Astasahasrika Prajnaparamita 04 (Sanskrit Text)

Embed Size (px)

DESCRIPTION

Astasahasrika Prajnaparamita 04 (Sanskrit Text).rtf

Citation preview

4 Guaparikrtanaparivartacaturtha|

punarapara bhagavn akra devnmindrammantrayate sma-sacetkauika aya te jambdvpa paripraclikbaddhastathgataarr dyeta, iya ca prajpramit likhitvopanmyeta, tata ekatarea bhgena pravryamo'nayordvayorbhgayo sthpitayo katama tva kauika bhga ghy? akra ha-sacenme bhagavan aya jambdvpa paripraclikbaddhastathgataarr dyeta, iya ca prajpramit likhitvopanmyeta, tata ekatarea bhgena pravryamo'nayordvayorbhgayo sthpitayorimmevha bhagavan prajpramit parighym| tatkasya heto? yathpi nma tathgatanetrcitrkrea| etaddhi tathgatn bhtrthika arram| tatkasya heto? ukta hyetadbhagavat-dharmaky buddh bhagavanta| m khalu punarima bhikava satkya kya manyadhvam| dharmakyaparinipattito m bhikavo drakyatha| ea ca tathgatakyo bhtakoiprabhvito draavyo yaduta prajpramit| na khalu punarme bhagavasteu tathgataarrevagauravam| gauravameva me bhagavasteu tathgataarreu| api tu khalu punarbhagavan ita prajpramitto nirjtni tathgataarri pj labhante| tasmttarhi bhagavan anayaiva prajpramitay pjitay temapi tathgataarr paripr pj kt bhavati| tatkasya heto? prajpramitnirjtattvttathgataarrm| tadyathpi nma bhagavan sudharmy devasabhymaha yasmin samaye divye svake sane niao bhavmi, tad mama devaputr upasthnygacchanti| yasmin samaye na niao bhavmi, atha tasmin samaye yanmamsana tatra devaputr mama gauravea tadsana namasktya pradakiktya punareva prakrmanti| tatkasya heto? iha hi kila sane niadya akro devnmindro devn tryastrin dharma deayatti| evameva bhagavan mahekhyahetupratyayabht prajpramit| tathgatasyrhata samyaksabuddhasya sarvajaty hrik| sarvajatyca tathgataarryrayabhtni| na tu tni pratyayabhtni, na kraabhtni jnasyotpdya| evameva bhagavan sarvajajnahetuk tathgataarreu pj kt bhavati| tasmttarhi bhagavan anayordvayorbhgayo sthpitayorimmevha bhagavan prajpramit parighym| na khalu punarme bhagavasteu tathgataarrevagauravam|

gauravameva me bhagavasteu tathgataarreu| api tu khalu punarbhagavastni tathgataarri prajpramitparibhvitatvtpj labhante| tihatu khalu punarbhagavan aya jambdvpastathgataarr paripraclikbaddha| tihatu cturmahdvpako lokadhtustathgataarr paripraclikbaddha| tihatu shasro lokadhtustathgataarr paripraclikbaddha| tihatu bhagavan dvishasro madhyamo lokadhtustathgataarr paripraclikbaddha| ayameva bhagavastrishasramahshasro lokadhtustathgataarr paripraclikbaddha, eko bhga ktv sthpyeta, iya ca prajpramit likhitv dvityo bhga sthpyeta| anayordvayorbhgayo sthpitayorekatarea bhgena pravryamo'nayordvayorbhgayo sthpitayoryaste bhgo'bhipretastameka bhga gheti, tatra immevha bhagavan prajpramit parighym| na khalu punarbhagavasteu tathgataarrevagauravam| gauravameva me bhagavasteu tathgataarreu| api tu khalu punarbhagavastni tathgataarri prajpramitparibhvitni pj labhante| tathgataarri hi sarvajajnrayabhtni| tadapi sarvajajna prajpramitnirjtam| tasmttarhi bhagavan anayordvayorbhgayo sthpitayorimmevha bhagavan prajpramit parighym| na khalu punarbhe bhagavasteu tathgataarrevagauravam| gauravameva me bhagavasteu tathgataarreu| api tu khalu punarbhagavan ita prajpramitto nirjtni tni tathgataarri pj labhante yaduta prajpramitparibhvitatvt| tadyathpi nma bhagavan anargha mairatnamebhirevarpairguai samanvgata syt| tadyath-tadyatra yatra sthpyeta, tatra tatra manuy v amanuy v avatra na labheran| yatra yatra v amanuyaghta kacidbhavet puruo v str v, tatra tatra tasmin mairatne praveitamtre so'manuyastato'pakrmet|

vtenpi bdhyamnasya dhamyamne arre tanmairatna sthpyeta| tasya ta vta nighyt, na vivardhayet, upaamayet| pittenpi dahyamne arre sthpyeta| tasya tadapi pitta nighyt, na vivardhayet, upaamayet| lemapi parigddhe sarvato bdhyamne arre sthpyeta, tasya tamapi lema nighyt, na vivardhayet, upaamayet| sniptikenpi vydhin dukhitasya arre sthpyeta, tasya tamapi sniptika vydhi nighyt, na vivardhayet, upaamayet| andhakratamisry ca rtrvapyavabhsa kuryt| ue cpi vartamne yasmin pthivpradee sthpyeta, sa pthivpradea talo bhavet| te cpi vartamne yasmin pthivpradee sthpyeta, sa pthivpradea uo bhavet| yasmica pthivpradee vi anuvicareyu, tath anye'pi kudrajantava, tatrpi pthivpradee dhryeta, sthpita v bhavet, te'pyviste ca kudrajantavastato'pakrmeyu| sacedbhagavan str v puruo v viea dao bhavet, tasya tanmairatna dayeta, tasya sahadaanenaiva mairatnasya tadvia pratihanyeta vigacchet| ebhicnyaica bhagavan evarpairguai samanvgata tanmairatna bhavet| yemapi kecidbhagavan akivarbuda v timira v akirogo v paala v bhavet, te ca tanmairatnamakiu sthpyeta, te sthpitamtreaiva te'kido nirghta praama gaccheyu| etaica anyaica bhagavan evarpairguai samanvgata tanmairatna bhavet| yatra codake sthpyeta, tadapyudakamekavara kurytsvakena varena| sacetparea vastrea pariveya udake prakipyeta, tadudaka parkuryt| eva sacennlena ptena lohitena mjihena etemanye v nnprakr vastrmanyatamena vastrea tanmairatna veayitv v baddhv v udake prakipyeta, tena tena vastrargea tattatsvabhvavara tadudaka kuryt| yo'pi tasyodakasya kaluabhvastamapi prasdayet| ebhirapi bhagavan evarpairguai samanvgata tanmairatna bhavet||

atha khalvyumnnanda akra devnmindrametadavocat-ki puna kauika devaloka eva tni mairatnni santi, uta jmbdvpaknmapi manuy tni mairatnni santi? akra ha-devevrynanda tni mairatnni santi| api tu khalu punarjmbudvpaknmapi manuy mairatnni santi| tni tu guruki alpni parttni guavikalni, na taistathrpairguai samanvgatni| tatte divyn mairatnn atatammapi kal nopaynti, sahasratammapi, atasahasratammapi, kotammapi, koatatammapi, kosahasratammapi, koatasahasratammapi, koniyutaatasahasratammapi kal nopaynti, sakhymapi kalmapi gaanmapi upammapi aupamyamapi upanismapi upaniadamapi na kamante nopaynti| yni khalu punardeveu, tni laghni sarvkraguapariprni| yatra ca karaake tanmairatna prakipta bhavati utkipta v, tata uddhte'pi tasmin mairatne karaakt sphaya eva sa karaako bhavati| tairmairatnaguai par tatra karaake sphotpadyate| evameva bhagavan prajpramity ete gu sarvajajnasya ca| yena parinirvtasypi tathgatasyrhata samyaksabuddhasya tni tathgataarri pj labhante-sarvajajnasyemni tathgataarri bhjanabhtnyabhvanniti| yath ca bhagavan sarvalokadhtuu buddhn bhagavat dharmadean prajpramitnirjtatvtpjy, eva dharmabhakasya dharmadean prajpramitnirjtatvtpjy| yath ca bhagavan rjapuruo rjnubhvnmahato janakyasya akutobhaya pjya, eva sa dharmabhako dharmakynubhvnmahato janakyasya akutobhaya pjya| yath ca dharmadean dharmabhakca pj labhante, eva tni tathgataarri pj labhante| tasmttarhi bhagavan tihatu trishasramahshasro lokadhtustathgataarr paripraclikbaddha, ye'pi bhagavan gagnadvlukopam lokadhtava, te'pi sarve tathgataarr pariprclikbaddh eko bhga sthpyeta, iya ca prajpramit likhitv dvityo bhga sthpyeta| tatra cenm bhagavan kacideva pravrayedanyatarea bhgena, pravryamo'nayorbhgayo sthpitayo-yaste bhgo'bhipreta tameka bhga parighveti, tatra immevha bhagavastayordvayorbhgayo sthpitayorbhga ghy yaduta prajpramitm| na khalu punarbhagavan mama teu tathgataarrevagauravam| gauravameva bhagavasteu tathgataarreu| api tu khalu punarbhagavan prajpramitparibhvit sarvajat, sarvajatnirjt ca tathgataarr pj bhavati| tasmttarhi bhagavan prajpramity pjitymattngatapratyutpannn buddhn bhagavat pj kt bhavati||

punarapara bhagavan ye'prameyevasakhyeu lokadhtuu buddh bhagavanta etarhi tihanti dhriyante ypayanti, tn dharmatay draukmena kulaputrea v kuladuhitr v prajpramity caritavyam, prajpramity yogampattavyam| prajpramit bhvayitavy||

evamukte bhagavn akra devnmindrametadavocat-evametatkauika, evametat| ye'pi te kauika abhvannatte'dhvani tathgat arhanta samyaksabuddh anuttar samyaksabodhimabhisabuddh, te'pi kauika immeva prajpramitmgamya anuttar samyaksabodhimabhisabuddh| ye'pi te kauika bhaviyantyangate'dhvani tathgat arhanta samyaksabuddh, te'pi kauika immeva prajpramitmgamya anuttar samyaksabodhimabhisabhotsyante| ye'pi te kauika etarhi aprameyevasakhyeyeu lokadhtuu buddh bhagavantastihanti dhriyante ypayanti, te'pi kauika buddh bhagavanta immeva prajpramitmgamya anuttar samyaksabodhimabhisabuddh| ahamapi kauika etarhi tathgato'rhan samyaksabuddha immeva prajpramitmgamya anuttar samyaksabodhimabhisabuddha||

evamukte akro devnmindro bhagavantametadavocat-mahpramiteya bhagavan yaduta prajpramit| sarvasattvn hi bhagavastathgato'rhan samyaksabuddhacittacaritni samyak prajnti sapayati| bhagavnha-evametatkauika, evametat| tath hi kauika bodhisattvo mahsattvo drghartra prajpramity carati, tena sarvasattvn cittacaritni prajpramity samyak prajnti sapayati||

atha khalu akro devnmindro bhagavantametadavocat-ki bhagavan prajpramitymeva bodhisattvo mahsattvacarati nnysu pramitsu? bhagavnha-sarvsu kauika asu pramitsu bodhisattvo mahsattvacarati| api tu khalu puna kauika prajpramitaiva atra prvagam bodhisattvasya mahsattvasya dna v dadata, la v rakata, knty v sapdayamnasya, vrya v rabhamasya, dhyna v sampadyamnasya, dharmn v vipayata bodhisattvasya mahsattvasya prajpramitaivtra prvagam| na ca kauika s a pramitnmupyakaualyaparightn prajpramitparimitn sarvajatparimitn viea, na ca nnkaraamupalabhyate| tadyathpi nma kauika jambudvpe nnvk nnvar nnsasthn nnpatr nnpup nnphal nnrohaparihasapann, na ca te vk chyy vieo v nnkaraa v prajyate, api tu chy chyetyeva sakhy gacchati, evameva kauika s a pramitnmupyakaualyaparightn prajpramitparimitn sarvajatparimitn na viea, na ca nnkaraamupalabhyate| evamukte akro devnmindro bhagavantametadavocat-mahguasamanvgateya bhagavan yaduta prajpramit| aprameyaguasamanvgateya bhagavan yaduta prajpramit| aparyantaguasamanvgateya bhagavan yaduta prajpramiteti||

ryashasriky prajpramity guaparikrtanaparivarto nma caturtha||