Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

Embed Size (px)

Citation preview

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    1/211

    भागवत-पुराण पञ्चम-स्कन्धः

    श्रीमद्-भागवत-महा-पुराणम्

    पञ्चमः स्कन्धः, द्वितीयोऽंशःअध्यायाः 14- !

    Text entered by Ja adananda Da!"#"$ %er!&'n

    Se(t" #)* +$$,

    # ' +##

    श्री-श्री-राधा-कृष्णार्पणम् अस्तु.

    P.ea!e re('rt any err'r! 'r a.ternat&%e read&n !"

    T/&! !er%&0e &! (r'%&ded ree ' 0/ar e t' de%'tee! and!0/'.ar! ' t/e Ga1d&ya Va&!/na%a trad&t&'n" 2e a!3y'1 t' 3&nd.y 0'ntr&b1te ener'1!.y t' 1rt/er&n t/&!

    (r'4e0t* 5/&0/ re61&re! 7any /'1r! ' ree.y &%ent&7e by t/e %'.1nteer! 5/' 7a3e t/e!e text!

    a%a&.ab.e" T/e ed&t'r!"

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    2/211

    भागवत-पुराण पञ्चम-स्कन्धः

    अथ पञ्चमः स्कन्धः

    89"#):

    अथ चतुर्दशोऽध्यायः

    भरतोपाख्यानं नाम

    "" #$14$1 ""

    स होवाच%स &'अ d&हात्म-मानिनां सत्त्वादि-गुण-विश्&'अ-विक(पित-कुश(आकु-श(a-समवहार-विनिर्मित-विविध-d&हाव(इभिर् वियोग-संयोगाद्य्-अनादि-

    संसारानुभवस्य द्वार-bh)t&न 'अ*-इन्द्रिय-वर्ग्&ण तस्मिन् दुर्गाध्ववद् असुगम्&’ध्वन्य्

    आपतित ईश्वरस्य भगवतो vi'ëor वश-वर्तिन्या मायया +ईव-(ओकोऽयं यथा वणिक्-

    सार्थोऽर्थ-परः स्व-d&ह-ni'pädita-कर्मानुभवः श्मशानवद् अशिवतमायांसंसारा अव्यां गतो नाद्यापि विफ(a-बहु-

    प्रतियोग्&हस् तत्-तापोपशमनीं हरि-गुरु-चरणारविन्द-मधुकरानुपदवीम् अवरुन्ध्&$

    श्रीधरः 0at1rda;e b/a%(a-3a%y

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    3/211

    भागवत-पुराण पञ्चम-स्कन्धः

    !aF!da!y1-3r' ?-(rab/?t&b/&r 13ta&@ !a/a 0at1rda;e &/endr&ya-31 17b

    !a ;r -;13' /a !(a a7 1%

    3 d?;a@ de/

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    4/211

    भागवत-पुराण पञ्चम-स्कन्धः

    उदाहरन्ति. तद्-धर्म्यं धनं दर्शन-स्पर्शन-श्रवणास्वादनावघ्राण-sa0क(प-

    व्यवसाय-g/ह-ग्राम्योपभोग्&नकुनाथस्या+इतात्मनो यथा सार्थस्य वि(उम्-

    पन्ति$

    श्रीधरः द!y1-t1.yaF ते

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    5/211

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    6/211

    भागवत-पुराण पञ्चम-स्कन्धः

    कर्मभिर् उपरक्त-मनसानुपपन्नार्थंनर-(ओकं गन्धर्व-नगरम् उपपन्नम् इति

    मिथ्या-d/' इर् अनुपश्यति$

    çrédharaù daF;a-7a;a3a-t1.ya&r a(a!ada&r n 0a&@ ;a.ab/

    क्रम-सन्दर्भः न व्याख्यातम्.

    viçvanäthaù 3%a0&0 0a and/ar%a-(1raF (ra(a;yat ty etad 1(a.a3 &ta7art/

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    7/211

    भागवत-पुराण पञ्चम-स्कन्धः

    क्वचिच् चाश्&'अ-दोऽअ-ni'adanaà 1 puré'a-विश्&'अंतद्-वर्ण-गुण-निर्मित-मतिः सुवर्णम्

    उपादित्सत्य् अग्नि-काम-कातर इवो(मुक-पिशाचम्$

    श्रीधरः 3%a0&t 3%a0&0 0

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    8/211

    भागवत-पुराण पञ्चम-स्कन्धः

    I':$8'इ

    "" #$14$ ""

    क्वचिच् च वात्यौपम्यया प्रमदयारोहमारोपितस् तत्-का(a-र+असा र+अनी-bh)त इवासाधु-मर्यादो ra+as-va(äk'o’pi dig-d&vatä atira+as-

    व(a-मतिर् न वि+आनाति$

    श्रीधरः 3%a0&0 0a %त &t&(< /e ta7'-7अय@ ,

    I':$8'इ

    "" #$14$15 ""

    क्वचित् सक्/d अवगत-vi'aya-वैतथ्यः स्वयंपराभिध्यान्&न विभ्रंशित-स्म्/तिस् तयैव

    मरीचि-तोय-प्रायांस् तान् &वाभिधावति$

    श्रीधरः an1(

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    9/211

    भागवत-पुराण पञ्चम-स्कन्धः

    क्रम-सन्दर्भः न व्याख्यातम्.

    विश्वनाथः अत्र 3%a0&t 3ra7e=a* 3%a0&t 3ra7'..a /अनेन* 3%a0&t

    (a1nar13tyen

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    10/211

    भागवत-पुराण पञ्चम-स्कन्धः

    श्रीधरः a(1=य-%?3 तत्-t1.y

    क्रम-सन्दर्भः न व्याख्यातम्.

    I':$8'इ

    "" #$14$14 ""

    यदा तु पर-बाधयान्ध आत्मन्& नोपनमतितदा हि पित्/-पुत्र-barhi'mataù पित्/-पुत्रान् वा स

    ख(u bhak'ayati$

    श्रीधरः (अर!(araF 0

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    11/211

    भागवत-पुराण पञ्चम-स्कन्धः

    विश्वनाथः (अर!(araF 0

    श्रीधरः 3%a 0a*ya3 a&r /?t.atr00/&t'%< #Q

    I':$8'I

    "" #$14$12 ""

    ## ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    12/211

    भागवत-पुराण पञ्चम-स्कन्धः

    कदाचिन् मनोरथोपगत-पित्/-पितामहाद्य् असत्सद् इति स्वप्न-निर्व्/ति-(ak'aëam अनुभवति$

    çrédharaù 3%a0&0 0a and/ar%a-(1raF (ra%& a b/

    श्रीधरः 0a.an 3%a0&d b/विश्वनाथः 0a.an 3%a0&d b/I':$8'इ"" #$14$1 ""

    क्वचिच् च दुःसः&न कायाभ्यन्तर-वह्निनाग्/हीत-सारः स्व-कु उम्बाय क्रुध्यति$

    #+ ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    13/211

    भागवत-पुराण पञ्चम-स्कन्धः

    çrédharaù (ade (adeEb/yantara-%a/n&n< b/

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    14/211

    भागवत-पुराण पञ्चम-स्कन्धः

    I':$8'इ

    "" #$14$ ""

    कर्हि स्म चित् काम-मधु-(अवान् विचिन्वन् यदापर-दार-पर-द्रव्-याण्य् अवरुन्धानो रा+ञा

    स्वामिभिर् वा निहतः पतत्य् अपार्& निरय्&$

    श्रीधरः 3अर्/& !7a 0&t 3 1द्र-र!

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    15/211

    भागवत-पुराण पञ्चम-स्कन्धः

    श्रीधरः तत्र्क्वचिन् मिथो व्यवहरन् यत् किञ्चिद् धनम्

    अन्य्&भ्यो वा काकिणिका-मात्रम् अप्य् अपहरन् यत्किञ्चिद् वा विद्व्&'अम् &ति वित्त-शा ह्यात्$

    श्रीधरः 3%a0&n 7&t/a@ b/

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    16/211

    भागवत-पुराण पञ्चम-स्कन्धः

    क्रम-सन्दर्भः न व्याख्यातम्.

    विश्वनाथः 3%a0&n 7&t/a@ b/

    %y1t3ra7a&@ (1nar 13ta&; 0a n

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    17/211

    भागवत-पुराण पञ्चम-स्कन्धः

    a(a ataF %&%e3a-%&4

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    18/211

    भागवत-पुराण पञ्चम-स्कन्धः

    विश्वनाथः 3%a0&t 3अद्यद् %

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    19/211

    भागवत-पुराण पञ्चम-स्कन्धः

    "" #$14$ 1 ""

    तत्रापि निरवरोधः स्वैर्&ण विहरन्न् अति-k/पण-बुद्धिर् अन्योन्य-मुख-nirék'aëädinägrämya-कर्मणैव विस्म्/त-का(आवधिः$

    श्रीधरः ta4-4

    श्रीधरः dr17e 1 raF!यन्न् b/

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    20/211

    भागवत-पुराण पञ्चम-स्कन्धः

    श्रीधरः 3%a0&t (ra7

    क्रम-सन्दर्भः न व्याख्यातम्.

    +$ ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    21/211

    भागवत-पुराण पञ्चम-स्कन्धः

    विश्वनाथः 3%a0&n 7&t/a b/

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    22/211

    भागवत-पुराण पञ्चम-स्कन्धः

    &तस्मिन् संसाराध्वनि नाना-k(&शोपसर्ग-बाधित आपन्न-विपन्नो यत्र यस् तम् उ हवाव्&तरस् तत्र विस्/+य +आतं +आतम् उपादाय

    शोचन् मुह्यन् बिभ्यद्-विवदन् क्रन्दन्संह्/'यन् गायन् नह्यमानः साधु-वर्+इतो

    नैवावर्तत्&’द्यापि यत आरब्ध &'अ नर-(ओक-सार्थो यम् अध्वनः पारम् उपदिशन्ति$

    çrédharaù ad/%any a71 7&nn b/

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    23/211

    भागवत-पुराण पञ्चम-स्कन्धः

    यद् अपि दिग्-इभ-+अयिनो य+विनो y& वै रा+ar'ayaùkià तु परं m/dh& शयीरन्न् अस्याम् &व

    मम्&यम् इति k/त-वैरानुबन्धायां विस्/+यस्वयम् उपसंह्/ताः$

    श्रीधरः 7अन!%&न b/

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    24/211

    भागवत-पुराण पञ्चम-स्कन्धः

    är'abhasy&ह रा+अर्'&r मनसापि महात्मनः "नानुवर्त्मार्हति n/पो mak'ik&व गरुत्मतः ""

    श्रीधरः तद् e%aF b/अरत्'3t&F %y

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    25/211

    भागवत-पुराण पञ्चम-स्कन्धः

    "" #$14$44 ""

    यो दुस्त्य+आन् k'iti-सुत-स्व+अनार्थ-दारान्प्रार्थ्यां श्रियं सुर-वरैः सदयाव(ओकाम् "नैच्छन् n/पस् तद्-उचितं महतां मधुद्वि -

    s&वानुरक्त-मनसाम् अभवोऽपि फ(गुः ""

    मध्वः ?ते /a&/अय-%a&=y

    "" #$14$4# ""

    य+ञाय धर्म-पतय्& विधि-नैपुणाययोगाय sä0ख्य-शिरस्& प्रक्/तीश्वराय "

    नारायणाय हरय्& नम इत्य् उदारंहास्यन् m/गत्वम् अपि यः समुदा+अहार ""

    मध्वः y14यते अनेनेत्& y' ' /अर्&@ !< 3/य-;&र!e 1tta7a-4 (

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    26/211

    भागवत-पुराण पञ्चम-स्कन्धः

    अत e%a n/a@ !'एयन7 (

    अभिनन्दति च सर्वा &väçi'a आत्मन आशास्त्& नकाञ्चन परत इति$

    श्रीधरः b/अरत-0अर्&त-;र%a=

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    27/211

    भागवत-पुराण पञ्चम-स्कन्धः

    viçvanäthaù b/< a%ata&@ ;r -b/< a%ateE!7&n ;

    &t& !

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    28/211

    भागवत-पुराण पञ्चम-स्कन्धः

    89"#9:

    अथ पञ्चदशोऽध्यायः

    प्रियव्रत-वंशानुकीर्तनं

    "" #$1#$1 ""

    ;r -;13a 1%

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    29/211

    भागवत-पुराण पञ्चम-स्कन्धः

    न केनापि व्याख्यातम्.

    I':$8'इ

    "" #$1#$ ""

    अथासुर्यां तत्-तनयो d&वद्युम्नस् ततोध्&नुमत्यां सुतः परम्&' ही तस्य

    सुवर्च(आयां प्रतीह उप+आतः$

    श्रीधरः तत् तनय्' दे%अत्क्रम-सन्दर्भः न व्याख्यातम्.

    +, ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    30/211

    भागवत-पुराण पञ्चम-स्कन्धः

    viçvanäthaù (rat&/art< (ra!t't< 1d

    आसीद् विभुर् विभो रत्यां च p/थु'&णस् तस्मान्नक्त आक्)त्यां +a+ï& नक्ताद् द्रुति-पुत्रो गयोरा+ar'i-प्रवर उदार-श्रवा a+आयत säk'ädbhagavato vi'ëor +अगद्-rirak'i'ayä g/हीत-

    सत्त्वस्य क(आत्मवत्त्वादि-(ak'aë&न महा-puru'atäà प्राप्तः$

    çrédharaù /?daya-4a@ (1tra@ 4a at' r&ra3 & ay< ra3 &t17 &00/ay<?/ taF !att%aF yena ta!ya %& ='@ 3a.

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    31/211

    भागवत-पुराण पञ्चम-स्कन्धः

    श्रीधरः 7a/I':$8'इ

    "" #$1#$ ""

    गयं n/पः कः प्रतियाति कर्मभिर्य+वाभिमानी बहुविद् धर्म-गोप्ता "

    समागत-श्रीः सदसस्-पतिः सतांसत्-s&वकोऽन्यो भगवत्-क(आम् /t& ""

    श्रीधरः 3ar7ab/&r ayaF 3a@ (रत्&y# ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    32/211

    भागवत-पुराण पञ्चम-स्कन्धः

    क्रम-सन्दर्भः न व्याख्यातम्.

    विश्वनाथः (रत्&y

    I':$8'इ

    "" #$1#$15 ""

    यम् abhya'iïcan परया मुदा satéùsatyäçi'o dak'a-कन्याः सरिद्भिः "यस्य प्र+आनां दुदुः& dharäçi'oniräçi'o गुण-वत्स-स्नुतोधाः ""

    श्रीधरः !अत् @ !अत्य@ !अत्य्< d/' य!y

    श्रीधरः 0/and4&t< n?(< य!य ब.&7

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    33/211

    भागवत-पुराण पञ्चम-स्कन्धः

    क्रम-सन्दर्भः न व्याख्यातम्.

    विश्वनाथः y1d/& (रत्य 0&t< b4&t< n?(< ब.&7

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    34/211

    भागवत-पुराण पञ्चम-स्कन्धः

    क्रम-सन्दर्भः %&;%a-4 %a@ !अर्%a-4 %अन-/et1@ !%ayaF (r ta@!13/a-r>('E(& # |

    विश्वनाथः य!य b/a a%अत@ (r =अन्

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    35/211

    भागवत-पुराण पञ्चम-स्कन्धः

    I':$8'I

    &t& ;r 7ad-b/< a%ate 7a/

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    36/211

    भागवत-पुराण पञ्चम-स्कन्धः

    89"#Q:

    'ओ*अशोऽध्यायः

    भुवन-कोश-वर्णन्&

    "" #$1!$1 ""

    उक्तस् त्वया bh)-मण्*a(आयाम-विश्&'ओ यावदादित्यस् तपति यत्र चासौ +yoti'äà गणैश्

    चन्द्रमा वा सह d/श्यत्&$

    çrédharaù (>r%'3ta-d% (a-!&nd/%-

    Q ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    37/211

    भागवत-पुराण पञ्चम-स्कन्धः

    ख(u s)चित &तद् &वाखि(अम् अहं मानतो(ak'aëataç च सर्वं वि-+i+ञासामि$

    çrédharaù yat' yeb/ya@ !&nd/1b/ya eta!y< b/1%a@ !>0&ta@ !a 3 e(at'dar;ata@ +

    क्रम-सन्दर्भः न व्याख्यातम्.

    विश्वनाथः यत@ !&न्द्/1b/य@ एत!y< b/1%a@ !a(त-d% (

    आव्&शितुं तद् उ हैतद् गुरोऽर्हस्य् अनुवर्णयितुमिति$

    श्रीधरः 4&4

    krama-sandarbhaù b/a a%at' 1=a-7aya7 &ty

    L ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    38/211

    भागवत-पुराण पञ्चम-स्कन्धः

    न वै महारा+a भगवतो माया-गुण-विभ्)t&ःका' हां मनसा वचसा वाधिगन्तुम् a(अं

    vibudhäyu'äpi puru'as तस्मात् प्राधान्-y&नैवभ्)-गो(अक-विश्&'अं नाम-r)प-मान-(ak'aëato

    व्याख्यास्यामः$

    श्रीधरः y< 7क्रम-सन्दर्भः n&y1त-;abd'Etra da;a-.a3 a-%I':$8'इ

    "" #$1!$! ""

    यस्मिन् नव var'äëi नव-यो+अन-सहस्रायामान्य' अभिर् मर्यादा-गिरिभिः सुविभक्तानि

    bhavanti$

    ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    39/211

    भागवत-पुराण पञ्चम-स्कन्धः

    श्रीधरः न%a-y'4अन-!a/a!ra7 .e ' a;a-y'4अन-!a/a!raF %&तत@ t

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    40/211

    भागवत-पुराण पञ्चम-स्कन्धः

    विश्वनाथः n00अत्%e (?t/1t%e %< यत्/'3taF%& =1-(1र्क्रम-सन्दर्भः न व्याख्यातम्.

    विश्वनाथः 1ttar'ttare=a &.

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    41/211

    भागवत-पुराण पञ्चम-स्कन्धः

    &वं dak'ië&n&(आव्/तं ni'adho h&मक्) ओहिमा(अय इति प्राग्-आयता यथा नी(आदयोऽयुत-

    yo+anots&धा हरि-var'a-kimpuru'a-भारतानांयथा-sa0ख्यम्$

    çrédharaù ay1ta-y'4ana 1t!ed/a 100/r

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    42/211

    भागवत-पुराण पञ्चम-स्कन्धः

    क्रम-सन्दर्भः न व्याख्यातम्.

    viçvanäthaù a(are=a (a;0&7a!yr%e=a (>r%a!y

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    43/211

    भागवत-पुराण पञ्चम-स्कन्धः

    सहस्र-यो+अनोन्नाहास् तावद् वि अप-विततयःशत-यो+अन-परिणाहाः$

    श्रीधरः, विश्वनाथः अद्/& !a/a!ra7 e3 a=a7 !1र-.a.ant

    ) ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    44/211

    भागवत-पुराण पञ्चम-स्कन्धः

    क्रम-सन्दर्भः न व्याख्यातम्.

    विश्वनाथः (अर्&%? /त! त!य ;&ra!a@!a3

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    45/211

    भागवत-पुराण पञ्चम-स्कन्धः

    I':$8'इ

    "" #$1!$13 ""यद्-उप+ओऽअणाद् भवान्या अनुचरीणां पुण्य-

    +अन-वध्)नाम् अवयव-स्पर्श-सुगन्ध-वातोदश-यो+अनं समन्ताद् अनुवासयति$

    श्रीधरः यद्-1(a4' a=

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    46/211

    भागवत-पुराण पञ्चम-स्कन्धः

    यद् उ ह वाव विबुधादयः सह युवतिभिर्मुकु a-क अक-क i-s)त्राद्य्-आभरण-r)p&ण

    ख(u धारयन्ति$

    श्रीधरः t

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    47/211

    भागवत-पुराण पञ्चम-स्कन्धः

    &वं कुमुद-निर्)*हो यः शतव(शो नाम व अस्तस्य स्कन्ध्&भ्यो नीचीनाः पयो-दधि-मधु-

    gh/त-गु*आन्नाद्य्-अम्बर-शय्यासनाभरणादयः सर्व &व काम-दुघा

    नदाः कुमुदाग्रात् पतन्तस् तमुत्तर्&ë&(आव्/तम् उपयो+अयन्ति$

    çrédharaù n 0 n< ad/'-713/

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    48/211

    भागवत-पुराण पञ्चम-स्कन्धः

    "" #$1!$ 2 ""

    +a हर-d&वक्) औ m&रुं p)र्व्&णा' आदश-यो+अन-सहस्रम् उदगायतौ द्वि-सहस्रं p/थु-tu0गौ भवतः. &वम् अपर्&ण पवन-

    पारियात्रौ dak'ië&न कै(आस-करवीरौ प्राग्-आयताव् &वम् उत्तरतस् त्रिश्/0ग-मकराव् a' अभिर्

    &तैः परिस्/तोऽग्निर् इव परितश् चकास्ति काञ्चन-गिरिः$

    श्रीधरः 0at1r-d&3 1 7er1-7>."%*8616 * ."' >$#"@ 3"#."'!6 &"%1*'") '"' '$ /"9>"=?!+ 6 .=">+/0".6 33

    d%&-!a/a!raF (?t/> 0a t1 a1 0a +L

    क्रम-सन्दर्भः, विश्वनाथः न व्याख्यातम्.

    I':$8'इ

    "" #$1!$ 3 ""

    m&रोर् m)र्धनि भगवत आत्म-योन्&र्मध्यत उपक्6प्तां पुरीम् अयुत-यो+अन-साहस्रीं सम-चतुरस्रां शातकौम्भीं

    वदन्ति$

    न कतमेनापि व्याख्यातम्.

    I':$8'इ

    "" #$1!$ ""ताम् अनुपरितो (ओक-पा(आनाम् a' आनां यथा-दिशंयथा-r)पं तुरीय-मान्&न पुरो’' आव् उपक्6प्ताः

    ""

    ) ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    49/211

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    50/211

    भागवत-पुराण पञ्चम-स्कन्धः

    89"#L:

    अथ सप्तदशोऽध्यायः

    भुवन-कोशः

    "" #$12$1 ""

    श्री-शुक उवाच%तत्र ह भगवतः säk'äd य+ञ-(i0गस्य vi'ëor

    विक्रमतो वाम-पादा0गु' ह-नख-निर्भिन्नोर्ध्वां*a-क आह-विवर्&णान्तः-प्रवि' आ या बाह्य-+a(a-धारा तच्-चरण-

    pa0क+आवन्&+अनारुण-किञ्+a(कोपरञ्+इताखि(a-+अगद्-अघ-म(आपहोपस्पर्शनाम(ä säk'ädbhagavat-पदीत्य् अनुप(ak'ita-

    वचोऽभिधीयमानाति-महता का(&न युग-सहस्रोप(ak'aë&न दिवो m)र्धन्य् अवततार

    यत् तद् vi'ëu-पदम् आहुः$

    श्रीधरः तत@ !a(tada;e a

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    51/211

    भागवत-पुराण पञ्चम-स्कन्धः

    !a 3ar a=a!ya r1dre=a !e%t

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    52/211

    भागवत-पुराण पञ्चम-स्कन्धः

    e%a1t3a= /येन %&%a;a7 विश्वनाथः एत्

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    53/211

    भागवत-पुराण पञ्चम-स्कन्धः

    क्रम-सन्दर्भः न व्याख्यातम्.

    विश्वनाथः दे%a-y

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    54/211

    भागवत-पुराण पञ्चम-स्कन्धः

    "" #$12$2 ""

    &वं मा(यवच्-छिखरान् ni'patantétato’nuparata-v&गा k&तुमा(अम् अभि cak'uùpratécyäà दिशि सरित्-पतिं प्रविशति$

    श्रीधरः 7

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    55/211

    भागवत-पुराण पञ्चम-स्कन्धः

    दिशि +a(अधिम् अभिप्रविशति यस्यां स्नानार्थंचागच्छतः पुंसः पद्& पद्&’श्वम्&ध-

    रा+अस्)यादीनां फ(अं न दुर्(अभम् इति$

    श्रीधरः अत्&रब्/a!अतर-raF/a!< a!3/a.&त-t %रतर-%e एन ,

    क्रम-सन्दर्भः न व्याख्यातम्.

    viçvanäthaù tat/a&%et& %ar a-traya7 1..a /ya &r&-;&3/ar

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    56/211

    भागवत-पुराण पञ्चम-स्कन्धः

    viçvanäthaù d&%ya-b/a17a-b&.a-b/ed

    9Q ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    57/211

    भागवत-पुराण पञ्चम-स्कन्धः

    वनरुहामोद-मुदित-रा+a-हंस-+a(a-कुक्कु a-कारण्*अव-सारस-चक्रवाकादिभिर् मधुकर-

    निकराक्/तिभिर् उपक्)+इत्&'उ +a(a-क्री*आदिभिर्विचित्र-विनोदैः सु(a(इत-सुर-सुन्दरीणां काम-

    क(i(a-वि(आस-हास-(é(आव(ओकाक्/' a-मनो-d/' अयः स्वैरं विहरन्ति$

    श्रीधरः यत्र /a ये 1 /& %अर् ए 1 दे%a-(अतय@ !%a&@ !%a&@ !e%a3a-a=e 1 713/य&@ 3?त-7a/'(a0

    3/ena !%a-7>rt&-!a7>/ena !ann&d/ yate !ann&/&t' b/a%at& #)

    9L ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    58/211

    भागवत-पुराण पञ्चम-स्कन्धः

    krama-sandarbhaù na%a!% a( ty-r%r%'3ta-%&d/ay< /ar&@ #L9

    I':$8'I"" #$12$1# ""

    i(आव्/t& तु भगवान् भव &क &व पुमान् न ह्यन्यस् तत्रापरो निर्विशति भवान्याः शाप-

    निमित्त-+ञो यत्-प्रव्&k'yataù स्त्री-भावस् तत्पश्चाद् vak'yämi$

    श्रीधरः a(ar'Er%

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    59/211

    भागवत-पुराण पञ्चम-स्कन्धः

    "" #$12$1! ""

    भवानीनाथैः स्त्री-गणार्बुद-सहस्रैरवरुध्यमानो भगवतश् caturm)rt&r महा-puru'asya तुरीयां तामसीं m)र्तिं प्रक्/तिम्

    आत्मनः sa0kar'aëa-सं+ञाम् आत्म-समाधि-r)p&ण सन्निधाप्यैतद् अभिग्/णन् भव

    उपधावति$

    श्रीधरः b/a%

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    60/211

    भागवत-पुराण पञ्चम-स्कन्धः

    क्रम-सन्दर्भः !त्र् -b/(e=a&%a!ta1t& 'F na7a &t& #L

    विश्वनाथः !अर्%e

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    61/211

    भागवत-पुराण पञ्चम-स्कन्धः

    श्रीधरः ;%अरत्%a7 1(a(

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    62/211

    भागवत-पुराण पञ्चम-स्कन्धः

    3 b' 7ad/%-ta@* 3&nt1 n&त्य्यस्याद्य आसीद् गुण-विग्रहो महान्वि+ञान-dhi'ëyo भगवान् a+अः कि(a "

    यत्-सम्भवोऽहं त्रि-v/ता स्व-t&+asäQ+ ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    63/211

    भागवत-पुराण पञ्चम-स्कन्धः

    वैकारिकं तामसम् ऐन्द्रियं s/+& ""

    &t& वयं यस्य वश्& महात्मनःस्थिताः शकुन्ता इव s)त्र-यन्त्रिताः "महान् अहं वैक्/त-तामस्&न्द्रियाःस्/+आम सर्व्& यद्-अनुग्रहाद् इदम् ""

    çrédharaù tatra 4an7a-/et1t%aF 7a/ad-ya!ya !a@ ta!ya 0&tta-r>(at%ena !att%a-(rad/(e=

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    64/211

    भागवत-पुराण पञ्चम-स्कन्धः

    मायां +अनोऽयं गुण-सर्ग-मोहितः "न v&द निस्तारण-योगम् अञ्+असा

    तस्मै नमस् t& वि(अयोदयात्मन्& ""

    çrédharaù !t/&t&-.aya-/et1t%aF dar;ayan (ra=a7at& yena n&r7&t

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    65/211

    भागवत-पुराण पञ्चम-स्कन्धः

    89"# :

    अथा' आदशोऽध्यायःभुवन-कोश्& var'a-d&व-स्तुतिर् नाम

    "" #$13$1 ""

    श्री-शुक उवाच%

    तथा च भद्रश्रवा नाम धर्म-सुतस् तत्-कु(a-पतयः puru'ä भद्राश्व-वर्'& säk'äd

    भगवतो वासुद्&वस्य प्रियां तनुंधर्ममयीं hayaçér'äbhidhänäà परम्&ण

    समाधिना सन्निधाप्य्&दम् अभिग्/णन्तौपधावन्ति$

    श्रीधरः अ r%विश्वनाथः a

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    66/211

    भागवत-पुराण पञ्चम-स्कन्धः

    ओं नमो भगवत्& धर्मायात्म-विशोधनायनम इति$

    श्रीधरः b/adra;ra%a!a >01r &t& (r

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    67/211

    भागवत-पुराण पञ्चम-स्कन्धः

    nan1 b/adr

    % ':$8'I

    "" #$13$4 ""

    वदन्ति विश्वं कवयः स्म नश्वरंपश्यन्ति चाध्यात्मविदो विपश्चितः "

    तथापि मुह्यन्ति तवा+a माययासुविस्मितं k/त्यम् a+अं नतोऽस्मि तम् ""

    श्रीधरः नन्% a%&d%

    I':$8'इ

    "" #$13$# ""

    विश्वोद्भव-स्थान-निरोध-कर्म t&ह्य् अकर्तुर् a0गीक्/तम् अप्य् अपाव्/तः "युक्तं न चित्रं त्वयि कार्य-कारण्&सर्वात्मनि व्यतिरिक्त्& च वस्तुतः ""

    madhvaù a(ray

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    68/211

    भागवत-पुराण पञ्चम-स्कन्धः

    çrédharaù &da7 a(araF 0&tra%at (rat ya7

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    69/211

    भागवत-पुराण पञ्चम-स्कन्धः

    हरि-वर्'& चापि भगवान् नर-हरि-r)p&णास्त्&.तद्-r)प-ग्रहण-निमित्तम् उत्तरत्राभिधास्य्&.

    तद् दयितं r)पं महा-puru'a-गुण-भा+अनोमहा-भागवतो दैत्य-दानव-कु(a-

    तीर्थीकरण-शी(ä-चरितःप्रः(आदोऽव्यवधानानन्य-भक्ति-योग्&न सह

    तद्-var'a-puru'air उपास्त्& इदं चोदाहरति$

    श्रीधरः 1त्तरत्र (र/र्य्& /y

    Q, ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    70/211

    भागवत-पुराण पञ्चम-स्कन्धः

    "" #$13$ ""

    स्वस्त्य् अस्तु विश्वस्य ख(अः प्रसीदतांध्यायन्तु bh)तानि शिवं मिथो धिया "मनश् च भद्रं भ+अताद् adhok'a+&

    आव्&श्यतां नो मतिर् अप्य् अहइतुकी ""

    श्रीधरः %&;%a!य !%a!t&-(r

    श्रीधरः न@ !a a@ 3%

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    71/211

    भागवत-पुराण पञ्चम-स्कन्धः

    क्रम-सन्दर्भः 7<

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    72/211

    भागवत-पुराण पञ्चम-स्कन्धः

    %&3ra7a7 n&4a7 a!

    विश्वनाथः b/a a%अत्-(r&य-!a a!य 7

    4

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    73/211

    भागवत-पुराण पञ्चम-स्कन्धः

    विश्वनाथः 7131न्द-%&3ra7a-!e%अन!य b/a3t&t%(a/

    yat/< 4/a

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    74/211

    भागवत-पुराण पञ्चम-स्कन्धः

    krama-sandarbhaù /&t%ety aya7 art/a@ taF /&t%< yad& ?/e !a44ate tad<yad& 7a/

    "" #$13$14 ""

    तस्माद् र+o-राग-vi'äda-मन्यु-मान-स्प्/हा-भयदैन्याधिम्)(अम् "

    हित्वा g/हं संस्/ति-चक्रवा(अं

    n/सिंह-पादं भ+अताकुतोभयम् इति ""श्रीधरः य!7

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    75/211

    भागवत-पुराण पञ्चम-स्कन्धः

    k&तुमा(&’पि भगवान् कामद्&व-स्वर्)p&ण(ak'myäù प्रिय-cikér'ayä प्र+आपत्&r दुहित्7णां

    पुत्राणां तद्-var'a-पतीनां puru'äyu'äho-रात्र-परिस0ख्यानानां यासां गर्भा महा-puru'a-

    महास्त्र-t&+असोद्व्&+इत-मनसां विध्वस्ताव्यसवः संवत्सरान्त्& निपतन्ति$

    मध्वः 3

    (at&@ &t& ;r1te@ ta!ya d1/&tar' r!%ar>(e=a b/a a%tat%(< b/a%& yant ty 1(

    I':$8'I

    "" #$13$1! ""L9 ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    76/211

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    77/211

    भागवत-पुराण पञ्चम-स्कन्धः

    ओं ह्रां ह्रीं ह्र्)à ओं नमो भगवत्&h/'ईक्&शाय सर्व-गुण-विश्&'ऐर् वि(ak'itätman&

    आक्)तीनां चित्तीनां c&तसां विश्&'आणां चाधिपतय्&'ओ*अश-क(आय च्छन्दो-मयायान्न-मयायाम्/त-

    mayäya sarva-mayäya sahas& o+as& ba(आयकान्ताय कामाय नमस् t& उभयत्र bh)यात्$

    श्रीधरः !अर्%a&r 1=a-%&;e a&@ ;रे /a-%a!t1b/&r %&.a3 &t' .a3 -3?त

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    78/211

    भागवत-पुराण पञ्चम-स्कन्धः

    "" #$13$1 ""

    स्त्रियो व्रतैस् त्वा h/'ईक्&श्वरं स्वतोह्य् आराध्य (ओक्& पतिम् आशासत्&’न्यम् "तासां न t& वै परिपान्त्य् अपत्यं

    प्रियं धनाय्)à'i यतोऽस्व-तन्त्राः ""

    श्रीधरः तत् 3

    L ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    79/211

    भागवत-पुराण पञ्चम-स्कन्धः

    (rat/a7a7 a31t'b/aya@ !y

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    80/211

    भागवत-पुराण पञ्चम-स्कन्धः

    "" #$13$ ""

    मत्-प्राप्तय्& ï+&श-सुरासुरादयस्तप्यन्त उग्रं तप ऐन्द्रिय्& धियः "/t& भवत्-पाद-परायणान् न मां

    विन्दन्त्य् अहं त्वद्-dh/दया यतो ï+इत ""

    श्रीधरः nan1 7a7

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    81/211

    भागवत-पुराण पञ्चम-स्कन्धः

    क ईश्वरस्य्&हितम् )हितुं विभुर् इति ""

    श्रीधरः &d

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    82/211

    भागवत-पुराण पञ्चम-स्कन्धः

    प्रदर्शितं स इदानीम् अपि महता भक्ति-योग्&नाराधयतीदं चोदाहरति$

    श्रीधरः, क्रम-सन्दर्भः न व्याख्यातम्.

    विश्वनाथः (r< &t& 0

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    83/211

    भागवत-पुराण पञ्चम-स्कन्धः

    विश्वनाथः !अर्%अत्र&%

    br>ta &ty art/a@ ata e%a ya &daF %&;%aF br

    क्रम-सन्दर्भः ya7 &त्य् a!य 3

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    84/211

    भागवत-पुराण पञ्चम-स्कन्धः

    I':$8'इ

    "" #$13$ 3 ""भवान् युगान्तार्णव )र्मि-मा(इनि

    k'oëém इमाम् ओऽअधि-वीरुधां निधिम् "मया सहोरु क्रमत्& ï+a o+असा

    तस्मै +अगत्-प्राण-गणात्मन्& नम इति ""

    çrédharaù a%at

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    85/211

    भागवत-पुराण पञ्चम-स्कन्धः

    "" #$13$ 5 ""

    oà namo bhagavat& ak)पाराय सर्व-सत्त्व-गुण-विश्&'अणायानु-प(ak'ita-स्थानाय namovar'maë& namo bh)mn& namo namo’vasthänäya

    नमस् t&$

    श्रीधरः a3>(

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    86/211

    भागवत-पुराण पञ्चम-स्कन्धः

    !a 3/y< n(aF n&tya7 e%a %&dyate ya!yata!7a& #

    viçvanäthaù etad %&;%aF ya!ya ta%a&%a r>(aF* 3&nt1 7ta7 &ty art/a@ art/a-!%ar>(aF %a!t1-!%ar>(aF* na t%a%a!t1-b/>taF ba/1b/&r nara- '-(a;1-(a3 &-7at!y(a& r>(&taFn&r>(&ta7* 3&nt1 !a 3/y< ya!y< n(a-b/>ta!ya!ar%< a7yat%e 3a&71tya7 e%ety (aF ya!ya ta!7a& #

    I':$8'I

    "" #$13$ ""

    +अरायु+अं स्व्&द+अम् अण्*a+ओद्भिदंचराचरं d&var'i-पित्/-bh)तम् ऐन्द्रियम् "

    द्यौः खं k'itiù शै(a-सरित्-समुद्र-द्वीप-ग्रहर्क्'&त्य् अभिध्&य &कः ""

    मध्वः !अर्%

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    87/211

    भागवत-पुराण पञ्चम-स्कन्धः

    "" #$13$ ""

    यस्मिन्न् asa0ख्य्&य-विश्&'अ-नाम-r)पाक्/तौ कविभिः क(पित्&यम् "sa0ख्या यया तत्त्व-d/शापनीयत्&

    तस्मै नमः sä0ख्य-निदर्शनाय t& इति ""

    मध्वः द;

    क्रम-सन्दर्भः य!7&न्न् &t& &yaF !a 3/y< 4अर्

    श्रीधरः ए < b/>r 1(अद्/

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    88/211

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    89/211

    भागवत-पुराण पञ्चम-स्कन्धः

    tat/a&%(aF !%ar>(a-b/>taF nçrédharaù 7at/ana7 e%a dar;ayanty

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    90/211

    भागवत-पुराण पञ्चम-स्कन्धः

    करोति विश्व-स्थिति-संयमोदयंयस्य्&प्सितं n&प्सितम् ék'itur गुणैः "माया यथायो भ्रमत्& तद्-आश्रयं

    ग्राव्णो नमस् t& गुण-कर्म-säk'ië& ""

    çrédharaù tad e%aF n&r 1=a-r>(e=a nat%< (ara7e;%ara-r>(e=a(ra=a7at&* 3ar't t& ya!ye3 &t1r 4 %

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    91/211

    भागवत-पुराण पञ्चम-स्कन्धः

    viçvanäthaù a%at

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    92/211

    भागवत-पुराण पञ्चम-स्कन्धः

    89"#,:

    &कोनविंशोऽध्यायः

    +अम्ब्)द्वीप-वर्णनम्

    "" #$1 $1 ""

    श्री-शुक उवाच%किम्पुरु'& वर्'& भगवन्तम् आदि-puru'aà

    (ak'maëägra+अं सीताभिरामं रामं तच्-चरण-sannikar'äbhirataù परम-भागवतो हनुमान् सह

    kimpuru'air अविरत-भक्तिर् उपास्त्& ""

    श्रीधरः >न%&F;e 3&7(1r1 ए b/(यते '

    b/art1r e%a b/a a%ata@ 3at/a7 &ty anena n

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    93/211

    भागवत-पुराण पञ्चम-स्कन्धः

    विश्वनाथः न व्याख्यातम्.

    I':$8'इ

    "" #$1 $ ""

    ओं नमो भगवत्& उत्तमश्(ओकाय नम आर्य-(ak'aëa-शी(a-व्रताय नम upaçik'itätmana उपासित-(ओकाय नमः

    साधु-वाद-nika'aëäya नमो ब्रह्मण्य-d&वाय महा-puru'äya महा-रा+आय नम इति ""

    श्रीधरः

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    94/211

    भागवत-पुराण पञ्चम-स्कन्धः

    ह्य् अनाम-r)पं निरहं प्रपद्य्& ""

    श्रीधरः ;r -r(a-(ra3

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    95/211

    भागवत-पुराण पञ्चम-स्कन्धः

    !aF;erate te !aF;erat

    कुतोऽन्यथा स्याद् रमतः स्व आत्मनः

    सीता-k/तानि व्यसनानीश्वरस्य ""श्रीधरः 3at/aF tar/& da;arat/a-(1trat%a7 tatr

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    96/211

    भागवत-पुराण पञ्चम-स्कन्धः

    1dde;yaF t1 !%a-b/a3t&-%

    ;&3 a=(a7 &t& 31tra0&d d?;yate"

    ,Q ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    97/211

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    98/211

    भागवत-पुराण पञ्चम-स्कन्धः

    !% 3?taF 3a;7a.aF 7'/aF n

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    99/211

    भागवत-पुराण पञ्चम-स्कन्धः

    सुरोऽसुरो वाप्य् अथ वानरो नरःसर्वात्मना यः सुक्/त+ञम् उत्तमम् "

    भ+&त रामं मनु+आक्/तिं हरिंय उत्तरान् अनयत् कोस(आन् दिवम् इति ""

    श्रीधरः त!7

    विश्वनाथः त!7

    क्रम-सन्दर्भः नर-n

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    100/211

    भागवत-पुराण पञ्चम-स्कन्धः

    /et13a7 &ty art/a@ tar/& 3at/aF .'3a&! tat/< nviçvanäthaù b/a a%ad-an1b/

    I':$8'I

    "" #$1 $11 ""

    ओं नमो भगवत्& उपशम-शी(आयोपरतानात्म्याय नमोऽकिञ्चन-वित्ताय /'इ-/'अभाय नर-नारायणाय परमहंस-

    परम-गुरव्& आत्मारामाधिपतय्& नमो नमैति ""

    #$$ ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    101/211

    भागवत-पुराण पञ्चम-स्कन्धः

    श्रीधरः 1(अरत्

    "" #$1 $1 ""इदं हि योग्&श्वर योग-नैपुणं

    हिरण्यगर्भो भगवाञ् +अगाद यत् "यद् अन्त-का(& त्वयि निर्गुण्& मनो

    भक्त्या दधीतो++हित-du'ka(&वरः ""

    #$# ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    102/211

    भागवत-पुराण पञ्चम-स्कन्धः

    मध्वः य!य !a7य b/a a%अत्& 4

    विश्वनाथः y' I':$8'इ

    "" #$1 $14 ""

    yathaihikämu'mika-काम-(अम्प अःसुत्&'उ दार्&'उ धन्&'उ चिन्तयन् "ça0k&त विद्वान् कुक(&वरात्ययाद्

    यस् तस्य यत्नः श्रम &व k&व(अम् ""

    श्रीधरः अन्यत्/< त!य ;r3/a@ !1t

    विश्वनाथः अन्यत्/< y'

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    103/211

    भागवत-पुराण पञ्चम-स्कन्धः

    "" #$1 $1# ""

    तन् नः प्रभो त्वं कुक(&वरार्पितांत्वन्-माययाहं-ममताम् adhok'a+a "भिन्द्याम y&नाशु वयं सुदुर्भिदांविध्&हि योगं त्वयि नः स्वभावम् इति ""

    मध्वः y' 7a7अत्%विश्वनाथः त!7

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    104/211

    भागवत-पुराण पञ्चम-स्कन्धः

    krama-sandarbhaù 3'=%a@ 3'=%a3a &t& (< /a1 '%ard/an'EyaF ;

    #Qviçvanäthaù a( t& yat/< &.

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    105/211

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    106/211

    भागवत-पुराण पञ्चम-स्कन्धः

    ;13.a-.'/&ta-3? =a-%ar=ena !

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    107/211

    भागवत-पुराण पञ्चम-स्कन्धः

    nan% a(a%ar a-;abdena r> /y< 7'3 a e%'0yate !atyaF* a%&dy(a!ya 7'3 a!ya b/a3t"" #$1 $ 1 ""

    &तद् &व हि d&वा गायन्ति%अहो amé'äà किम् अकारि शोभनं

    प्रसन्न &'आं स्विद् उत स्वयं हरिः "यैर् +अन्म (अब्धं n/'उ भारता+इर्&मुकुन्द-s&वौपयिकं स्प्/हा हि नः ""

    श्रीधरः एतद् e%a 7किं du'karair नः क्रतुभिस् तपो-व्रतैर्#$L ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    108/211

    भागवत-पुराण पञ्चम-स्कन्धः

    दानादिभिर् वा द्यु+अय्&न फ(गुना "न यत्र नारायण-पाद-pa0क+a-

    स्म्/तिः प्रमु' आतिशय्&न्द्रियोत्सवात् ""

    श्रीधरः !(?/"" #$1 $ ""

    क(päyu'äà स्थान+अयात् पुनर्-bhavätk'aëäyu'äà भारत-bh)+अयो वरम् "

    k'aë&न मर्त्य्&न k/तं मनस्विनःसन्न्यस्य संयान्त्य् अभयं पदं हर्&ù ""

    श्रीधरः 3 a=a7 a.(a7 e%

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    109/211

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    110/211

    भागवत-पुराण पञ्चम-स्कन्धः

    .1bd/a3

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    111/211

    भागवत-पुराण पञ्चम-स्कन्धः

    I':$8'इ

    "" #$1 $ 2 ""

    सत्यं दिशत्य् अर्थितम् अर्थितो n/णांनैवार्थदो यत् पुनर् अर्थिता यतः "

    स्वयं विधत्त्& भ+अताम् अनिच्छतामिच्छापिधानं नि+a-पाद-प((अवम् ""

    श्रीधरः तत्र्दन@ &t& +L

    विश्वनाथः ;1dd/

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    112/211

    भागवत-पुराण पञ्चम-स्कन्धः

    e%aa3

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    113/211

    भागवत-पुराण पञ्चम-स्कन्धः

    %< 0/anty

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    114/211

    भागवत-पुराण पञ्चम-स्कन्धः

    89"+$:

    अथ विंशोऽध्यायः

    समुद्र्& द्वीप-वर्णनम्

    "" #$ 5$1 ""

    श्री-शुक उवाच%अतः परं p(ak'ädénäà प्रमाण-(ak'aëa-संस्थानतो var'a-विभाग उपवर्ण्यत्&$

    श्रीधरः %&F;e (.a3

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    115/211

    भागवत-पुराण पञ्चम-स्कन्धः

    क्रम-सन्दर्भः न व्याख्यातम्.

    विश्वनाथः (अर्&3 &(त@ (अर्&%e &त@ 1(a I':$8'इ

    "" #$ 5$ ""

    शिवं यवसं सुभद्रं शान्तं k'&ममम्/तम् अभयम् इति var'äëi t&'उ गिरयो नद्यश्

    च सप्तैवाभि+ञाताः

    श्रीधरः अब्/&4

    भगवन्तं त्रयीमयं s)र्यम् आत्मानंय+ant& "

    ##9 ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    116/211

    भागवत-पुराण पञ्चम-स्कन्धः

    çrédharaù 4a.'(a!(ar;anena %&d/>taF ra4a! ta7a; 0a ye

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    117/211

    भागवत-पुराण पञ्चम-स्कन्धः

    "" #$ 5$2 ""

    p(ak'aù स्व-समान्&n&k'u-रसोद्&नाव्/तो यथातथा द्वीपोऽपि शा(म(o द्वि-गुण-विशा(अःसमान्&न सुरोद्&नाव्/तः परिव्/0क्त्& "

    श्रीधरः, विश्वनाथः न व्याख्यातम्.

    क्रम-सन्दर्भः (अर्&%? 3त &t& %?4 %ar4अने r1d/

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    118/211

    भागवत-पुराण पञ्चम-स्कन्धः

    I':$8'इ

    "" #$ 5$15 ""

    t&'उ var'ädrayo नद्यश् च सप्तैवाभि+ञाताःस्वरसः शतश्/0गो वामद्&वः कुन्दो मुकुन्दः

    pu'pa-var'aù सहस्र-श्रुतिर् इति अनुमतिःसिनीवा(é सरस्वती कुः) र+अनी नन्दा राक्&ति "

    न कतमेनापि व्याख्यातम्.

    I':$8'इ

    "" #$ 5$11 ""

    तद्-var'a-puru'äù श्रुतधर-वीर्यधर-वसुन्धर्&'अन्धर-सं+ञा भगवन्तं

    v&दमयं सोमम् आत्मानं v&d&न य+अन्त्&$

    न कतमेनापि व्याख्यातम्.

    I':$8'इ

    "" #$ 5$1 ""

    स्व-गोभिः पित्/-d&v&भ्यो विभ+अन् k/'ण-शुक्(अयोः "

    प्र+आनां सर्वासां रा+आन्धः सोमो न आस्त्व् इति ""

    çrédharaù !%a- 'b/&@ !%a-ra;7&b/&@ and/'Enna7 !'7' n' rkrama-sandarbhaù na vyäkhyätam.

    viçvanäthaù !%a- 'b/&@ !%a-ra;7&b/&@ and/'Enna7 !'7' n' rI':$8'I

    "" #$ 5$1 ""

    ## ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    119/211

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    120/211

    भागवत-पुराण पञ्चम-स्कन्धः

    यासां पयोभिः कुशद्वीपउकसः कुश(a-कोविदाभियुक्त-कु(अक-सं+ञा भगवन्तं

    +आतव्&द-सर्)पिणं कर्म-कौश(&न य+अन्त्&$न कतमेनापि व्याख्यातम्.

    I':$8'इ

    "" #$ 5$12 ""

    परस्य ब्रह्मणः säk'ä+ +आत-v&दोऽसि हव्यवा"

    d&वानां puru'ä0गानां य+ï&न puru'aà य+&ति ""श्रीधरः, विश्वनाथः /e 4

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    121/211

    भागवत-पुराण पञ्चम-स्कन्धः

    योऽसौ गुह-प्रहरणोन्मथित-नितम्ब-कुञ्+o’pik'érod&ना-सिच्यमानो भगवता

    वरुण्&नाभिगुप्तो विभयो बभ्)व "

    श्रीधरः 1/a!य 3

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    122/211

    भागवत-पुराण पञ्चम-स्कन्धः

    अभया अम्/तौघा आर्यका तीर्थवती r)पवतीपवित्रवती शुक्(&ति "

    न कतमेनापि व्याख्यातम्.

    I':$8'इ

    "" #$ 5$ ""

    यासाम् अम्भः पवित्रम् अम(अम् उपयुञ्+änäùpuru'a-/'अभ-द्रविण-d&वक-सं+ञा var'a-puru'ä आपोमयं d&वम् अपां p)rë&näï+a(inä

    ya+ant& "

    çrédharaù, viçvanäthaù yaF n'E!7

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    123/211

    भागवत-पुराण पञ्चम-स्कन्धः

    "" #$ 5$ 4 ""

    &वं पुरस्तात् k'érodät परित उपव्&शितःशाकद्वीपो द्वात्रिंश(-(ak'a-यो+अनायामःसमान्&न च दधि-मण्*ओद्&न परीतो यस्मिन्

    शाको नाम महीरुहः स्व-k'&त्र-व्यपद्&शकोयस्य ह महा-सुरभि-गन्धस् तं द्वीपम्

    अनुवासयति "

    श्रीधरः दद्/n' 7a= aF र!a@ !a e%'da3aF य!य य!य (अर्=

    I':$8'इ

    "" #$ 5$ # ""

    तस्यापि प्रइयव्रत &वाधिपतिर् नाम्नाम्&धातिथिः सोऽपि विभ+य सप्त var'äëi पुत्र-

    नामानि t&'उ स्वात्म+आन् पुरो+अव-मनो+अव-पवमान-dh)म्रानीक-चित्रर्&फ-बहुर्)प-विश्वधार-सं+ञान् निधाप्याधिपतीन् स्वयंभगवत्य् अनन्त ä-v&शित-मतिस् तपोवनं

    प्रविव्&श "

    न कतमेनापि व्याख्यातम्.

    I':$8'I

    "" #$ 5$ ! ""

    &t&'äà var'a-मर्यादा-गिरयो नद्यश् च सप्तसप्तैव ईशान उरुश्/0गो ब(अभद्रः

    शतक्&सरः सहस्रस्रोतो d&वपा(o महानस इतिअनघायुर्दा उभयस्प्/' इर् अपरा+इता पञ्चपदी

    sahasrasrutir ni+adh/tir iti "#+ ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    124/211

    भागवत-पुराण पञ्चम-स्कन्धः

    न कतमेनापि व्याख्यातम्.

    I':$8'इ"" #$ 5$ 2 ""

    तद्-var'a-puru'ä /तव्रत-सत्यव्रत-दानव्रतानुव्रत-नामानो भगवन्तं वाय्व्-

    आत्मकं प्राणायाम-विध्)त-र+अस्-तमसःपरम-समाधिना य+अन्त्& "

    श्रीधरः

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    125/211

    भागवत-पुराण पञ्चम-स्कन्धः

    शिखाम(a-कनक-पत्रायुतायुतं भगवतःकम(आसनस्याध्यासनं परिक(पितम् "

    श्रीधरः 4%a.ana-;&3/

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    126/211

    भागवत-पुराण पञ्चम-स्कन्धः

    न कतमेनापि व्याख्यातम्.

    I':$8'इ"" #$ 5$ ""

    तद्-var'a-puru'ä भगवन्तं ब्रह्म-r)पिणंसकर्मक्&ण कर्मणाराधयन्तीदं

    चोदाहरन्ति "

    श्रीधरः ब्र/7a-r>(&=aF 3a7a.rt&7 !a-3ar7a3एन ब्र/7a-!

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    127/211

    भागवत-पुराण पञ्चम-स्कन्धः

    I':$8'इ

    "" #$ 5$ 4 ""ततः परस्ता( (ओका(ओक-नामाच(o (ओका(ओकयोर्

    अन्तरा(& परित upak'iptaù "

    श्रीधरः तत@ ;1dd/'d

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    128/211

    भागवत-पुराण पञ्चम-स्कन्धः

    atra 0a da;a-3' &t%aF (>r%'3ta-b/>7y< !a/a dra a%ya7 !ar%a-!att%a-(ar&/?tet& de%a-%yat&re3e=et& %&4 eya7* de%

    #+ ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    129/211

    भागवत-पुराण पञ्चम-स्कन्धः

    श्रीधरः .'3a-त्रय!y

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    130/211

    भागवत-पुराण पञ्चम-स्कन्धः

    .2F#'"%=&*('6%" +'+#" !. "92/"=>"%*861") 7" &.6/!.6'") ." ?"!*%92/692/67"96' 3 b/

    puru'o महा-विभ्)ति-पतिर् अन्तर्याम्य् आत्मनोविशुद्ध-सत्त्वं धर्म-+ञान-

    वैराग्यैश्वर्याद्य्-a' a-महा-सिद्ध्य्-उप(ak'aëaà vi'vaks&नादिभिः स्व-pär'ada-

    प्रवरैः परिवारितो नि+a-वरायुधोपशोभितैर्नि+a-भु+a-दण्*ऐः सन्धारयमाणस् तस्मिन् गिरि-

    वर्& समन्तात् सक(a-(ओक-स्वस्तय आस्त्& "

    # $ ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    131/211

    भागवत-पुराण पञ्चम-स्कन्धः

    श्रीधरः ते t n

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    132/211

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    133/211

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    134/211

    भागवत-पुराण पञ्चम-स्कन्धः

    d&व-तिर्य0-manu'yäëäà सरीस्/प-सवीरुधाम् "सर्व-+ईव-निकायानां s)र्य आत्मा d/g-ईश्वरः ""

    श्रीधरः 1(र्य I':$8'इ

    &t& !

    9"+$

    # ) ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    135/211

    भागवत-पुराण पञ्चम-स्कन्धः

    89"+#:

    &कविंशोऽध्यायः

    ज्योतिश्-चक्रे सूर्य-रथ-वर्णनं

    "" #$ 1$1 ""

    श्री-शुक उवाच%&तावान् &व bh)-व(अयस्य सन्निव्&शः प्रमाण-

    (ak'aëato व्याख्यातः$

    çrédharaù e%a7 ad/y-7ary(&t<

    ata@ (araF dy1-7ary

    I':$8'I

    "" #$ 1$ ""

    &t&न हि दिवो मण्*a(a-मानं तद्-विद उपदिशन्तियथा द्वि-द(अयोर् ni'pävädénäà t&

    अन्तर्&ëäntarik'aà तद्-उभय-सन्धितम्$श्रीधरः d%&-द.ay'r 7ad/ये यत्/a&3a!य 7

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    136/211

    भागवत-पुराण पञ्चम-स्कन्धः

    क्रम-सन्दर्भः ते अन्तरे=a=तर्&3 a7 &t& !>र्य-7a= a.a!य da.a-(ra7

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    137/211

    भागवत-पुराण पञ्चम-स्कन्धः

    यदा m&'अ-तु(अयोर् वर्तत्& तदाहो-रात्राणिसमानानि भवन्ति यदा v/'abhädi'u पञ्चसु caräçi'u चरति तदाहान्य् &व वर्धन्त्& ह्रसति च

    मासि मास्य् &कैका घ इका rätri'u$

    श्रीधरः तत् (र(a 0अयत्&इयदेत्& अत्यन्त-%a& a7y

    क्रम-सन्दर्भः न व्याख्यातम्.

    viçvanäthaù %&(ary

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    138/211

    भागवत-पुराण पञ्चम-स्कन्धः

    यावद् dak'iëäyanam अहानि वर्धन्त्& यावदुदगयनं रात्रयः$

    श्रीधरः तद् %?d/&-/r

    विश्वनाथः y

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    139/211

    भागवत-पुराण पञ्चम-स्कन्धः

    ";&*#4 /:''*/6 .68.6 #65"=&4'!4'* ;"? *'6 3%2!*1.=6% %68:5"=;*%2 5","=&4'!.="?!* !4."'+ 3>$0.6;9+06 '"'!6 *'.6 &4'!4 7"*%6&"'4 (8:'6 3

    +'6( '$ &4'!"."( '*(%" $''"%2 86%5" $7."'+ 3'"'!6 &+ 76>* >!695$#."$ 8"5!6 7"*&6%0"?!4 8"'6 3!"('"; 7*'%6 '"'!6 (&6'4 52=&4'!4'* '$ ;"? "'6 3,.+0

    y

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    140/211

    भागवत-पुराण पञ्चम-स्कन्धः

    tat/a 37&t%

    I':$8'I

    "" #$ 1$3 ""

    तत्रत्यानां दिवस-मध्य0गत &व सदादित्यस्तपति सव्य्&नाच(अं dak'ië&न करोति "

    श्रीधरः तत्रत्य्

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    141/211

    भागवत-पुराण पञ्चम-स्कन्धः

    $ ".6('"8"#6/!.") !* "%;"#6 "%;"#") %"&+@ 33;"/%6 4#6) >$%+ '*0$H+" "+$ *'* 3

    yat' yatra ya@ (a;yat& !a&%a ta!ya (r-!aF.a na!ye%a dar;ana7 1dayata@ ryaF na (a;yant&* ata e%a !%a(ant&* tena 0a 7er'r d&3-0at1 aye

    !t/&te 1 7ad/ye yad< yatra !>rya!y'day' d?;yate* tada&%a ta!7r%e%ar e 7ad/y

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    142/211

    भागवत-पुराण पञ्चम-स्कन्धः

    ;"/%6 4#6) >$%+ '*0$%+ '"'!6 33 G?!6H>$H+" "#Q &t&

    a!y

    krama-sandarbhaù yatret& yad % t/y-ad/'- ata-de;a &ty art/a@ ,

    विश्वनाथः न व्याख्यातम्.

    I':$8'इ

    "" #$ 1$15 ""

    यदा चैन्द्र्याः पुर्याः प्रच(अत्& पञ्चदश-घ इकाभिर् याम्यां सपाद-को i-द्वयं

    #$ %&3'=a#)+ ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    143/211

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    144/211

    भागवत-पुराण पञ्चम-स्कन्धः

    viçvanäthaù tray -7aya &ty-1(

    I':$8'I"" #$ 1$1 ""

    यस्यैकं चक्रं द्वादशारं 'अण्-n&मि त्रि-णाभिसंवत्सरात्मकं समामनन्ति tasyäk'o m&रोर्

    m)र्धनि k/तो मानसोत्तर्& k/t&तर-भागो यत्रप्रोतं रवि-रथ-चक्रं तै(a-यन्त्र-चक्रवद्

    भ्रमन् मानसोत्तर-गिरौ परिभ्रमति$

    श्रीधरः d%

    क्रम-सन्दर्भः त!y

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    145/211

    भागवत-पुराण पञ्चम-स्कन्धः

    तस्मिन्न् अक्'& k/तम्)(o dvitéyo’k'asturyamän&न सम्मितस् तै(a-yanträk'avad

    ध्रुव्& k/तोपरि-भागः$

    श्रीधरः त!7&न्न् a3 ए 0a3र-(r.' n&बद्द्/a-(>r%a-b/< a@(rat/a7

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    146/211

    भागवत-पुराण पञ्चम-स्कन्धः

    I':$8'इ

    "" #$ 1$1! ""पुरस्तात् सवितुर् अरुणः पश्चाच् च नियुक्तः

    सौत्य्& कर्मणि कि(आस्त्&$

    श्रीधरः (1र!t

    (">'6;&"=%D>"; 7!"# 6)(* &"!"#'+ &68"'2 %"&*8 37"/%"=>"/0"=#*?" !6#* 7"/%+ 76/0"@ ("86!*'"@ 3 *'* 3#Q

    क्रम-सन्दर्भः (1र!t"; 7!"# 6)(* &"!"#'+ &68"'2 %"&*8 37"/%"=>"/0"=#*?" !6#* 7"/%+ 76/0"@ ("86!*'"@ 3 *'* 3#Q

    I':$8'इ

    "" #$ 1$12 ""

    तथा वा(इखि(या /'अयो’0गु' ह-पर्व-mäträù'a' i-सहस्राणि पुरतः s)र्यं s)क्त-वाकाय

    नियुक्ताः संस्तुवन्ति$

    श्रीधरः, विश्वनाथः !>3त-%

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    147/211

    भागवत-पुराण पञ्चम-स्कन्धः

    तथान्य्& च /'अयो गन्धर्वाप्सरसो नागाग्रामण्यो यातुधाना d&वा इत्य् &कैकशो गणाः

    सप्त चतुर्दश मासि मासि भगवन्तं s)र्यमात्मानं नाना-नामानं p/tha0-नाना-नामानः

    p/थक्-कर्मभिर् द्वन्द्वश उपासत्&$

    çrédharaù e3a&3a;a; 0at1rda;a-d%and%a;a@ !a(ta- a=

    "" #$ 1$1 ""

    (ak'ottara-सार्ध-नव-को i-यो+अन-परिमण्*a(अं bh)-व(अयस्य k'aë&न स-गव्य्)त्य्-

    उत्तरं द्वि-सहस्र-यो+अनानि स bhu0क्त्&$

    çrédharaù a%y>t&@ 3r';a-d%aya7 !a- a%y>ty-1ttaraF yat/< b/a%at&tat/< #,

    krama-sandarbhaù .a3 ety--%a.aya!yety anta3aF adyaF* !a!>rya@ #,

    viçvanäthaù a%y>t&@ 3r';a-y1 a7 !a !>ry' a%y>ty-1ttaraF yat/< !y

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    148/211

    भागवत-पुराण पञ्चम-स्कन्धः

    4y't&;-0a3re !>rya-rat/a-%ar=anaFe3a%&F;'Ed/y

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    149/211

    भागवत-पुराण पञ्चम-स्कन्धः

    89"++:

    अथ द्वाविंशोऽध्यायः

    +योतिश्-चक्र-वर्णन्&

    "" #$ $1 ""

    रा+ओवाच%यद् &तद् भगवत आदित्यस्य m&रुं ध्रुवं capradak'ië&न परिक्रामतो राशीनाम् अभिमुखंप्रच(इतं cäpradak'iëaà भगवतोपवर्णितम्

    amu'ya वयं कथम् अनुमिमीमहीति$

    श्रीधरः d%

    krama-sandarbhaù ab/&713/a7 atra (rada3 &=a7 &ty art/a@ #

    विश्वनाथः d%र्य्

    तद्-आश्रयाणां पिपी(इकादीनां गतिर् अन्यैवप्रद्&शान्तर्&'v अप्य् उप(अभ्यमानत्वाद् &वं

    #), ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    150/211

    भागवत-पुराण पञ्चम-स्कन्धः

    nak'atra-राशिभिर् उप(ak'it&न का(a-चक्र्&णध्रुवं m&रुं च pradak'ië&न परिधावता

    सह परिधावमानानां तद्-आश्रयाणांस्)र्यादीनां ग्रहाणां गतिर् अन्यैव

    nak'aträntar& राश्य्-अन्तर्& चोप(अभ्यमानत्वात्$

    श्रीधरः 0a3र-%a;(' %& =1@

    विश्वनाथः !a (र!&द्द्/a@ ए अ 3( b/a a%

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    151/211

    भागवत-पुराण पञ्चम-स्कन्धः

    तम् &तम् इह puru'äs त्रय्या विद्ययावर्णाश्रमाचारानुपथा उच्चावचैः कर्मभिर्

    आम्नातैर् योग-वितानैश् च श्रद्धयाय+अन्तोऽञ्+असा श्र्&यः समधिगच्छन्ति$

    çrédharaù %ar=(aF 0aya4anta@ )

    I':$8'I

    "" #$ $# ""

    अथ स &'अ आत्मा (ओकानां द्याव्-आप्/थिव्योरन्तर्&ण नभो-व(अयस्य का(अचक्र-गतो

    द्वादश मासान् bhu0क्त्& राशि-सं+ञान्

    संवत्सरावयवान् मासः pak'a-द्वयं दिवानक्तं c&ति sapädark'a-द्वयम् उपदिशन्तियावता 'अ' हम् अंशं भुञ्+ईत स वै /तुर् इत्य्

    उपदिश्यत्& संवत्सरावयवः$

    श्रीधरः !a e%a !%a- अत्य्< 7

    9

    क्रम-सन्दर्भः (a3 a-d%ayaF 7

    #9# ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    152/211

    भागवत-पुराण पञ्चम-स्कन्धः

    विश्वनाथः !>र्य- अत्य&%a 7र्य@ !a 3

    I':$8'इ

    "" #$ $! ""

    अथ च यावतार्ध्&न नभो-वीथ्यां प्रचरतितं का(अम् अयनम् äcak'at&$

    श्रीधरः, क्रम-सन्दर्भः न व्याख्यातम्.

    viçvanäthaù ard/ena ard/aF 7

    I':$8'I

    "" #$ $2 ""

    अथ च यावन् नभो-मण्*a(अं सह द्याव्-

    आप्/थिव्योर् मण्*a(आभ्यां कार्त्स्न्य्&न स हभुञ्+ईत तं का(अं संवत्सरं परिवत्सरमि*आवत्सरम् अनुवत्सरं वत्सरम् इति भानोर्

    मान्द्य-शैघ्र्य-सम-गतिभिः समामनन्ति$

    श्रीधरः 7a= a.

    विश्वनाथः द्य्

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    153/211

    भागवत-पुराण पञ्चम-स्कन्धः

    anyat/-ta.

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    154/211

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    155/211

    भागवत-पुराण पञ्चम-स्कन्धः

    I':$8'इ

    "" #$ $1 ""

    तत उपरि' आद् उशना द्वि-(ak'a-यो+अनतौप(अभ्यत्& पुरतः पश्चात् सहैव वार्कस्यशैघ्र्य-मान्द्य-साम्याभिर् गतिभिर् अर्कवच्

    चरति (ओकानां नित्यदानुक्)(a &व प्राय्&ëavar'ayaàç चार्&णानुमीयत्& स v/' i-वि' अम्भ-

    ग्रहोपशमनः$

    श्रीधरः (1रत@ !>र्ये=a b/'3 ya7

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    156/211

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    157/211

    भागवत-पुराण पञ्चम-स्कन्धः

    त्रिंशन् मासान् वि(अम्बमानः सर्वान्&वानुपर्य्&ति तावद्भिर् अनुवत्सरैः प्राय्&ण हि

    सर्व्&'आम् अशान्तिकरः$

    श्रीधरः, क्रम-सन्दर्भः न व्याख्यातम्.

    विश्वनाथः y'4अन-.a3 a-d%अय्-त.

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    158/211

    भागवत-पुराण पञ्चम-स्कन्धः

    89"+ :

    त्रयोविंशोऽध्यायः

    शिशुमार-संस्थानम्

    "" #$ $1 ""

    श्री-शुक उवाच%

    अथ तस्मात् परतस् त्रयोदश-(ak'a-यो+अनान्तरतो यत् तद् vi'ëoù परमं पदमभिवदन्ति यत्र ह महा-भागवतो ध्रुव

    औत्तानपादिर् अग्निन्&न्द्र्&ण प्र+आपतिनाकश्यप्&न धर्म्&ण च समका(a-युग्भिःसबहु-मानं dak'iëataù क्रियमाण इदानीम् अपि

    क(प-+ईविनाम् ä+ईव्य उपास्त्& तस्य्&हानुभावौपवर्णितः$

    çrédharaù tray'%&F;e d/r1%a-!t/

    क्रम-सन्दर्भः त्र्&b/&@ !a%अन&@ (>r%a7ad/y

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    159/211

    भागवत-पुराण पञ्चम-स्कन्धः

    स हि सर्व्&'आं +योतिर्-गणानां ग्रह-nak'aträdénäm अनिमि'&णाव्यक्त-रंहसा

    भगवता का(&न भ्राम्यमाणानां स्थाणुरिवाव' अम्भ ईश्वर्&ण विहितः शश्वद्

    अवभासत्&$

    श्रीधरः, क्रम-सन्दर्भः न व्याख्यातम्.

    विश्वनाथः !a7a-3

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    160/211

    भागवत-पुराण पञ्चम-स्कन्धः

    !a%ana&r 1ttar

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    161/211

    भागवत-पुराण पञ्चम-स्कन्धः

    भवन्ति. p/' h& त्व् a+अवीथी आकाश-ga0गाचोदरतः$

    çrédharaù .< >.e a r.a- < /'ttar< < /< a4a-% t/ t& ;abd&t< &t& tatr'3te@ a re t1 yad e

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    162/211

    भागवत-पुराण पञ्चम-स्कन्धः

    1ttara-(>r%e d/an& /.aF 0a tay'r a(y 1ttara-(>r%e 7a /

    उत्तरा-हनाव् अगस्तिर् अधरा-हनौ यमोमुख्&'उ cä0गारकः शनैश्चर उपस्थ्&

    b/हस्पतिः ककुदि vak'asy आदित्यो h/दय्&नारायणो मनसि चन्द्रो नाभ्याम् उशना

    स्तनयोर् अश्विनौ बुधः प्राणापानयो राहुर् ग(&k&तवः सर्वा0g&'उ रोमसु सर्व्& तारा-गणाः$

    श्रीधरः ya7' na3 अत्र-r>(a@ तत्/< n

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    163/211

    भागवत-पुराण पञ्चम-स्कन्धः

    श्रीधरः 4y't& ' .'3

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    164/211

    भागवत-पुराण पञ्चम-स्कन्धः

    ;&;17

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    165/211

    भागवत-पुराण पञ्चम-स्कन्धः

    89"+):

    चतुर्विंशोऽध्यायः

    विवर-त(ओपवर्णनं

    "" #$ 4$1 ""

    श्री-शुक उवाच इअधस्तात् सवितुर् यो+अनायुत्& स्वर्भानुर्

    nak'atravac चरतीत्य् &k& योऽसाव् अमरत्वंग्रहत्वं चा(अभत भगवद्-अनुकम्पया

    स्वयम् असुरापसदः सइंहिक्&यो ह्य् अतद्-अर्हस्

    तस्य तात +अन्म कर्माणि चोपरि' आद् vak'yämaù$श्रीधरः

    e%aF tr&b/&r dy1-7ary

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    166/211

    भागवत-पुराण पञ्चम-स्कन्धः

    सहस्रं सोमस्य त्रयोदश-सहस्रं राहोर् यःपर्वणि तद्-व्यवधान-k/d वैरानुबन्धः

    s)र्या-चन्द्रमसाव् अभिधावति$

    श्रीधरः र/a=aF %a3t17

    उद्वि+अमानश् चकित-h/दय आराद् &व निवर्तत्&तद् उपरागम् इति वदन्ति (ओकाः$

    çrédharaù b/< a%ataF 0a3raF (ar&%arta7rta7 a%a!t/&ta@ !an &ty e%a7 antar< tad a%a!t/krama-sandarbhaù na vyäkhyätam.

    viçvanäthaù 1b/ayatra !>rye 0andr'E(&* tat-(ra!&dd/aF 0a3raF(ar&%arta7I':$8'I

    #QQ ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    167/211

    भागवत-पुराण पञ्चम-स्कन्धः

    "" #$ 4$4 ""

    ततोऽधस्तात् सिद्ध-चारण-विद्याधराणांसदनानि तावन् मात्र &व$

    श्रीधरः, विश्वनाथः t

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    168/211

    भागवत-पुराण पञ्चम-स्कन्धः

    यो+अनायुतान्तर्&णायाम-विस्तार्&णोपक्6प्ता अत(अंवित(अं सुत(अं त(आत(अं महात(अं रसात(अं

    पाता(अम् इति$

    çrédharaù y'4ant

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    169/211

    भागवत-पुराण पञ्चम-स्कन्धः

    "" #$ 4$ ""

    y&'उ महारा+a मय्&न मायाविना विनिर्मिताः पुरोनाना-मणि-प्रवर-प्रव्&क-विरचित-विचित्र-भवन-प्राकार-गोपुर-सभा-चैत्य-

    चत्वरायतनादिभिर् नागासुर-मिथुन-पारावत-शुक-सारिकाकीर्ण-k/त्रिम-bh)मिभिर् विवर्&श्वर-

    g/होत्तमैः सम(a0k/ताश् चकासति$

    श्रीधरः 3&F 0a* /e 7a/

    क्रम-सन्दर्भः न व्याख्यातम्.

    viçvanäthaù ye 1 (ara; 0a3te 17a=&-(ra%are 1 7a=&-(ra%are % a(& ye (ra%e3< 713/y

    k'ubhita-नीर-नीर+a-कुमुद-कुव-(अय-कः(आर-नी(ओत्प(a-(ओहित-शतपत्रादि-वन्&'उ k/त-निक्&तनानाम् &क-विहाराकु(a-मधुर-विविध-स्वनादिभिर् इन्द्रियोत्सवैर् अमर-(ओक-श्रियम्

    अतिशयितानि$

    #Q, ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    170/211

    भागवत-पुराण पञ्चम-स्कन्धः

    çrédharaù 1dy

    4/a a31.'..a /ana&@ 3 1b/&te 1 n re 1 yçrédharaù a/'-r

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    171/211

    भागवत-पुराण पञ्चम-स्कन्धः

    न कतमेनापि व्याख्यातम्.

    I':$8'इ"" #$ 4$1 ""

    न वा &t&'उ वसतां दिव्यौऽअधि-रस-रसायनान्न-पान-स्नानादिभिर् आधयो व्याधयो

    व(é-प(इत-+अरादयश् च d&ह-वैवर्ण्य-दौर्गन्ध्य-स्व्&द-k(अम-g(आनिर् इति वयोऽवस्थाश्

    च भवन्ति$

    श्रीधरः 3.a7a@ ;ra7a@ .

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    172/211

    भागवत-पुराण पञ्चम-स्कन्धः

    श्रीधरः य!7&n b/a a%अत्-te4a!& (र%& ए (1F-!a%अन्क्रम-सन्दर्भः न व्याख्यातम्.

    viçvanäthaù !a%ar=e rat

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    173/211

    भागवत-पुराण पञ्चम-स्कन्धः

    ततोऽधस्ताद् वित(& हरो भगवान् हा अक्&श्वरःस्व-pär'ada-bh)त-गणाव्/तः प्र+आपति-सर्गोपब्/ंहणाय भवो भवान्या सह

    मिथुनी-bh)त आस्त्& यतः प्रव्/त्ता सरित्-प्रवराहा अकी नाम भवयोर् वीर्य्&ण यत्र चित्रभानुर्

    मातरिश्वना समिध्यमान o+असा पिबति तन्नि' ह्य्)तं हा अकाक्व्ह्यं सुवर्णं

    bh)'अण्&नासुर्&न्द्रावरोध्&'उ puru'äù sahapuru'ébhir धारयन्ति$

    श्रीधरः b/a%ay'r b/a%a!य b/a%

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    174/211

    भागवत-पुराण पञ्चम-स्कन्धः

    क्रम-सन्दर्भः न व्याख्यातम्.

    विश्वनाथः ;र%' ya;a@* अत e%a (1=y

    #L) ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    175/211

    भागवत-पुराण पञ्चम-स्कन्धः

    श्रीधरः 3&F 0a* य!य n

    çrédharaù tat ta!7&n b/a a%at& b/a3t

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    176/211

    भागवत-पुराण पञ्चम-स्कन्धः

    (ara7

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    177/211

    भागवत-पुराण पञ्चम-स्कन्धः

    श्रीधरः त!य&3

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    178/211

    भागवत-पुराण पञ्चम-स्कन्धः

    yata 1(endre=a d%tena

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    179/211

    भागवत-पुराण पञ्चम-स्कन्धः

    तस्य महानुभावस्यानुपथम् अम्/+इत-ka'äyaù को वास्मद्-विधः परिहीण-भगवद्-

    अनुग्रह उप+igami'atéti$

    श्रीधरः nan1 t%a7 अत्&% र@ 31त! ta7 e%a ब/17अन्य!e तत्र्

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    180/211

    भागवत-पुराण पञ्चम-स्कन्धः

    cikér'uëä निर्दग्ध-स्व-पुर-त्रयस् तत्-प्रसादा((अब्ध-पदो मायाविनाम् आचार्यो महाद्&v&न

    parirak'ito विगत-सुदर्शन-भयो महीयत्&$

    श्रीधरः यत्/< /अर्&=< !%a-b/a3t' ब.&@ !1ta.e n&/&त@ !13/a7

    कु उम्ब-sa0g&न क्वचित् प्रमत्ता विहरन्ति$

    श्रीधरः न&3a-;&र!

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    181/211

    भागवत-पुराण पञ्चम-स्कन्धः

    इति विबुध-प्रत्यनीका उत्पत्त्या महौ+असोमहा-साहसिनो भगवतः सक(a-

    (ओकानुभावस्य हर्&r &व t&+असा प्रतिहत-ब(आव(&पा बि(&शया इव वसन्ति y& वै

    सरमय्&न्द्र-d)त्या वाग्भिर् मन्त्र-वर्णाभिरिन्द्राद् बिभ्यति$

    श्रीधरः %&b1d/a-(रत्य्-अन् 3< दे%a-;अत्र%a@ !a3a.e % a(& .'3e %an1b/

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    182/211

    भागवत-पुराण पञ्चम-स्कन्धः

    श्रीधरः 7a/

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    183/211

    भागवत-पुराण पञ्चम-स्कन्धः

    89"+9:

    पञ्चविंशोऽध्यायः

    sa0kar'aëa-माहात्म्यं

    "" #$ #$1 ""

    श्री-शुक उवाच इतस्य m)(a-d&ç& त्रिंशद्-यो+अन-सहस्रान्तर आस्त्& या वैक(ä भगवतस् तामसी समाख्यातानन्त इति सात्वतीया

    द्र' /-d/श्ययोः sa0kar'aëam अहम् इत्य् अभिमान-(ak'aëaà यं sa0kar'aëam इत्य् äcak'at& ""

    çrédharaù (a 0a-%&F;e tat'Ed/a!trt&F na@(1r1-3?(ay< bab/

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    184/211

    भागवत-पुराण पञ्चम-स्कन्धः

    यस्य्&दं k'iti-मण्*a(अं भगवतोऽनन्त-m)र्त्&ःसहस्र-शिरस &कस्मिन्न् &व çér'aëi ध्रियमाणं

    सिद्धार्थ इव (ak'yat& "श्रीधरः अनन्तत्%a7 sätvatar'abhair &कान्त-भक्ति-योग्&नावनमन्तः स्व-वदनानि परिस्फुरत्-

    कुण्*a(a-प्रभा-मण्*इत-गण्*a-स्थ(आन्य् अति-# ) ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    185/211

    भागवत-पुराण पञ्चम-स्कन्धः

    मनोहराणि प्रमुदित-मनसः ख(उवि(ओकयन्ति ""

    श्रीधरः !1b/a अत्%a7 r=&ते (ra0a.&ते 0a < अद्-ar1=e 3ar1=

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    186/211

    भागवत-पुराण पञ्चम-स्कन्धः

    %& />r=&te (ra0a.&te 0a < ad-ar1=e 3ar1=

    # Q ' +##

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    187/211

    भागवत-पुराण पञ्चम-स्कन्धः

    /a.a!य 3a31d& (? /e 3?t' न्य!त@ !1b/a a; 0a !1न्दर; 0a b/14' येन 1d7ad/13अर्विश्वनाथः !1.a.&तेन 713/अर्&3

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    188/211

    भागवत-पुराण पञ्चम-स्कन्धः

    ta!ya bra/7a-r>(a!ya %art7a tatt%aF 4ana@ 3at/a7 1 /a na&%a %edetyart/a@ ,

    क्रम-सन्दर्भः न व्याख्यातम्.विश्वनाथः Y 3a.(I':$8'इ

    "" #$ #$15 ""

    m)र्तिं नः पुरु-k/पया बभार सत्त्वंसंशुद्धं सद्-असद् इदं विभाति तत्र "

    य(-(é(आं m/ग-पतिर् आदद्&’नवद्यामादातुं स्व+अन-मनांस्य् उदार-वीर्यः ""

    çrédharaù tar/& 3at/a7 a!a1 71713 1b/&@ !e%yate tatrrt&7 &t& yatredaF !ad-a!ad %&b/

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    189/211

    भागवत-पुराण पञ्चम-स्कन्धः

    1dd/a%'3te@ 3&7-art/a7 !%a4an

    आनन्त्याद् अनिमित-विक्रमस्य bh)म्नःको वीर्याण्य् अधि गणय्&t सहस्र-+इह्वः ""

    çrédharaù &ry-- '.a7 !att%

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    190/211

    भागवत-पुराण पञ्चम-स्कन्धः

    क्रम-सन्दर्भः b/a a%अद्-%& र/a!य 7ad/ya7a-(अर्&7

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    191/211

    भागवत-पुराण पञ्चम-स्कन्धः

    &तावतीर् हि रा+अन् पुंसः प्रव्/त्ति-(ak'aëasya धर्मस्यविपाक-गतय उच्चावचा विसद्/शा यथा-प्रश्नं

    व्याचख्य्& किम् अन्यत् कथयाम इति ""

    श्रीधरः त!य (र(a 0a@* एत्

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    192/211

    भागवत-पुराण पञ्चम-स्कन्धः

    89"+Q:

    'अ*विंशोऽध्यायः

    नरक-वर्णनं

    "" #$ !$1 ""

    श्री-रा+ओवाच%mahar'a &तद् वैचित्र्यं (ओकस्य कथम् इति$

    श्रीधरः अ -%&F;e t1 tat'Ed/a!t

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    193/211

    भागवत-पुराण पञ्चम-स्कन्धः

    क्रम-सन्दर्भः न व्याख्यातम्.

    विश्वनाथः ;रद्द्/r%'3त-(ra3

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    194/211

    भागवत-पुराण पञ्चम-स्कन्धः

    अन्

    बहिस् त्रि-(ओक्या आहो स्विद् अन्तरा(a इति$

    न कतमेनापि व्याख्यातम्.

    I':$8'इ

    "" #$ !$# ""

    श्री-/'इर् उवाच%अन्तरा(a &व त्रि-+अगत्यास् तु दिशि dak'iëasyämadhastäd bh)m&r उपरि' आच् च +a(आद् यस्याम्

    agni'vättädayaù पित्/-गणा दिशि स्वानां गोत्राणांपरम्&ण समाधिना सत्या &väçi'a आशासाना

    निवसन्ति$श्रीधरः न व्याख्यातम्.

    क्रम-सन्दर्भः !%

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    195/211

    भागवत-पुराण पञ्चम-स्कन्धः

    &वानु((a0घित-भगवच्-छासनः सगणो दमंधारयति$

    çrédharaù 3ar7a-d' a7 anat&3ra7ya d' a7 e%a da7aF ((e=a (ar&=a7ayat ty art/a@ an1..a /&tet& b/a a%(aF da7aF da= aF* t

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    196/211

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    197/211

    भागवत-पुराण पञ्चम-स्कन्धः

    यस् त्व् इह वा &तद् अहम् इति मम्&दम् इति bh)त-द्रोः&ण k&व(अं स्व-कु उम्बम् &वानुदिनं

    prapu'ëäti, स तद् इह विहाय स्वयम् &व तद्-अशुभ्&न रौरव्& निपतति$

    çrédharaù eta0 0/ar ra7 a/a7 &t& &daF d/ant%et& 3ar7

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    198/211

    भागवत-पुराण पञ्चम-स्कन्धः

    &वम् &व महारौरवो यत्र निपतितं puru'aàkravyädä नाम रुरवस् तं क्रव्य्&ण घातयन्ति

    यः k&व(अं d&हम्भरः$

    श्रीधरः 3र%ये=a n&7&त्तेन 7

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    199/211

    भागवत-पुराण पञ्चम-स्कन्धः

    क्रम-सन्दर्भः न व्याख्यातम्.

    I':$8'इ"" #$ !$1# ""

    यस् त्व् इह वै नि+a-v&द-पथाद् अनापद्य् अपगतःपाखण्*अं चोपगतस् तम् असि-पत्रवनं

    प्रव्&श्य कशया प्रहरन्ति तत्र हासाव् इतस् ततोधावमान उभयतो धारैस् ता(a-वनासि-पत्रैश्

    छिद्यमान-सर्वा0गो हा हतोऽस्मीति परमयाव्&दनया m)र्च्छितः पद्& पद्& निपतति स्व-

    धर्महा पाखण्*आनुगतं फ(अं bhu0क्त्&$श्रीधरः !%a-d/ar7a-/< d/ar7a-त्य्< #9

    क्रम-सन्दर्भः, विश्वनाथः न व्याख्यातम्.

    I':$8'इ

    "" #$ !$1! ""

    यस् त्व् इह वै रा+ä रा+a-puru'o वा अदण्*y& दण्*अंप्रणयति ब्राह्मण्& वा शरीर-दण्*अं स

    पापीयान् नरक्&’मुत्र s)करमुख्& निपतति,तत्रातिब(ऐर् vini'pi'yamäëävayavo

    यथैव्&h&k'u-खण्*a आर्त-स्वर्&ण स्वनयन्,क्वचिन् m)र्च्छितः कश्म(अम् उपगतोयथैव्&हा-d/' a-दोऽआ उपरुद्धाः$

    çrédharaù !%anayan r1dan 3a;7a.aF 7'/a7 1(a at' b/a%at& ad? a-d'

    क्रम-सन्दर्भः न व्याख्यातम्.

    viçvanäthaù !%anayan r1dan ad? a-d' < n&rd' < 1(ar1dd/< da= &t

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    200/211

    भागवत-पुराण पञ्चम-स्कन्धः

    "" #$ !$12 ""

    यस् त्व् इह वै bh)तानाम् ईश्वरोपक(पित-v/त्तीनाम् अविविक्त-पर-व्यथानां svayaàpuru'opaka(पित-v/त्तिर् विविक्त-पर-व्यथोव्यथाम् आचरति स परत्रान्धक्)p& तद्-

    अभिद्रोः&ण निपतति तत्र हासौ तैर् +अन्तुभिःपशु-m/ग-pak'i-सरीस्/पैर् मशक-y)का-

    मत्कुण-mak'ikädibhir y& k& चाभिद्रुग्धास् तैःसर्वतोऽभिद्रुह्यमाणस् तमसि विहत-निद्रा-निर्व्/तिर् a(अब्धावस्थानः परिक्रामति यथा

    कुशरीर्& +ईवः$

    श्रीधरः ;%अरे='(a3a.(&t< 7an1 य-ra3त-(

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    201/211

    भागवत-पुराण पञ्चम-स्कन्धः

    श्रीधरः यत् 3& 0अन b/a3 y

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    202/211

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    203/211

    भागवत-पुराण पञ्चम-स्कन्धः

    y& त्व् इह वै v/'अ(é-पतयो न' a-शौचाचार-नियमास् त्यक्त-(a++आः पशु-चर्यां चरन्ति t& चापिप्र्&त्य p)य-विण्-m)त्र-ç(&'म-म(ä-p)र्णार्णव्&

    निपतन्ति तद् &वातिबीभत्सितम् अश्नन्ति$श्रीधरः (a;1-0ary

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    204/211

    भागवत-पुराण पञ्चम-स्कन्धः

    I':$8'इ

    "" #$ !$ ! ""

    यस् त्व् इह वै सवर्णां भार्यां द्वि+o r&तःपाययति काम-मोहितस् तं पाप-k/तम् अमुत्रर्&तः-कु(यायां पातयित्वा r&तः सम्पाययन्ति$

    श्रीधरः .

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    205/211

    भागवत-पुराण पञ्चम-स्कन्धः

    çrédharaù dra%ya-%&n&7aye 3raya-%&3ray

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    206/211

    भागवत-पुराण पञ्चम-स्कन्धः

    श्रीधरः !a (>r%a7 a(& 7?ta3a e%a !अन् 7?t%< $

    क्रम-सन्दर्भः न व्याख्यातम्.

    विश्वनाथः

    क्रम-सन्दर्भः न व्याख्यातम्.

    विश्वनाथः %a&;ra7b/a3a&r %&;%

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    207/211

    भागवत-पुराण पञ्चम-स्कन्धः

    I':$8'इ

    "" #$ !$ ""

    y& त्व् इह वै bh)तान्य् उद्व्&+अयन्ति नरा u(बण-स्वभावा यथा दन्दश्)कास् t&’पि प्र्&त्य नरक्&

    दन्दश्)काख्य्& निपतन्ति यत्र n/प दन्दश्)काःपञ्च-मुखाः सप्त-मुखा उपस्/त्य ग्रसन्ति

    यथा बि(&शयान्$

    ;r d/ara@* %&;%an

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    208/211

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    209/211

    भागवत-पुराण पञ्चम-स्कन्धः

    क्रम-सन्दर्भः न व्याख्यातम्.

    viçvanäthaù &taratra !%ar e &/a b/7a1 (1nar a(&d/ar7

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    210/211

    भागवत-पुराण पञ्चम-स्कन्धः

    krama-sandarbhaù yat/< !t/>.aF ;r1t%< tat/< !>3 7aF 0a ;r1t%.er>(e

  • 8/18/2019 Bhagavata Purana - Canto 05 Part 2 - Four Commentaries

    211/211

    भागवत-पुराण पञ्चम-स्कन्धः

    9"+Q