33
आश्चर्य-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip : Haribol Kutir, 1946. Entered, Jagat 2003-12-12. The poem is written mostly in rhyming pajjhaöikä meter. The exceptions, which usually mark a change in theme, are given in bold. --o)0(o--

äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

  • Upload
    others

  • View
    1

  • Download
    0

Embed Size (px)

Citation preview

Page 1: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

आश्चर्य-रास-प्रबन्धः

श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः

Text : (ed.) Haridas Das. Nabadwip : Haribol Kutir, 1946. Entered, Jagat 2003-12-12. The poem is written mostly in rhyming pajjhaöikä meter. The exceptions, which usually mark a change in theme, are given in bold.

--o)0(o--

Page 2: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

आश्चर्य-रास-प्रबन्धः

जयति जयति राधापाङ्ग-सङ्गी-भुजङ्गी- कवलित ऊरु-बाधा-मूर्च्छितोऽनन्य-साध्यः । तद्-अधर-सुधयोच्चैर् जीवितः श्याम-धामा

तद्-अतिविष-विषङ्गेनैव कश्चित् किशोरः ॥1॥

जयति जयति वृन्दारण्य-चन्द्रोऽतिचित्रोन्- मद-रस-मय-रासोल्लास-सम्भ्रान्त-मूर्तिः । प्रमद-मदन-लीला-मोहनः श्याम-धामा निरुपम-सुख-सीमाभीर-रामाभिरामः ॥2॥

अस्ति महाद्भुत-वृन्दारण्यं

सन्तत-वाहि-महा-रस-वन्यम् । परम-मनोहर-परम-सुपुण्यं

रस-मय-सकल-धाम-मूर्धन्यम् ॥3॥

सकल-गुणानां स्फुरद्-अतिभूमि प्रोज्ज्वल-चिन्तामणि मय-भूमि । श्रुति-दुर्गम-तृण-मात्र-विभूति

स्फीत-महा-सुख-सिन्ध्व्-अनुभूति ॥4॥

प्रकृति-परे परिपूर्णानन्दे महसि महाद्भुत-हरि-रस-कन्दे ।

भ्राजमानम् अखिलोज्ज्वल-रम्यं मधुर-विशद-हरि-भाव-सुगम्यम् ॥5॥

मुख्य-रसात्मक-परमाकारं विमल-मनोज-बीज-रुचि-सारम् ।

माया-विद्या-पारम् अपारं राधा-माधव-नित्य-विहारम् ॥6॥

राधा-मधुपति-चारु-पदाङ्कैर्

अङ्कित-मतुल-सुधा-रस-पङ्कैः । स्वच्छ-सुशीतल-मृदुल-सुवासं

बिभ्रद्-अवनि-तलम् अद्भुत-भासम् ॥7॥

क्वचन पराग-पुञ्ज-कमनीयं क्वच मकरन्द-पूर-रमणीयम् ।

क्वचन गलित-कुसुमैः कृत-शोभं क्व च मणि-कर्पूर-रज-रुचिराभम् ॥8॥

Page 3: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

सन्तत-फल-कुसुमादि-विचित्रैः कोटि-महासुर-पादप-जैत्रैः । गुल्म-लता-तरुभिः सुपवित्रैर्

मण्डितम् ईश-जुषाम् अपि चित्रैः ॥9॥

कुसुमित-पल्लवित-द्रुम-वल्लि- स्फुटित-कदम्बक-किंशुक-मल्लि ।

स्मेर-कुमुद-करवीर-विराजि प्रहसित-केतक-चम्पक-राजि ॥10॥

विकसित-कुटज-कुन्द-मन्दारं

सुफलित-पनस-पूग-सहकारम् । हरि-चरण-प्रिय-तुलसी-विपिनैः

शोभमानम् ऊरु-परिमल-मसृणैः ॥11॥

विलसज्-जाती-यूथिकम् अतुलं विकच-स्थल-पङ्कज-बक-वञ्जुलम् ।

सन्तत-सन्तानक-सन्तानं वर-हरि-चन्दन- चन्दन-विपिनम् ॥12॥

पारिजात-वन-परमामोदं

राधा-कृष्ण-जनित-बहु-मोदम् । कुरुवक-मरुवक-माधविकाभिर्

दमनक-दाडिम-मालतिकाभिः ॥13॥

शेफलिकया नव-मालिकया शोभितम् अपि बहुविध-झिण्टिकया । ललित-लवङ्ग-वनैर् अतिमधुरं

नव-पुन्नाग-नाग-रुचि-रुचिरम् ॥14॥

स्तवकित-नवकाशोक-वनालि स्मेर-शिरीष-परिस्फुट-पाण्टलि ।

बन्धुरम् अभिनव-बन्धुक-विपिनैः शोभितम् अभितस् तिलक-म्लानैः ॥15॥

निज-निज-विभवैः प्रतिपदम्

अधिकं विलसद्-अनन्त-जाति-तरु-लतिकम् । निरवधि-वर्धि-मधुर-गुण-सिन्धु

सुविचिर-निन्दित-कोटिर-बिन्दु ॥16॥

वापी-कूप-तडागैर् ललितं मणिमय-केलि-महीधर-महितम् ।

रासोचित-मणि-कुट्टिम-राजं रञ्जयद् एक-विमल-रस-राजम् ॥17॥

Page 4: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

रक्त-कनक-कर्पूर-परागं

बिभ्रद्-रविजा-पुलिन-सुभागम् । राधा-माधव-केलि-निकुञ्जं

दधद्-अतिमञ्जुर-गुञ्जद्-अलि-पुञ्जम् ॥18॥

मद-कल-कोकिल-पञ्चम-रागं स्थिर-चर-निकर-मूर्च्छद्-अनुरागम् ।

मद-शिखण्डि-कृत-ताण्डव-रङ्गं चकित-चकित-परिलोल-कुरङ्गम् ॥19॥

परम-विचित्रतराकृतिर्-रावैः

खग-पशुभिर् बहुभिर् बहु-भावैः । शोभितम् अपि प्चुक-सारी-निचयैर्

वर-दम्पत्योः स्व-पद-विनेयैः ॥20॥

अत्यद्भुततम-ऋतु-षट्क-श्रि श्रंसितनैः श्रेयसि विपिन-श्रि ।

मन्द-सुगन्ध-सुशीतल-मरुता जुष्टम् अमृत-यमुनाम्भसि विशता ॥21॥

आद्य-विशुद्ध-महा-रस-रूपं

खेलद्-एक-वर-मन्मथ-भूपम् । सान्द्रानन्द-परम-रस-काष्ठं राधा-नागर-भाव-गरिष्ठम् ॥22॥

अधि-ललितादिक-सुललित-भावं

प्रकटित-सहज-रसवद्-अनुभावम् । निखिल-निगम-गण-दुर्गम-महिम-

प्रेमानन्द-चमत्कृति-सीम ॥23॥

शारद-चन्द्र-कर-खचितं स्फीत-रसाम्बुधि-वीची-निचितम् ।

अधिर-जननी-मुखम् उज्ज्वल-वेशः कोऽपि किशोरस् तत्र प्रविवेश ॥24॥

महा-चमत्कार-निधान-रूप- विलास-भूषादिभिर् अत्यपूर्वः । रासोत्सवाय प्रविशन् प्रदोषे

वृन्दावनं नन्दति कृष्ण-चन्द्रः ॥25॥

रस-मय-लीलः कुवलय-नीलः सकल-युवति-मोहन-गुण-शीलः ।

कुञ्चित-केश-सकल-कलेशः पीत-पटाञ्चित-पृथु-कटि-देशः ॥26॥

Page 5: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

मकराकृति-मणि-कुण्डल-दोलः स्फुरद्-अतिरुचि-कल्लोल-कपोलः ।

मुक्ता-रत्न-विचित्र-निचोलः स्मर-रस-मधुर-विलोचन-खेलः ॥27॥

रत्न-तिलक-रुचि-रञ्जित-भालः

स्निग्ध-चपल-कुटिलालक-जालः । कलित-ललिततर-बहु-विध-मालः

केलि-कला-रभसातिरसालः ॥28॥

प्रमुदित-वदन-मनोहर-हासः कम्बु-कण्ठ-तट-पदक-विलासः ।

विरचित-युवति-विमोहन-चूडश् चित्र-माल्य-कृत-बर्हापीडः ॥29॥

पीनोरसि लसद्-उरु-मणि-हारः

स्फुटद्-अङ्गद-कङ्कण-धारः । सुभग-नितम्ब-रणन्-मणि-रसनः

परिहित-रासोचित-वर-वसनः ॥30॥

मणि-मञ्जीर-मञ्जु-रुत-चरणः प्रसृमर-पादोङ्गद-मणि-किरणः ।

श्रवण-विराजित-रत्न-वतंसः कर-धृत-मणि-मय-मोहन-वंशः ॥31॥

राधानुस्मृति-मुहुर्-उत्पुलकः

सकल-रसिक-वर-नागर-तिलकः । प्रत्यङ्गाद्भुत-सुषमा-सिन्धुः

प्रतिपद-वर्धित-वर्धि-मदन-रस-सिन्धुः ॥32॥

प्रोद्वेलाद्भुत-मधुरिम-सिन्धुः प्रकट-महा-रस-मय-गुण-सिन्धुः ।

मत्त-मतङ्गज-लङ्गिम-गमनः परम-रसैक-निमज्जित-भुवनः ।

काश्मीरागुरु-चन्दन-लिप्तः श्याम-तनुर् मणि-भूषण-दीप्तः ॥33॥

त्रिभङ्गी-विन्यास-स्थित-तनु-कदम्ब-द्रुम-तले यदा राधा-नामाङ्कित-मधुर-सङ्केत-मुरलीम् ।

निधाय श्री-बिम्बाधर-वर-पुटे नागर-गुरुर् जगौ गोप्योऽधावन्न् अभिकम् अभि तर्ह्य् एव विवशाः ॥34॥

अथ नीप-कल्प-तरु-मूल-गतः कलिल्त-त्रिभङ्ग-ललिताङ्ग-युतः ।

Page 6: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

अरुणाधरे निहित-वेणु-वरः कलम् उज्जगौ स रसिक-प्रवरः ॥35॥

श्रुत्वा माधव-मुरली-निनादं

तत्-क्षणम् उज्झित-गुरु-जन-वादम् । ध्वन्य्-अभिमुखम् अनुधावितवत्यः प्रतिदिशम् अभिनव-गोप-युवत्यः ॥36॥

काश्चिद् व्यत्यस्ताम्बर-भरणाः काश्चन नूपुरैक-युत-चरणाः ।

अपरा अञ्जितैक-वर-नयनाः का अपि परिहृत-निज-पति-शयनाः ॥37॥

स्नानम् अथोद्वर्तनम् अनुलेपं नीवि-निबन्धन-मार्जन-लेपम् ।

कुर्वत्योतिजवाद् ययुर् अपराः काश्चिद् अथार्ध-प्रसाधित-चिकुराः ॥38॥

काश्चिद् गुर्वादिषु भुञ्जानेष्व् अपि पर्विवेषं हित्वा याने ।

चक्रुर् मतिम् अतिखण्डित-लज्जाः केवल-वांशिक-सङ्गम-सज्जाः ॥39॥

काश्चन हार-ग्रथने सक्ताः

सूत्र-कर्:a ययुर् अत्यनुरक्ताः । मुग्धा दुग्धावर्तन-निरता

ययुर् अपरा अपि हरि-रस-भरिताः ॥40॥

लोक-वेद-विधि-कृत-समुपेक्षा दूर-दलित-गृह-देहापेक्षाः ।

प्रेम-महाग्रह-गाढ-गृहीता हरिम् अभिसस्रुर् व्रज-पुर-वनिताः ॥41॥

गण्ड-लोल-मणि-कुण्डल-सुषमाः

मुक्त-कवर-भर-विगलित-कुसुमाः । विपुल-नितम्ब-स्तन-भर-विकलास्

तनु-रुचि-प्रकटीकृत-बहु-चपलाः ॥42॥

उपरि विनिर्मित-शत-शत-चन्द्रमा मध्य-रचित-चल-हेम-गिरीन्द्राः । भुवि विहित-स्थल-पङ्कज-वलना रेजुर् दिशि दिशि ता व्रज-ललनाः ॥43॥

नूपुर-काञ्ची-वलय-घटानां

झङ्कृत-मुखरित-सकल-दिशानाम् ।

Page 7: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

जङ्गम-कल-कलतायित-वपुषां रेजे राजिः सा व्रज-सुदृशाम् ॥44॥

युवतिषु या निज-पति-सम्भुक्ता

दैवाद् अन्तर्-गृह-यातास् ताः । गोपैर् दृढतर-पिहिते द्वारे

प्रतिहत-गतयः पेतुर् अगारे ॥45॥

अशुभं पुरुषान्तर-सङ्ग-कृतं कृत्वा हरि-विरहार्त्या निहतम् ।

परम-महा-मङ्गल-सुनिदानं चक्रुर् मधुपति-मधुर-ध्यानम् ॥46॥

शुद्ध-महा-रस-चिद्-घन-देहा हरि-पर-बहिर्-अन्तर-सकलेहाः । सपदि प्राप्ताः प्रेष्ठ-पदान्तं

ताश् च तदा रुचिरास् तु नितान्तम् ॥47॥

एवं व्रज-वर-युवती-वृन्दैः श्याम-किशोरः प्रेम-मदान्धैः ।

हरि-गतिर् इन्दिरयापि न दृष्टा प्रापि मदन-रस-मात्र-निविष्टाः ॥48॥

न लोक-वेद-व्यवहार-मात्रं न गेह-देह-द्रविणात्मजादि ।

यत्राविदंस् ता न पथोऽपथो वा स कोऽपि जीयाद् इह कृष्ण-भावः ॥49॥

श्री-वृषभानोर् निष्कुट-याता

तद्-दुहिता त्रिभुवन-विख्याता । राधेत्य् अनुपम-रस-मय-महिमा

शुद्ध-महा-रति-मधुरिम-सीमा ॥50॥

स्व-स्व-विभव-सुचमत्कृत-तनुभिः पुरुषोत्तम-शक्तिभिर् अमिताभिः ।

दूरतराद् अपि कृत-दास्याशा सकल-परम-सुख-कृत-परिहासा ॥51॥

आशैशवम् अति-मुग्ध-प्राया श्यामिकादि-कलनाकुल-काया ।

सहज-महाद्भुत-हर्य्-अनुरागा संव्यवहार-मात्र-सविरागा ॥52॥

स्वप्नेक्षित-रमणात्म-समाधिः प्रलपित-सञ्जनितात्युपलब्धिः ।

Page 8: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

क्षणम् अतिकम्पा क्षणम् अतिपुलका जडवत् क्षणम् आश्रित-सख्यका ॥53॥

विलसति नव-घन आगत-मूर्च्छा

सभय-सभय-वीक्षित-शिखि-पुच्छा । क्षणम् अत्यार्त्या सुस्वर-रुदिता

क्षणम् अपि बहुशः क्षिति-तल-लुठिता ॥54॥

क्षणम् उत्सृजति सकलाभरणं क्षणम् अति गृह्णत्य् आली-चरणम् ।

क्षणम् अभिधाय यामि यमुनाम् इति निगदति वाच्योऽसौ मम नम इति ॥55॥

क्षणम् उल्लसिता सहसोरु-हसिता वितत-भुजोच्छाया-श्लेष-रता ।

क्षणम् अभिदधती कृत-काकु-नतिर् धृष्टोपालि न लज्जय मेति ॥56॥

माधव-नाम-रूप-गुण-गानैश्

चित्र-पटादिष्व् आकृति-लिखनैः । प्रतिमुहुर् अपि चाश्वास-वचोभिः

कथम् अपि यापित-समयालीभिः ॥57॥

सा श्रुति-गत-हरि-मुरली-सुकला विकला धावद्-उपेक्षित-सकला ।

श्याम-मिलन-रस-सम्भ्रम-वलिता प्रतिमुहुर् उद्यत्-पुलकैर् निचिता ॥58॥

रस-गरिमोज्ज्वल-गौरव-रक्षा- कारण-विरचित-बहुतर-शिक्षा ।

वारितवत्य् अपि मन्मथ-विवशाम् आलिस् तां धृत-पाणिः सहसा ॥59॥

तासु सकल-गोकुल-वनितासु

प्रणय-महा-सम्भ्रम-मिलितासु । प्रेक्ष्य न जीवौषध-निज-कान्तां प्राप हरिर् विरहातुल-चिन्ताम् ॥60॥

श्रुत्वापि वेणु-निनादं स्व-सखी-जनेन सम्मान-रक्षण-कृते बहु-दत्त-शिक्षा ।

राधा समागतवती न यदा तद्-एक- प्राणस् तदा हरिर् अभूद् उरु-दुःख-चिन्तः ॥61॥

दर्शित-लोक-वेद-बहु-भीतिः

प्रिय-विनिवर्तित-युवती-विततिः ।

Page 9: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

समवदद् अत्यनुराग-रसान्धा हरि-पद-कृत-दृढ-जीव-निबद्धा ॥62॥

विषम् इव सकल-विषयम् अपहाय

त्वत्-पदम् आश्रितम् अतुल-सुखाय । प्रेष्ण्ठतमाखिल-मर्म-कृपाशीं

मा वद मा वद निष्ठुर-वाणीम् ॥63॥

सकलेन्द्रिय-मनसाम् अनिवृत्तिः प्रिय भवतैव हृताखिल-वृत्तिः । को न्व् इह लोकः कः पर-लोकः

क्व तदा स्मरणं क्व नु वा करणम् ॥64॥

यद्य् अनिवृत्तिं प्रविशति लोकः परमासह्य-नरक-निकरौकः । कोऽपि तद् अपि किम् उ तव चरणाशां

प्रत्य् अपि कुरुते हन्त जिहासाम् ॥65॥

त्वच्-चरणाम्बुज-मकरन्दाशा यद् धृदि समभूत् सहज-विलासा ।

दर्शय परम-महा-भय-लोभान् अहह स्वात्मनि भवति विशोभा ॥66॥

पति-सुत-गेह-स्वजन-धनाद्यं

त्यक्तं वान्तवद् अखिलम् अवद्यम् । पुनर् अपि दुःसहम् अपि तत्-स्मरणं

तव यदि न कृपा वरम् इह मारणम् ॥67॥

त्वत्-पद-पङ्कज-रजसा धन्ये त्यक्त्वा तनुम् इह वृन्दारण्ये ।

प्राप्स्यामस् त्वां ध्रुवम् अभिरामं त्यज दुरवग्रह नागर कामम् ॥68॥

प्रेमोत्कण्ठ्य-सगद्गदम् इत्थं

व्रज-तरुणी-मुख-चन्द्र-समुत्थम् । पीत्वा वचन-सुधा-रस-सारं

राधा-पतिर् इदम् अवदद् उदारम् ॥69॥

चन्द्रावली-प्रभृति-सर्व-विदग्ध-गोपी- वृन्देऽपि संमिलितवत्य् अतिमन्मथान्धे ।

श्री-राधिका-विरह-दीन उपेक्ष्य पूर्वं पश्चाद् अनन्य-विषया न्ययुनक् प्रियार्थे ॥70॥

अतिनिर्भरतर-मद्-भाववतीर्

नाहम् उपेक्षे कथम् अपि भवतीः ।

Page 10: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

किन्तु विना मम जीवन-राधां कृन्तति किम् अपि च नान्तर-बाधाम् ॥71॥

तद्-दयिता रचयत बहु-यत्नं

सा मम कण्ठ-विभूषण-रत्नम् । मिलति यथा न चिरेण भवत्यः

साधु तथा विदधत्व् अतिमत्यः ॥72॥

अथ स विचार्य व्रज-वनिताभिः कापि निपुण-मतिर् अतिमुदिताभिः ।

प्रहिता द्रुतम् उपवन-गत-राधं समुपेत्याह वलत्-स्मर-बाधाम् ॥73॥

श्री-वृषभानु-भवन-मणि-मञ्जरि

राधे जन-नयनामृत-लहरि । क्वापि न लोके क्वापि तुला ते

व्रज-जन-भाग्यात् परम् इह जाते ॥74॥

अयि मयि कृपयापाङ्गम् उदञ्चय सेश्वर-विश्वं मद्-वशतां नय ।

सेन्हावेश-गलज्-जल-नयने क्षणम् अवधानं कुरु मम वचने ॥75॥

परम-रसे तव यद् अपि निमग्नं

क्वचिद् अपि भवति मनो नहि लग्नम् । तद् अपि महा-करुणार्द्र-प्रकृते

श्रवणं देहि मनाङ् मम गदिते ॥76॥

एकः श्यामल-दिव्य-किशोरः श्रीश-प्रमुख-मनो-मणि-चोरः ।

अस्ति व्रज-वृन्दावन-सेवी तं लभते कापि न देवी ॥77॥

कमलादिक-वर-तरुणी-वृन्दैः

सतत-विमृग्यः कृत-निरबद्धैः । स तव पदाम्बुज-परिमल-लुब्धः

षट्-पद इव विभ्राम्यति मुग्धः ॥78॥

राधे तस्य तु तत्त्व-रहस्यं त्वच्-छ्रुति-मूले शंस्यम् अवश्यम् ।

यत् केनापि कदापि मनाग् अपि नादृश्यत पराभवदृशापि ॥79॥

केवल-काम-रसात्मक एष

केवल-मधुर-किशोरक-वेषः ।

Page 11: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

केवल-गोप-युवति-रति-तृष्णः पर-मधुरिम्णा नाम्ना कृष्णः ॥80॥

काम् अपि गोपीम् अपि कामयते

न खलु रमाद्या रमणीर् मनुते । गोकुलम् अखिलम् असौ दिन-रजनीर्

विचिनोति क्व नु का नव-रमणी ॥81॥

वलतश् छलतोऽन्यैर् अपि योगैः साधित-गोप-वधू-सम्भोगैः । निरवधि कामाम्बोधेः पारं

गच्छन्न् अस्ति कश् च एवारम् ॥82॥

तत्र तु स्निग्ध-जनानुग्रहतस् तस्याकारान्तरम् अपि दधतः ।

प्राप्य रहसि नव-तरुणी-निकटं तन्-निज-रूपम् उदैक्षि प्रकटम् ॥83॥

किं बहुना बहुनागर-रीतेस् तस्याप्य् ऐक्षि शिशुत्वानुकृतेः ।

गोप्योत्सङ्गेऽधर-रस-लौल्यं कुच-कोरकम् अनु कर-चाञ्चल्यम् ॥84॥

स हि नव-किशोरी-दर्शं

व्रज-वीथ्यादिष्व् अकृत-विमर्शम् । लुञ्चित-कञ्चुक-कुच-युग-मर्दः श्लिष्यति चुम्बति सहसा मत्तः ॥85॥

सुतया मिलति मिलत्य् अपि वध्वा

मिलति भगिन्याप्य् अथ पथि रुद्धा । तद् अपि महा-मोहन-वदनेक्षा-

स्थगितास् तस्थुर् वल्लव-मुख्याः ॥86॥

काश्चिद् वशयति काम-कलाभिः का अपि नृत्य-गीत-विद्याभिः । काश्चन तरलीकुरुते मुरली-

वादन-खुरलीभिर् वन-माली ॥87॥

काश्चन तत्-पति-वेश-विनोदैः काश्चिद् ग्रह-भीत्याद्य्-अपनोदैः ।

काश्चन दूतिकया बहु-मानैः काश्चिद् वंशी-हारण-धरणैः ॥88॥

काश्चित् स्वयम् अनुनयनैर् धन्या

द्यूत-जितास् तत्-पतितस् त्व् अन्याः ।

Page 12: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

आकर्षति काश्चन मन्त्राद्यैः काश्चन चीर-हार-हरणाद्यैः ॥89॥

वम-भुवि पुष्पावचयन-सक्ताः

काश्चन चौर्यारोपाद् भुक्ताः । अन्याश् चित्रेक्षण-कुतुकेन

भीषण-जन्तु-रूप-भजनेन ॥90॥

देव-नटी-रूप-चरणेन मोहयतीन्द्र-जाल-रचनेन । अन्या स नयन् यमुना-पारं रतिम् एवातरमात्तोदारम् ॥91॥

गोकुल-कुलज-वधूटिकया सह

न कया सङ्गतिर् अस्य बभूव ह । उन्मद-मदन-रसैक-प्रकृतेस्

तद् अपि मनोऽस्य न निर्वृतिम् अयते ॥92॥

स कदाचिन् नव-वृन्दा-विपिनं प्राविशद् एकः स्मर-रस-सदनम् । क्वापि कदम्ब-तले स्मर-खिन्नः

सुप्तस् तत्-प्रशमन-निर्विण्णः ॥93॥

स्वप्ने दर्शनम् अस्य त्वम् अगा लीला-खेल-पराद्भुत-रसदा । किम् अपि च लज्जा-नत-वदना

सा गदितवती मधुरं स-विलासा ॥94॥

किं कथये त्वां जीवित-नाथ राधा त्वत्-प्रेमैव ननाथ ।

त्वं तु व्रज-युवतीभिर् विहरसि मां निज-कान्तां नैव स्मरसि ॥95॥

इत्य् आकर्ण्य परम-रस-सारं

त्वद्-वचनामृतम् असमोदारम् । यावत् प्ररुदन् पदयोः पतति

तावज् जागरितो भुवि लुठति ॥96॥

तद्-अवधि परमाविष्टः स युवा व्रजम् अथ वृन्दावनम् अन्यद् वा ।

राधा राधेत्य् अविरत-जापः प्राटति राधाध्यायुरु-तापः ॥97॥

प्रथमोद्देशं तव सुसखीतः श्रुत्वा तद्-भावं च प्रतीतः ।

Page 13: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

अन्योपायैर् मिलनम् अपश्यन् वेणु-रवैस् त्व् आह्वयद् अतिहृष्यन् ॥98॥

तं तु महा-मोहन-मुरली-ध्वनिम्

आकर्ण्यैव लोक-निगमाध्वनि । दृढतर-हेय-धियो व्रज-वनिता

आययुर् अस्यान्तिकम् अपि न मताः ॥99॥

अपि न कटाक्ष-निरीक्षणम् आसु त्वत्-प्रणयी कुरुतेऽनुरतासु ।

अनिशम्यैवाद्भुत-रस-भावं खिन्नस् त्वत्-पद-नूपुर-रावम् ॥100॥

पश्यन्न् अपि स न पश्यति किञ्चित् शृण्वन्न् अपि न शृणोति स किञ्चित् । त्वाम् अनु चिन्तयते व्रज-नाथः

सन्तत-विहित-त्वद्-गुण-गाथः ॥101॥

क्वासि प्रेयसि हा हा राधे मय्य् अनुकम्पां कुरु पुरु-बाधे ।

स्मृत्वा माम् उपयाहि त्वरितं वृन्दा-विपिनं कुरु सुख-भरितम् ॥102॥

अथवा सहज-सुवत्सल-हृदये

नायास्यसि कथम् अनुगत-सदये । तिष्ठसि कुञ्जे क्वापि निलीना

रीतिर् इयंतव सुरस-धुरीणा ॥103॥

एवं प्रलपति बहुधा कृष्णस् त्वत्-सङ्गम-रस-मात्र-सतृष्णः ।

त्वाम् उपनीय ध्यानात् पुरतः स भवति रसमय-चेष्टा-निरतः ॥104॥

चन्द्रावल्याद्य्-अखिल-मनोज्ञ- व्रज-वर-रामा अपि स रसज्ञः ।

कृत-चाटूक्तीः पश्यति न दृशा श्वसिति परं तव रति-रस-सतृषा ॥105॥

नान्य-तरुण्या वार्ताः कुरुते

नान्यादत्तं पिबति न भुङ्क्ते । अन्यास्पर्शन-दर्शन-विरुचिस्

त्वत्-परतायाम् आस्ते स शुचिः ॥106॥

विलसत्य् अतिकरुणं तव बन्धुर् धृत-बाष्पौघो युवति मुखेन्दुः ।

Page 14: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

स्थिर-चर-सत्त्वान्य् अपि चक्रन्दुर् वृन्दा-विपिनम् अश्रु-जल-सिन्धुः ॥107॥

शोषं नेष्यति हरि-वपुर् उष्मा

तव वृन्दावनम् अथ रुचि-राश्मा । केलि-गिरिस् ते द्रवतां यायात्

प्लावितम् अखिलं वाश्रैर् भूयात् ॥108॥

सकलं श्रीमद्-वृन्दा-विपिनं सकलं गोकुलम् अपि च व्यसनम् । परम-दुरन्तम् अद्य समुपैति

सकल-प्राण-धने परिषीदति ॥109॥

तद्-उरु-नितम्बे न कुरु विलम्बं चल सखि कृत-मत्-पाण्य्-अवलम्बम् । मद-कल-कादम्बक-निकुरम्बं

तव गति-भङ्ग्या भजतु विडम्बम् ॥110॥

अथ दुर्धरतर-मन्मथ-बाधा किम् अपि गदितुम् अशकन् नहि राधा ।

तद्-दयितालिर् बहु-रस-वलिता गिरम् अतिललिताम् अवदल् ललिता ॥111॥

चल सुन्दरि किं बहु-वचनेन वयम् अतितृप्ताः कृष्ण-गुणेन । यैर् अनुभूतंतस्य न चरितं

तच्-छ्रवणं कुरु तद्-गुण-भरितम् ॥112॥

वक्रिम-शालि-श्यामल-वपुषः कावस्था ऋजु-शुचितायां मनसः ।

कृत्रिम एव प्रेम-विकारस् तस्य मृषा वा त्वद्-व्याहारः ॥113॥

पश्य दूति बहु-वल्लभ एष

व्रज-पुर-तरुणी-मोहन-वेशः । वेणु-ध्वनि-हृत-गोपी-वृन्दः

कथम् इह सख्या मम सुख-गन्धः ॥114॥

मनुते यदि दयिता-गण-मुख्यां स मम सखीं निज-परमाभिख्याम् ।

तत् कथम् आदौ न तया मिलितं प्राप्तानुज्ञोऽन्याभिर् न युतः ॥115॥

तद् अलम् अलं कपटैक-परेण

प्रकटित-मिथ्या-प्रेम-भरेण ।

Page 15: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

तेन दिन-द्वयम् एकीभवता पुनर् अथ परमौदास्यं भजता ॥116॥

किं चास्माकं कण्ठ-गतेषु

प्राणेष्व् अन्यां व्रज-वर-तनुषु । राधा-भर्ता कथम् इव शयनं

नेष्यति धन्यम् अपि कृत-करुणम् ॥117॥

लक्ष्मी-तत्-पति-मोहन्य् अपि का व्रज-भुव्य् अस्मत्-सख्य्-अनुचरिका ।

भवितुं योग्या सह तत्-पतिना या निर्लज्जा कृत-रति-कलना ॥118॥

गत्वा सर्वम् इदं त्वं वर्णय

कामुक-मुकुट-मणिं सखि सुखय । स सुखं विहरतु सह-बहु-रामस्

तादृश-निकटं न वयं यामः ॥119॥

क्रीडति स बहु-कपट-नाटिकया मुग्ध-व्रज-पुर-युवती-घटया । सुमुखि वयं तनुरागम् अनन्यं

बिभ्रतम् एव भजामो धन्यम् ॥120॥

राधैकान्तिक-भावो न भवेत् स यदि तदा स्यां सङ्गति-विभवे ।

अस्तु निराशो मम तु सखीयं तादृश-रति-हृद् गमयतु समयम् ॥121॥

तत आगत्य तया परिकथिते सकले राधाली-जन-लपिते । गोपी-वेश-स्थगित-समाजः

स्वयम् अचलच् छ्री-व्रज-युवराजः ॥122॥

दूती-गिरापि च यदा वृषभानु-पुत्री नैवागता रस-विलास-विधौ विदग्धा । गत्वा तदा स्वयम् असौ युवती-सुवेशस्

तां प्रेम-विह्वल-तनुं हरिर् आनिनाय ॥123॥

द्रुतम् इव स गतो राधा-रामः तद्-गुण-चरितैः परमाभिरामः ।

शिरसि निहित-तच्-चरण-परागः प्राह ललितम् अतिवलद्-अनुरागः ॥124॥

अहह महाद्भुत-भाग्य-विपाके

तव पदम् अतिदुर्लभम् अपि नाके ।

Page 16: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

अद्य दृशातितृषा परिदृष्टं स्पृष्टं जनि-फलम् अखिलं जुष्टम् ॥125॥

तव पद-पङ्कज-नख-मणि-चन्द्र-

ज्योतिः-प्रसराद् दिशि दिशि सान्द्रः । स्स्वानन्दामृत-सिन्धुर् अपारः

स्यन्दत एवाद्भुत-रस-सारः ॥126॥

आश्चर्या ते रूप-चमत्कृतिर् आश्चर्या ते रुचिर् उच्छलति ।

आश्चर्या ते मधुर-वयः-श्रीर् लास्यैर् हरिर् अपि मूर्च्छति स-श्रीः ॥127॥

जन्मनि जन्मनि दास्या अपि ते

दास्य-पदाशां का न हि कुरुते । आस्ताम् अपरं श्याम-रसोऽपि

त्वत्-पद-कमले लभ्यः कोऽपि ॥128॥

को,यम् अहो मम भाग्य-विशेषः फलितो गलितस् तर्कोऽशेषः ।

यद् इह मया गतया हरि-कार्ये प्रापि परश् चिन्तामणिर् आर्ये ॥129॥

रमयाप्य् अतिदुर्लभ-पद-रजसां मृग्यो निरवधि गोकुल-सुदृशाम् ।

वृन्दावन-विधुर् अपि तव दासी भाग्य-कलायाश् चिरम् अभिलाषी ॥130॥

नापेक्षा मम मोहन-राजे

तद्धित-हेतोः कृतिम् अपि न भजे । यन् मे त्वत्-सङ्गाद् अन्यद् अकाम्यं

तद् अपि तद् उक्तं कथये रम्यम् ॥131॥

अयि वर-सुन्दरि नागरि राधे कुरु हरि-वचने हृदयम् अबाधे ।

यन् मम मुखतः श्रवण-पुटेन स्वदितं त्वां वशयेत रसेन ॥132॥

पयस इव द्रव-भावः सहजः

प्रणय-महौघस् तव मयि सुनिजः । सुमुखि तद् अद्य किम् एवम् असारं

मयि कुरुषे गुण-दोष-विचारम् ॥133॥

तव रस-पुष्टि-कृते व्रज-रामा मुरलि-रवेण हृता अभिरामाः ।

Page 17: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

तत्र वृथा किम् उद्घटय दोषं भवतु प्राणेश्वरि भज तोषम् ॥134॥

गोप-किशोर्यस् त्वद्-भ्रम-भुक्ताः

काश्चन थुत्कृत्याथ त्यक्ताः । श्रुत्वा काश्चिद् अनुत्तम-रूपास्

त्यक्ता अनुभूयानुरूपाः ॥135॥

अन्या दश-पञ्चैकीभूय क्षिप्त-ह्रियो मां रह आनीय ।

पाणौ पीत-पटे वा धृत्वा मत्ताः सकृद् अधर-मधु पीत्वा ॥136॥

एका कापि तवास्ते योग्या

व्रज इति दूती-जन-वाग्-भङ्ग्या । काचन काचन भुक्त्वा त्यक्ता

साम्प्रतम् अत्र वयं सुविरक्ताः ॥137॥

हरि हरि काम-महाम्बुधि-पारं का वा नेष्यति मां स-विकारम् । स्थितवान् एवम् अहर्निशम् अन्तश्

चिन्ता-ततिम् अमिलन् निज-कान्तः ॥138॥

त्वद्-वन-मध्य-सुप्तम् अतिविधुरं त्वं मा बोधितवत्य् असि मधुरम् ।

स्वात्मानं श्री-राधा-नाम्नीं प्रकटित-मच्-चिन्तातिग-धाम्नीम् ॥139॥

स्वप्ने जागरणे वा प्रेयसि

पूर्वम् अपि त्वं हृदि मे स्फुरसि । बहिर् इदम् अनुपलभ्य तव रूपं

बम्भ्रमीमि कृत-मिथ्यारोपम् ॥140॥

सहजाद् एव तु दिव्या मुरली स्वयम् अधिगायति नाम-गुणालीः ।

तव परमाद्भुत-मधुरिम-भरिता दिन-निशि न मया क्षणम् अपि रहिता ॥141॥

गायति मुरली मम किम् अपूर्वं

सन्ततम् इति विस्मित-धीर् अभवम् । अहह पुरा करुणा-मयि सम्प्रति

धन्यतमां स्तौम्य् अनिशम् अमुं प्रति ॥142॥

अनया सहज-त्वद्-गुण-रसयाप्य् अद्य कृतास् त्वयि काकु-प्रचयाः ।

Page 18: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

दुस्तर-काम-कदन-दलनाय प्रेयसि कथम् अपि तव मिलनाय ॥143॥

त्वन्-नामैक-परा मम मुरली स्वयम् आयन् मुग्धा कुलटाली । तत्र न कुरु मयि दोषारोपं

ननु रस-रूपम् अपि त्यज कोपम् ॥144॥

त्वत्-सङ्गम-रस-निरसज्-जीवः प्रणयिनि शङ्का-रहितोऽतीव ।

दीन-दयार्तः कुतुकित-हृदयः खेलाम्य् आहृत-गोपी-निचयः ॥145॥

सुप्रसन्न-वदनां न निरीक्षे

त्वां यदि कृत-मज्-जीवन-रक्षे । को नु तदा मम कौतुक-कामः कायादेर् अपि वृत्ति-विरामः ॥146॥

क्षान्ति-स्नेह-कृपा-मय-प्रकृते निज-भृत्ये मयि दीने प्रणते । कर्ण-जापम् अपि कुर्वत्य् आली-

निकरे नेष्याप्य् आगः-पटली ॥147॥

अथ हत-भाग्यतमे मयि राधे नाशु प्रसीदस्य् अमद्-अपराधे । त्वत्-पदकाङ्कित-वृन्दा-विपिने

कापि दशा स्यान् मम मृग-नयने ॥148॥

श्रुत्वैवं हरि-वाक्य-कदम्बा नेष्यसि यदि चल तिष्ठ सुखं वा ।

मम तु भवत्याः श्री-पद-कमलाद् इतर-पदे धीस् तनुर् अपि न चला ॥149॥

साश्रु स-गद्गदम् इति निगदन्तं कान्ता-वेश-धरं निज-कान्तम् ।

विस्मय-मूकास्व् आलिषु राधा प्राह सरसम् इदम् अनुरागाद्धा ॥150॥

श्यामल-गोप-किशोरि त्वयि मे कृष्ण इवात्मा प्रीतिं चकमे ।

क्व स्थितवय् असि कालम् इयन्तं पुण्यैस् तव मुखम् ऐक्षि सुकान्तम् ॥151॥

प्रायस् तीव्रतरानुध्यातः

कृष्णस् त्वं मम सुसखी-भूतः ।

Page 19: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

इदम् अतिभद्रतरं यद् अशङ्कं साधु निधास्ये प्रियतमम् अङ्कम् ॥152॥

यदि मम कथम् अपि तादृश-वेशः स्मृति-पथम् एयान् निज-हृदयेशः ।

बर्होत्तंसा वादित-वंशा सुखयिष्यसि मां त्वं तद्-वेशा ॥153॥

यद् अपि परार्धान् हरिर् अपराधान्

अकृत तथापि क्षमते राधा । यत् ते वदन-चन्द्र-सौन्दर्यं

स्वम् अपि ममाक्रीणाद् आश्चर्यम् ॥154॥

एह्य् एहि स्फुट-नील-सरोरुह- सुकुमाराङ्गि सखीम् उपगूह । स्नेहोत्तरले मां हरि-विरह-

प्रभवः शाम्यतु बत तनु-दाहः ॥155॥

इत्य् उक्त्वासीद् वृषभानु-सुता सपदि विवृद्ध-प्रणयावशता । प्राण-पतिं पुलकाञ्चित-गात्रा

परिरभ्यास्ते मुकुलित-नेत्रा ॥156॥

अथ परिरभ्य हरिः परिचुम्बन् मुखम् अरसयद् अपि चाधर-बिम्बम् ।

कुच-मुकुले नखराङ्कुर-दायी कृष्णोऽभूत् पुनर् इति वा कुस्मायी ॥157॥

ज्ञातं ज्ञातम् अहो रस-भरितं

धूर्त-मणे तव स्कलं चरितम् । इति सहसित-राधेरित-हृष्टः

कुञ्ज-गृहान्तः सपदि प्रविष्टः ॥158॥

कलित-युवति-वेशो मानिनीम् एत्य राधां हरिर् अनुनय-काकु-व्याकुलोक्ति-प्रपञ्चैः । सपदि सहज-वृद्ध-प्रीति-दत्ताङ्ग-सङ्गां

स जयति परिहृष्यन् गाढम् आलिङ्ग्य कान्ताम् ॥159॥

अथ सहजोज्ज्वल-भावोज्जृम्भः प्रियया लम्भित-भुज-परिरम्भः ।

प्रकट-तनुः स श्याम-किशोरस् तन् मिलितश् चलितो रति-चोरः ॥160॥

तौ रस-मूर्ती राधा-कृष्णौ श्री-वृन्दावन-रास-सतृष्णौ ।

Page 20: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

अतिशुशुभाते मोहन-वेशौ प्रतिपद-विरचित-केलि-विशेषौ ॥161॥

गौर-श्यामल-मोहन-मूर्ती

निरवधि-वर्धि-मदन-रस-पूर्ती । निरुपम-नव-तारुण्य-प्रवेशौ रास-विलासोचित-वर-वेशौ ॥162॥

वेणी-चूडा-रचित-सुकेशौ

मिथ उद्भवद्-अतिमदनावेशौ । अरुण-पीत-पट-वर-परिधानौ

दिशि दिशि विसरद्-दीप्ति-वितानौ ॥163॥

रति-रति-नायक-कोटि-विलासौ मधुर-विलोक-परस्पर-हासौ ।

मिथ आश्लेषित-निज-तनु-देशौ पुलक-मुकुल-कुल-सततोन्मेषौ ॥164॥

मिथ उरु-विध-कृत-नर्मालापौ नव-नव-निर्मित-केलि-कलापौ ।

विविध-भङ्गि-गति-विजित-मरालौ नूपुर-रसना-क्वणित-रसालौ ॥165॥

रुचिरान्दोलन-सुभुज-मृणालौ गल-दोलायमान-वर-मालौ ।

मिथ उत्पुलक-भुजा-कलितांसौ सव्य-तद्-अन्य-भुजाम्बुज-वंशौ ॥166॥

मिथ ईक्षित-मुख-चन्द्र-सहासौ

श्रुत-पूर-निरतेरित-वंशौ । द्रुत-काञ्चन-मरकत-रुचि-चौरौ सर्वाद्भुततम-दिव्य-किशोरौ ॥167॥

नित्य-मधुर-वृन्दावन-केली

शुद्ध-महा-रस-पूर्ण-गुणाली । कलित-मुरज-वर-ताल-सुवीणैर् नृत्य-गीत-वर-वाद्य-प्रवीणैः । राधा-कृष्ण-रसैक-प्रथनैः

सहितौ सुरसोल्लसितालि-जनैः ॥168॥

मणिमय-पेटिकान्तर्-उपनिहितं रास-विलासोपकरण-जातम् । आदायातिहर्ष-भर-भरितास्

तत्-सेवैक-परा अनुयाताः ॥169॥

Page 21: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

शुद्धोज्ज्वल-प्रेम-रसैक-शक्ति- तद्वत्-स्वरूपौ सुख-सार-राशी ।

तौ नः किशोरौ गौर-नीलौ खेलायतां चित्र-मनोज-लीलौ ॥170॥

गत्वा ताव् अथ वृन्दारण्यं

स्व-गति-पुरस्ताद् उत्सव-शून्यम् । परिचरणोल्लसित-व्रज-युवती-

मध्ये रेजतुर् अद्भुत-दीप्ती ॥171॥

काश्चन चक्रुः पद-संवाहं काश्चन भेजुः सुरतोत्साहम् ।

काश्चन गन्धैर् व्यालपन्न् अपराः कण्ठे निदधुर् माला रुचिराः ॥172॥

चक्रुर् अथैका भृकुटि-विलासं

विदधुः काश्चन रति-परिहासम् । काश्चन मृदु मृदु विदधुर् व्यजनं

का अपि चक्रुर् भूषा-रचनम् ॥173॥

नाग-वल्लि-दलम् उज्ज्वल-चन्द्रं दत्तवती काप्य् अधिमुख-चन्द्रम् ।

नव-नव-काम-कलाविर्भावं व्यञ्जितवत्यः काश्चन भावम् ॥174॥

मृदु मृदु वीणाद्य्-अतिनिरवद्यं

वादितवत्यः काश्चन वाद्यम् । काश्चन सञ्जगू रसानुरागा

मधुरम् उदञ्चित-पञ्चम-रागाः ॥175॥

बहु-विध-हस्तक-गति-लीलाभिः काश्चन वलिता नृत्य-कलाभिः ।

प्रिययोर् उपरि सुपुच्छ-च्छत्रं काश्चन जगृहुः परम-विचित्रम् ॥176॥

वर-नागरिका-वर-नागरयोर्

उन्मद-मदन-रस-प्रहसितयोः । प्राप्य तयोः कर-पद्मात् प्रमदाः

कम् अपि प्रसादं व्यलसन् प्रमुदाः ॥177॥

छित्त्वा छित्त्वा वीटक-भेदान् ललित-लवङ्ग-क्रमुक-च्छेदान् । रसिक-मिथुनम् उपयोजितवत्यः

काश्चन काश्च पतद् ग्रहवत्यः ॥178॥

Page 22: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

कर्पूरादि-सुवासित-शीतं भृङारेण सलिलम् उपनीतम् ।

कृत्वा प्रिय-मिथुनेन निपीतं स्वं विदधुः काश्चन सुप्रीतम् ॥179॥

आपुः काश्चन कण्ठग-मालाः स्वाभरणानि च का अपि बालाः । वर-ताम्बूल-सुवीटकम् अन्याश्

चर्वितम् एव तु काश्चन धन्याः ॥180॥

एकाः स्निग्धालिङ्गनम् आपुः कर-धृत्यैव काश्च पर्यापुः ।

काश्चन कर्ण-कथाभिर् मुदिताः काश्चित् क्वचन श्लाघन-महिताः ॥181॥

अथ सुरतोत्सुक-रामा-वृन्दं

दुर्धर-कामार्तिभिर् अत्यन्धम् । दृष्ट्वात्युत्कट-भाव-विकारं

राधा निज-पतिम् अवदद् उदारम् ॥182॥

अबलाः प्रिय विषम-स्मर-बाधास् तां तु न दित्सेत् त्रुटिम् अपि राधा ।

तच् छृणु कथयाम्य् एकम् उपायं रमयसि येन युवति-समुदायम् ॥183॥

कान्त कदाचिन् मम संकल्पः समभूदकृत-विचारोऽनल्पः ।

बहु-रूपं त्वाम् रमयितुम् उरुभिर् बहुभी रूपैर् बहु-विध-रतिभिः ॥184॥

अत्युत्कण्ठाभर-भावनतस्

त्वन्-मद्-रूप-स्तोमोदयतः । केलय उरु-वैदग्ध्या विहिता

मानस-पूर्तिः काप्य् अत उदिताः ॥185॥

प्रिय-सखि किं नु करोषीत्य् उक्त्वा गात्रे मम कर-घातं कृत्वा । सख्या भग्न-समाधिर् नयने

उन्मील्याहसम् अखिलाकलने ॥186॥

सम्प्रत्य् अपि च मुहूर्तं ध्यात्वा कुर्वे बहु-रूपं रसयित्वा । रूपैस् तैर् अभिरूपैर् नागर

गोकुल-युवति-गणैस् त्वं विहर ॥187॥

Page 23: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

शैशव इष्ट-योग-मायादान् मम सङ्कल्प-सिद्धिम् अतिरसदा । त्वम् अनन्यानुराग-पतिर् अभवस्

तद् अस्तु सुख-सीमानुभवः ॥188॥

अथ चित्रेक्षण-कुतुकिनि रमणे स्मयवति चाथ रहस्यालिगणे ।

किञ्चित् स्मित-रुचि मोहन-वदनं दध्यौ राधा मुकुलित-नयनम् ॥189॥

प्रकटाः प्रियतम-मूर्तीर् मधुरा

दृष्टा लोभाद् अतिकाम-धुरा । कृत्वा स्वम् अपि च सा तावन्तं

व्यसृजच् चुम्बित-परिरब्धं तम् ॥190॥

अथ कलित-प्रिय-पाणि-सरोजा राधातीव-विवृद्ध-मनोजा ।

मञ्जुल-कुञ्ज-विलोकन-कपटाद् गहन-वनं सहसैव प्रविष्टा ॥191॥

स बहु-रूप-हरिर् अरमत ताभिः

प्रथमोज्ज्वल-रस-रभस-युताभिः । रसिक-शिरोमणिर् अतिरसिकाभिर्

मधुरिम-राशिर् अधिक-मधुराभिः ॥192॥

प्रथम-समागम-ह्री-भय-वलिता दूरात् तूष्णीम् आस्थित-विनताः ।

काश्चन निन्ये शयनम् उदारः सानुनयं कृत-बाहु-प्रसारः ॥193॥

किम् अपि करोमि न ते भज शयनं स्वजने किम् इदम् अहो सङ्कुचनम् । पायय किम् अपि वचोऽमृतम् अतुलं

स्वीकुरु गन्ध-माल्य-ताम्बुलम् ॥194॥

काम् अपि धन्याम् इत्य् अनुनीय स्मित-रुचि-रुचिरां सहसानीय ।

शयनं नेति सगद्गद-वचनाम् अलम् आश्लिष्याचुम्बत् प्रमनाः ॥195॥

निद्रा-व्याज-विमुद्रित-नयानं

वदनं चुम्बितम् अन्याः शयनम् । प्राप्ताः स्वस्य हसन्न् उरु-पुलकः

पर्यरभत नव-नागर-तिलकः ॥196॥

Page 24: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

नेति-वचन-रचना अपि चान्याः कर-कमले धृतवान् अतिधन्याः ।

आनीयाङ्कम् असौ कुसुमालीम् अरचयद् अलक-चये वनमाली ॥197॥

काश्चन हार-लतार्पण-कपटाद्

उन्मद-कर-मृदित-स्तन-सुघटाः । सुखम् अपि दुःखम् इवाभिनयन्तीर् वीक्ष्य हरिः स जहास लसन्तीः ॥198॥

कुच-मुकुलादौ कृत-नख-लिखनः

पीताधर-दल-कृत-रद-दलनः । तासाम् उत्तम्भित-पुरु-मदनः

स हरिर् अखेलच् चुम्बित-वदनः ॥199॥

सहसा नीवी-बन्धन-मिलितं सम्भ्रम-युत-युवती-कर-विधृतम् ।

अतिदुर्धर-मदनात्युत्तरालं तद् अतिविरेजे हरि-कर-कमलम् ॥200॥

रेमे मधुपतिर् अथ ललनाभिर्

बहुविध-सुरत-बद्ध-रचनाभिः । रति-रस-रभसोल्लसित-तद्-ऊरुः

स्पर्शन-बहु-पर्पाटी-चारुः ॥201॥

उच्छृङ्खल-रति-खेला-श्रान्तः प्रोन्मद-रति-रभसोद्यत-कान्तः ।

तन्-मुख-वीक्षण-कृत-परिहासः स्मेर-मुखोऽमोदत सविलासः ॥202॥

इत्थं विहरति राधा-रमणे

वलद्-अभिमाने युवति-विताने । तानि पिधाय सक-रूपानि

कापि विजह्रे राधा-जानिः ॥203॥

आनीय गोप-तरुणीर् मुरली-रवेण राधाम् अपि प्रचुर-काकुभिर् आगमय्य ।

तासां स्व-कॢप्त-रति-सन्ततिजाभिमान- शान्त्यै कृपानिधिर् अथ प्रिययैक आसीत् ॥204॥

कृष्णम् अदृष्ट्वा गोप्योऽनवधौ

सपदि निमग्नाः शोक-पयोधौ । हा नाथेति व्याकुल-वचनाश्

चेरुः परितो विह्वल-करणाः ॥205॥

Page 25: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

चिन्मयम् अन्तर्-उदित-हरि-रूपं मूर्तम् इवाच्युत-सुरत-सरूपम् ।

वृन्दा-विपिन-लता-तरु-वृन्दं ताः पप्रच्छुर् निज-सुख-कन्दम् ॥206॥

भो अश्वत्थ-प्लक्ष-वटा वः

किं दृष्टो हरिर् आनत-भावः । स हि नश् चोरित-हृदयो यातः

प्रेम-हसित-दृक-शर-सङ्घातः ॥207॥

भो भोश् चम्पक-केशर-नाग प्रियकाशोक-बकुल-पुन्नाग । जम्बू-कुरवक-पनस-रसाल

क्रमुक-कूतज-बक-ताल-तमाल ॥208॥

अहह महान्तो यूयं सदया वयम् अपि विरह-व्याकुल-हृदयाः ।

कथयत मानवती-हृत-मान- स्मित-वदनस्य हरेः पदवीं नः ॥209॥

अयि सखि माधवि मालति मल्लि

जाति यूथि नीलिनि शेफालि । मा गोपयत गोप-कुल-तिलकं

कृत-कर-संस्पर्शं किल रसिकम् ॥210॥

अयि कल्याणि तुलसि हरि-चरणा- म्बुज-दयिते त्वं कुरु वः करुणाम् ।

क्वास्ते वद नो जीवित-बन्धुः सकल-कला-निधि-रति-रस-सिन्धुः ॥211॥

अथ काश्चन हरि-लीला-ललिता

अनुकृतवत्यो मिथ आवलिताः । अत्यावेशाद् विस्मृत-देहाः

काश्चन भेजुर् मधुर-तद्-ईहाः ॥212॥

द्रुम-लतिकाः पुनर् अपि पृच्छन्त्यः कुञ्जं कुञ्जं मुहुर् अभियान्त्यः । ददृशुः क्व च पद-पङ्क्तिं ललितां

ध्वज-वज्राङ्कुश-पद्मादि-युताम् ॥213॥

ज्ञात्वा हरि-पद-चिह्नं रामा मृगयन्त्यस् तैर् अत्यभिरामाः ।

अन्या अपि पद-लक्ष्म-श्रेणीर् ददृशुर् इवाद्भुत-मधुरिम-वेणीः ॥214॥

Page 26: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

श्री-राधाया इति निर्धारं कृत्वा बहु-विध-विहित-विचारम् ।

ऊचुस् तत्-पङ्कज-युगले वलद्-अतिभावा रस-भर-वहले ॥215॥

अन्तर्हिते दयितया सह कृष्ण-चन्द्रे

गोप्यो महा-निविड-शोक-तमोभिर् अन्धाः । पृष्ट्वा मुहुर् द्रुम-लता अनुकृत्य लीलां

दृष्ट्वा पदानि तु तयोः समवर्णयंस् ताः ॥216॥

कृष्ण-पदाङ्कं पश्यत कामं राधा-पद-लक्ष्म्याप्य् अभिरामम् । सख्य इदं खलु दर्शितम् अनया

दीनतम् आस्व् अतिनिर्भर-कृपया ॥217॥

प्रेष्ठतमांसार्पित-भुज-वल्लिः परमोज्ज्वल-रस-कल्पक-वल्लिः । राधा ध्रुवम् इह लीला-गतिभिश्

चलिता मृदु मृदु नूपुर-रुतिभिः ॥218॥

गन्तुम् अशक्ताम् अत्र तु कान्तां स्कन्धे कृत्वा चपल-दृगन्ताम् । उदवहद् अतिपुलकित-सर्वाङ्गः

प्रोज्जृम्भित-रति-रङ्ग-तरङ्गः ॥219॥

स्कन्धादवरोप्यात्र तु कान्तां प्रार्थित-पुष्पां चलद्-अलकान्ताम् ।

प्रेयस्य्-अर्थे हरिर् उल्लसितः कुसुमान्य् अवचितवान् अथ परितः ॥220॥

उपविश्याथ स उत्पुलकोरु-

द्वय-मध्यग-दयिताम् अतिचारुः । गुम्फितवान् कुसुमैर् वर-वेणीश् चक्रे चान्याभरण-श्रेणीः ॥221॥

सख्यः पश्यत मञ्जुल-कुञ्जे

ध्रुवम् इह गुञ्जन्-मधुकर-पुञ्जे । प्राविशतां तौ सुरत-सतृष्णौ

मद-कल-मूर्ती राधा-कृष्णौ ॥222॥

पश्यत पश्यत किशलय-शयनं सफलीकुरुताद्यैव च नयनम् । सुरत-विमर्दाद् विलुइतम् ईक्ष्यं

त्रुटित-कुसुम-कञ्चुक-शिखि-पक्षम् ॥223॥

Page 27: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

इत्थं परम-महा-रस-धाम्नोर् बहुविध-पदकैर् बहु-मधुरिम्णोः ।

ताः समलङ्कृत-सुस्थल-जातं वीक्ष्य वीक्ष्य सुखम् आपुर् अमातम् ॥224॥

श्री-राधापि स्वपदैक-रसा बुध्वा ता अतिकरुणा-विवशा ।

रुष्टेवाह प्रियम् अतिकृपणं त्वं चल नहि मे शक्यं चलनम् ॥225॥

भीत-भीत इव मृदु मृदु वदति स्कन्धं मम चिरम् आरोहेति ।

आक्षिपद् एव रचित-बहु-लीलं सा निज-पतिम् अपि सत्वर-शीलम् ॥226॥

स चतुर-चूडामणिर् आलक्ष्य

प्रेयस्या हृद्गतम् अविलक्ष्यः । तत्-क्षणम् अभवत् सा तु तदैव

प्राप्तवती खलु मूर्च्छनम् एव ॥227॥

हरिर् अपि प्रकटः पुलक-युताभ्यां ताम् उत्थाप्यालिङ्ग्य भुजाभ्याम् । अकृत तद्-उक्तः पुनर् अन्तर्धिं

व्हिहित-तद्-अङ्ग-स्पर्शि-समृद्धिम् ॥228॥

दृष्ट्वा ताम् अथ निज-जीवातुं दीनतमाम् इव पृष्ट्वा हेतुम् ।

श्रुत्वा तन्-मुखतः स्व-हितार्था वाचस् ता अभवंस् तु कृतार्थाः ॥229॥

स्व-स्वामिन्या पुनर् अपि सहिताः

कालिन्दीये पुलिने याताः । द्रष्टुं राधा सहित-विहारं

संजगुर् आर्ताः कृष्णम् उदारम् ॥230॥

श्रुत्वा बहुविध-कातर-वचनं तासां राधा-प्रणया-रचनम् ।

आविर् आस हरिर् अतुल-विलासः प्रमदा-सदसि सुधा-रस-हासः ॥231॥

राधया सहज-वत्सलात्मना स्वीकृते व्रज-विलासिनी-गणे ।

स्वात्म-भाव-कृत-भाव-वैभवैः प्रादुरास रसिकेन्द्र-शेखरः ॥232॥

Page 28: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

काचित् सुवलित-ललित-प्रकाण्डं स्वांसे न्यधित कृष्ण-भुज-दण्डम् ।

काचन भुवि पतितातिप्रणयाश् चरणम् अवृत निज-वेणी-लतया ॥233॥

तप्ता हरि-पद-पङ्कज-युगलं

काचन निदधावधि-कुच-मुकुलम् । अन्या निमिषित-नेत्र-युगेण

प्रिय-मुखम् अपिबत् तर्ष-भरेण ॥234॥

अपरा पुनर् अपगमनाद् भीता कर-युगलेन प्रणय-परीता ।

श्री-हस्ताम्बुजम् अतिशय-रुचिरं समधृत नागर-मौलेः सुचिरम् ॥235॥

कापि विलोचन-रन्ध्रेणालं

कृत्वा हृदि परिरभ्य रसालम् । योगीवास्ते परमानन्दा-

मृत-ह्रद-मग्ना चिरम् अस्पन्दा ॥236॥

श्री-राधा-रस-पोषण-निरतास् तत्-सुख-सिन्धु-निमज्जन-मुदिताः ।

प्रिययोर् लीलां गोप-युवताश् चित्रतराम् अवतारितवत्यः ॥237॥

स हरिर् व्रज-नव-युवति-समाजे

तद्-उरु-निचोलोपरि संरेजे । साङ्ग-सङ्ग-निज-कान्ता-सहितस्

तासाम् आस सपर्या-मुदितः ॥238॥

बहु-वाग्-भङ्ग्या व्रज-नव-सुदृशां सहज-प्रेम-विवेचक-मनसाम् ।

प्रीतः स्वारसिकं निज-भावं प्रकटितवान् अथ विरहाभावं ॥239॥

व्रजाङ्गनाभिर् मिलितः स कृष्णः

श्री-राधयातीव विराजमानः । तासाम् उरु-प्रेम-कथाभितृप्तो

रासोत्सवयोल्लासितो बभूव ॥240॥

अथ कर्पूर-पूर-रुचि-रुचिरे यमुना-लहरी-शीकर-शिशिरे ।

उन्मद-मधुकर-कोकिल-कीरे वहद्-अतिपरिमल-मलय-समीरे ॥241॥

Page 29: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

परितः स्फुट-नव-कैरव-नलिने विपुल-कलिन्द-सुता-वर-पुलिने ।

अद्भुत-कल्प-तरुभिर् अतिसुभगे केलि-सुसाधन-वर्षिभिर् अनघे ॥242॥

बहु-दीपिनि दिवि शारद-चन्द्रे पर-रस-भाजि चराचर-वृन्दे ।

द्राघीयसि तद्-रजनी-यामे धुन्वति दह्नुर् अद्भुत-नव-कामे ॥243॥

सुर-नर-किन्नर-गन्धर्वाद्यैर्

वलिते निर्मित-गीत-सुवाद्यैः । नभसि रचित पुरु-चित्र-विताने

विलसति बहु-विध-दिव्य-विमाने ॥244॥

सङ्गीतक-पर-पार-गताभिर् बहु-विध-नृत्य-कला-तुलिताभिः ।

गौर-तनु-च्छवि-भरित-हरिद्भिः कृष्ण-सुधाब्धि-प्रीति-सरिद्भिः ॥245॥

नाट्योचित-भूषण-वसनाभिः कटि-तट-बद्ध-रसनाभिः ।

हर्षोत्पुलकित-तनु-लतिकाभिः चित्रारुण-नव-कञ्चुलिकाभिः ॥246॥

जघनान्दोलित-वेणि-लताभिः

रत्न-तिलक-रञ्जित-भालाभिः । समणि-कनक-मौक्तिक-नासाभिः

मृदुल-कपोल-विचलद्-अलकाभिः ॥247॥

मुक्ता-पङ्क्ति-द्युति-दशनाभिः सुरुचिर-चिबुक-दन्त-वसनाभिः । मुष्टिमेय-कृशतर-मध्याभिः

स्मर-नृप-सिंहासन-जघनाभिः ॥248॥

बद्ध-परस्पर-चारु-कराभिः कङ्कण-गण-झङ्कृति-रुचिराभिः ।

भ्राजद्-ग्रैवेयक-हाराभिश् चरण-रणित-मणि-मञ्जीराभिः ॥249॥

व्रज-नगरोज्ज्वल-वर-तरुणीभिर्

निर्मल-रस-मणि-वर-खनिभिः । युग-युग-मध्ये स्मर-संरम्भि- श्रीमन्-नागर-कण्ठ-धृताभिः ॥250॥

Page 30: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

रचितेऽत्यद्भुत-मण्डल-राजे वर्षति कुसुमं सिद्ध-समाजे । राधा-कृष्णोन्मद-रस-भासः

प्रादुरास परमाद्भुत-रासः ॥251॥

रति-रस-पर-सीम-श्री-तनो राधिकायाश् चरण-कमल-लब्ध-प्रौढ-तादात्म्य-भावैः ।

व्यरचि रुचिर-रासश् चित्र-तत्-तत्-कलौघैर् व्रज-नव-तरुणीनां मण्डलैर् माधवेन ॥252॥

अथ संववृधे सोऽद्भुत-रासः

प्रोन्मद-मदन-कोटि-कृत-हासः । उन्मद-राधिक उन्मद-कृष्णः

प्रोन्मद-युवति-गणोन्मद-तृष्णः ॥253॥

सकल-निगम-गण-सुचमत्कारः सकलेश्वर-गण-रचित-विचारः ।

परमाश्चर्य-प्रेम-विकारः परमानन्द-महोत्सव-सारः ॥254॥

कृष्ण-रसैक-स्फुरद्-उल्लासः

परमाकाश-गत-ध्वनि-भासः । दश-दिक्-प्रसृमर-वर-पट-वासः

परम-महा-परिमल-भरिताशः ॥255॥

भूषण-वसन-तनु-च्छवि-वर्ष- प्रोल्लसद्-अखिल-भुवन-रति-हर्षः ।

केलि-चमत्कृति-परमोत्कर्षः सकल-पुमर्थ-प्रथित-निकर्षः ॥256॥

सरभस-चक्र-भ्रमण-विलासः

स्मर-वश-युवति-परस्पर-हासः । प्रकटोन्मद-नव-मन्मथ-कोटिः

प्रकट-महाद्भुत-रति-परिपाटिः ॥257॥

किङ्किणि-नूपुर-वलय-घटानां वीणा-वेणु-ताल-मुरजानाम् ।

प्रेमोत्तार-मधुरतर-गान- प्रणयि-समुत्थित-तुमुल-स्वानः ॥258॥

गगन-स्थगित-सगण-शरद्-इन्दुः स्तम्भित-सुर-सुतादिक-सिन्धुः ।

सुख-विह्वल-खग-मृग-पशु-जातिः पुलक-वलित-तरु-वल्ली-विततिः ॥259॥

Page 31: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

द्रव-मय-विगलद्-गिरि-पाषाणः सुरस-पवन-कृत-सख्य्-अभिमानः ।

मूर्च्छित-मुक्त-नीवि-सुर-वनितः खचर-वृष्ट-कुसुमोघैर् निचितः ॥260॥

प्रोच्छलद्-अतुल-महा-रस-जलधिर्

भग्न-मुनीश्वर-परम-समाधिः । केलि-कलोत्सव-परम-प्रथिमा

कृष्ण-प्रेम-समुन्नति-सीमा ॥261॥

स्मरोन्मदैर् गोकुल-सुन्दरी-गणैः समुत्थितो रास-विलास-सम्भ्रमः ।

सीमा परा प्रेम-चमत्कृतीनां स कोऽपि राधा-रसिकस्य जीयात् ॥262॥

तासां रास-रभस-वश-मनसां विपुल-पुलक-परिपूरित-वपुषाम् ।

प्रिय-परिरम्भोन्मद-मदनानां किम् अपि न संवृत-कुच-वसनानाम् ॥263॥

मुक्त-वेणि-विगलत्-कुसुमानां तरलित-मुक्तावलि-रसनानाम् ।

प्रचलित-कुण्डल-गण्ड-तटानां विश्लथ-नीवि-प्रकट-जघनानाम् ॥264॥

त्रुटित-चारु-कुच-कञ्चुलिकानां

छिन्न-माल्य-मणि-हार-सराणाम् । श्रम-जल-पूरित-सकल-तनूनां

म्लिष्ट-विलेपाञ्जन-तिलकानाम् ॥265॥

प्रियतम-परिचुम्बित-वदनानां प्रियतम-नखरोल्लिखित-कुचानाम् । प्रियतम-भुज-युग-कलित-गलानां

प्रियतम-मृष्ट-श्रम-सलिलानाम् ॥266॥

राधा-सन्धित-कञ्चुलिकानां राधा-ग्रथित-रुचिर-नीवीनाम् । राधा-स्नेहैकात्म्य-धनानां

शत-गुण-वर्धि-परम-सुषमाणाम् ॥267॥

माधव-मधुराधर-मधुपानां मुहुर् अतिदुर्धर-मदन-मदानाम् ।

परकाष्ठां गत उन्मद-ललितः कोऽपि सुखाम्भो-निधिर् उच्छलितः ॥268॥

Page 32: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

गायन्तीनां दयित-मिथुनं सानुरागैः सुरागैर् नृत्यन्तीनां प्रमद-मदनोद्दाम-लीला-कलाभिः । श्री-राधायाश् चरण-कमल-स्नेह-तादात्म्य-भाजां

रास-क्रीडा-सुखम् अनुपमं वल्लवीनां बभूव ॥269॥

तत्र यदा सुरतैक-सतृष्णौ मण्डल-मध्ये राधा-कृष्णौ ।

मिलितौ ननृततुर् अथवा क्रमशः कोऽपि तद् आसीद् रासे सुरसः ॥270॥

वाद्य-गीत-पर-युवती-वृन्दे

पूर्ण-चमत्कृति-परमानन्दे । तद् अदर्शयत सुनागर-मिथुनं

स्व-स्व-सुशिक्षा अधिरस-नटनम् ॥271॥

राधा-तत्-प्रिययोर् अभवंस् ता एकैकाङ्गेऽद्भुत-रस-वलिताः । चलन-विभङ्गी-रति-सुविचित्रा

वीक्ष्य वीक्ष्य चिरम् अनुकृत-चित्राः ॥272॥

सङ्गीतक-बहु-भङ्गी-सारं कम् अपि विहारं परमोदारम् । राधा-तन्-नागरयोर् मधुरं

दृष्ट्वा मूर्च्छद् वनम् अपि सुचिरम् ॥273॥

रस-मय-नृत्य-कलाद्भुत-सङ्गी तुङ्गित-नव-रति-रङ्ग-तरङ्गी । राधा-माधवयो रति-ललितं

ko’pi viläsaù samabhùd uditam ||274||

अलक-चिबुक-कुच-कर-संस्पर्शी नीवि-धरण-मधुरामृत-कर्षी ।

परम-चित्र-परिरम्भण-चुम्बं शुशुभे तल्-ललितं रस-जृम्भम् ॥275॥

मूर्च्छितम् अलुठद् गोपी-वृन्दं

मूर्च्छितम् अपतत् खग-पशु-वृन्दम् । मूर्च्छाम् आप लता-तरु-वृन्दं

सर्वम् अमूर्च्छत् तत्र रसान्धम् ॥276॥

अथ रसिकेन्द्रः श्रित-निज-कान्तः सुतुमुल-रास-क्रीडा-श्रान्तः ।

अविशद् वारि सगोपी-वृन्दः करिणी-गण-वृत इव कलभेन्द्रः ॥277॥

Page 33: äçcarya-räsa-prabandhaùignca.nic.in/sanskrit/ascarya_rasa_prabandha.pdfäçcarya-रास-प्रबन्धः श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः Text : (ed.) Haridas Das. Nabadwip

तत्र रचित-परमाद्भुत-केलिः शुशुभे स रसिक-मण्डल-मौलिः ।

राधा-पक्ष-व्रज-युवतीभिः पर्युक्षित उद्वसित-मुखीभिः ॥278॥

क्रीडित्वा बहु सलिलोत्तीर्णः

पुनर् अन्याम्बर-भूषण-पूर्णः । कुङ्कुम-लिप्तः प्रियया दीप्तः

कुञ्ज-शयनम् अधि स सुखं सुप्तः ॥279॥

एवम् अपारं शारद-रजनीर् अखिला एव व्रज-नव-तरुणीः ।

आनीयारचि राधा-पतिना रासो नव-नव-रति-वश-मतिना ॥280॥

परम-रस-समुद्रोज्जृम्भणस्यातिकाष्ठा

परम-पुरुष-लीला-रूप-शोभातिकाष्ठा । परम-विलसद्-आद्य-प्रेम-सौभाग्य-भूमा

जयति पर-पुमर्थोत्कर्ष-सीमा स रासः ॥281॥

शुद्ध-भाव-स्पृहावत्या मत्या कृष्णैक-दत्तया । अद्भुतोऽयं मया रास-प्रबन्धः प्रकटीकृतः ॥282॥

यथा-स्फूर्ति मया रास-विलासो राधिका-पतेः । वर्णितः स्व-मुदे तेन मुदिताः सन्तु साधवः ॥283॥

इति श्री-प्रबोध-सरस्वती विरचितः आश्चर्य-रास-प्रबन्धः ।

इमं रास-प्रबन्धं यो गायेत् कृष्णानुरक्त-धीः । लुठन्ति तत्-पद-तले पुमर्थाः सर्व उत्तमाः ॥284॥

--o)0(o--