17
: V1.1 www.ahobilamutt.org Page 1 of 17 ी अहोबिल मठम् आचाय तनिि् लोका: ीमनारायणा कमयायं Łं वदे कमला गृह मेधधनम् | वा छदसां वा पचराय यवयम् || ी (तायार्) सहधम मचर शौरेसमंधत जगधिताम् | अन हमय वदे धनयमात धनहाम् || ी विसेना (Aippasi, Pooraadam) वदे वैक ठ सेनायं देवं स वतीसखम् | यनेधशखरपदे धवमेतद यवधथतम् || ी शठकोपन् (Vaikaasi, Visaagham) यय सारवतोतो वक ळामोदवाधसतम् | तीनां धवमायालं शठाररं तम पामहे || ी नाथम वन (Aani, Anusham) नाथेन म धनना तेन भवेयं नाथवानहम् | यय नैगधमकं तवं हतामलकतां गतम् || ी प डरीकाा / ऊयकडार् (Chiththirai, Kruththikaa) नमयायरधवदां नाथभावे यवधथतम् | िसवमयं शौरेरवतारधमवापरम् || ी रामवमा / मणकाल् नवबि (Maasi, Magham) अन धजजत मायोगं अप यजन बाधकम् | अपृषमदरागं तं रामं त यम पामहे ||

श्र श्री अहोबिल मठम ्आचार्य तनिर्ि ्श्लोका …श्र: V1.1 Page 6 of 17 28th Pattam Azhaghiyasinghar (AavaNi,

  • Upload
    others

  • View
    4

  • Download
    0

Embed Size (px)

Citation preview

Page 1: श्र श्री अहोबिल मठम ्आचार्य तनिर्ि ्श्लोका …श्र: V1.1 Page 6 of 17 28th Pattam Azhaghiyasinghar (AavaNi,

श्री:

V1.1

www.ahobilamutt.org Page 1 of 17

श्री अहोबिल मठम ्आचार्य तनिर्ि ्श्लोका: श्रीमन्नारायणा

कमप्याध्य ंगरंु वन्द ेकमला गहृ मेधधनम ्|

प्रवक्ता छन्दसा ंवक्ता पञ्चरात्रस्य यस्स्वयम् ||

श्री (तायार्)

सहधममचरीं शौरसे्समंधत्रत जगधिताम् |

अनगु्रहमयीं वन्द ेधनत्यमज्ञात धनग्रहाम् ||

श्री विश्वक्सनेा (Aippasi, Pooraadam)

वन्द ेवैकुण्ठ सेनान्य ंदवे ंसूत्रवतीसखम ्|

यद्रेत्रधशखरस्पन्द े धवश्वमेतद्् यवधस्थतम् ||

श्री शठकोपन ्(Vaikaasi, Visaagham)

यस्य सारस्वतस्रोतो वकूळामोदवाधसतम ्|

श्रतुीना ंधवश्रमायालं शठारर ंतमपुास्मह े||

श्री नाथमवुन (Aani, Anusham)

नाथेन मधुनना तेन भवेयं नाथवानहम ्|

यस्य नैगधमकं तत्व ंहस्तामलकता ंगतम् ||

श्री पुण्डरीकाक्षा / ऊय्यक्कोंडार् (Chiththirai, Kruththikaa)

नमस्याम्यरधवन्दाक्षं नाथभावे ्यवधस्थतम ्|

शिुसत्वमयं शौररेवतारधमवापरम ्||

श्री रामवमश्रा / मणक्काल ्नवबि (Maasi, Magham)

अनधुजजत क्षमायोग ंअपणु्यजन बाधकम ्|

अस्पषृ्टमदराग ंतं रामं तयुममपुास्मह े||

Page 2: श्र श्री अहोबिल मठम ्आचार्य तनिर्ि ्श्लोका …श्र: V1.1 Page 6 of 17 28th Pattam Azhaghiyasinghar (AavaNi,

श्री:

V1.1

www.ahobilamutt.org Page 2 of 17

श्री यामनुाचायाा / आळिन्दार् (Aadi, Uththiraadam)

वीगाह ेयामनु ंतीथं साध ुबनृ्दावने धस्थतम् |

धनरस्त जीम्हगस्पशश यत्र कृष्ण: कृतादर: ||

श्री महापूणार् / पेररयनवबि (Maarghazhi, Kaettai)

दयाधनघ्नं यतीन्रस्य दधेशकं पूणममाश्रये |

येन धवश्वसजृो धवष्णोरपूयमत मनोरथ: ||

श्री रामानुजा / श्रीभाष्यकारर् (Chiththirai, Thiruvaadhirai)

यो धनत्यमच्यतु पदाबंजुयगु्मरक्म- ्यामोहतस्तधदतराणी तनृाय मेने |

अस्मदू्गरोभमगवतोस्य दयैकधसन्धो:

रामानजुस्य चरणौ शरण ंप्रपद्ये ||

श्री एबिार् / गोवििंद भट्टर् (Thai, Punarvasu)

रामानजु पदच्छाया गोधवन्दाह्वानपाधयनी |

तदायत्तस्वरूपा सा जीयान्मधद्रश्रमस्थली ||

श्री पराशर भट्टर् (Vaikaasi, Anusham)

श्रीपराशरभट्टायम: श्रीरङे्गशपरुोधहत: |

धश्रवत्साङ्कसतु: श्रीमान ्शे्रयसे मेस्त ुभूयसे ||

श्री नञ्जीयर् (Panghuni, Uththiram)

नमो वेदान्त वेद्याय जगन्मङ्गळहतेव े|

यस्य वागमतृासारपूररतं भवुनत्रयम ्||

Page 3: श्र श्री अहोबिल मठम ्आचार्य तनिर्ि ्श्लोका …श्र: V1.1 Page 6 of 17 28th Pattam Azhaghiyasinghar (AavaNi,

श्री:

V1.1

www.ahobilamutt.org Page 3 of 17

श्री निंवपळ्ळै (Kaarthikai, Kruththikaa)

वेदान्तवेद्यामतृवाररराशे: वेदाथमसारामतृ पूरमग्रयम् |

आदाय वषमन्तमह ंप्रपद्ये कारण्यपूणं कधलवैररदासम् ||

श्री िडक्कु वतरूिीवद वपळ्ळै (Aani, Swaathi)

श्रीकृष्णपादपादाब्ज ेनमाधम धशरसा सदा |

यत्प्रसादप्रभावेन सवमधसधिरभून्मम ||

श्री श्रीरङ्गाचाररयार (Chiththirai, Raevathi)

श्रीकृष्णपादपादाब्ज लोलपु ंसद्गणुाणमवम ्|

श्रीरङ्गायममह ंवन्द ेराधमडाम्नायदधेषकम् ||

श्री केसिाच्चायाार् (Maasi, Punarvasu)

श्रीरङ्गायमगरुोस्सूनु ंधीशमाधदगणुाणमवम ्|

केशवायमगरंुू वन्द ेराधमडाम्नायदधेषकम् ||

श्री कमलािासर् (Purattaasi, ShravaNam)

केशवायमगरुोस्सूनु ंधीशमाधदगणुाणमवम् |

श्रीधनवासगरंुू वन्द ेराधमडाम्नायदधेषकम् ||

श्री केसिाच्चायाार् (Purattaasi, Kaettai)

श्रीरङ्गराज धद्याज्ञा लब्ध साम्राजयलाछंनम् |

गरंुू रधमडवेदाना ंकेशवायममपुास्मह े||

Page 4: श्र श्री अहोबिल मठम ्आचार्य तनिर्ि ्श्लोका …श्र: V1.1 Page 6 of 17 28th Pattam Azhaghiyasinghar (AavaNi,

श्री:

V1.1

www.ahobilamutt.org Page 4 of 17

1st Pattam Azhaghiyasinghar (Purattaasi, Kaettai) श्रीमते आधदवण ्शठकोप यतीन्र महादेधशकन्

केशवायमकृपापात्र ंधीशमाधदगणुाणमवम ्|

श्री शठाररयतीशानं दधेशकेन्रमह ंभजे ||

प्रपद्ये धनरवद्याना ंधनषद्या ंगणुसम्पदाम ्|

शरण ंभवभीताना ंशठकोप मनुीश्वरम् ||

Azhaghiyasinghars (Pattam 1-8)

शठाररनारायण सयंमीन्र पराकुंश श्रीधनधध वण्शठारीन् | 1 2 3 4 5

पराकुंश श्रीशठकोपयोधग पराकुंशा ंश्चाधदगरुून ्भजाम: || 6 7 8

Azhaghiyasinghars (Pattam 9-13)

प्रणम्य नारायण वण्षठधद्रशद ्रमाधनवासान् अनघान ्मनुीश्वरान ्| 9 10 11

नमाधम नारायणयोधगतल्लज ंतदाधदमं वीररघूद्रह ंगरुूम् || 12 13

Azhaghiyasinghars (Pattam 14-17)

श्री नारायण कल्याण वीरराघव योधगनौ |

14 15

शठधजद ्वीररघरुाट् वेदमौधळ मनुीश्वरौ || 16 17

Azhaghiyasinghars (Pattam 18-22)

नारायण श्रीधनवास वीरराघव योधगन: |

18 19 20

पराङु्कश मधुन श्रीमन्नारायण मनुीश्वरौ ||

21 22

Page 5: श्र श्री अहोबिल मठम ्आचार्य तनिर्ि ्श्लोका …श्र: V1.1 Page 6 of 17 28th Pattam Azhaghiyasinghar (AavaNi,

श्री:

V1.1

www.ahobilamutt.org Page 5 of 17

Azhaghiyasinghars (Pattam 23-24)

वीरराघव योधगन्र ंवीतरागधशखामधणम् |

23

पराङु्कशयतीशान मधुनं चाधनशमाश्रये ||

24

25th Pattam Azhaghiyasinghar (Aadi, Swaathi)

श्रीमते श्रीवण ्शठकोप श्री श्रीधनवास यतीन्र महादेधशकन्

श्रीवासवीररघवुयमपराङु्कशाधद

रामानजुायममधुनधभगुमरूसावमभौमै: |

सपें्रधक्षतं करणया पररपूणमबोध ं

श्रीश्रीधनवासयधतशेखरमाश्रयाम: ||

26th Pattam Azhaghiyasinghar (Aadi, Pooram)

श्रीमते श्रीवण ्शठकोप श्रीरङ्गनाथ यतीन्र महादेधशकन्

श्रीवीरराघव यतीन्र पराङु्कशाधद

रामानजुायम कमलाधनधध योधगवयै: |

सपें्रधक्षतं करणया पररपूणमबोध ं

श्री रङ्गनाथ यधतशेखरमाश्रयाम: ||

27th Pattam Azhaghiyasinghar (Vaikaasi, Avittam)

श्रीमते श्रीवण ्शठकोप श्री वीरराघव वेदान्त यतीन्र महादेधशकन ्

श्रीश्रीधनवासयधतशेखरलब्धबोध ं

श्रीङ्गनाथयधतधयुमपदाब्जभङृ्गम् |

श्रीवीरराघवमधुनश्रधुतमौधलसूरर ं

श्रीनाथभधक्तभररताशयमाश्रयाम: ||

Page 6: श्र श्री अहोबिल मठम ्आचार्य तनिर्ि ्श्लोका …श्र: V1.1 Page 6 of 17 28th Pattam Azhaghiyasinghar (AavaNi,

श्री:

V1.1

www.ahobilamutt.org Page 6 of 17

28th Pattam Azhaghiyasinghar (AavaNi, Moolam)

श्रीमते श्रीवण ्शठकोप श्री श्रीरङ्गनाथ शठकोप यतीन्र महादेधशकन्

श्रीवासङ्गपधतवीररघूद्रहाधद

वदेान्तसयंधमवरगैुमरसावमभौमै: |

सपें्रधक्षतं करणया पररपूणमबोध ं

श्रीङ्गनाथ शठकोपमधुनं भजाम: ||

29th Pattam Azhaghiyasinghar (Chiththirai, Chithraa)

श्रीमते श्रीवण ्शठकोप श्री पराङु्कश यतीन्र महादेधशकन ्

धवध्याभंोधधपराङु्कशाख्ययधतराद ्श्रीवासरङ्गाधधप –

श्रीमद्रीररघूद्रहश्रधुतधशरो योगीश्वररैन्वहम |

रङ्गाधीशशठाररसयंधमवरशै्चालोधकतं सादर ं

धवध्यावाररधनधध ंपराङु्कशयतींराख्यं मनुीन्र ंभजे ||

30th Pattam Azhaghiyasinghar (Maargazhi, Visaagham)

श्रीमते श्रीवण ्शठकोप श्री श्रीधनवास वेदान्त यतीन्र महादेधशकन्

श्रीवासरङ्गपधतवीररघूद्रहाधद –

वेदान्तदधेशकपराङु्कशलक्ष्मणायै: |

सपें्रधक्षतं करणया पररपूणमबोध ं

श्रीश्रीधनवास धनगमान्तगरंु भजाम: ||

Page 7: श्र श्री अहोबिल मठम ्आचार्य तनिर्ि ्श्लोका …श्र: V1.1 Page 6 of 17 28th Pattam Azhaghiyasinghar (AavaNi,

श्री:

V1.1

www.ahobilamutt.org Page 7 of 17

31st Pattam Azhaghiyasinghar (Kaarthigai, Magam)

श्रीमते श्रीवण ्शठकोप श्रीमन्नारायण यतीन्र महादेधशकन्

श्रीरङ्गनाथ यधतवयमकृपात्तबोध ं

श्रीवासवेद धशखरायम दयावलम्बम् |

वैराग्यभधक्त मखुसद्गणुसागर ंश्री-

नारायणश्रधुतधशरोगरुमाश्रयाम: ||

32nd Pattam Azhaghiyasinghar (Chiththirai, Poorattaadhi)

श्रीमते श्रीवण ्शठकोप श्री वीरराघव यतीन्र महादेधशकन्

श्रीवासरङ्गपधत वीररघूद्रहाधद

वेदान्त माधनलयवेदधशरोयतीन्र:ै |

सपें्रधक्षतं करणया पररपूणमबोध ं

श्रीवीरराघव यतीन्र गरंुू भजाम: ||

33rd Pattam Azhaghiyasinghar (Purattaasi, Visaagham)

श्रीमते श्रीवण ्शठकोप श्री शठकोप यतीन्र महादेधशकन ्

श्रीरङ्गनाथ शठकोप यतीन्रपाद-

पङे्करहप्रवणधचत्तमदुारबोधम |

श्रीवीरराघव यतीन्र कृपावलम्ब ं

श्रीमच्छठारर यधत शेखरमाश्रयाम: ||

Page 8: श्र श्री अहोबिल मठम ्आचार्य तनिर्ि ्श्लोका …श्र: V1.1 Page 6 of 17 28th Pattam Azhaghiyasinghar (AavaNi,

श्री:

V1.1

www.ahobilamutt.org Page 8 of 17

34th Pattam Azhaghiyasinghar (Kaarthigai, Uththiraadam)

श्रीमते श्रीलक्ष्मीनधृसहं धद्य पादकुा सेवक श्रीवण ्शठकोप श्री शठकोप रामानजु यतीन्र

महादेधशकन्

श्रीमद्रीररघूद्रहश्रधुतधशरो रगंेशकायामत्मज –

श्रीवासश्रधुत मौधळयोगी शठधजध्योगीश वीक्षास्पदम |

धवख्यातं शमधीद माधद सगुनैु राढ्य ंधवपधश्चत्तमं

वन्द ेश्री शठकोपलक्ष्मणमधुन ंवैराग्यवाराकरम् ||

35th Pattam Azhaghiyasinghar (Vaikaasi, Kaettai)

श्रीमते श्रीवण ्शठकोप श्री श्रीरङ्गनाथ यतीन्र महादेधशकन्

श्रीमच्री वीररघ्वीट् श्रधुतमकुटगरुूत्तसंपादाब्जभङंृ्ग

श्रीमच्रीरगंभूभचृ्छठमथनगरुोलमब्धवदेान्तयगु्मम् |

श्रीमन्नारायणाध्य श्रधुतधशखरशठाराधतरामानजुायम –

पे्रक्षापात्र ंभजामो गरुवरमनघ ंरङ्गनाथं यतीन्रम् ||

36th Pattam Azhaghiyasinghar (Aadi, Pushyam)

श्रीमते श्रीवण ्शठकोप श्री श्रीधनवास यतीन्र महादेधशकन्

श्रीनारायणवेदमौधळयधतराट् पादारधवन्दाश्रयं

ख्यातश्रीशठकोपदधेशकमनेलमब्धागमान्तद्रयम् |

धश्रमररङ्गधरुीण योधगचरणन्यस्तात्म रक्षाभर ं

सेवे श्रीधनधध योधगवयममनघ ंधनबामधबोधोदयम ्||

Page 9: श्र श्री अहोबिल मठम ्आचार्य तनिर्ि ्श्लोका …श्र: V1.1 Page 6 of 17 28th Pattam Azhaghiyasinghar (AavaNi,

श्री:

V1.1

www.ahobilamutt.org Page 9 of 17

37th Pattam Azhaghiyasinghar (Maasi, Pushyam)

श्रीमते श्रीवण ्शठकोप श्री वीरराघव शठकोप यतीन्र महादेधशकन्

अस्त्यत्तै्रको धवशेषो बधु इधत शठधजल्लक्ष्मणाभया ंमधुनभया ं

येकीभूयोधदताभयाधमव धनरपधधकं सादर ंसद्गरुभयाम् |

वेदान्तद्रन्द्र मन्त्रत्रय धववधृतमखुे धशधक्षतं क्षाधन्तमखु्यै:

आढ्यं श्रीवीररघ्वीट् शठमथनगरंुू सम्यमीन्र ंनमाधम ||

38th Pattam Azhaghiyasinghar (Thai, Thiruvaadhirai)

श्रीमते श्रीवण ्शठकोप श्री श्रीधनवास शठकोप यतीन्र महादेधशकन ्

श्रीमच्छठारर शठधजध्यधतधयुमवीर –

रघ्वीट् शठाररयधतशेखर दधेशकेन्र:ै |

सपें्रधक्षतं करणया पररपूणमबोध ं

श्री श्रीधनवासशठकोपमधुनं भजाम: ||

Page 10: श्र श्री अहोबिल मठम ्आचार्य तनिर्ि ्श्लोका …श्र: V1.1 Page 6 of 17 28th Pattam Azhaghiyasinghar (AavaNi,

श्री:

V1.1

www.ahobilamutt.org Page 10 of 17

39th Pattam Azhaghiyasinghar (Vaikaasi, BharaNi)

श्रीमते श्रीवण ्शठकोप श्री पराङु्कश यतीन्र महादेधशकन ्

श्री वीरराघव यतींर पदाब्जभृङं्ग

श्रीमच्छठारर यधतवयमकृपात्तबोधम ्|

श्री श्रीधनवासशठधजध्यधतधयुमवीक्षा –

पात्र ंपराकुंशयतींरगरंुू भजाम: ||

40th Pattam Azhaghiyasinghar (Maarghazhi, Visaagham)

श्रीमते श्रीलक्ष्मीनधृसहं धद्य पादकुा सेवक श्रीवण ्शठकोप श्री रङ्गनाथ

शठकोप यतीन्र महादेधशकन्

श्रीमच्छठारर यधतशेखर लबधबोध ं

श्री रङ्गनाथयधतधयुम कृपैक पात्रम् |

श्रीमत्पराकुंशयतींरदयावलम्ब ं

श्री रङ्गनाथ शठकोप मधुनं भजाम: ||

41st Pattam Azhaghiyasinghar (Maarghazhi, Poorattaadhi)

श्रीमते श्रीवण ्शठकोप श्री लक्ष्मीनधृसहं शठकोप यतीन्र

महादेधशकन ्

श्रीमच्छठारर शठकोप यतींर रङ्गङ्ग –

कायामत्मजातमधुनधभगुमरूसावमभौमै: |

सपें्रधक्षतं करणया पररपूणमबोध ं

लक्ष्मीनधृसहंशठकोपमधुनं भजाम: ||

Page 11: श्र श्री अहोबिल मठम ्आचार्य तनिर्ि ्श्लोका …श्र: V1.1 Page 6 of 17 28th Pattam Azhaghiyasinghar (AavaNi,

श्री:

V1.1

www.ahobilamutt.org Page 11 of 17

42nd Pattam Azhaghiyasinghar (Thai, Uththiraadam)

श्रीमते श्रीलक्ष्मीनधृसंह धद्य पादकुा सेवक श्रीवण ्शठकोप श्री

श्रीरङ्ग शठकोप यतीन्र महादेधशकन्

श्रीङे्गश यतीन्दनुा करणयाSसौ स्याधदधत पे्रधक्षतं

ख्यात श्रीनरधसहं काररजमनुीट् पादाबंजुधेन्दधन्दरम् |

दाधन्तक्षाधन्तदयाधदधभ: शभुगणैु भामन्तं बधुाग्रेसर ं

श्रीमरङ्गशठाररयोधगनपृधतं शे्रयोधनधध ंसशं्रये ||

43rd Pattam Azhaghiyasinghar (Kaarthigai, Pooraadam)

श्रीमते श्रीवण ्शठकोप श्री वीरराघव शठकोप यतीन्र महादेधशकन्

श्रीमच््श्री रङ्गपथृ्वीश्वरशठररपणुा सयंमीन्रणे दृष्ट ं

न्यस्तात्मान ंनधृसहं ेनरहररशठधजध्योधगनेत:ु प्रसादात् |

प्राज्ञश्रीङ्ग काररप्रभवयधतपते: प्राप्तलक्ष्मीनधृसहंा –

स्थान ंसेवे यतीन्र ंसकल गणुधनधध ंवीररघ्वीट् शठाररम् ||

44th Pattam Azhaghiyasinghar (AavaNi, Hastham)

श्रीमते श्रीवण ्शठकोप श्री वेदान्त देधशक यतीन्र महादेधशकन्

श्रीरङ्गनाथ शठकोप यतीन्र दृष्ट ं

लक्ष्मीनधृसहं शठधजत्करनैकपात्रम् |

श्रीरङ्गवीररघरुाट् शठकोपहु्रध्य ं

वदेान्तदधेशक यतीन्रमह ंप्रपध्ये ||

Page 12: श्र श्री अहोबिल मठम ्आचार्य तनिर्ि ्श्लोका …श्र: V1.1 Page 6 of 17 28th Pattam Azhaghiyasinghar (AavaNi,

श्री:

V1.1

www.ahobilamutt.org Page 12 of 17

45th Pattam Azhaghiyasinghar (Kaarthigai,

Uththirattaadhi)

श्रीमते श्रीलक्ष्मीनधृसंह धद्य पादकुा सेवक श्रीवण ्शठकोप

श्री नारायण यतीन्र महादेधशकन ्

श्रीमद ्रङ्गशठारर सयंधमवराल्लब्धागमान्तद्रयम्

श्रीमद्रीररगूद्र हाद्यशठधजत् पादारधवन्दाश्रयम् |

श्रीमद्रेदवतंस दधेशकयते: कारण्यवीक्षास्पदम ्

सेवे रङ्गधरुीण शासनवश ंनारायण ंयोधगनम् ||

46th Pattam Azhaghiyasinghar (Aani, Magham)

श्रीमते श्रीवण ्शठकोप श्री रङ्गनाथ यतीन्र महादेधशकन ्

वेदान्त दधेशक यतीन्र कटाक्षलब्ध

तै्रय्यन्त सारमनवध्य गणुम् बधुाग्रयम ्|

नारायणाध्य यधतधयुम कृपाधभधषक्तम

श्रीङ्गनाथ यधतशेखरम् आश्रयाम: ||

Visthaara (Detailed) Thaniyans (of Azhaghiyasinghars 2-24 Pattam)

2nd Pattam Azhaghiyasinghar (AvaNi, Kaettai)

श्रीमते श्रीवण ्शठकोप श्रीमन्नारायण यतीन्र महादेधशकन्

श्री शठाररयधतशान पदपङु्कज षट्पदम् |

श्रीमन्नारायणमधुनं श्रये श्री भाष्यदधेशकम् ||

Page 13: श्र श्री अहोबिल मठम ्आचार्य तनिर्ि ्श्लोका …श्र: V1.1 Page 6 of 17 28th Pattam Azhaghiyasinghar (AavaNi,

श्री:

V1.1

www.ahobilamutt.org Page 13 of 17

3rd Pattam Azhaghiyasinghar (Thai, ShravaNam)

श्रीमते श्रीवण ्शठकोप श्री पराङु्कश यतीन्र महादेधशकन ्

श्रीमन्नारायण मनेु: पदपङ्कज षट्पदम ्|

परािमयगणु सपंन्न ंपराङु्कशमधुनं भजे ||

4th Pattam Azhaghiyasinghar (Maargazhi, Chithraa)

श्रीमते श्रीवण ्शठकोप श्री श्रीधनवास यतीन्र महादेधशकन्

श्री पराङु्कश योगीन्र चरणाबंजुषट्पदम् |

श्रीधनवासमधुनं वन्द ेश्रीभाष्यामतृसागरम् ||

5th Pattam Azhaghiyasinghar (Kaarthigai, Kruththikaa)

श्रीमते श्रीवण ्शठकोप श्री सवमतन्त्र स्वतन्त्र शठकोप यतीन्र महादेधशकन ्

श्रीनधृसहं दयापात्र ंपरवाधदगजाङ्कशम् |

सवमतन्त्र स्वतन्त्रायं शठकोपमधुनं भजे ||

6th Pattam Azhaghiyasinghar (Thai, Poorattaadhi)

श्रीमते श्रीवण ्शठकोप श्री शष्टपराङु्कश यतीन्र महादेधशकन ्

श्रीमच्छठारर मधुनपाद सरोजहसं ं

श्रीमत्पराङु्कश तपोधन लब्धबोधम् |

श्रीमन् नधृसहं वरदायम दयावलम्ब ं

श्रीमत्पराङु्कशमधुनं प्रणतोधस्म धनत्यम ्||

Page 14: श्र श्री अहोबिल मठम ्आचार्य तनिर्ि ्श्लोका …श्र: V1.1 Page 6 of 17 28th Pattam Azhaghiyasinghar (AavaNi,

श्री:

V1.1

www.ahobilamutt.org Page 14 of 17

7th Pattam Azhaghiyasinghar (Vaigaasi, Visaagham)

श्रीमते श्रीवण ्शठकोप श्री शठकोप यतीन्र महादेधशकन ्

श्री पराङु्कश योगीन्र चरणाम्बजुशेखरम् |

समस्त शास्त्रपारीण ंशठकोपमधुनं भजे ||

8th Pattam Azhaghiyasinghar (Maarghazhi, Ashwini)

श्रीमते श्रीवण ्शठकोप श्री पराङु्कश यतीन्र महादेधशकन ्

शठकोप यधतशे्रष्ठ पदपङ्कज षट्पदम् |

सवमशास्त्राथमतत्त्वज्ञ ंपराङु्कशमधुन ंभजे ||

9th Pattam Azhaghiyasinghar (Aani, Thiruvaadhirai)

श्रीमते श्रीवण ्शठकोप श्रीमन्नारायण यतीन्र महादेधशकन्

श्रीमन् नधृसहंवरद पङु्कश कृपाश्रयम् |

श्रीमन्नारायणमधुनं श्रये श्रीभाष्यदधेशकम् ||

10th Pattam Azhaghiyasinghar (Vaikaasi, Visaagham)

श्रीमते श्रीवण ्शठकोप श्री शठकोप यतीन्र महादेधशकन ्

वरदायमगरुत्तसं चरणाम्बजु षट्पदम ्|

शठकोपमधुनं वन्द ेशठाररप्रवण ंसदा ||

11th Pattam Azhaghiyasinghar (Aippasi, Moolam)

श्रीमते श्रीवण ्शठकोप श्री श्रीधनवास यतीन्र महादेधशकन्

पराकुंश शठाराधत पदाम्बोजैक धारकम् |

श्रीधनवासमधुनं वन्द ेमादृशामधप तारकम् ||

Page 15: श्र श्री अहोबिल मठम ्आचार्य तनिर्ि ्श्लोका …श्र: V1.1 Page 6 of 17 28th Pattam Azhaghiyasinghar (AavaNi,

श्री:

V1.1

www.ahobilamutt.org Page 15 of 17

12th Pattam Azhaghiyasinghar (Purattaasi, Pooram)

श्रीमते श्रीवण ्शठकोप श्रीमन्नारायण यतीन्र महादेधशकन्

श्रीपराकुंश योगीन्र श्रीधनवासपदाश्रयम् |

श्रीमन्नारायणमधुनं वन्द ेवदेान्तदधेशकम ्||

13th Pattam Azhaghiyasinghar (Aani, Utthiraadam)

श्रीमते श्रीवण ्शठकोप श्री वीरराघव यतीन्र महादेधशकन्

श्रीमन्नारायणमनेु: पदपङ्कजहसंकम् |

वीरराघवयोगीन्र ंवन्द ेवरगणुाकरम ्||

14th Pattam Azhaghiyasinghar (Aadi, Utthiraadam)

श्रीमते श्रीवण ्शठकोप श्रीमन्नारायण यतीन्र महादेधशकन्

श्री वीरराघवमनेु वमररवस्यैक जीवनम् |

समाश्रयेमधह श्रीमन्नारायण मनुीश्वरम् ||

15th Pattam Azhaghiyasinghar (Thai, Chithraa)

श्रीमते श्रीवण ्शठकोप श्री कल्याण वीरराघव यतीन्र महादेधशकन्

श्रीनारायण योगीन्र पदाम्बोजैक जीवनम ्|

भजे धश्ररङ्गकल्याण वीरराघव योधगनम ्||

16th Pattam Azhaghiyasinghar (Maarghazhi, Mrughaseersham) श्रीमते श्रीवण ्शठकोप श्री शठकोप यतीन्र महादेधशकन ्

कल्याणराघवमनेु: कृपापात्र ंदयाधनधधम ्|

सवमशास्त्राथम तत्त्वज्ञ ंशठकोपमधुनं भजे ||

Page 16: श्र श्री अहोबिल मठम ्आचार्य तनिर्ि ्श्लोका …श्र: V1.1 Page 6 of 17 28th Pattam Azhaghiyasinghar (AavaNi,

श्री:

V1.1

www.ahobilamutt.org Page 16 of 17

17th Pattam Azhaghiyasinghar (Purattaasi, Sadhayam) श्रीमते श्रीवण ्शठकोप श्री वीरराघव वेदान्त यतीन्र महादेधशकन ्

श्रीमन्नारायणमधुनं श्रीशठाररपदाश्रयम् |

श्री वीरराघवमधुन ंवन्द ेवेदान्तदधेशकम ्||

18th Pattam Azhaghiyasinghar (Purattaasi, Aayilyum) श्रीमते श्रीवण ्शठकोप श्रीमन्नारायण यतीन्र महादेधशकन्

वीरराघव वेदान्त मधुनवयम पदाश्रयम् |

श्रीमन्नारायणमधुनं श्रये धश्रभाष्यदधेशकम् ||

19th Pattam Azhaghiyasinghar (Maasi, Magham) श्रीमते श्रीवण ्शठकोप श्री श्रीधनवास यतीन्र महादेधशकन्

श्रीमन्नारायण मनेु: पदपद्मसमाश्रयम ्|

श्रीधनवासमधुनं वन्द ेवेदान्तद्रयदधेशकम् ||

20th Pattam Azhaghiyasinghar (Purattaasi, Moolam) श्रीमते श्रीवण ्शठकोप श्री वीरराघव यतीन्र महादेधशकन्

श्रीधनवास मधुनशे्रष्ठलब्ध वेदान्तसपंदम ्|

श्री वीरराघवमधुन ंकल्याणगणुमाश्रये ||

21st Pattam Azhaghiyasinghar (Panghuni, Hastham)

श्रीमते श्रीवण ्शठकोप श्री पराङु्कश यतीन्र महादेधशकन ्

वेदान्तोत्तर वीरराघव मनेुनामरायणा श्रीधनधध-

श्रीमद्रीररघूद्रहाख्य याधमना ंकल्याणवीक्षास्पदम् |

धवज्ञातोभय वेदमौधळहृदयं धवद्रधच्छरोभूषण ं

वन्दयेानधुदनं पराङु्कशमधुनं वैराग्यभक्त्यधन्वतम् ||

Page 17: श्र श्री अहोबिल मठम ्आचार्य तनिर्ि ्श्लोका …श्र: V1.1 Page 6 of 17 28th Pattam Azhaghiyasinghar (AavaNi,

श्री:

V1.1

www.ahobilamutt.org Page 17 of 17

22nd Pattam Azhaghiyasinghar (Aadi, RohiNi)

श्रीमते श्रीवण ्शठकोप श्रीमन्नारायण यतीन्र महादेधशकन्

धवद्याम्बोधध पराङु्कशाख्य मधुनराडंधिद्रयीसधंश्रतं

त्रय्यन्तामतृ वधषमण ंतनभुतृा ंत्राणाय जातोदयम् |

क्षोण्या ंख्यातसमस्ततन्त्रकुशलं ्याख्याततृाशाधलनं

श्रीनारायण योधगवयम मनीश ंकारण्यपूणं भजे ||

23rd Pattam Azhaghiyasinghar (Aani, Uththirattaadhi)

श्रीमते श्रीवण ्शठकोप श्री वीरराघव यतीन्र महादेधशकन्

वीरराघव वेदान्त नारायण पदाश्रयम् |

श्रीवीरराघवमधुनं सशं्रये धश्रतवत्सलम् ||

24th Pattam Azhaghiyasinghar (Chiththirai, Punarvasu) श्रीमते श्रीवण ्शठकोप श्री पराङु्कश रामानजु यतीन्र महादेधशकन्

श्रीवीरराघवमधुन श्रधुतमौधळसूरर –

श्रीमत्पदाम्बजु समाश्रय लब्धसत्त्वम् |

श्रीवीरराघवमनुीन्र कृपावलम्ब ं

श्रीमत्पराङु्कश यतीन्र मधुनं भजाम: ||

Link to Audio of all Thaniyans