6

Click here to load reader

Adhi_Prtyadhideva

Embed Size (px)

DESCRIPTION

Astrology

Citation preview

Page 1: Adhi_Prtyadhideva

Freedom's Jyotish

Readings

Sri Jagannath Center

Vyasa SJC California

Info on this site:The PlanetsAprakash GrahasAL HousesUpapada LagnaPalmistryYantrasVastuTithisNakshatrasKalachakraJyotirlingamMoon as GoddessMother MukumbikaMy Guru

Upaya:Timing: KalachakraTiming: DigbalaTiming: Kalachakra &TithisBuddhastami Vratta

Mantra Shastra:Akshara and LordsRasi ChakraRsyaadinyaasaVarga YantraMatangi MantraNavagraha Suktam

Yoga / Ayurveda / Vedic Astrology

Navagraha Sutram: Verses to the Nine PlanetsThis is a little explanation so one can appreciate the depth of the following sutrasmain levels of devatta for each planet. The graha devatta, Adhi devatta, and Pratyadthis suktam, there are verses for each level of the graha, so multiple aspects of thpropitiated. This is my very limited understanding of the different levels of devatt

The Adhi devatta will help you understand the nature of the graha, if we understand we will understand the basic nature of the planet. Agni is fire and light which is the Sun, It is givingbut malefic like putting one's hand in the fire. If you understand jala (water) you will understand theMoon.

Sun Agni (Fire) Shiva

Moon Apas (Water) Gauri

Mars Prithvi (Earth) Ksetrapal

Mercury Visnu Narayana

Jupiter Indra Brahma

Venus Sachi Indra

Saturn Prajapati Yama

Rahu Pitris Durga

Ketu Brahma Chitragupta

Pratyadhi devatta reveals the function of thegraha, how it functions, what it does. Shiva isthe karaka of all the atmas (souls), selfrelization is Shivoham (realizing I am Shiva).Shiva shows we are all a spark coming fromthe Sun and will go back to Sun. Gauri showsthe compassion of the mother. Mercury,karaka of the 10 th house, has Visnu asPratyadhi devata. His function is working forfood to sustain oneself, working skills.Chitragupta keeps accounts for Yama(mathmatics, akashic records) and people tryto bribe him, but he keeps all past accounts.

Saturn's Adhi devatta level is Prajapati showing that he creates, (he creates us becreincarnation). Saturn is the worker and the farmer, he makes things because it is hPratyadhi devatta level Saturn is Yama, the lord of Dharma, his function is to keep so he rules both ancient tradition and punishment.

The Graha works on the material plain to help you make things better. The Adhi devatof asking god to help so that something good will happen by itself. The Pratyadhi dewhen one is in danger, when there are evils to be removed. Surya is worshiped if we a way that will improve our health and vitality, Agni is worshipped when we need divawaken vitality within to have the grace of health and vitality, Shiva is worshiped with Mritanjayawhen there is sickness or bondage.

If there are problem with having kids, one is not physically capable, then worship a(Jupiter). When there is no physical problem but there is no pregnancy then worship devatta) who gives the best children. When there is a need for the proper attitude tJupiter's Pratyadhi devatta will help as well as maintain things after birth.

If the lord of a dasa is strong the divisions pertaining to that planet will do well, if the planet is weakthe divisions ruled by it will suffer. The different levels of the devatta are very important relative todivisional charts. There is one teaching that says to activate a planet in the Rasi use the Graha, toactivate the planet in the navamsa use the Adi devatta, to activate a planet in the

Vedic Astrology with Freedom Cole http://www.shrifreedom.org/jyotishNavagrahaSuktam.shtml

1 of 6 26/09/2011 16:55

Page 2: Adhi_Prtyadhideva

Freedom lecturing atthe SJC Puri 2004

Conference

Additional LinksOutside This SiteSri Jagannatha CenterJyotisha DigestSanjay RathP.V.R. Narasimha RaoSarajit PodderPartha SarathyZoran RadosavljevicAspects from Chetan'sAstrology PagesVedic mathmaticsOnline Pachangam andholiday listingOmkarananda AshramRudra CenterSanskrit DocumentsUpanisad LibrarySanskrit Documents

Jyotisha SoftwareShri Jyoti StarJagannath Hora 6.0

Pratyadi Devatta.

. nv¢hsuÇm!.|| navagrahasutram||

` zu¬a<brxr< iv:[u< zizv[¡ ctuÉuRjm!,àsÚvdn< XyayeTsvR iv¹aepzaNtye.om çuklämbaradharaà viñëuà çaçivarëaà caturbhujam|prasannavadanaà dhyäyetsarva vighnopaçäntaye||

` Éu> ` Éuv> ` suv> ` mh> ` jn> ` tp> ` sTym!,` tTsivtuvRre{y< ÉgaeRdevSy ixmih, ixyae yae n> àcaedyat!,Aaemapae JyaetIrsae=m&t< äü ÉuÉuRvSsuvraem!.om bhuù om bhuvaù om suvaù om mahaù om janaù om tapaù om satyam|om tatsaviturvareëyaà bhargodevasya dhimahi| dhiyo yo naù pracodayät|omäpo jyotéraso'måtaà brahma bhurbhuvassuvarom||

mmaepaÄsmStÊirt]yÖara ïIprmeñràITyw¡ AaidTyaidnv¢hdevta-àsadisÏ(w¡ AaidTyaid-nv¢hnmSkaran! kir:ye.mamopättasamastaduritakñayadvärä çréparameçvaraprétyarthamädityädinavagrahadevatä- prasädasiddhyartham ädityädi-navagrahanamaskärän kariñye||

[Surya Graha]` AasTyen rjsa vtRmanae invezyÚm&t< mTy¡c,ihr{yyen sivta rwena==devae yaitÉuvna ivpZyn!,om äsatyena rajasä vartamäno niveçayannamåtaà martyaïca|hiraëyayena savitä rathenä''devo yätibhuvanä vipaçyan|

[Agni]Aai¶< Êt< v&[Imhe haetar< ivñvedsm!, ASy y}Sy su³tum!,ägnià dutaà våëémahe hotäraà viçvavedasam| asya yajïasya sukratum|

[Shiva]ye;amIze pzupit> pzuna< ctu:pdamut c iÖpdam!, in:³Itae=y< yi}y< ÉagmeturaySpae;a yjmanSy sNtu.yeñäméçe paçupatiù paçunäà catuñpadämuta ca dvipadäm | niñkréto'yaàyajïiyaà bhägametu räyaspoñä yajamänasya santu||

` Aixdevta- àTyixdevta-sihtay AaidTyay nm>.1.om adhidevatä- pratyadhidevatä-sahitäya ädityäya namaù||1||

[Chandra Graha]

Vedic Astrology with Freedom Cole http://www.shrifreedom.org/jyotishNavagrahaSuktam.shtml

2 of 6 26/09/2011 16:55

Page 3: Adhi_Prtyadhideva

` AaPyaySv smetu te ivñtSsaem v&i:[ym!, Éva vajSy s<gwe,om äpyäyasva sametu te viçvatassoma våñëiyam| bhavä väjasya saìgathe |

[Apas]APsume saemae AävIdNtivRñain Ée;ja, Ai¶Â ivñs<Éuvmapí ivñÉe;jI>,apsume somo abravédantarviçväni bheñajä| agniïca viçvasambhuvamäpaçcaviçvabheñajéù

[Gauri]gaErI immay sillain t]TyekpdI iÖpdI sa ctu:pdI, AòapdI nvpdI bÉuvu;Ishôa]ra prme Vyaemn!.gauré mimäya saliläni takñatyekapadé dvipadé sä catuñpadé| añöäpadénavapadé babhuvuñé sahasträkñarä parame vyoman||

` Aixdevta-àTyaixdevta-sihtay saemay nm>.2.om adhidevatä-pratyädhidevatä-sahitäya somäya namaù||2||

[Mars Graha]` Ai¶muRÖ‰VhaR idv> kk…Tpit> p&iwVya Aym!, ApaèetaiMs ijNvit,om agnirmurdvhä divaù kakutpatiù påthivyä ayam| apämretämsi jinvati|

[Prithvi]Syaena p&iwiv Éva=n&]ra inveznI, yCDnZzmaR sàwa>,syonä påthivi bhavä'nåkñarä niveçané| yacchanaççarmä saprathäù

[Ksetrapal]]eÇSy pitna vyim!hte nev jyamis, gamñ< pae;iyTNva s nae m&FatI†ze.kñetrasya patinä vayamhite neva jayämasi| gämaçvaà poñayitnvä sa nomåòhätédåçe||

` Aixdevta àTyixdevta sihtay A¼arkay nm>.3.om adhidevatä pratyadhidevatä sahitäya aìgärakäya namaù||3||

[Mercury Graha]` %Ó‚XySva¶e àitjag&ýaenimòaputeR sm!s&jewamyÂ, pun> k«{vGgSTva iptr<yuvanmNvatam!sIÅviy tNtumetm!,om udbudhyasvägne pratijägåhyonamiñöäpurte samsåjethämayaïca| punaùkåëvaggastvä pitaraà yuvänamanvätämséttvayi tantumetam |

[Visnu]#d< iv:[u-irœvc³me Çexa indxe pdm!, smufmSypam! sure,idaà viñëu-rvicakrame tredhä nidadhe padam| samuòamasyapäm sure|

[Narayana]

Vedic Astrology with Freedom Cole http://www.shrifreedom.org/jyotishNavagrahaSuktam.shtml

3 of 6 26/09/2011 16:55

Page 4: Adhi_Prtyadhideva

iv:nae rraqmis iv:[ae> p&ómis iv:[aeZîPÇeSwae iv:[aeSSyuris iv:[aeØuRvmis vE:[vmisiv:[ve Åva.viñno raräöamasi viñëoù påñöhamasi viñëoççnaptrestho viñëossyurasiviñëordhruvamasi vaiñëavamasi viñëave ttvä||

` Aixdevta àTyixdevta sihtay buxay nm>.4.om adhidevatä pratyadhidevatä sahitäya budhäya namaù||4||

[Guru Graha]` b&hSpte AitydyaeR AhaRd*umiÖÉait ³tum¾ne;u, yÎIdy½vstRàjat tdSmasuÔiv[Nxeih icÇm!,om båhaspate atiyadaryo arhädadyumadvibhäti kratumajjaneñu|yaddédayaccavasartaprajäta tadasmäsu draviëandhehi citram|

[Indra]#NÔméTv #h paih saem< ywa zayaRte AipbSsutSy, tv à[ItI tvzurzmRÚaivvasiNt kvySsuy}a>,indramarutva iha pähi somaà yathä çäryäte apibassutasya| tava praëété tavaçuraçarmannäviväsanti kavayassuyajïäù|

[Brahma]äüj}an< àwm< purStaiÖsImtSsuécae ven Aav>, sbui×ya %pma ASy ivóaSstñyaeinmstñ ivv>.brahmajajïänaà prathamaà purastädvisématassuruco vena ävaù| sabudhniyäupamä asya viñöhässataçva yonimasataçva vivaù||

` Aixdevta àTyixdevta sihtay b&hSptye nm>.5.om adhidevatä pratyadhidevatä sahitäya båhaspataye namaù||5||

[Shukra Graha]` àvZzu³ay Éanve ÉrXvm! hVy< mit< ca¶ye supUtm!, yae dEVyain manu;a jnuim!;,ANtivRñain ivÒ na ijgait,om pravaççukräya bhänave bharadhvam| havyaà matià cägnaye supütam| yodaivyäni mänuñä janumñi| antarviçväni vidma nä jigäti|

[Sachi]#NÔa[Imasu nair;u supÆImhmïvm!, n ýaSya Apr<cn jrsa mrte pit>,indräëémäsu näriñu supatnémahamaçravam| na hyäsyä aparaïcana jarasämarate patiù|

[Indra]#NÔ< vae ivñtSpir hvamhe jne_y>, ASmakmStu kevl>.indraà vo viçvataspari havämahe janebhyaù| asmäkamastu kevalaù||

` Aixdevta àTyixdevta sihtay zu³ay nm>.6.om adhidevatä pratyadhidevatä sahitäya çukräya namaù||6||

Vedic Astrology with Freedom Cole http://www.shrifreedom.org/jyotishNavagrahaSuktam.shtml

4 of 6 26/09/2011 16:55

Page 5: Adhi_Prtyadhideva

[Saturn Graha]` zÚae devIriÉòy Aapae ÉvNtu pItye, z<yaeriÉôvNtu n>,om çanno devérabhiñöaya äpo bhavantu pétaye| çaàyorabhistravantu naù|

[Prajapati]àjapte n TvdetaNyNyae ivña jatain pirta bÉUv,yTkamaSte ju÷mStÚae AStu vyGg!Syam ptyae ryI[am!,prajäpate na tvadetänyanyo viçvä jätäni paritä babhüva|yatkämäste juhumastanno astu vayaggsyäma patayo rayéëäm|

[Yama]#m< ymàômaih sIda=i¼raeiÉ> ipt&iÉSs<ivdan>,AaTva mÙa> kivzSta vhNTvena rajn! hiv;a madySv.imaà yamaprastramähi sédä'ìgirobhiù pitåbhissaàvidänaù|ätvä manträù kaviçastä vahantvenä räjan haviñä mädayasva||

` Aixdevta àTyixdevta sihtay znEñray nm>.7.om adhidevatä pratyadhidevatä sahitäya çanaiçvaräya namaù||7||

[Rahu Graha]` kya niñÇ AaÉuvÊtI sdav&xSsoa, kya zicóya v&ta,om kayä naçvitra äbhuvaduté sadävådhassakhä| kayä çaciñöhayä våtä|

[Pitris]Aa=y¼aE> p&iîr³mIdsnNmatr< pun>, iptr àyNTsuv>,ä'yaìgauù påçnirakramédasananmätaraà punaù| pitaraïca prayantsuvaù|

[Durga Devi]yÄe devI inr\itrabbNx dam ¢IvaSvivcTyRm!,#dNte tiÖ:yaMyayu;ae n mXyadwajIv> iptumiÏ àmu´>.yatte devé niraåtiräbabandha däma gréväsvavicartyam|idante tadviñyämyäyuño na madhyädathäjévaù pitumaddhi pramuktaù||

` Aixdevta àTyixdevta sihtay rahve nm>.8.om adhidevatä pratyadhidevatä sahitäya rähave namaù||8||

[Ketu Graha]` ketu»̄{vÚketve pezae myaR Apezse smu;Ñrjaywa>,om ketuìkåëvannaketave peço maryä apeçase samuñadbharajäyathäù|

[Brahma]äüa devana< pdvI> kvInam&i;ivRàa[a< mih;ae m&ga[am!,

Vedic Astrology with Freedom Cole http://www.shrifreedom.org/jyotishNavagrahaSuktam.shtml

5 of 6 26/09/2011 16:55

Page 6: Adhi_Prtyadhideva

Zyenae g&Øa[ag!SvixitvRnanam! saem> pivÇmTyeit reÉn!,brahmä devänäà padavéù kavénämåñirvipräëäà mahiño mågäëäm|çyeno gådhräëägsvadhitirvanänäm somaù pavitramatyeti rebhan|

[Chitragupta: Yama's Clerk]sicÇ icÇ< ictyn!tmSme icÇ]Ç icÇtm< vyaexam!,cNÔ< riy< puévIr< b&hNt< cNÔcNÔaiÉg&R[te yuvSv.sacitra citraà citayantamasme citrakñatra citratamaà vayodhäm |candraà rayià puruvéraà båhantaà candracandräbhirgåëate yuvasva||

` Aixdevta àTyixdevta sihte_y> ketu_yae nm>.9.om adhidevatä pratyadhidevatä sahitebhyaù ketubhyo namaù||9||

` AaidTyaid nv¢h devta_yae nmae nm>om ädityädi navagraha devatäbhyo namo namaù

` zaiNt> zaiNt> zaiNt>.om çäntiù çäntiù çäntiù||

Sanskrit syllables written in ITRANS 99(for font translator go to www.omkarananda-ashram.org)

Last updated April 2004 | Home | [email protected] | ©2004 Shrifreedom.com

Vedic Astrology with Freedom Cole http://www.shrifreedom.org/jyotishNavagrahaSuktam.shtml

6 of 6 26/09/2011 16:55