॥शरीरश्रमचिशक्षायां दमकाः कुशला �यम्।मनोविनयमचिशक्षायां मुनयोऽविप न पस्थिण्डताः॥ ४३॥रागादगभिणतायासः स्/चिलताखि/लसंयमः।ए1 �ा�त्यमारेण मू/�ः /ल इ� विEपः॥ ४४॥�ृक्षशा/ां समालर्म्यब्य त्यजेमं पृचिथ�ीपते।व्यसनी पविततः सत्यं पातयत्ये� दुज�नः॥ ४५॥संयातस्य �ः श्रुत्�ा तत्कालसदृशं नृपः।तेनै� सविहतः शा/ामाललर्म्यबे महातरोः॥ ४६॥

Page 17: क्षेमेन्द्रविरचिता

अ�तीय� तरोरश्वमारुह्य नृपतौ गते।प्राप्याचिलचिलङ्ग करिरणीं वि�गाह्य गहनं गजः॥ ४७॥ततः शान्तस्मरो हस्ती टिदनैरभ्येत्य सप्तभिभः।स्�यमालानसंबद्धस्त?ौ भुक्त्�ा यथासु/म्॥ ४८॥चिशक्षासंयमयन्विन्त्रतं तं दृष््ट�ा स्�यमागतम्।संयातः कौशलोत्क1�ह1ा�द्राज्ञे न्य�ेदयत्॥ ४९॥राग�ागुरयाकृष्टः प्रययौ यः स्मरातुरः।चिशक्षायामवि�सं�ादी सोऽयं प्राप्तः स्�यं गजः॥ ५०॥संकेतयन्विन्त्रतो �श्यो रसज्ञः सल्लकीभु�ाम्।संतप्तलोहक�लं गृह्णावित वि�नये स्थि?तः॥ ५१॥ए1 कामरसाकृष्टः कष्टां वि�कृवितमाययौ।पुनः प्रकृवितमापन्नः प्रशान्तमदनज्�रः॥ ५२॥शक्या दमधियतुं दे� सिसYहव्याघ्रगजादयः।न तु रागास�क्षीबवि�1याभिभमु/ं मनः॥ ५३॥एतदाकण्य� भूपालस्तत्तथेवित वि�चिन्तयन्।उ�ा सत्यमुचितं संयात कचिथतं त्�या॥ ५४॥अप्यस्तिस्त कभिश्चल्लोकेऽस्तिस्मन् येन चित्तमदविEपः।नीतः प्रशमशीलेन संयमालानलीनताम्॥ ५५॥इत्युके्त दे �तावि�ष्टः संयातस्तमभा1त।दे� सन्विन्त जगत्क्लेशविनःशे1ोन्मूलनोद्यताः॥ ५६॥वि��ेकालोविकता लोके �ैराग्यजविनताग्रहाः।शमसंतो1वि�शदा बुद्धा ए� प्रबोधि�नः॥ ५७॥इवित बुद्धाभिभ�ां श्रुत्�ा सर्म्ययक्संबोधि�ेतसः।राज्ञः प्राग्जन्मजाभ्यासप्रभिण�ानमजायत॥ ५८॥वि�विनमज्जज्जगटिददं संसारे मकराकरे।संतारयेयं संबोधि�मुक्तः कुशलसेतुना॥ ५९॥अथोुद-�ता व्योन्मस्तं शुद्धा�ासकाधियकाः।सर्म्ययक्संबोधि�संबुद्धो भवि�ष्यचिस महामते॥ ६०॥इवित तEनं श्रुत्�ा राजा वि�रजसां �रः।जावितस्मरो टिदव्यकु्षः प्रययौ बोधि�सत्त्�ताम्॥ ६१॥अथ स वि�पुलसत्त्�स्तत्त्�विनभिक्षप्तक्षु-भ��जलविनधि�मज्जत्स��भूतानुकम्पी।अभ�दभिभन�ोद्यत्सं�ुटिदत्साहयोगा-द्दचिलतकुशलसेतुः सत्त्�संतारणाय॥ ६२॥

Page 18: क्षेमेन्द्रविरचिता

इवित के्षमेन्द्रवि�रचितायां बोधि�सत्त्�ा�दानकल्पलतायांप्रभासा�दानं नाम प्रथमः पल्ल�ः समाप्तः॥

kshemendra (10th cent)was disciple of abhinavgupta, (9th cent) a kashmiri shaiv pandit. he had mastery on tantravloka, a tantra text. Avadankalpalata was first edited by sarastchandra das in 1882.