32
ÖadzStae Çai[ dvädaçastoträëi . àwm Stae Çm! . || prathama stotram || vNde vN*< sdanNd< vasu dev< inrÃnm! , #iNdrapitma*aid vrde z vràdm!. 1. vande vandyaà sadänandaà väsudevaà niraïjanam | indiräpatimädyädi varadeça varapradam || 1 || nmaim inioladIz ikrIqa"& ó pIQvt! , ùÄm> zmne =kaR É< ïIpte > padp»jm! . 2. namämi nikhilädéça kiréöäghåñöha péöhavat | håttamaù çamane'rkäbhaà çrépateù pädapaìkajam || 2 || jaMbU ndaMbraxar< intMb< icNTymIiztu >, Sv[R mÃIrs<vIt< AaêF< jgdMbya. 3. jämbünadämbarädhäraà nitambaà cintyaméçituù | svarëamaïjérasaàvétam ärüòhaà jagadambayä || 3 || %dr< icNTy< $zSy tnu Tve =ip AiolMbr< , vilÇyai»t< inTy< AaêF< iïyE kya. 4. udaraà cintyam éçasya tanutve'pi akhilambaraà | valitrayäìkitaà nityam ärüòhaà çriyaikayä || 4 || Smr[Iymu rae iv:[ae > #iNdravasmu ÄmE >,

ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

  • Upload
    others

  • View
    0

  • Download
    0

Embed Size (px)

Citation preview

Page 1: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

ÖadzStaeÇai[ dvädaçastoträëi

. àwm StaeÇm!. || prathama stotram ||

vNde vN*< sdanNd< vasudev< inrÃnm!,

#iNdrapitma*aid vrdez vràdm!. 1. vande vandyaà sadänandaà väsudevaà niraïjanam |

indiräpatimädyädi varadeça varapradam || 1 ||

nmaim inioladIz ikrIqa"&ó pIQvt!,

ùÄm> zmne=kaRÉ< ïIpte> padp»jm!. 2. namämi nikhilädéça kiréöäghåñöha péöhavat |

håttamaù çamane'rkäbhaà çrépateù pädapaìkajam || 2 ||

jaMbUndaMbraxar< intMb< icNTymIiztu>,

Sv[RmÃIrs<vIt< AaêF< jgdMbya. 3. jämbünadämbarädhäraà nitambaà cintyaméçituù |

svarëamaïjérasaàvétam ärüòhaà jagadambayä || 3 ||

%dr< icNTy< $zSy tnuTve=ip AiolMbr<,

vilÇyai»t< inTy< AaêF< iïyEkya. 4. udaraà cintyam éçasya tanutve'pi akhilambaraà |

valitrayäìkitaà nityam ärüòhaà çriyaikayä || 4 ||

Smr[Iymurae iv:[ae> #iNdravasmuÄmE>,

Page 2: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

AnNt< ANtvidv ÉujyaerNtr¼tm!. 5. smaraëéyamuro viñëoù indiräväsamuttamaiù |

anantam antavadiva bhujayorantaraìgatam || 5 ||

z»c³gdapÒxraiíNTya hreÉuRja>,

pInv&Äa jgÔ]a kevlae*aeignae=inzm!. 6. çaìkacakragadäpadmadharäçcintyä harerbhujäù |

pénavåttä jagadrakñä kevalodyogino'niçam || 6 ||

sNtt< icNtyeTk{Q< ÉaSvTkaEStuÉÉaskm!,

vEk…{QSyaiola veda %ÌIyRNte=inz< yt>. 7. santataà cintayetkaëöhaà bhäsvatkaustubhabhäsakam |

vaikuëöhasyäkhilä vedä udgéryante'niçaà yataù || 7 ||

Smret yaimnInaw shöaimtkaiNtmt!,

ÉvtapapnaedIf(m! ïIpte> muop»jm!. 8. smareta yäminénätha sahasrämitakäntimat |

bhavatäpäpanodéòyam çrépateù mukhapaìkajam || 8 ||

pUnaRnNysuoaeÑais< ANdiSmtmxIiztu>,

gaeivNdSy sda icNTy< inTyanNdpdàdm!. 9. pürnänanyasukhodbhäsim andasmitamadhéçituù |

govindasya sadä cintyaà nityänandapadapradam || 9 ||

Smaraim ÉvsNtap haindam&tsagrm!,

pUnaRnNdSy ramSy sanuragavlaeknm!. 10. smärämi bhavasantäpa hänidämåtasägaram |

Page 3: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

pürnänandasya rämasya sänurägävalokanam || 10 ||

XyayedjömIzSy pÒjaidàtIi]tm!,

æUɼ< parmeó(aid pddaiy ivmui´dm!. 11. dhyäyedajasraméçasya padmajädipratékñitam |

bhrübhaìgaà pärameñöhyädi padadäyi vimuktidam || 11 ||

sNtt< icNtye=nNt< ANtkale ivze;t>,

nEvaedapu> g&[Ntae=Nt< yÌ‚[ana< Ajady>. 12. santataà cintaye'nantam antakäle viçeñataù |

naivodäpuù gåëanto'ntaà yadguëänäm ajädayaù || 12 ||

. #it ïImdanNdtIwRÉgvTpadacayR ivrict< || iti çrémadänandatérthabhagavatpädäcärya viracitaà

Öadz StaeÇe;u àwm StaeÇ< sMpU[Rm!. dvädaça stotreñu prathama stotraà sampürëam ||

Page 4: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

Aw iÖtIyStaeÇm! atha dvitéyastotram

Svjnaedixs<v&iÏ pU[RcNÔae gu[a[Rv>,

AmNdanNd saNÔae n> sdaVyaidiNdrapit>. 1. svajanodadhisaàvåddhi pürëacandro guëärëavaù |

amandänanda sändro naù sadävyädindiräpatiù || 1 ||

rmackaerIivxve Êò dpaeRdvûye,

sTpaNwjngehay nmae naray[ay te. 2. ramäcakorévidhave duñöa darpodavahnaye |

satpänthajanagehäya namo näräyaëäya te || 2 ||

icdicÑedmiol< ivxayaxay ÉuÃte,

AVyak«tg&hSway rmaà[iyne nm>. 3. cidacidbhedamaûilaà vidhäyädhäya bhuïjate |

avyäkåtagåhasthäya ramäpraëayine namaù || 3 ||

AmNdgu[sarae=ip mNdhasen vIi]t>,

inTyimiNdrya=nNdsaNÔae yae naEim t< hirm!. 4. amandaguëasäro'pi mandahäsena vékñitaù |

nityamindirayä'nandasändro yo naumi taà harim || 4 ||

vzI vzae n kSyaip yae=ijtae ivijtaiol>,

svRktaR n i³yte t< nmaim rmapitm!. 5. vaçé vaço na kasyäpi yo'jito vijitäkhilaù |

sarvakartä na kriyate taà namämi ramäpatim || 5 ||

Page 5: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

Agu[ay gu[aeÔek Svêpayaid kair[e,

ivdairtairs'œ"ay vasudevay te nm>. 6. aguëäya guëodreka svarüpäyädi käriëe |

vidäritärisaìghäya väsudeväya te namaù || 6 ||

Aaiddevay devana< ptye saidtarye,

Ana*}anpray nm> paravraïy. 7. ädideväya devänäà pataye säditäraye |

anädyajïänaparäya namaù pärävaräçraya || 7 ||

Ajay jniyÇe=Sy ivijtaioldanv,

Ajaid pUJypaday nmSte géfXvj. 8. ajäya janayitre'sya vijitäkhiladänava |

ajädi püjyapädäya namaste garuòadhvaja || 8 ||

#iNdramNdsaNÔaGy kqa]àei]taTmne,

ASmidòEk kayaRy pU[aRy hrye nm>. 9. indirämandasändrägya kaöäkñaprekñitätmane |

asmadiñöaika käryäya pürëäya haraye namaù || 9 ||

. #it ïImdanNdtIwRÉgvTpadacayR ivrict<

ÖadzStaeÇe;u iÖtIyStaeÇm! sMpU[Rm!. || iti çrémadänandatérthabhagavatpädäcärya viracitaà

dvädaçastotreñu dvitéyastotram sampürëam ||

Page 6: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

Aw t&tIyStaeÇm! atha tåtéyastotram

k…é Éu<úv c kmR inj< inyt< hirpad ivnèixya sttm!,

hirrev prae hirrev guéhRirrev jgiTpt&mat&git>. 1. kuru bhuìkñva ca karma nijaà niyataà haripäda vinamradhiyä satatam |

harireva paro harireva gururharireva jagatpitåmätågatiù || 1 ||

n ttae=STypr< jgtIf(tm< prmaTprt> pué;aeÄmt>,

tdl< b÷laekivicNtnya àv[< k…é mansmIzpde. 2. na tato'styaparaà jagatéòyatamaà paramätparataù puruñottamataù |

tadalaà bahulokavicintanayä pravaëaà kuru mänasaméçapade || 2 ||

yttae=ip hre> pd s<Smr[e skl< ý"mazu ly< ìjit,

SmrtStu ivmui´ pd< prm> Spuqme:yit tiTkmpai³yte. 3. yatato'pi hareù pada saàsmaraëe sakalaà hyaghamäçu layaà vrajati |

smaratastu vimukti padaà paramaù spuöameñyati tatkimapäkriyate || 3 ||

ïu[utamlsTyvc> prm< zpweirtmuiCÀt ba÷ yugm!,

n hre> prmae n hre> s†z> prm> s tu svRicdaTmg[at!. 4. çruëutämalasatyavacaù paramaà çapatheritamucchrita bähu yugam |

na hareù paramo na hareù sadåçaù paramaù sa tu sarvacidätmagaëät || 4 ||

yid nam prae n ÉveTs t hir> kwmSy vze jgdetdÉUt!,

yid nam n tSy vze skl< kwmev tu inTysuo< n Évet!. 5. yadi näma paro na bhavetsa (ta) hariù kathamasya vaçe jagadetadabhüt |

yadi näma na tasya vaçe sakalaà kathameva tu nityasukhaà na bhavet || 5 ||

Page 7: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

n c kmRivmamlkalgu[ àÉ&tIzmicÄnutiÏyt>,

icdicÄnusvRmsae tu hiryRmyeidit vEidkmiStvc>. 6. na ca karmavimämalakälaguëa prabhåtéçamacittanutaddhiyataù |

cidacittanusarvamasou tu hariryamayediti vaidikamastivacaù || 6 ||

VyvhariÉdaip guraejRgta< n tu icÄgta s ih cae* prm!,

bhv> pué;a> pué;àvrae hirirTyvdTSvy mev hir>. 7. vyavahärabhidäpi gurorjagatäà na tu cittagatä sa hi codya param |

bahavaù puruñäù puruñapravaro harirityavadatsvaya meva hariù || 7 ||

cturannpUvRivmu´g[a hirmeTytu pUvRdev sda,

inytaeCD ivnIctyEv inja< iSwitmapuirit Smpr< vcnm!. 8. caturänanapürvavimuktagaëä harimetyatu pürvadeva sadä |

niyatoccha vinécatayaiva nijäà sthitimäpuriti smaparaà vacanam || 8 ||

Aan<dtIwRsÚaça pU[Rà}aiÉdayuja,

k«t< hyRòk< É®yapQt> àIyte hir>. 9. änandatérthasannämnä pürëaprajïäbhidäyujä |

kåtaà haryañöakaà bhaktyäpaöhataù préyate hariù || 9 ||

. #it ïImdan<dtIwRÉgvTpadacayR ivrict<

ÖadzStaeÇe;u t&tIyStaeÇ< s<pU[¡. || iti çrémadänandatérthabhagavatpädäcärya viracitaà

dvädaçastotreñu tåtéyastotraà sampürëaà ||

Page 8: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

Aw ctuwRStaeÇm! atha caturthastotram

injpU[R suoaimtbaextnu> przi´rnNt gu[> prm>,

Ajramr[> sklaitRhr> kmlapit rIf(tmaevtu> n>. 1. nijapürëa sukhämitabodhatanuù paraçaktirananta guëaù paramaù |

ajarämaraëaù sakalärtiharaù kamaläpati réòyatamovatuù naù || 1 ||

ydsuiÝgtae ip hir> suovan! suoêip[ ma÷rtae ingma>,

Sv mitàÉv< jgdSy yt>prÉaextnu<c tt>opitm!. 2. yadasuptigato pi hariù suûavän sukharüpiëa mähurato nigamäù |

sva matiprabhavaà jagadasya yataùparabhodhatanuïca tataùkhapatim || 2 ||

b÷icÇjgÓ÷xarkr[aTpr zi´rn<tgu[> prm>,

suoêpmmu:y pd< prm< SmrtStu Éiv:yit tTsttm!. 3. bahucitrajagadbahudhärakaraëätpara çaktiranantaguëaù paramaù |

sukharüpamamuñya padaà paramaà smaratastu bhaviñyati tatsatatam || 3 ||

Smr[e ih preizturSy ivÉaemRilnain mna<is k…t> kr[m!,

ivml< ih pd< prm< Svrt< té[akR sv[RmjSy hre>. 4. smaraëe hi pareçiturasya vibhormalinäni manäàsi kutaù karaëam |

vimalaà hi padaà paramaà svarataà taruëärka savarëamajasya hareù || 4 ||

ivmlE> z&itza[inzattmE> sumnaeisiÉrazu inhTy †fm!,

biln< injvEir[maTm tmaeiÉdmIzmn<t mupaSv hirm!. 5. vimalaiù çåtiçäëaniçätatamaiù sumanosibhiräçu nihatya dåòam |

balinaà nijavairiëamätma tamobhidaméçamananta mupäsva harim || 5 ||

Page 9: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

s ih ivñs&jae ivÉuz<Éu purNdrsUyRmuoan pranmran!,

s&jtIf( tmae=vit h<it inj< pdmapyit à[tan! Svixya. 6. sa hi viçvasåjo vibhuçambhu purandarasüryamukhäna paränamarän |

såjatéòya tamo'vati hanti nijaà padamäpayati praëatän svadhiyä || 6 ||

prmae=ip rmeizturSy smae n ih kiídÉUÚ Éiv:yit c,

Kvicd*tnae=ip n pU[R sda g[Itef( gu[anuÉvEktnae>. 7. paramo'pi rameçiturasya samo na hi kaçcidabhünna bhaviñyati ca |

kvacidadyatano'pi na pürëa sadä gaëéteòya guëänubhavaikatanoù || 7 ||

#it devtrSy hre> Stvn< k«tvan! muinéÄmmadrt>,

suotIwR pdaiÉiht> pQtStidd< Évit x&vmuCD suom!. 8. iti devatarasya hareù stavanaà kåtavän muniruttamamädarataù |

sukhatértha padäbhihitaù paöhatastadidaà bhavati dhåvamuccha sukham || 8 ||

#it ïImdan<dtIwRÉgvTpadacayR ivrict<

ÖadzStaeÇe;u cwuwRStaeÇ< s<pU[¡ iti çrémadänandatérthabhagavatpädäcärya viracitaà

dvädaçastotreñu cathurthastotraà sampürëaà

Page 10: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

Aw p<cmStaeÇm! atha païcamastotram

vasudevapirmey suxamn! zuÏ sdaeidt suNdrIka<t,

xraxrxar[ vexurxtR> saEx&itdIixit vex&ivxat>. 1. väsudeväparimeya sudhäman çuddha sadodita sundarékänta |

dharädharadhäraëa vedhuradhartaù saudhåtidédhiti vedhåvidhätaù || 1 ||

AixkbNx< rNxy baexaiD<id ivxan< bNxurmÏa,

kezv kezv zask vNde pazxraicRt zUrvrez. 2. adhikabandhaà randhaya bodhächindi vidhänaà bandhuramaddhä |

keçava keçava çäsaka vande päçadharärcita çüravareça || 2 ||

naray[amlkar[ v<de kar[ kar[ pU[R vre{y,

maxv maxv saxk v<de baxk baexk zuÏ smaxe. 3. näräyaëämalakäraëa vande käraëa käraëa pürëa vareëya |

mädhava mädhava sädhaka vande bädhaka bodhaka çuddha samädhe || 3 ||

gaeivNd gaeivNd purNdr vNde SkNdsnNdnviNdtpad,

iv:[aes&ij:[ae ¢is:[ae ivv<de k«:[ suÊ:[ vix:[ae sux&:[ae. 4. govinda govinda purandara vande skandasanandanavanditapäda |

viñëosåjiñëo grasiñëo vivande kåñëa suduñëa vadhiñëo sudhåñëo || 4 ||

mxusUdn danv sadnvNde dEvtmaeidt veidtpad,

iÇiv³m in:³m iv³m vNde su³m sN³m÷»tv±. 5. madhusüdana dänava sädanavande daivatamodita veditapäda |

trivikrama niñkrama vikrama vande sukrama sankramahuìkåtavaktra || 5 ||

Page 11: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

vamn vamn Éamn vNde samn sImn samn sanae,

ïIxr ïIxr z<xr v<de ÉUxr vaxRr kNdrxairn!. 6. vämana vämana bhämana vande sämana sémana sämana säno |

çrédhara çrédhara çandhara vande bhüdhara värdhara kandaradhärin || 6 ||

ùi;kez sukez prez ivvNde zr[ez klez blez suoez,

pÒnaÉ zuÉaeÑv vNde s<É&t laekÉraÉr ÉUre. 7. håñikeça sukeça pareça vivande çaraëeça kaleça baleça sukheça |

padmanäbha çubhodbhava vande sambhåta lokabharäbhara bhüre || 7 ||

damaedr ËrtraNtr vNdedairtpargpar prSmat!. 8. dämodara dürataräntara vandedäritapäragapära parasmät || 8 ||

AanNd sutIwR munINÔk«ta hirgIitiry< prmadrt>,

prlaek ivlaekn sUyRinÉa hirÉi´ ivvxRn zaE{ftma. 9. änanda sutértha munéndrakåtä harigétiriyaà paramädarataù |

paraloka vilokana süryanibhä haribhakti vivardhana çauëòatamä || 9 ||

#it ïImdanNdtIwRÉgvTpadacayR ivrict<

ÖadzStaeÇe;u p<cmStaeÇ< s<pU[¡ iti çrémadänandatérthabhagavatpädäcärya viracitaà

dvädaçastotreñu païcamastotraà sampürëaà

Page 12: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

Aw ;òStaeÇm! atha ñañöastotram

deviknNdn nNdk…mar v&NdavnaNcn gaek…l cNÔ,

kNd)lazn suNdrêp niNdt gaek…l viNdtpad. 1. devakinandana nandakumära våndävanäncana gokula candra |

kandaphaläçana sundararüpa nandita gokula vanditapäda || 1 ||

#NÔsutavknNdn hSt cNdncicRt suNdirnaw,

#NdIvraedr dlnyn mNdrxairn! gaeivNd vNde. 2. indrasutävakanandana hasta candanacarcita sundarinätha |

indévarodara dalanayana mandaradhärin govinda vande || 2 ||

cNÔztann k…Ndsuhas niNdtdEvtan<d supU[R,

mTSykêplyaed ivhairn! vedivnet& ctumuRo vN*. 3. candraçatänana kundasuhäsa nanditadaivatänanda supürëa |

matsyakarüpalayoda vihärin vedavinetå caturmukha vandya || 3 ||

kªmRSvêpk mNdrxairn! laekivxark devvre{y,

sUkrêpk danvzÇae ÉUimivxark y}vra¼. 4. kürmasvarüpaka mandaradhärin lokavidhäraka devavareëya |

sükararüpaka dänavaçatro bhümividhäraka yajïavaräìga || 4 ||

dev n&is<h ihr{ykzÇae svRÉyaNtk dEvtbNxae,

vamn vamn ma[vve; dETyvraNtk kar[ êp. 5. deva nåsiàha hiraëyakaçatro sarvabhayäntaka daivatabandho |

vämana vämana mäëavaveña daityavaräntaka käraëa rüpa || 5 ||

Page 13: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

ram É&gUÖh sUijRtdIÝe ]Çk…laNtk zMÉuvre{y,

ra"v ra"v ra]s zÇae maéit v‘É jankI kaNt. 6. räma bhågüdvaha sürjitadépte kñatrakuläntaka çambhuvareëya |

räghava räghava räkñasa çatro märuti vallabha jänaké känta || 6 ||

devik nNdn suNdrêp éiKmi[ v‘É pa{fv bNxae,

dETy ivmaehk inTy soade devsu baexk buÏ Svêp. 7. devaki nandana sundararüpa rukmiëi vallabha päëòava bandho |

daitya vimohaka nitya sakhäde devasu bodhaka buddha svarüpa || 7 ||

Êò k…laNtk kiLkSvêp xmR ivvxRn mUlyugade,

naray[amlkar[ mUteR pU[R gu[a[Rv inTy subaex. 8. duñöa kuläntaka kalkisvarüpa dharma vivardhana mülayugäde |

näräyaëämalakäraëa mürte pürëa guëärëava nitya subodha || 8 ||

suotIwR munI—Ô k«pa hirgawa paphrazuÉinTy suoawR sukhatértha munéndra kåpä harigäthä päpaharäçubhanitya sukhärtha

. #it ïImdan<dtIwRÉgvTpadacayR ivrict<

ÖadzStaeÇe;u ;òStaeÇ< sMpU[¡. || iti çrémadänandatérthabhagavatpädäcärya viracitaà

dvädaçastotreñu ñañöastotraà sampürëaà ||

Page 14: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

Aw sÝmStaeÇm! atha saptamastotram

ivñiSwit à¦y sgRmhaivÉUit v&iÄàkaziny mav&it bNxmae]a>,

ySya Apa¼lvmaÇt ^ijRta sa ïI> yTkqa] blvTyijt< nmaim. 1. viçvasthiti praøaya sargamahävibhüti våttiprakäçaniya mävåti bandhamokñäù |

yasyä apäìgalavamätrata ürjitä sä çréù yatkaöäkña balavatyajitaà namämi || 1 ||

äüezz³rivxmRzza» pUvRgIvaR[ sNtitiry< ydpa¼lez<,

AaiïTy ivñivjy< ivs&jTyicNTya ïI> yTkqa] blvTyijt< nmaim. 2. brahmeçaçakraravidharmaçaçäìka pürvagérväëa santatiriyaà yadapäìgaleçaà |

äçritya viçvavijayaà visåjatyacintyä çréù yatkaöäkña balavatyajitaà namämi || 2 ||

xmaRwRkamsumit àcya* ze; sNmNgl< ivdxteydpa¼lez<,

AaiïTy tTà[tsTà[ta ApIf(a> ïI> yTkqa] blvTyijt< nmaim. 3. dharmärthakämasumati pracayädya çeña sanmangalaà vidadhateyadapäìgaleçaà |

äçritya tatpraëatasatpraëatä apéòyäù çréù yatkaöäkña balavatyajitaà namämi || 3 ||

;fœvgR in¢hinrStsmStdae;aXyayiNt iv:[u m&;uyaeydpa¼lez<,

AaiïTy yanip smeTy n yait Ê>o< ïI> yTkqa] blvTyijt< nmaim. 4. ñaòvarga nigrahanirastasamastadoñädhyäyanti viñëu måñuyoyadapäìgaleçaà |

äçritya yänapi sametya na yäti duùkhaà çréù yatkaöäkña balavatyajitaà namämi || 4 ||

ze;aihvEirizvz³mnuàxanicÇaeékmRrcn< ydpa¼lez<,

AaiïTy ivñmiol< ivdxait xata ïI> yTkqa] blvTyijt< nmaim. 5. çeñähivairiçivaçakramanupradhänacitrorukarmaracanaà yadapäìgaleçaà |

äçritya viçvamakhilaà vidadhäti dhätä çréù yatkaöäkña balavatyajitaà namämi || 5 ||

Page 15: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

z³ae¢dIixit ihmakrsUyRsUnupUv¡ inhTy iniol< ydpa¼lezm!,

AaiïTy n&Tyit izv> àkqaeé zi´> ïI> yTkqa] blvTyijt< nmaim. 6. çakrogradédhiti himäkarasüryasünupürvaà nihatya nikhilaà yadapäìgaleçam |

äçritya nåtyati çivaù prakaöoru çaktiù çréù yatkaöäkña balavatyajitaà namämi || 6 ||

tTpad p»j mhasntamvap zvaRidvN* cr[ae ydpa¼lezm!,

AaiïTy nagpitrNy surEÊRrapa< ïI> yTkqa] blvTyijt< nmaim. 7. tatpäda paìkaja mahäsanatämaväpa çarvädivandya caraëo yadapäìgaleçam |

äçritya nägapatiranya surairduräpäà çréù yatkaöäkña balavatyajitaà namämi || 7 ||

nagairé¢bl paEé; Aap iv:[u vahTvmuÄ mjvae ydpa¼lezm!,

AaiïTy z³muodevg[E ricNTy< ïI> yTkqa] blvTyijt< nmaim. 8. nägärirugrabala pauruña äpa viñëu vähatvamutta majavo yadapäìgaleçam |

äçritya çakramukhadevagaëai racintyaà çréù yatkaöäkña balavatyajitaà namämi || 8 ||

AanNd tIwRmuinsNmuop<kjaeTw< sa]aÔma hirmn> iàymuÄmawRm!,

É®yapQTyijtmaTmin siÚxay y>StaeÇmetiÉyait tyaerÉIòm!. 9. änanda térthamunisanmukhapaìkajotthaà säkñädramä harimanaù priyamuttamärtham

|

bhaktyäpaöhatyajitamätmani sannidhäya yaùstotrametabhiyäti tayorabhéñöam || 9 ||

. #it ïImdan<dtIwRÉgvTpadacayR ivrict<

ÖadzStaeÇe;u sÝmStaeÇ< sMpU[¡. || iti çrémadänandatérthabhagavatpädäcärya viracitaà

dvädaçastotreñu saptamastotraà sampürëaà ||

Page 16: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

Aw AòmStaeÇm! atha añöamastotram

viNdtaze;vN*aeév&Ndark< cNdnac•ictae darpIna<skm!,

#iNdracNclapa¼nIraijt< mNdraeÏair v&ÄaeÑ‚jaÉaeign<,

àI[yamae vasudev< devtam{fla o{fm{fn< àI[yamae vasudev<. 1. vanditäçeñavandyoruvåndärakaà candanäcaõcito därapénäàsakam |

indiräcancaläpäìganéräjitaà mandaroddhäri våttodbhujäbhoginaà |

préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà || 1

||

s&iòs<harlIlaivlasatt< può;afœgu{y siÖ¢hae‘aisnm!,

Êò in:ye;s<harkmaeR*t< ùòpuòanuitizò àjas<ïy<,

àI[yamae vasudev< devtam{fla o{fm{fn< àI[yamae vasudev<. 2, såñöisaàhäraléläviläsätataà puñöañäòguëya sadvigraholläsinam |

duñöa niñyeñasaàhärakarmodyataà håñöapuñöänu(ti)çiñöa prajäsaàçrayaà |

préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà || 2 |

%ÚtàaiwRtaze;s<saxk< sÚtalaeikka nNdd ïIpdm!,

iÉÚkmaRzyàai[sMàerk<tÚik<neit ivÖTsu imma<ist<,

àI[yamae vasudev< devtam{fla o{fm{fn< àI[yamae vasudev<. 3. unnataprärthitäçeñasaàsädhakaà sannatäloukikä nandada çrépadam |

bhinnakarmäçayapräëisamprerakantannakinneti vidvatsu mimäàsitaà |

préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà || 3

||

ivàmuOyE> sdavedvadaeNmuoE> suàtapE> ]IitzeñrE:caicRt<,

Page 17: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

AàtKyaeRés<ivÌ‚[< inmRl< sàkazajranNd êp<pr<,

àI[yamae vasudev< devtam{fla o{fm{fn< àI[yamae vasudev<. 4. vipramukhyaiù sadävedavädonmukhaiù supratäpaiù kñétiçeçvaraiñcärcitaà |

apratarkyorusaàvidguëaà nirmalaà saprakäçäjaränanda rüpamparaà |

préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà || 4

||

ATyyae ySykenaipnKvaipihàTytae yÌ‚[e;UÄmana<pr>,

sTys»Lp @kae vrae{yae vzI mTynUnE> sda vedvadaeidt>,

àI[yamae vasudev< devtam{fla o{fm{fn< àI[yamae vasudev<. 5. atyayo yasyakenäpinakväpihipratyato yadguëeñüttamänämparaù |

satyasaìkalpa eko varoëyo vaçé matyanünaiù sadä vedavädoditaù |

préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà || 5

||

pZyta< Ê>osNtaninmURln< †Zyta< †ZytaimTy jezaicRtm! ,

nZyta< Ërg< svRdaPyaTmg< pZyta< SveCDya s¾ne:vagt<,

àI[yamae vasudev< devtam{fla o{fm{fn< àI[yamae vasudev<. 6. paçyatäà duùkhasantänanirmülanaà dåçyatäà dåçyatämitya jeçärcitam |

naçyatäà düragaà sarvadäpyätmagaà paçyatäà svecchayä sajjaneñvägataà |

préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà || 6

||

A¢j< y> ssjaRjm¢(ak«it< iv¢haeySy sveRgu[a @v ih,

%¢ Aa*ae=ip ySyaTmja¢(aTmj> sÌhIt> sday> pr<dEvtm!,

àI[yamae vasudev< devtam{fla o{fm{fn< àI[yamae vasudev<. 7. agrajaà yaù sasarjäjamagryäkåtià vigrahoyasya sarveguëä eva hi |

Page 18: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

ugra ädyo'pi yasyätmajägryätmajaù sadgåhétaù sadäyaù parandaivatam |

préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà || 7

||

ACyutae yae gu[EinRTymevaiolE> àCyutae=ze; dae;E> sdapUitRt,

%Cyte svRvedaeé vadErj> SvijRtae äüéÔeNÔ pUvERSsda,

àI[yamae vasudev< devtam{fla o{fm{fn< àI[yamae vasudev<. 8. acyuto yo guëairnityameväkhilaiù pracyuto'çeña doñaiù sadäpürtita |

ucyate sarvavedoru vädairajaù svarjito brahmarudrendra pürvaissadä |

préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà || 8

||

xayRte yenivñ< sdajaidk< vayRteze;Ê>o< injXyaiyna<,

payRte svRmNyEnRyTpayRte kayRte caiol< svRÉUtE> sda,

àI[yamae vasudev< devtam{fla o{fm{fn< àI[yamae vasudev<. 9. dhäryate yenaviçvaà sadäjädikaà väryateçeñaduùkhaà nijadhyäyinäà |

päryate sarvamanyairnayatpäryate käryate cäkhilaà sarvabhütaiù sadä |

préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà || 9

||

svRpapain yTs<Sm&te> s'œ]ysvRda yaiNtÉ®yaivzuÏaTmna<,

zvRguvaRidgIvaR[ s<Swand> k…vRte kmR yTàItye s¾na>,

àI[yamae vasudev< devtam{fla o{fm{fn< àI[yamae vasudev<. 10. sarvapäpäni yatsaàsmåteù saìkñayasarvadä yäntibhaktyäviçuddhätmanäà |

çarvagurvädigérväëa saàsthänadaù kurvate karma yatprétaye sajjanäù |

préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà || 10

||

Page 19: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

A]y< kmRyiSmn! preSvipRt<=à] y< yaiNt Ê>oain>yÚamt,

A]raeyae=jr> svRdEvam&t> k…i]g< ySy ivñ< sdajaidkm!,

àI[yamae vasudev< devtam{fla o{fm{fn< àI[yamae vasudev<. 11. akñayaà karmayasmin paresvarpitaà'prakña yaà yänti duùkhäniùyannämata |

akñaroyo'jaraù sarvadaivämåtaù kukñigaà yasya viçvaà sadäjädikam |

préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà || 11

||

niNdtIwaeRésÚaimnae niNdn> sNdxana> sdanNddeve mitm!,

mNdhasaé[apa¼ dÄaeÚit< viNdta ze;devaid v&Nd< sda,

àI[yamae vasudev< devtam{fla o{fm{fn< àI[yamae vasudev<. 12. nanditérthorusannämino nandinaù sandadhänäù sadänandadeve matim |

mandahäsäruëäpäìga dattonnatià vanditä çeñadevädi våndaà sadä |

préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà || 12

||

. #it ïImdanNdtIwRÉgvTpadacayR ivrict<

ÖadzStaeÇe;u AòmStaeÇ< sMpU[¡. || iti çrémadänandatérthabhagavatpädäcärya viracitaà

dvädaçastotreñu añöamastotraà sampürëaà ||

Page 20: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

Aw nvmStaeÇm! atha navamastotram

Aitmt tmaeigirsimitivÉedn iptamhÉUitd gu[g[inly,

zuÉtmkwazy prmsdaeidt jgdekkar[ ram rmarm[. 1. atimata tamogirisamitivibhedana pitämahabhütida guëagaëanilaya |

çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa || 1 ||

ivixÉvmuo surstt suviNdt rma mnaev‘É Év mm zr[m!,

zuÉtmkwazy prmsdaeidt jgdekkar[ ram rmarm[. 2. vidhibhavamukha surasatata suvandita ramä manovallabha bhava mama çaraëam |

çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa || 2 ||

Agi[tgu[g[ myzrIr he ivgtgu[etr Évmm zr[m!,

zuÉtmkwazy prmsdaeidt jgdekkar[ ram rmarm[. 3. agaëitaguëagaëa mayaçaréra he vigataguëetara bhavamama çaraëam |

çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa || 3 ||

Apirimt suoinixivmlsudeh he ivgtsuoetr Év mm zr[m!,

zuÉtmkwazy prmsdaeidt jgdekkar[ ram rmarm[. 4. aparimita sukhanidhivimalasudeha he vigatasukhetara bhava mama çaraëam |

çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa || 4 ||

àciltlyjlivhr[ zañtsuomymIn he Év mm zr[m!,

zuÉtmkwazy prmsdaeidt jgdekkar[ ram rmarm[. 5. pracalitalayajalaviharaëa çäçvatasukhamayaména he bhava mama çaraëam |

çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa || 5 ||

Page 21: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

suriditj sublivluiltmNdrxrpr vr kªmR he Év mm zr[m!,

zuÉtmkwazy prmsdaeidt jgdekkar[ ram rmarm[. 6. suraditija subalavilulitamandaradharapara (vara) kürma he bhava mama çaraëam |

çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa || 6 ||

sigirvrxratlvh susUkr prmivbaex he Év mm zr[m!,

zuÉtmkwazy prmsdaeidt jgdekkar[ ram rmarm[. 7. sagirivaradharätalavaha susükara paramavibodha he bhava mama çaraëam |

çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa || 7 ||

AitbliditsutùdyivÉedn jyn&hre=ml Év mm zr[m!,

zuÉtmkwazy prmsdaeidt jgdekkar[ ram rmarm[. 8. atibaladitisutahådayavibhedana jayanåhare'mala bhava mama çaraëam |

çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa || 8 ||

bilmuoiditsutivjyivnazn jgdvnaijt Év mm zr[m!,

zuÉtmkwazy prmsdaeidt jgdekkar[ ram rmarm[. 9. balimukhaditisutavijayavinäçana jagadavanäjita bhava mama çaraëam |

çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa || 9 ||

Aivijtk…n&pitsimitivo{fn rmavr vIrp Év mm zr[m!,

zuÉtmkwazy prmsdaeidt jgdekkar[ ram rmarm[. 10. avijitakunåpatisamitivikhaëòana ramävara vérapa bhava mama çaraëam |

çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa || 10 ||

ortrinizcrdhn pram&t r"uvr mand Év mm zr[m!,

Page 22: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

zuÉtmkwazy prmsdaeidt jgdekkar[ ram rmarm[. 11. kharataraniçicaradahana parämåta raghuvara mänada bhava mama çaraëam |

çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa || 11 ||

slilttnuvr vrd mhabl yÊvr pawRp Év mm zr[m!,

zuÉtmkwazy prmsdaeidt jgdekkar[ ram rmarm[. 12. salalitatanuvara varada mahäbala yaduvara pärthapa bhava mama çaraëam |

çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa || 12 ||

iditsutivmaehn ivmlivbaexn prgu[buÏ he Év mm zr[m!,

zuÉtmkwazy prmsdaeidt jgdekkar[ ram rmarm[. 13. ditisutavimohana vimalavibodhana paraguëabuddha he bhava mama çaraëam |

çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa || 13 ||

kilml÷tvh suÉgmhaeTsv zr[d kLkIz he Év mm zr[m!,

zuÉtmkwazy prmsdaeidt jgdekkar[ ram rmarm[. 14. kalimalahutavaha subhagamahotsava çaraëada kalkéça he bhava mama çaraëam |

çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa || 14 ||

Aioljinivly prsuo kar[ prpué;aeÄm Év mm zr[m!,

zuÉtmkwazy prmsdaeidt jgdekkar[ ram rmarm[. 15. akhilajanivilaya parasukha käraëa parapuruñottama bhava mama çaraëam |

çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa || 15 ||

#it tvnuitvrsttrteÉRv suzr[mué suotIwR muneÉRgvn!,

zuÉtmkwazy prmsdaeidt jgdekkar[ ram rmarm[. 16. iti tavanutivarasatataraterbhava suçaraëamuru sukhatértha munerbhagavan |

Page 23: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa || 16 ||

. #it ïImdanNdtIwRÉgvTpadacayR ivrict<

ÖadzStaeÇe;u nvmStaeÇ< sMpU[¡. || iti çrémadänandatérthabhagavatpädäcärya viracitaà

dvädaçastotreñu navamastotraà sampürëaà ||

Page 24: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

Aw dzmStaeÇm! atha daçamastotram

Av n> ïIpitràitrixkezaidÉvade,

ké[apU[R vràd cirt< }apy me te. 1. ava naù çrépatirapratiradhikeçädibhaväde |

karuëäpürëa varaprada caritaà jïäpaya me te || 1 ||

survNXyaidp sÖrÉirta ze;gu[alm!,

ké[apU[R vràd cirt< }apy me te. 2. suravandhyädipa sadvarabharitä çeñaguëälam |

karuëäpürëa varaprada caritaà jïäpaya me te || 2 ||

sklXvaNtivnazn prmanNd suxahae,

ké[apU[R vràd cirt< }apy me te. 3. sakaladhväntavinäçana paramänanda sudhäho |

karuëäpürëa varaprada caritaà jïäpaya me te || 3 ||

iÇjgTpaet sdaicRtzr[azapitxatae,

ké[apU[R vràd cirt< }apy me te. 4. trijagatpota sadärcitaçaraëäçäpatidhäto |

karuëäpürëa varaprada caritaà jïäpaya me te || 4 ||

iÇgu[atItivxark pirtae deih suÉi´m!,

ké[apU[R vràd cirt< }apy me te. 5. triguëätétavidhäraka parito dehi subhaktim |

karuëäpürëa varaprada caritaà jïäpaya me te || 5 ||

Page 25: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

zr[< kar[aÉavn Év me tat sda=lm!,

ké[apU[R vràd cirt< }apy me te. 6. çaraëaà käraëäbhävana bhava me täta sadä'lam |

karuëäpürëa varaprada caritaà jïäpaya me te || 6 ||

mr[àa[d palk jgdIzav suÉi´m!,

ké[apU[R vràd cirt< }apy me te. 7. maraëapräëada pälaka jagadéçäva subhaktim |

karuëäpürëa varaprada caritaà jïäpaya me te || 7 ||

té[aidTy sv[Rkcr[aâamlkIteR,

ké[apU[R vràd cirt< }apy me te. 8. taruëäditya savarëakacaraëäbjämalakérte |

karuëäpürëa varaprada caritaà jïäpaya me te || 8 ||

sillàaeTwsragkmi[v[aeRCDnoade,

ké[apU[R vràd cirt< }apy me te. 9. salilaprotthasarägakamaëivarëocchanakhäde |

karuëäpürëa varaprada caritaà jïäpaya me te || 9 ||

kjtU[IinÉpavn vrj'œ"aimtz´e,

ké[apU[R vràd cirt< }apy me te. 10. kajatüëénibhapävana varajaìghämitaçakte |

karuëäpürëa varaprada caritaà jïäpaya me te || 10 ||

#ÉhStprÉzaeÉnprmaeé Swrlmale,

Page 26: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

ké[apU[R vràd cirt< }apy me te. 11. ibhahastaparabhaçobhanaparamoru sthara(la)mäle |

karuëäpürëa varaprada caritaà jïäpaya me te || 11 ||

AsnaeTpu‘supu:pksmv[aRvr[aNte,

ké[apU[R vràd cirt< }apy me te. 12. asanotpullasupuñpakasamavarëävaraëänte |

karuëäpürëa varaprada caritaà jïäpaya me te || 12 ||

ztmaedaeÑvsuNdir vrpÒaeiTwtnaÉe,

ké[apU[R vràd cirt< }apy me te. 13. çatamododbhavasundari varapadmotthitanäbhe |

karuëäpürëa varaprada caritaà jïäpaya me te || 13 ||

jgdagUhkp‘vsmk…]e zr[ade,

ké[apU[R vràd cirt< }apy me te. 14. jagadägühakapallavasamakukñe çaraëäde |

karuëäpürëa varaprada caritaà jïäpaya me te || 14 ||

jgdMbamlsuNdrg&hv]aevryaeign!,

ké[apU[R vràd cirt< }apy me te. 15. jagadambämalasundaragåhavakñovarayogin |

karuëäpürëa varaprada caritaà jïäpaya me te || 15 ||

iditjaNtàd c³xrgdayuGvrbahae,

ké[apU[R vràd cirt< }apy me te. 16. ditijäntaprada cakradharagadäyugvarabäho |

Page 27: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

karuëäpürëa varaprada caritaà jïäpaya me te || 16 ||

prm}anmhainixvdn ïIrm[eNdae,

ké[apU[R vràd cirt< }apy me te. 17. paramajïänamahänidhivadana çréramaëendo |

karuëäpürëa varaprada caritaà jïäpaya me te || 17 ||

iniola"aE"ivnazn prsaeOyàd†òe,

ké[apU[R vràd cirt< }apy me te. 18. nikhiläghaughavinäçana parasoukhyapradadåñöe |

karuëäpürëa varaprada caritaà jïäpaya me te || 18 ||

prmanNdsutIwRmuinrajae hirgawam!,

k«tvaiÚTysupU[RprmanNdpdEi;n!. 19. paramänandasutérthamuniräjo harigäthäm |

kåtavännityasupürëaparamänandapadaiñin || 19 ||

. #it ïImdanNdtIwRÉgvTpadacayR ivrict<

ÖadzStaeÇe;u dzmStaeÇ< sMpU[¡. || iti çrémadänandatérthabhagavatpädäcärya viracitaà

dvädaçastotreñu daçamastotraà sampürëaà ||

Page 28: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

Aw @kadzStaeÇm! atha ekädaçastotram

%dI[Rmjr< idVymm&tSy<*xIiztu>,

AanNdSy pd< vNde äüeNÔa*iÉ viNdtm!. 1. udérëamajaraà divyamamåtasyandyadhéçituù |

änandasya padaà vande brahmendrädyabhi vanditam || 1 ||

svRvedpdaeÌItimiNdraxarmuÄmm!,

AanNdSy pd< vNde äüeNÔa*iÉ viNdtm!. 2. sarvavedapadodgétamindirädhäramuttamam |

änandasya padaà vande brahmendrädyabhi vanditam || 2 ||

svRdevaiddevSy ivdairtmhÄm>,

AanNdSy pd< vNde äüeNÔa*iÉ viNdtm!. 3. sarvadevädidevasya vidäritamahattamaù |

änandasya padaà vande brahmendrädyabhi vanditam || 3 ||

%darmadraiÚTyminN*< suNdrIpte>,

AanNdSy pd< vNde äüeNÔa*iÉ viNdtm!. 4. udäramädarännityamanindyaà sundarépateù |

änandasya padaà vande brahmendrädyabhi vanditam || 4 ||

#NdIvraedrinÉ< sMpU[¡ vaidmaehnm!,

AanNdSy pd< vNde äüeNÔa*iÉ viNdtm!. 5. indévarodaranibhaà sampürëaà vädimohanam |

änandasya padaà vande brahmendrädyabhi vanditam || 5 ||

Page 29: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

dat&svaRmrEñyRivmu®yaderhae vrm!,

AanNdSy pd< vNde äüeNÔa*iÉ viNdtm!. 6. dätåsarvämaraiçvaryavimuktyäderaho varam |

änandasya padaà vande brahmendrädyabhi vanditam || 6 ||

Ëra΃rtr< yÄu tdevaiNtkmiNtkat!,

AanNdSy pd< vNde äüeNÔa*iÉ viNdtm!. 7. düräddürataraà yattu tadeväntikamantikät |

änandasya padaà vande brahmendrädyabhi vanditam || 7 ||

pU[R svRgu[Eka[Rmna*Nt< sureiztu>,

AanNdSy pd< vNde äüeNÔa*iÉ viNdtm!. 8. pürëa sarvaguëaikärëamanädyantaà sureçituù |

änandasya padaà vande brahmendrädyabhi vanditam || 8 ||

AanNdtIwR muinna hreranNd êip[>,

k«t StaeÇimd< pQÚanNdmaßuyat!. 9. änandatértha muninä hareränanda rüpiëaù |

kåta stotramidaà paöhannänandamäpnuyät || 9 ||

. #it ïImdanNdtIwRÉgvTpadacayR ivrict<

ÖadzStaeÇe;u @kadzStaeÇ< sMpU[¡. || iti çrémadänandatérthabhagavatpädäcärya viracitaà

dvädaçastotreñu ekädaçastotraà sampürëaà ||

Page 30: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

Aw ÖadzStaeÇm! atha dvädaçastotram

AanNdmuk…Nd ArivNdnyn,

AanNdtIwRpranNdvrd. 1. änandamukunda aravindanayana |

änandatérthaparänandavarada || 1 ||

suNdrImiNdr gaeivNd vNde,

AanNdtIwRpranNdvrd. 2. sundarémandira govinda vande |

änandatérthaparänandavarada || 2 ||

cNÔsureNÔsuviNdt vNde,

AanNdtIwRpranNdvrd. 3. candrasurendrasuvandita vande |

änandatérthaparänandavarada || 3 ||

cNÔkmiNdrnNdkvNde,

AanNdtIwRpranNdvrd. 4. candrakamandiranandakavande |

änandatérthaparänandavarada || 4 ||

v&Ndarkv&NdsuviNdt vNde,

AanNdtIwRpranNdvrd. 5. våndärakavåndasuvandita vande |

änandatérthaparänandavarada || 5 ||

Page 31: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

mNdarsUnsucicRt vNde,

AanNdtIwRpranNdvrd. 6. mandärasünasucarcita vande |

änandatérthaparänandavarada || 6 ||

#iNdranNdk suNdr vNde,

AanNdtIwRpranNdvrd. 7. indiränandaka sundara vande |

änandatérthaparänandavarada || 7 ||

miNdrSyNdnSyNdk vNde,

AanNdtIwRpranNdvrd. 8. mandirasyandanasyandaka vande |

änandatérthaparänandavarada || 8 ||

AanNdciNÔkaSyNdk vNde,

AanNdtIwRpranNdvrd. 9. änandacandrikäsyandaka vande |

änandatérthaparänandavarada || 9 ||

. #it ïImdanNdtIwRÉgvTpadacayR ivrict<

ÖadzStaeÇe;u ÖadzStaeÇ< sMpU[¡. || iti çrémadänandatérthabhagavatpädäcärya viracitaà

dvädaçastotreñu dvädaçastotraà sampürëaà ||

. ÉartIrm[muOyàa[aNtgRt ïIk«:[apR[mStu.

Page 32: ÖadzStaÇe ai[ #iNdrapitma*aid vrdze vràdm!. 1. Vishnu/Dwadasha... · 2010-02-07 · s ih ivñsj& a e ivÉzu

|| bhäratéramaëamukhyapräëäntargata çrékåñëärpaëamastu ||