16
|| || ी म कपचशती ी म कपचशती || || कामाडबरप रया शशŁचा कशममताना शविषा कामाडबरप रया शशŁचा कशममताना शविषा कामारेरन रागशिध मशधक कलोशलत कामारेरन रागशिध मशधक कलोशलत ि ती ि ती । कामाीशत िममतिजनन ता कयाणदाी न णा कामाीशत िममतिजनन ता कयाणदाी न णा काŁयाक लमानिा भगिती कपातटे ज भते काŁयाक लमानिा भगिती कपातटे ज भते ॥

உ || श्रm मकoपञ्चशतm · உ || श्रm मकoपञ्चशतm || कामाडम्बरपooरया शशश Aचा कम्रशममतानाांशविषा

  • Upload
    others

  • View
    8

  • Download
    0

Embed Size (px)

Citation preview

Page 1: உ || श्रm मकoपञ्चशतm · உ || श्रm मकoपञ्चशतm || कामाडम्बरपooरया शशश Aचा कम्रशममतानाांशविषा

|| || श्री मकूपञ्चशती श्री मकूपञ्चशती ||||

कामाडम्बरपूरया शशशरुचा कम्रशममतानाां शविषाकामाडम्बरपूरया शशशरुचा कम्रशममतानाां शविषा

कामाररेनुरागशिन्धुमशधकां कल्लोशलतां कामाररेनुरागशिन्धुमशधकां कल्लोशलतां कुिवतीकुिवती ।।

कामाक्षीशत िममतिज्जननुता कल्याणदात्री नृणाांकामाक्षीशत िममतिज्जननुता कल्याणदात्री नृणाां

कारुण्याकुलमानिा भगिती कम्पातटे जृम्भते कारुण्याकुलमानिा भगिती कम्पातटे जृम्भते ॥॥

Page 2: உ || श्रm मकoपञ्चशतm · உ || श्रm मकoपञ्चशतm || कामाडम्बरपooरया शशश Aचा कम्रशममतानाांशविषा

|| || श्री गोशिन्द दामोदर मिाशमन ेनमःश्री गोशिन्द दामोदर मिाशमन ेनमः ||||

कुण्डशल कुमारर कुशटले चशण्ड चराचरिशिशत्र चामणु्डे ।कुण्डशल कुमारर कुशटले चशण्ड चराचरिशिशत्र चामणु्डे ।

गुशणशन गुहाररशण गुहे्य गुरुमतेू विाां नमाशम कामाशक्ष गुशणशन गुहाररशण गुहे्य गुरुमतेू विाां नमाशम कामाशक्ष ॥॥

Page 3: உ || श्रm मकoपञ्चशतm · உ || श्रm मकoपञ्चशतm || कामाडम्बरपooरया शशश Aचा कम्रशममतानाांशविषा

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 1

श्रीश्रीमकूपञ्चशमकूपञ्चशतीती -- आयाव शतकम्आयाव शतकम्

शशि शशि पश्यशन्त िमां श्रीकामाक्षीकटाशक्षताः पुरुषाः ।शशि शशि पश्यशन्त िमां श्रीकामाक्षीकटाशक्षताः पुरुषाः ।

शिशपनां भिनमशमत्रां शमत्रां लोष्टां च युिशतशबम्बोष्ठम ्शिशपनां भिनमशमत्रां शमत्रां लोष्टां च युिशतशबम्बोष्ठम ्॥॥

Page 4: உ || श्रm मकoपञ्चशतm · உ || श्रm मकoपञ्चशतm || कामाडम्बरपooरया शशश Aचा कम्रशममतानाांशविषा

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 2

कारणपरशचदू्रपा काञ्चीपुरिीशम्न कामपीठगता ।

काचन शिहरशत करुणा काश्मीरमतबककोमलाङ्गलता ॥ 1

कञ्चन काञ्चीशनलयां करधृतकोदण्डबाणिृशणपाशम ्।

कशठनमतनभरनम्रां कैिल्यानन्दकन्दमिलम्ब े॥ 2

शचशन्ततफलपररपोषणशचन्तामशणरिे काशञ्चशनलया म े।

शचरतरिुचररतिुलभा शचत्तां शशशशरयतु शचविुखाधारा ॥ 3

कुशटलकचां कशठनकुचां कुन्दशममतकाशन्त कुङ्कुमच्छायम ्।

कुरुते शिहृशतां काञ्च्याां कुलपिवतिािवभौमििवमिम ्॥ 4

पञ्चशरशास्त्रबोधनपरमाचायेण दृशष्टपातेन ।

काञ्चीिीशम्न कुमारी काचन मोहयशत कामजेतारम ्॥ 5

परया काञ्चीपुरया पिवतपयावयपीनकुचभरया ।

परतन्त्रा ियमनया पङ्कजिब्रह्मचाररलोचनया ॥ 6

ऐश्वयवशमन्दुमौलेरैकवम्यप्रकृशत काशञ्चमध्यगतम ्।

ऐन्दिशकशोरशेखरमैदम्पयं चकाशमत शनगमानाम ्॥ 7

शश्रतकम्पािीमानां शशशिशलतपरमशशिधैयवमशहमानम ्।

कलय ेपाटशलमानां कञ्चन कञ्चुशकतभिुनभूमानम ्॥ 8

Page 5: உ || श्रm मकoपञ्चशतm · உ || श्रm मकoपञ्चशतm || कामाडम्बरपooरया शशश Aचा कम्रशममतानाांशविषा

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 3

आदृतकाञ्चीशनलयामाद्यामारूढयौिनाटोपाम ्।

आगमितांिकशलकामानन्दादै्वतकन्दलीं िन्दे ॥ 9

तुङ्गाशभरामकुचभरशृङ्गाररतमाश्रयाशम काशञ्चगतम ्।

गङ्गाधरपरतन्त्रां शृङ्गारादै्वततन्त्रशिद्धान्तम ्॥ 10

काञ्चीरवनशिभूषाां कामशप कन्दपविूशतकापाङ्गीम ्।

परमाां कलामपुािे परशशििामाङ्कपीशठकािीनाम ्॥ 11

कम्पातीरचराणाां करुणाकोरशकतदृशष्टपातानाम ्।

केलीिनां मनो म ेकेषाशञ्चद्भितु शचशद्वलािानाम ्॥ 12

आम्रतरुमलूिितेराशदमपुरुषमय नयनपीयूषम ्।

आरब्धयौिनोवििमाम्नायरहमयमन्तरिलम्बे ॥ 13

अशधकाशञ्च परमयोशगशभराशदमपरपीठिीशम्न दृश्यने ।

अनबुद्धां मम मानिमरुशणमििवमििम्प्रदायने ॥ 14

अङ्शकतशङ्करदहेामङ्कुररतोरोजकङ्कणाश्लषैेः ।

अशधकाशञ्च शनवयतरुणीमद्राक्षां काशञ्चददु्भताां बालाम ्॥ 15

मधुरधनषुा महीधरजनषुा नन्दाशम िुरशभबाणजुषा ।

शचद्वपुषा काशञ्चपुर ेकेशलजुषा बन्धुजीिकाशन्तमषुा ॥ 16

Page 6: உ || श्रm मकoपञ्चशतm · உ || श्रm मकoपञ्चशतm || कामाडम्बरपooरया शशश Aचा कम्रशममतानाांशविषा

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 4

मधुरशममतेन रमते माांिलकुचभारमन्दगमनने ।

मध्यकेाशञ्च मनो म ेमनशिजिाम्राज्यगिवबीजने ॥ 17

धरशणमयीं तरशणमयीं पिनमयीं गगनदहनहोतृमयीम ्।

अम्बुमयीशमन्दुमयीमम्बामनकुम्पमाशदमामीक्षे ॥ 18

लीनशमिशत मशुनहृदय ेध्यानशमतशमतां तपमयदुपकम्पम ्।

पीनमतनभरमीडे मीनध्िजतन्त्रपरमतावपयवम ्॥ 19

श्वतेा मन्िरहशिते शाता मध्य ेच िाङ्मनोsतीता ।

शीता लोचनपाते मफीता कुचिीशम्न शाश्वती माता ॥ 20

पुरतः कदा न ुकरिै पुरिैररशिमदवपुलशकताङ्गलताम ्।

पुनतीं काञ्चीदेशां पषु्पायधुिीयविरिपररपाटीम ्॥ 21

पुण्या का sशप पुरन्री पुङ्शखतकन्दपविम्पदा िपषुा ।

पुशलनचरी कम्पायाः पुरमिनां पुलकशनचशुलतां कुरुते ॥ 22

तशनमादै्वतिलग्नां तरुणारुणिम्प्रदायतनलेुखम ्।

तटिीमशन कम्पायामतरुशणमििवमिमाद्यमद्राक्षम ्॥ 23

पौशष्टककमवशिपाकां पौष्पशरां िशिधिीशम्न कम्पायाः ।

अद्राक्षमात्तयौिनमभ्यदुयां कशञ्चदधवशशशमौलैः ॥ 24

Page 7: உ || श्रm मकoपञ्चशतm · உ || श्रm मकoपञ्चशतm || कामाडम्बरपooरया शशश Aचा कम्रशममतानाांशविषा

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 5

िांशश्रतकाञ्चीदेशे िरशिजदौभावग्यजाग्रदुत्तांिे ।

िांशिन्मय ेशिलीय ेिारमितपरुुषकारिाम्राज्य े॥ 25

मोशदतमधुकरशिशशखां मिाशदमिमदुायिारकोदण्डम ्।

आदृतकाञ्चीखेलनमाशदममारुण्यभदेमाकलय े॥ 26

उररीकृतकाशञ्चपुरामपुशनषदरशिन्दकुहरमधुधाराम ्।

उन्नम्रमतनकलशीमवुििलहरीमपुाममह ेशम्भोः ॥ 27

एणशशशुदीर्वलोचनमनेःपररपशन्ि िन्ततां भजताम ्।

एकाम्रनािजीशितमिेम्पददूरमकेमिलम्बे ॥ 28

ममयमानमखुां काञ्चीमयमानां कमशप दिेताभदेम ्।

दयमानां िीक्ष्य महुुिवयमानन्दामतृाम्बुधौ मग्नाः ॥ 29

कुतुकजुशष काशञ्चदशेे कुमदुतपोराशशपाकशेखररते ।

कुरुते मनोशिहारां कुलशगररपररबृढकुलैकमशणदीपे ॥ 30

िीक्षेमशह काशञ्चपुर ेशिपुलमतनकलशगररमपरिशशतम ्।

शिदु्रमिहचरदेहां शिभ्रमिमिायिारिन्नाहम ्॥ 31

कुरुशिन्दगोत्रगात्रां कूलचरां कमशप नौशम कम्पायाः ।

कूलङ्कषकुचकुम्भां कुिुमायधुिीयविारिांरम्भम ्॥ 32

Page 8: உ || श्रm मकoपञ्चशतm · உ || श्रm मकoपञ्चशतm || कामाडम्बरपooरया शशश Aचा कम्रशममतानाांशविषा

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 6

कुड्मशलतकुचशकशोरैः कुिावणैः काशञ्चदेशिौहादवम ्।

कुङ्कुमशोणैशनवशचतां कुशलपिां शम्भिुुकृतिम्भारैः ॥ 33

अङ्शकतकचेन केनशचदन्धङ्करणौषधने कमलानाम ्।

अन्तःपुरणे शम्भोरलङ्शिया का sशप कल््यते काञ्च्याम ्॥ 34

ऊरीकरोशम िन्ततमषू्मलफालेन लाशलतां पुांिा ।

उपकम्पमशुचतखेलनमिुीधरिांशिम्पदनु्मषेम ्॥ 35

अङ्कुररतमतनकोरकमङ्कालङ्कारमकेचूतपतेः ।

आलोकेमशह कोमलमागमिांलापिारयािार्थयवम ्॥ 36

पुशञ्जतकरुणमदुशञ्चतशशशञ्जतमशणकाशञ्च शकमशप काशञ्चपुर े।

मञ्जररतमदृुलहािां शपञ्जरतनरुुशच शपनाशकमलूधनम ्॥ 37

लोलहृदयो sशमम शम्भोलोचनयगुलेन लेह्यमानायाम ्।

लाशलतपरमशशिायाां लािण्यामतृतरङ्गमालायाम ्॥ 38

मधुकरिहचरशचकुरैमवदनागमिमयदीशक्षतकटाकै्षः ।

मशण्डतकम्पातीरैमवङ्गलकन्दैमवमामतु िारू्यम ्॥ 39

िदनारशिन्दिक्षोिामाङ्कतटीिशांिदीभूता ।

पूरुषशत्रतय ेत्रधेा पुरशन्ररूपा विमिे कामाशक्ष ॥ 40

Page 9: உ || श्रm मकoपञ्चशतm · உ || श्रm मकoपञ्चशतm || कामाडम्बरपooरया शशश Aचा कम्रशममतानाांशविषा

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 7

बाधाकरीं भिाब्धेराधाराद्यम्बुजेषु शिचरन्तीम ्।

आधारीकृतकाञ्चीं बोधामतृिीशचमिे शिमशृामः ॥ 41

कलयाम्यन्तः शशधरकलया sङ्शकतमौशलममलशचद्वलयाम ्।

अलयामागमपीठीशनलयाां िलयाङ्किुन्दरीमम्बाम ्॥ 42

शिावशदपरमिाधकगिुावनीताय कामपीठजुषे ।

ििावकृतय ेशोशणमगिावयाममै िम्यवते हृदयम ्॥ 43

िमया िान्ध्यमयूखैः िमया बुद्धया िदैि शीशलतया ।

उमया काञ्चीरतया न मया लभ्यते शकां न ुतादावम्यम ्॥ 44

जन्तोमति पदपूजनिन्तोषतरङ्शगतमय कामाशक्ष ।

बन्धो यशद भिशत पनुः शिन्धोरम्भमिु बम्भ्रमीशत शशला ॥ 45

कुण्डशल कुमारर कुशटले चशण्ड चराचरिशिशत्र चामणु्डे ।

गशुणशन गहुाररशण गुह्ये गरुुमतेू विाां नमाशम कामाशक्ष ॥ 46

अशभदाकृशतशभवदाकृशतरशचदाकृशतरशप शचदाकृशतमावतः ।

अनहन्ता विमहन्ता भ्रमयशि कामाशक्ष शाश्वती शिश्वम ्॥ 47

शशि शशि पश्यशन्त िमां श्रीकामाक्षीकटाशक्षताः पुरुषाः ।

शिशपनां भिनमशमत्रां शमत्रां लोष्टां च यिुशतशबम्बोष्ठम ्॥ 48

Page 10: உ || श्रm मकoपञ्चशतm · உ || श्रm मकoपञ्चशतm || कामाडम्बरपooरया शशश Aचा कम्रशममतानाांशविषा

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 8

कामपररपशन्िकाशमशन कामशे्वरर कामपीठमध्यगते ।

कामदुर्ा भि कमले कामकले कामकोशट कामाशक्ष ॥ 49

मध्यहेृदयां मध्यशेनशटलां मध्यशेशरो sशप िामतव्याम ्।

चण्डकरशिकामुवकचन्द्रिमाभाां नमाशम कामाक्षीम ्॥ 50

अशधकाशञ्च केशललोलैरशखलागमयन्त्रतन्त्रमन्त्रमयैः ।

अशतशीतां मम मानिमिमशरद्रोशहजीिनोपायैः ॥ 51

नन्दशत मम हृशद काचन मशन्दरयन्ती शनरन्तरां काञ्चीम ्।

इन्दुरशिमण्डलकुचा शबन्दुशियन्नादपररणता तरुणी ॥ 52

शम्पालताििणं िम्पादशयतुां भिज्िरशचशकविाम ्।

शलम्पाशम मनशि शकञ्चन कम्पातटरोशह शिद्धभैषज्यम ्॥ 53

अनशुमतकुचकाशठन्यामशधिक्षःपीठमङ्गजन्मररपोः ।

आनन्ददाां भजे तामानङ्गब्रह्मतविबोधशिराम ्॥ 54

ऐशक्षशष पाशाङ्कुशधरहमतान्तां शिममयाहविृत्तान्तम ्।

अशधकाशञ्च शनगमिाचाां शिद्धान्तां शूलपाशणशुद्धान्तम ्॥ 55

आशहतशिलािभङ्गीमाब्रह्ममतम्बशशल्पकल्पनया ।

आशश्रतकाञ्चीमतलुामाद्याां शिमफूशतवमाशद्रय ेशिद्याम ्॥ 56

Page 11: உ || श्रm मकoपञ्चशतm · உ || श्रm मकoपञ्चशतm || कामाडम्बरपooरया शशश Aचा कम्रशममतानाांशविषा

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 9

मकूो sशप जशटलदुगवशतशोको sशप ममरशत यः क्षणां भितीम ्।

एको भिशत ि जन्तलुोकोत्तरकीशतवरिे कामाशक्ष ॥ 57

पञ्चदशिणवरूपां कञ्चन काञ्चीशिहारधौरयेम ्।

पञ्चशरीयां शम्भोिवञ्चनिैदग्ध्यमलूमिलम्बे ॥ 58

पररणशतमतीं चतुधाव पदिीं िुशधयाां िमवेय िौषुम्नीम ्।

पञ्चाशदणवकशल्पतमदशशल्पाां विाां नमाशम कामाशक्ष ॥ 59

आशदक्षन्मम गरुुराडाशदक्षान्ताक्षराशवमकाां शिद्याम ्।

मिाशदष्ठचापदण्डाां नशेदष्ठामिे कामपीठगताम ्॥ 60

तुष्याशम हशषवतममरशािनया काशञ्चपुरकृतािनया ।

मिािनया िकलजगद्भािनया कशलतशम्बरािनया ॥ 61

प्रमेिती कम्पायाां मिमेिती यशतमनमि ुभूमिती ।

िामिती शनवयशगरा िोमिती शशरशि भाशत हैमिती ॥ 62

कौतुशकना कम्पायाां कौिुमचापेन कीशलतेनान्तः ।

कुलदैितने महता कुड्मलमदु्राां धुनोतु नःप्रशतभा ॥ 63

यूना केनाशप शमलदे्दहा मिाहािहायशतलकेन ।

िहकारमलूदेशे िांशिदू्रपा कुटुशम्बनी रमते ॥ 64

Page 12: உ || श्रm मकoपञ्चशतm · உ || श्रm मकoपञ्चशतm || कामाडम्बरपooरया शशश Aचा कम्रशममतानाांशविषा

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 10

कुिुमशरगिविम्पवकोशगहृां भाशत काशञ्चदेशगतम ्।

मिाशपतमशममन्किमशप गोशपतमन्तमवया मनोरवनम ्॥ 65

दग्धषडध्िारण्यां दरदशलतकुिुम्भिम्भतृारुण्यम ्।

कलय ेनितारुण्यां कम्पातटिीशम्न शकमशप कारुण्यम ्॥ 66

अशधकाशञ्च िधवमानामतुलाां करिाशण पारणामक्ष्णोः ।

आनन्दपाकभदेामरुशणमपररणामगिवपल्लशिताम ्॥ 67

बाणिृशणपाशकामुवकपाशणममुां कमशप कामपीठगतम ्।

एणधरकोणचूडां शोशणमपररपाकभेदमाकलय े॥ 68

शकां िा फलशत ममान्यैशबवम्बाधरचुशम्बमन्दहािमखुी ।

िम्बाधकरी तमिामम्बा जागशतव मनशि कामाक्षी ॥ 69

मञ्चे िदाशशिमय ेपररशशिमयलशलतपौष्पपयवङ्के ।

अशधचिमध्यमामते कामाक्षी नाम शकमशप मम भाग्यम ्॥ 70

रक्ष्यो sशमम कामपीठीलाशिकया र्नकृपाम्बुराशशकया ।

श्रशुतयिुशतकुन्तलीमशणमाशलकया तुशहनशैलबाशलकया ॥ 71

लीय ेपुरहरजाय ेमाय ेति तरुणपल्लिच्छाय े।

चरणे चन्द्राभरणे काञ्चीशरणे नताशतविांहरणे ॥ 72

Page 13: உ || श्रm मकoपञ्चशतm · உ || श्रm मकoपञ्चशतm || कामाडम्बरपooरया शशश Aचा कम्रशममतानाांशविषा

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 11

मशूतवमशत मशुिबीजे मशूध्नव मतबशकतचकोरिाम्राज्य े।

मोशदतकम्पाकूले महुुमुवहुमवनशि ममुशुदषा sममाकम ्॥ 73

िेदमयीं नादमयीं शबन्दुमयीं परपदोद्यशदन्दुमयीम ्।

मन्त्रमयीं तन्त्रमयीं प्रकृशतमयीं नौशम शिश्वशिकृशतमयीम ्॥ 74

पुरमिनपुण्यकोटी पुशञ्जतकशिलोकिूशिरिधाटी ।

मनशि मम कामकोटी शिहरतु करुणाशिपाकपररपाटी ॥ 75

कुशटलां चटुलां पृिलुां मदृुलां कचनयनजर्नचरणेषु ।

अिलोशकतमिलशम्बतमशधकम्पातटममयेमममाशभः ॥ 76

प्रवयङु्मख्या दृष्टया प्रिाददीपाङ्कुरणे कामाक्ष्याः ।

पश्याशम शनमतुलमहो पचेशलमां कमशप परशशिोल्लािम ्॥ 77

शिदे्य शिधातृशिषय ेकावयायशन काशल कामकोशटकले ।

भारशत भैरशि भदे्र शाशकशन शाम्भशि शशिे मतिुे भितीम ्॥ 78

माशलशन महशेचाशलशन काञ्चीखेशलशन शिपक्षकाशलशन ते ।

शूशलशन शिदु्रमशाशलशन िुरजनपाशलशन कपाशलशन नमो sमतु ॥ 79

देशशक इशत शकां शङ्के तत्तादृिि न ुतरुशणमोन्मषेः ।

कामाशक्ष शूलपाणेः कामागमिमययज्ञदीक्षायाम ्॥ 80

Page 14: உ || श्रm मकoपञ्चशतm · உ || श्रm मकoपञ्चशतm || कामाडम्बरपooरया शशश Aचा कम्रशममतानाांशविषा

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 12

िेतण्डकुम्भडम्बरिैतशण्डककुचभरातवमध्याय ।

कुङ्कुमरुचे नममयाां शङ्करनयनामतृाय रचयामः ॥ 81

अशधकाशञ्चतमशणकाञ्चनकाञ्चीमशधकाशञ्च काशञ्चदद्राक्षम ्।

अिनतजनानकुम्पामनकुम्पाकूलमममदनकूुलाम ्॥ 82

पररशचतकम्पातीरां पिवतराजन्यिुकृतिन्नाहम ्।

परगरुुकृपया िीक्षे परमशशिोविङ्गमङ्गलाभरणम ्॥ 83

दग्धमदनमय शम्भोः प्रिीयिीं ब्रह्मचयविैदग्धीम ्।

ति देशि तरुशणमश्रीचतुररमपाको न चक्षम ेमातः ॥ 84

मदजलतमालपत्रा ििशनतपत्रा करादृतखाशनत्रा ।

शिहरशत पुशलन्दयोषा गञु्जाभूषा फणीन्द्रकृतिेषा ॥ 85

अङ्के शुशकनी गीते कौतुशकनी पररिर ेच गायशकनी ।

जयशि िशिध ेsम्ब भैरिमण्डशलनी श्रिशि शङ्खकुन्डशलनी ॥ 86

प्रणतजनतापिगाव कृतबहुिगाव िशिांहिांिगाव ।

कामाशक्ष मशुदतभगाव हतररपुिगाव विमिे िा दुगाव ॥ 87

श्रिणचलद्वेतण्डा िमरोद्दण्डा धुतािुरशशखण्डा ।

देशि कशलतान्त्रषण्डा धृतनरमणु्डा विमिे चामणु्डा ॥ 88

Page 15: உ || श्रm मकoपञ्चशतm · உ || श्रm मकoपञ्चशतm || कामाडम्बरपooरया शशश Aचा कम्रशममतानाांशविषा

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 13

उिीधरने्द्रकन्य ेदिीभररतेन भिपूरणे ।

गिुीमशकञ्चनाशतं खिीकुरुषे विमिे कामाशक्ष ॥ 89

ताशडतररपुपररपीडनभयहरण शनपणुहलमिुला ।

िोडपशतभीषणमखुी िीडशि जगशत विमिे कामाशक्ष ॥ 90

ममरमिनिरणलोला मन्मिहलेाशिलािमशणशाला ।

कनकरुशचचौयवशीला विमम्ब बाला कराब्जधृतमाला ॥ 91

शिमलपटी कमलकुटी पुमतकरुद्राक्षशमतहमतपुटी ।

कामाशक्ष पक्ष्मलाक्षी कशलतशिपञ्ची शिभाशि िैररञ्ची ॥ 92

कुङ्कुमरुशचशपङ्गमिृक्पङ्शकलमणु्डाशलमशण्डतां मातः ।

जयशत ति रूपधेयां जपपटपुमतकिराभयकराब्जम ्॥ 93

कनकमशणकशलतभूषाां कालायिकलहशीलकाशन्तकलाम ्।

कामाशक्ष शीलय ेविाां कपालशूलाशभरामकरकमलाम ्॥ 94

लोशहशतमपुञ्जमध्य ेमोशहतभुिन ेमदुा शनरीक्षन्ते ।

िदनां ति कुचयगुलां काञ्चीिीमाां च के sशप कामाशक्ष ॥ 95

जलशधशद्वगशुणतहुतिहशदशाशदनशे्वरकलाशश्वनयेदलैः ।

नशलनैमवहशेश गच्छशि ििोत्तरकरकमलदलममलम ्॥ 96

Page 16: உ || श्रm मकoपञ्चशतm · உ || श्रm मकoपञ्चशतm || कामाडम्बरपooरया शशश Aचा कम्रशममतानाांशविषा

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 14

िवकृतदेशशकचरणाः िबीजशनबीजयोगशनश्रणे्या ।

अपिगविौधिलभीमारोहन्वयम्ब के sशप ति कृपया ॥ 97

अन्तरशप बशहरशप विां जन्तुततेरन्तकान्तकृदहन्ते ।

शचशन्ततिन्तानिताां िन्ततमशप तन्तनीशष मशहमानम ्॥ 98

कलमञ्जुलिागनशुमतगलपञ्जरगतशुकग्रहौवकण्ठ्यात ्।

अम्ब रदनाम्बरां ते शबम्बफलां शम्बराररणा न्यमतम ्॥ 99

जय जय जगदम्ब शशिे जय जय कामाशक्ष जय जयाशद्रिुते ।

जय जय महशेदशयते जय जय शचद्गगनकौमदुीधार े॥ 100

आयावशतकां भक्वया पठतामायावकटाक्षेण ।

शनमिरशत िदनकमलाद्वाणी पीयूषधोरणी शदव्या ॥ 101

॥ इशत आयावशतकां िम्पूणवम ्॥