Devi Pan Casa Tika

Embed Size (px)

DESCRIPTION

Kali Panchashati

Citation preview

#***************************************************************************************## kaalikaakulapa~nca"satikaa also known as deviipa"nca"satikaa# edited by Mark S. G. Dyczkowski### Copyright (c) Mark S.G. Dyczkowski ## THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY. ## This edition has been made on the basis of three manuscripts.#In the near future Dr. Dyczkowski will be publishing this text in print with the manuscript variations. ## All of the manuscripts are Nepalese. They are:## MS K: NAK MS no: 5-5183 "saivatantra 157; NGMPP reel no: A 150/6. # No. of folios: 14; size: 32.5 x 12.5 cm; material: paper; script: devanagari## Remarks: this is part of a MS containing several kaaliikrama texts. # The entire MS consists of just 35 folios of which these are the first 14. ## MS Kh: called kaalikaakulapa~nca"sataka.h # National Archives Kathmandu MS no.: 5-358 (bauddhatantra) 11; # Nepal-German Manuscript Preservation Project: reel no. B 30/26. # Number of folios: 88; size: 20.5 x 5 cm; material: palmleaf; script: nevaarii Complete.## The following folios are missing: # 1) folios 49b-57b (= 4/51-5/49); # 2) folio 59 (= 5/61cd-71c).## MS G: This the first half of a manuscript called kaaliikulakramaarcana# NAK MS no. 1 - 252 "saivatantra 150; NGMPP reel no. A 182/6# No. of folio 23 (numbered 19b-42); material: paper and script nevaarii.## This text, is quoted extensively by Jayaratha in his commentary on the section # in the fourth chapter of the tantraaloka dealing with the twelve kaaliis. # He calls it the deviipa"nca"satikaa, the name by which it is know generally to scholars. # The verses are as follows:# comm. taa 4/148 = dp 5/23cd-25ab; comm. taa 4/149 = dp 5/29-30ab; # comm. taa 4/150 = dp 5/25cd-27ab; comm. taa 4/151 = dp 5/33; # comm. taa 4/152 = dp 5/27cd-28; comm. taa 4/154 = dp 5/35cd-36; # comm. taa 4/158ab = dp 5/37-38; comm. taa 4/163 = dp 5/41ab-42ab; # comm. taa 4/165-167 = dp 5/39-40; comm. taa 4/168 = dp 5/42cd-44ab; # comm. taa 4/170 = dp 5/44cd-45; comm. taa 4/171-172 = dp 5/46-47; # comm. intro to comm. taa 29/43 = dp 3/15cd-17ab## Velthius encoding## Last revision date: 04-Aug-2006#******************************************************************************************************कालिकाकुलपञ्चशतिकाप्रथमः पटलःक् 1a) kh 24a) g 19b) .ओ नमः [k: नमो] श्रीमङ्गलायैया सान्तकाग्निकुहरोत्थितभास्वरूपा [k: -स्वरूपो; kh: -कुहरो * * * * * * (?); g: -स्वरूपा] सोमार्कवह्नित्रिपथोदरमध्यसंस्था [k: -संस्थां; kh: * * * (?) वह्नित्रि-] |चिच्चेत्यचित्तविषयाक्षविलीनभावा [k: -भावां; kh; -विषयाक्ष * * * (?)-] सद्भावभावकिकलां [k: स्वभाव-; g: -ला] प्रणमामि कालीम् ॥ 1-1 ॥ स्वकलान्तसुखासक्तां [k, kh, g: -शक्तां] कालान्तकलनाकलाम् [g: -कलनीकलां] |खकलां कमलारूढां नौमि श्रीकालिसंज्ञिताम् ॥ 1-2 ॥ श्रीमदुत्तरपीठस्य [k: श्रीमदुत्तरं-] श्मशानं करवीरकम् |पूजितं देवदेवेन शिवेन परमात्मना [k, kh: परमात्मने; g: परमात्मनो] ॥ 1-3 ॥ महाचित्यग्निसंतप्तं महायोगिनिसेवितम् [k, kh, g: -षेवितम्] |महाभूतसमाकीर्णं महामातृभिः [k: -मातृभिं; kh, g: -मातृभि] सेवितम् ॥ 1-4 ॥ महायोगैश्च निचितं महासिद्धैर्नमस्कृतम् |kh 24b) महामठकसंजुष्टं [k, kh, g: महामटक-] महाफेत्कारनादितम् ॥ 1-5 ॥ महासिद्धिप्रदातारं महाभैरवसंकुलम् |महाघोरातिघोरोग्रं महातेजोपबृंहितम् ॥ 1-6 ॥ g 20a) तत्रस्था भैरवी भीमा स्थूलसूक्ष्मानुवर्तिनी [kh, g: -शूक्ष्मानु-] |पीठेश्वरीभिः संयुक्ता सिद्धैश्च परिवारिता ॥ 1-7 ॥ महानन्दसमाविष्टा महाघोरोग्रनाशिनी [k: -नशिनी; kh, g: -नाशनी] |अतितेजः [kh: -ते * ] सुबृंहन्ती [kh: * * हन्ती] ह्यतिशान्ता [g: क्षतिशान्ता] परा शिवा ॥ 1-8 ॥ अष्टाभिरष्टकैर्युक्ता भैरवाष्टकसंयुता |पादौ जग्राह देव्यास्तु भैरवो [kh: भ * *(?)] भैरवेश्वरः [kh: * * * * *(?)] || 1-9 || प्रणम्य [kh: * * * (?)] शिरसा देवीं स्तुतिपूर्वं वचोऽब्रवीत् [g: वरोव्रीवित्] |kh 25a) नमः शून्यातिशून्यस्थे नमश्चिदचिदोज्झिते [kh: नमश्चिद * * * *(?)] ॥ 1-10 || नमो [kh: * *(?)] विज्ञानविभवे [kh: * * * (?) विभवे] नमः संहारकारिणि |नमो विश्वेशविभवे नमः संसारतारिणि [k, kh: * * रतारिणि; g: संहारतारिनि] ॥ 1-11 ॥ नमो निराश्रयान्तस्थे नमः कालान्तकारिणि |नमः कुलेशि कौलेशि कौलिकानन्ददायिनि ॥ 1-12 ॥ अकुले [k, kh, g: अकुला] कुलरूपस्थे [g: -रूपस्थ] रूपातीते [g: -तीत] नमोऽस्तु ते |g 20b) एवं स्तुतिपदं कृत्वा भूयेदं वाक्यमब्रवीत् [g: -मव्रव्रवीत्] ॥ 1-13 ॥ श्रीभैरव उवाचदेवि देवि महादेवि संसारभयनाशिनि [k, kh: -नाशनी] |श्रुतानि सर्वशास्त्राणि त्वया निगदितानि च ॥ 1-14 ॥ कुलाचारविधानं तु कौलाचारमनेकशः |kh 25b) योगिनीनां च विश्वासं [g: विश्यासं] निर्विकल्पं मया श्रुतम् ॥ 1-15 ॥ शान्तं [g: शान्त] घोरं तथा गूढं शाम्भवं [g: शांडवं] शाक्तमाणवम् |निरन्तरं महादेवि प्रकटीकुरु भैरवि ॥ 1-16 ॥ यत्र च्छद्यमविश्वासं यत्र गर्वो [k, kh: गर्भं; g: गंर्भ] न विद्यते |विश्वासो लभ्यते येन तदुपायं वदस्व मे ॥ 1-17 ॥ मुखागमविधानेन वक्त्राद् वक्त्रक्रमेण तु |गुप्ताचारेण भावेन ह्यतिगुप्ततरेण [k: गुप्तं-; kh: गु * * * *(?)] च ॥ 1-18 ॥ आदरात् कथयस्व [k, kh, g: कथयत्वं] मे शास्त्रोपायेषु वर्जितम् |मुखकौलं मुखावस्थं [g: मुथोवस्थं] चाराचारविवर्जितम् ॥ 1-19 ॥ g 21a) यद् [kh: य *(?)] गुह्यं [kh: * * (?)] सर्वगुप्तानां [kh: * * * * * (?); g: सर्व्व * ह्यानां] यद् [kh: * (?)] गुह्यं [kh: * *(?)] खेचरीकुले |येन प्राप्तेन सहसा पुमान् सर्वसंकल्पवर्जितः [k, kh: * * सं-, g: * * यंकल्प-] ॥ 1-20 ॥ kh 26a) प्राप्नोति सिद्धयो [kh: * * *(?)] दिव्या [k, g: दिव्यो; kh: * *(?)] अधमोत्तमवर्जिताः [k g: मध्यमोत्तम-; kh: * * * * * (?) वर्ज्जिताः] | ?अशोच्यो [g: अशोव्यो] येन संसारे भवेत् त्रिदशपूजितः [k, g: -ते; kh: -पूजि *(?)] ॥ 1-21 ॥ न [kh: *(?)] भूयो याति [k g: यांति] गहने दुःखत्रयसमाकुले [g: -सामाकुले] |येन च स्मृतमात्रेण [g: -मात्रेन] सिद्धिर्भवति [g: सिद्धिभवति] चोत्तमा ॥ 1-22 ॥ यत्र सा संस्थिता काली मृत्युकालान्तपातिनी [k: मृत्युकाकालान्तः-; kh, g: -कालान्तः-] |या पूज्या सर्वपीठेषु यस्यां सर्वं लयं गतम् [k, kh, g: ययौ] ॥ 1-23 ॥ तां [k: वां] ममाख्याहि तत्त्वेन भवभङ्गनिसूदनि [g: भवभवंगनि-] |कुलं तु कीदृशं ब्रूहि कस्मिन् स्थाने व्यवस्थितम् ॥ 1-24 ॥ तस्यावतारकान् [k: तस्यावतारं-] देवि युगादिप्रविभागशः [g: -युगादे] |kh 26b) आगता सा कथं सृष्टिरवतारस्तु कीदृशः ॥ 1-25 ॥ g 21b) संहारस्तु तथा देवि क्रमेण कथयस्व मे |चतुर्धा कालिकाम्नायं मुखान्मुखगतं प्रिये ॥ 1-26 ॥ एतत् सर्वमशेषेण वद मेऽनुग्रहो यदि |यदद्यापि [k, kh: पदद्यापि; g: यदव्यापि] न विज्ञातं खेचरीभिः कदाचन ॥ 1-27 ॥ येन [g: येण] विज्ञातमात्रेण व्रजामि पदमव्ययम् |संसारभयभीतस्य त्राता नान्योऽस्ति भैरवि ॥ 1-28 ॥ त्वदृते [kh: त्व * *(?); g: त्वे-] संशयस्यास्य नान्यो [k: नान्या] विमोक्षणक्षमः [k kh g: वैमोक्ष-] |श्रीभैरव्युवाचकष्टं कष्टं महारुद्र प्रश्नं [k, kh, g: प्रश्ने] प्रश्नेषु चोत्तमम् [k: चोत्तमः] ॥ 1-29 ॥ अतिघोरातिघोरं [g: अति * * * घोरन्] तु प्रश्नमुक्तं त्वया हर |त्वदृतेऽनुग्रहः [k, kh, g: -हं] कस्य बुद्धिकौशल्यभावितः [k: -ना; kh: -भावता; g: -भाविता] ॥ 1-30 ॥ kh 27a) न केनचिदहं [k, kh: * *; g: * ह] रुद्र पृच्छिता कालिकाक्रमम् |g 22a) दुर्बोधं सर्वसिद्धानां व्योमेशीनां महेश्वर ॥ 1-31 ॥ तत् क्रमेण प्रवक्ष्यामि मुखपारंपरागतम् [kh: -पारागतं] |यन्न देवैर्न गन्धर्वैर्नासुरैर्मुनिभिस्तथा [g: * न्धर्व्वैर्न्नासुरैर्म्मुनि-] ॥ 1-32 ॥ न खेचरीभिः [kh, g: -भिस्] सिद्धैश्च न ज्ञातं परमार्थतः |अदृष्टविग्रहाच्छान्ताच्छिवात् परमकारणात् ॥ 1-33 ॥ अशरीरादिदं वाक्यं श्रुतं मे कालिकाक्रमम् [g: र्कालिका-] |तदहं कथयिष्यामि [g: कथयिक्ष्यामि] अकथ्यं परमेश्वर ॥ 1-34 ॥ या सा व्योमेश्वरी घोरा कौलमार्गावलम्बिनी |शिवमार्गे स्थिता सान्ततालुमार्गोर्ध्वलांच्छिता [k, kh: -लुमार्गार्द्धलांच्छिता; g: -लुमार्ग्गार्द्धलान्किता] ॥ 1-35 ॥ kh 27b) नासा देहे प्रविष्टा सा मध्ये [k: मध्य] हृच्चक्रवर्तिनी |तया च श्रूयते शब्दं स्फोटं कृत्वा अनाहतम् ॥ 1-36 ॥ विदार्य [g: -र्य्य] कर्णौ तत्रस्थं श्रुतिमार्गं [g: -र्ग्ग] सुखावहम् |श्रुत्वा रसातलं याता यत्र हाटक ईश्वरः ॥ 1-37 ॥ g 22b) तत्र चक्रे प्रविष्टाहं कौलज्ञानमनुत्तमम् |तद्वक्त्राद् देवदेवस्य कुलकौलं विनिर्गतम् ॥ 1-38 ॥ अशेषक्रमसद्भावं कालिकाख्यं चतुर्विधम् |संचरन्तं [k, kh: मुखान्मुख; g: मुखान्मुखं] मुखान्मुखं [k, kh, g: संचरन्तं] वामेशीनां महेश्वर ॥ 1-39 ॥ तदकथ्यं महादेव ज्ञातं मे निखिलं हर |कथयामि शृणु त्वं हि यथा तं [k, kh, g: हं] प्राप्तवानहम् ॥ 1-40 ॥ अशेषकालिकाभावं संचरन्तं मुखान्मुखम् |kh 28a) अकथ्यं [k: अकंथ्यं] च महादेव किमर्थं कथयामि ते ॥ 1-41 ॥ कथ्यमानेन देवेश मृत्युपाशवशा [k, kh, g: -शं] गतिः |मृत्युपाशवशं गच्छेत् किमर्थं [g: किमर्थ] कथयामि ते ॥ 1-42 ॥ भक्तस्त्वं [k, kh: भक्तस्त्व] मम नित्यं हि त्वं [kh: त्व] च हृत्सुखकारकः [k, kh: हृन्मुखकारकः] |त्वमेव वल्लभो देव त्वमेवान्धकनाशनः ॥ 1-43 ॥ त्वं प्रभुः सर्वसिद्धानां ब्रह्मविष्ण्वीश्वरादिनाम् [k: -विष्णवीश्वरादिशाम्; kh: -दिशाम्; g: -विष्णीश्वरादिशां] |त्वद्विनाशे [g: स्वद्विनाशे] समुत्पन्ने सर्वमेव प्रणश्यति ॥ 1-44 ॥ g 23a) त्वत्सकाशादिदं विश्वं पुनर्नष्टं त्वदिच्छया |मयैतद् [g: मयितद्] गोपितं कौलं ब्रह्मविष्ण्वीश्वरादिषु [k: -विष्णवीश्वरादिषु; g: - विष्णीश्वरादिषु] ॥ 1-45 ॥ यदि त्वदिच्छा [g: त्वदिच्छो] देवेश दीक्षां [g: दीक्ष्या] भज कुलागमे |kh 28b) येन दीक्षितमात्रेण कौलज्ञानारुहो भवेत् ॥ 1-46 ॥ गच्छ श्री-उत्तरं पीठं यत्र चास्ति मुखागमम् |तदाज्ञा वर्तमानस्य भविष्यति फलप्रदा [k, kh, g: -प्रदम्] ॥ 1-47 ॥ कालान्तरं तत्र गतमन्यत्कालः प्रवर्तते [k, kh: प्रवर्तिते] | ?तदा क्रमागतं ज्ञानं निःशेषं कालिकाक्रमम् ॥ 1-48 ॥ कालिकाक्रमपूर्वं तु सारं कौलं कुलोत्तरम् |अनस्तमितसत्सारं [k: -मितयंत्-; kh, g: -मितयत्-] कौलज्ञानं महाद्भुतम् ॥ 1-49 ॥ मुखकौलं मुखज्ञानं [g: मुषज्ञानं] निःशेषं कुलसंभवम् |योगिनीवक्त्रमार्गेण [g: -मार्ग्गेन] संचरत्येव भैरव ॥ 1-50 ॥ कौलज्ञानेन देवेश पिण्डस्थैर्यं भविष्यति |g 23b) स्थैर्यं पिण्डगतं देव वच्मि ते शृणु यत्नतः ॥ 1-51 ॥ kh 29a) स्थैर्यभूतो [k, kh, g: स्थैर् * भूतो] भवेत् [k, kh, g: भवां] देव धैर्यत्वमवलम्बते [kh, g: -लम्वसे] |पिण्डस्थैर्येऽपि संप्राप्ते दिव्यकायो नरो भवेत् ॥ 1-52 ॥ पिण्डस्थैर्यं सदा धैर्यं साश्रयं [kh: साश्रय] च भवेच्छिव |धैर्यत्वात् कालिकाज्ञानं चञ्चलत्वविवर्जितम् [k: नास्ति; g: चञ्चलत्व * वर्ज्जितं] ॥ 1-53 ॥ अव्ययं [g: अव्यय] निश्चलं भावं येन व्याप्तमिदं सदा । [k: नास्ति] धैर्यत्वं [k: नास्ति] कौलिकं [k: नास्ति] ज्ञानं [k: नास्ति] पदमन्यत् तु [k, kh, g: पदमन्यत्र] वर्जितम् ॥ 1-54 ॥ तस्मात् सर्वप्रयत्नेन कौलवीर्यारुहो [k: काल-] भव |इति श्रीमदुत्तरपीठोद्भूते [g: श्रीमदुतुर-] श्रीश्रीनाथावतारिते श्रीकालिकाकुलपञ्चशते [k, kh: श्रीकालिकाकुले-; g: श्रीकालकाकुले-] प्रथमः पटलः ॥ 1 ॥ द्वितीयः पटलःश्रीभैरव उवाचश्रुतोऽयं तव वक्त्राब्जनिर्गतः शास्त्रसंग्रहः |kh 29b) दुर्बोधं दुस्तरं [g: दुस्तलं] चैव नैव जानामि [g: ज्ञानाति] भैरवि ॥ 2-1 ॥ कीदृशं धैर्यभावं तु कौलज्ञानस्य निश्चयम् |येनाहं चैव जानामि निःशेषं कल्पनापहम् ॥ 2-2 ॥ g 24a) श्रीभैरव्युवाच [g: श्रीभैरव उवाच] साधु साधु महादेव कौलज्ञानस्य भाजन [k, kh: -नः] |वक्ष्यामि कौलभावं तु शृणुष्वेकमनो [k, kh, g: -मना] हर ॥ 2-3 ॥ यत् [g: यन्] तद् [g: तुद्] ब्रह्म परं शुद्धं व्योमव्यापि [g: व्योमेव्यामि] निरामयम् [g: निरामय] |निस्तत्त्वं [g: नित्रत्वं] तत्त्वगहनं शाश्वतं च निरञ्जनम् ॥ 2-4 ॥ हानादानविनिर्मुक्तं [g: महादान-] हेयोपादेयवर्जितम् |अव्यक्तं पुरुषातीतं अजं च परमं ध्रुवम् ॥ 2-5 ॥ kh 30a) निःस्वभावस्वभावं च द्वैताद्वैतविवर्जितम् |न चोच्चार्यं [g: चोव्वार्यं] न लेख्यं च [g: लेखाञ्च] गमागमविवर्जितम् ॥ 2-6 ॥ क्षराक्षरविनिर्मुक्तं स्वरवर्णपदोज्झितम् |निःसङ्गं [g: निःसङ्ग] निरहंकारं [g: -कालं] सर्ववाङ्मयवर्जितम् [g: सर्व्ववाग्मय-] ॥ 2-7 ॥ न ह्रस्वं न च वा दीर्घं न स्थूलं न कृशं [k, kh: कृषं] तथा |न वेद्यं [g: वद्यं] नैव चोच्चार्यं [g: चोवार्य्यं] न तन्त्रं [k, kh, g: मन्त्रं] मन्त्रसंयुतम् |न ब्रह्मा न च वै विष्णुर्न [g: विष्णुन्न] रुद्रो नेश्वरः शिवः ॥ 2-8 ॥ g 24b) न सन्धिः [g: सर्न्धिः] शर्वरी [k: सर्वरी] नैव न दिनं पर्व नैव च |न चोर्ध्वं [kh, g: चोर्द्धं] न च वा मध्यं न चाधः ककुभो न च ॥ 2-9 ॥ ऊर्ध्वं [kh: ऊर्द्धं; g: ऊर्द्ध] शून्यमधः शून्यं मध्यशून्यं तृतीयकम् |शून्याशून्यतरं सर्वं जायते [g: ज्ञायते] धैर्यसंज्ञितम् ॥ 2-10 ॥ kh 30b) ईदृशं धैर्यमासाद्य स्वरूपं कथयाम्यहम् |श्रीभैरव उवाचवन्दे श्रीनाथपादाब्जौ शिरसा धारयामि यौ ॥ 2-11 ॥ निर्मुक्तगिरिसंबन्धां [g: -संम्वत्वा] वन्दे [k, kh: वदे; g: पदे] तां कुलकेशरीम् |पुनः पृच्छामि तत्सर्वमाद्यं [k: साद्यं] प्रश्नमनुत्तमम् [g: -मनुर्त्तमं] ॥ 2 12 ॥वद त्वं परमेशानि यद्यस्ति मदनुग्रहः |यद्यहं कुलकौलार्थी [g: कुलु-] योग्यो देवि कुलागमे ॥ 2-13 ॥ तदा स्वरूपविज्ञानं वद मे सुरसुन्दरि [g: परमेश्वरी] |g 25a) श्रीभैरव्युवाचशृणुष्वेदं रहस्यं यद् गोपयेद् भुजगाङ्गग [k, kh, g: -द] ॥ 2-14 ॥ ?अद्भुतं [g: अतुतं] कथयिष्यामि सारभूतं परन्तप [kh: परन्तपे; g: परतप] |कौलज्ञानार्णवस्येवमर्हस्त्वं [kh: -वस्यैव-; g: ज्ञानार्णपस्यैवमहस्त्वं] हि कपालधृक् ॥ 2-15 ॥ kh 31a) सर्वेन्द्रियनिराधारं सर्ववाङ्मयवर्जितम् [g: सर्व्ववाग्मय-] |सर्वस्तिमितभावेन [k, kh: सर्वास्तमित-] वच्मि तं किं प्रयोजनम् ॥ 2-16 ॥ प्राहुर्भगवतामेष परमात्मा सनातनः |न शाक्तं [k, kh, g: शक्तः] सर्वथा देव प्रश्नस्योत्तरनिर्णयम् [k, kh, g: प्रश्नं चोत्तरनिर्णयं] ॥ 2-17 ॥ ?तमोभूतात्मविज्ञानं [kh: तमोद्भूतात्म-; g: तमाद्भूतात्म-] साकारो यत्र लीयते |तन्मध्यवर्तिनी [k, kh, g: तन्मध्ववर्तिन्य] परा विज्ञेया क्रमपद्धतिः ॥ 2-18 ॥ शून्यं सर्वं [g: सर्व्व] निरालम्बमिदं विश्वं [g: * श्वं] चराचरम् [g: चरावनं] |निराधारमिदं सम्यक् ज्ञेयं ब्रह्म सनातनः [k, kh, g: -तन] ॥ 2-19 ॥ तेन प्रोतमिदं सर्वं अवतारकरं तव ॥ 2-19 ॥ g 25b) सम्यग्ज्ञानमिदं [k: सम्यकृज्ञानेमिदं; g: सम्य-] देव कथं वाचावधार्यते |तत्रान्तर्गर्भगं [k, kh, g: -गे] कौलं कौलञ्च [k, kh, g: कौलाश्च] कुलनिर्णयम् [k, kh, g: -यः] ॥ 2-20 ॥ kh 31b) कौलं नाम महाज्ञानं [g: -ज्ञान] योगेशीनां मुखे स्थितम् |अकथ्यमप्रमेयं च कलनाकालवर्जितम् ॥ 2-21 ॥ तत्सामर्थ्यस्वरूपेण अव्यक्तं [k, kh, g: अव्यक्ता] व्यक्तमिष्यते |यथा मरीचिनिचयो [g: -विनिचयो] भानोराकाशसंस्थितः ॥ 2-22 ॥ दृश्यतेऽव्यक्तभेदेन तथा ज्वालाग्निना हर |सा च तद्धर्मिणी शुद्धा खमूर्तिः सा परा कला ॥ 2-23 ॥ सा द्वैताद्वैतमाया सा [k, kh, g: ता] परमानन्दरूपिणी |तस्या व्यक्तिः [g: व्यक्तः] समुत्पन्ना स्वेच्छया परमेश्वर ॥ 2-24 ॥ ऊर्ध्वाधो [kh, g: ऊर्द्धाधो] व्याप्तिभेदेन तमोज्योती [k, kh, g: तमज्योती] व्यवस्थितौ |तमश्च शर्वरी [k, kh, g: सर्वरी] ज्ञेया ज्योतिरुक्ता दिवाकरी ॥ 2-25 ॥ g 26a) ज्योतिः [g: ज्योति] संहारकी शक्तिस्तमः सृष्टिमयी स्थितिः |kh 32a) तमः सोमस्तु विज्ञेयो [g: -या] ज्योतिर्भानोऽस्तु [k, kh,g: ज्योतिभा-] संभवः ॥ 2-26 ॥ अर्कस्थः [kh, g: अर्कस्थ] स [kh: स्स; g: स्य] च वह्निश्च शशिगर्भः कलामृतः |सृष्टिसंहारयोर्मध्ये कुलपिण्डं [g: -पिण्डस्] तदुच्यते ॥ 2-27 ॥ ऊर्ध्वे [kh, g: ऊर्द्धे] सृष्टिं [kh, g: सृष्टि] विजानीयादधः [g: र्व्विजा-] संहार उच्यते |उभयोर्गर्भवह्नित्वं [g: -न्वं] कुलपिण्डं तदुच्यते ॥ 2-28 ॥ कुलं [g: कुल] कौण्डलिनी ज्ञेया कौण्डली सा परा कला |तत्रमध्ये परा शक्तिः स्थितिजन्मलयंकरी ॥ 2-29 ॥ सा एव परमाशक्तिस्तत्त्वग्रसनलोलुपा |अशरीरा शरीरस्था स्वभावान्तरगर्भिणी ॥ 2-30 ॥ अकुलात् [k, kh: अकुला] तु कुलं याता कौलिकानन्ददा सदा |kh 32b, g 26b) सा शक्तिः कुलसंज्ञेति शास्त्रेऽस्मिन् [g: -स्मित्] संप्रगीयते [g: सप्रगीयते] ॥ 2-31 ॥ एतत् कुलमशेषेण वेदितव्यं कुलेश्वर |स्थानं तस्य निराधारं अकुलं [g: अकृलं] शून्यसंज्ञितम् ॥ 2-32 ॥ शून्याशून्यतरं देव भावाभावपदोज्झितम् |स्थानं कुलस्य चोत्पत्तिं विदुर्वीरेन्द्रनायक [k, kh: र्वीरेन्दु- -कः] ॥ 2-33 ॥ एतद् रहस्यं परमं कुलं ज्ञातं न केनचित् |शैवाद् बाह्यमिदं देव पञ्चस्रोतोविवर्जितम् [k, kh, g: -श्रोत्र-] ॥ 2-34 ॥ दशाष्टादशभेदस्य शैवस्य परमेश्वर |अन्तर्लीनमिदं [k, kh, g: अन्तली-] ज्ञानं न ज्ञातं त्रिदशेश्वरैः ॥ 2-35 ॥ सर्वत्र संस्थितं देव सुगूढे [g: सुगूढै] कुलमुत्तमम् |पुष्पे [g: पुष्पै] गन्ध इवासक्तं [k: -शक्तं; kh g: -शक्त] तैलं [k: मेलं; kh: स्तैलं; g: स्तैरं] यद्वत् तिलादिषु ॥ 2-36 ॥ kh 33a, g 27a) तथैव सर्वशास्त्राणां [k, kh: -णं; g: -सास्त्रानां] कुलमन्ते प्रतिष्ठितम् |कुलात्मकं महाज्ञानं लोकयात्राविवर्जितम् ॥ 2-37 ॥ स्वात्मसंवित्तिविषयं प्राणायामविवर्जितम् [g: -तः] |लभ्यते [k, kh, g: लभन्ते] पुण्यकर्मणा [k, kh, g: कर्माणो] ज्ञानं परमदुर्लभम् ॥ 2-38 ॥ येन [k, kh, g: यस्य] जन्मसहस्राणि क्षयं [g: क्षय] यान्ति कुलेश्वर |संसारवासना घोरा निःशेषा गलिता यदा [k: परा] ॥ 2-39 ॥ तदासौ शुद्धदेहात्मा विन्दति [k, kh, g: विन्दन्ति] ज्ञानमुत्तमम् |यावन्नानुग्रहो [kh: -नुग्रहौ; g: -नुग्रहा] देव भैरवेण [g: वेन] स्वयं कृतः ॥ 2-40 ॥ अथवा परया शक्त्या शक्तिपातेन वा पुनः |तावत् प्राप्तिः [g: प्राप्तिं] कुतस्तस्य कुलज्ञाने त्रिलोचन ॥ 2-41 ॥ कुलात् कौले प्रधानत्वे कौलात् क्रमचतुष्टयम् [g: -वतुष्टयं] |kh 33b) तस्मात् सर्वप्रयत्नेन कुलमादौ [g: कुलु-] श्रयेद् [k, kh, g: श्रिये] शिव ॥ 2-42 ॥ g 27b) श्रीभैरव उवाचश्रुतं मे कुलशास्त्रस्य निर्णयं परमेश्वरि |ज्ञानचक्षुस्त्वया [k: -चेक्षैस्त्वया(?); g: -चक्षुं स्त्वया] देवि वद चैतत् स्फुटं मम ॥ 2-43 ॥ अशेषसंशयस्यास्य [g: -संशयास्यास्य] च्छेत्ता त्वं परमेश्वरि ॥ 2-44 ॥ अद्यापि नैव [g: * * ] जानामि गूढं वक्त्रागमे स्थितम् |पारम्पर्यक्रमं सम्यगायातं सुरसुन्दरि [g: सुरे-] ॥ 2-45 ॥ वक्त्राद् वक्त्रक्रमेणैव रहस्यं परमाद्भुतम् [g: -द्भूतं] |सृष्टिकर्तॄश्च [k: -कर्तृश्च] नाथांश्च [g: नाथां च] पत्नी तेषां च भैरवि ॥ 2-46 ॥ ?युगादिप्रविभागेन [k, kh: -*(?)] चतुर्थे [g: चतुथे] कलिसंज्ञिते |kh 34a) विस्तरं वद देवेशि क्रीडनं पारमेश्वरि ॥ 2-47 ॥ सृष्टिप्रयोगसंयोगमवतारं तथैव च |संहारं वद मे देवि तथा कालिक्रमं परम् ॥ 2-48 ॥ g 28a) मन्त्रोद्धारं [g: -र्द्धारं] सुनिपुणं पूजां तेषां क्रमागताम् |कालिकाकुलशास्त्रस्य कुलाम्नायस्य निश्चयम् ॥ 2-49 ॥ प्रसादाद् [g: प्रशादाद्] ब्रूहि सर्वं मेऽनुग्रहं कुरु [g: कुलु] भैरवि |श्रीभैरव्युवाचशृणु रुद्र महाप्राज्ञ भक्तस्त्वं मम नित्यशः ॥ 2-50 ॥ वच्मि ते कालिसद्भावं पारम्पर्यक्रमोदितम् |ब्रह्मविष्ण्विन्द्ररुद्राणामीश्वरादिदिवौकसाम् [g: ब्रह्मविष्णुन्द्र-] |सुदूरमपि देवेश bhaavyate kaalikaakramam [text missing in MSs Kh from क्रमः ... उप् तो 2-60] ॥ 2-51 ॥ न ज्ञातं तत् [g: तथैस्] तथा देव भवपाशनिकृन्तनम् |महामायाख्यजालेन वेष्टितास्ते स्थिता यतः ॥ 2-52 ॥ तदेकाग्रमनो [k, g: -मना] भूत्वा शृणु संक्षेपतोऽधुना [g: *क्षेपतो-] |या सा शक्तिः परा सूक्ष्मा [k: शून्या; g: शूक्ष्मा] शिवस्य वशवर्तिनी [g: -वर्न्तिनी] ॥ 2-53 ॥ g 28b) सर्वगा शान्तरूपा हि [k, g: वि] निराचारेति कीर्तिता |बीजव्याप्तिप्रभेदेन सा नयेनैव [k: सानत्ये-; g: सानन्त्ये ने *] धार्यते [g: पर्यते] ॥ 2-54 ॥ ?सैवैका [k: सैवेका] कोटिभेदेन सर्वं [k, g: * *] व्याप्यानुसंस्थिता [g: व्याप्त्यानुसस्थिता; k: व्याध्यानु-] | ?लोलीभूता पराशक्ती रविसोमकलोदयम् । [k: नास्ति] प्रकाशानन्दयोरन्ता [kh: -न्त; g: -रन्तर्] एकाकारतया स्थिता । [k: नास्ति]पारंपर्यक्रमायाता वर्णभेदे व्यवस्थिता । [k: नास्ति]अद्वैता [g: अद्वौता] द्वैतसंस्था [k: द्वैतयःस्था; g: द्वैतसस्था] तु सामरस्यपदप्रदा [k: -प्रभा] ॥ 2-55 ॥ तदाम्नायमिदं [k: य ई *; g: य इ *] रुद्र सारभूतं त्रिलोचन |तच्च देव कुलाम्नायमशेषक्रमसन्ततिः ॥ 2-56 ॥ सृष्टिक्रमस्तु प्रथमो द्वितीयश्चावतारकः |संहारस्तु तृतीयः स्यात् [g: स्याद्] वक्त्राद् वक्त्रे चतुर्थकः ॥ 2-57 ॥ खेचरीहृदयाब्जस्थं पारम्पर्यक्रमोदितम् |g 29a) व्योमेशीबिन्दुभावस्थं [k: व्योमनी-; g: व्योमशी-] खेचरीभिरराधितम् [k, g: -रनिन्दितम्] ॥ 2-58 ॥ तस्यानुक्रमयोगेन क्रमास्त्रीणि [k: क्रमात् स्त्रीपि] समस्थिताः |क्रमाश्च कौलसंस्थास्तु [k: -संस्था तु; g: -सस्था तु] कौलं [k, g: -लः] स्याच्च [g: स्याव्व] कुलाकुलम् ॥ 2-59 ॥ तस्योपाधिक्रमं यच्च तद् ब्रवीमि अशेषतः [g: ह्यशेषतः] |तत् प्रवक्ष्याम्यहं रुद्र स्थिरतनु [k: -* नुः; g: -* तुः] शृणुष्व मे ॥ 2-60 ॥ kh 34b) श्रीपीठे मध्यमे वाथ कामरूपेऽथवा हर |काश्मीरे डाहले वाथ कोल्लगिर्यां च गौडके [g: गौत्रके] ॥ 2-61 ॥ एषु स्थानेषु देवेश श्मशाने मातृमण्डले |सुसमे [g: सुसुमे] भूप्रदेशे तु निम्नोन्नतविवर्जिते [g: निम्नोन्नत * वर्जिते] ॥ 2-62 ॥ दर्पणोदरसंकाशे [g: दर्पनोदर-] तुसकेशास्थिवर्जिते [kh, g: तुषकेशा-] |महोदकेन संलिप्ते कुङ्कुमोदकसंयुते ॥ 2-63 ॥ g 29b) पुष्पप्रकरसंकीर्णे नानाधूपसमन्विते |गुरुरानन्दितो [k: गुरुरानन्दिनो; kh: गुरुरानन्दि *(?)] भूत्वा योगेशनाथ [k, g: -वार्थ; kh: -शी * *(?)] भैरव ॥ 2-64 ॥ सुधीरो [k, kh, g: सुधीरा] निर्विकल्पश्च [k, kh, g: -कल्पाश्च] अद्वैताचारपारगः [k, kh, g: -गाः] |कुलागमविधानज्ञः [k, kh, g: -ज्ञा] सर्वागमरतः [k: -रताः; kh: *(?) र्वागमरताः; g: गुर्वागमरताः] सदा ॥ 2-65 ॥ निःशङ्काचारसंयुक्तः [k, kh, g: निस्त्रिंशाचार- -युक्ताः] प्रपञ्चरहितो [k, kh, g: -ता] यदि |kh 36a) आचार्यो वाथ देवेश दूतीयुक्तो [k, kh, g: -युक्ता] महामतिः ॥ 2-66 ॥ कुलविद् [k, kh: * लविन्] साधकैर्युक्तः क्रमविज्ञानपारगः |चिन्तयेत् परमां शक्तिं स्थूलसूक्ष्मानुवर्तिनीम् [kh: स्थूल * * (?)क्ष्मानुवर्तीनां; g: -शूक्ष्मा-] ॥ 2-67 ॥ सूक्ष्मा [kh, g: शूक्ष्मा] कुलस्वरूपस्था स्थूला बाह्योदिता स्थिता |विश्वरूपां [kh: विस्व-] महालक्ष्मीं विश्वग्रासैकलम्पटाम् ॥ 2-68 ॥ कालाग्निचक्रादुदितां [g: -वक्रादुदितां] तडित्कोटिसमप्रभाम् |g 30a) त्रिधामधाममध्यस्थां धामाधरपदे स्थिताम् ॥ 2-69 ॥ षडङ्गयोगनिर्मुक्तां स्वयोगानुचरां सदा |सर्वास्तमिततेजस्कां केवलां योगवर्तिनीम् ॥ 2-70 ॥ तामेव बाह्ये देवेशीं सूक्ष्मां [k: सूक्ष्मा; kh: शूक्ष्मा; g: शूक्ष्मां] स्थूलेन भैरवीम् |kh 36b) सूक्ष्मां [kh: शूक्ष्मां; g: शूक्ष्मां] कुलस्वरूपस्थां स्थूलां बाह्योदितां स्थिताम् ॥ 2-71 ॥ पूजयेत् [k, kh, g: पूजयेन्] मानसैः पुष्पैर्भक्ष्यभोज्यैरनेकशः [g: पुष्पैभक्षभोज्यं-] |मांसैश्च पानकैर्दिव्यैः पशुभिश्चोत्तमाधमैः [g: पशुभिःश्चोत्तम-] ॥ 2-72 ॥ मन्दारकुसुमैश्चैव [k, kh: मान्दार-] नानाधूपैः सुगन्धिभिः |एतद् यागपदं चिन्त्यं शोभनं कुलगोचरे ॥ 2-73 ॥ दक्षिणाभिमुखो भूत्वा खटिकाकरसंयुतः |तत्रालिखेत् परां देवीं शुष्कां शुष्काननां शिवाम् ॥ 2-74 ॥ g 30b) द्विभुजामेकवक्त्रां च [g: द्विभूजामेकवक्राञ्च] मांसशोणितवर्जिताम् |स्नाय्वस्थिकृशवापुषीं [k: स्नाय्वस्थिकृष्णव-; kh, g: स्नास्वस्थिकृष्णव-] नरान्त्रादिप्रियां [k: नराच्चादि-; g: नरास्त्रादि-; k, kh, g: + प्रियां] सदा [k: स *; kh: स *(?)] ॥ 2-75 ॥ रुद्रमुण्डासनारूढां मुण्डद्वयपदार्पिताम् [g: -पदर्पितां] |kh 37a) वामके वैष्णवं मुण्डं सव्ये [g: सव्य] मुण्डं विरिञ्चिजम् ॥ 2-76 ॥ प्रत्यालीढे [g: -ढ] च करणे [k: * रणे; kh: *(?)रणे] स्थिता [g: स्थित] साद्या [kh: साद्याः; g: सार्घा] प्रपूरणी |अघोरा घोरदंष्ट्रा [g: दष्ट्रान्] तु [g: त] महाफेत्कारनादिनी ॥ 2-77 ॥ ऊर्ध्वकेशी [kh, g: ऊर्द्धकेशी] त्रिनेत्रा च महापात्रधरी शिवा |शुष्कस्तना कृशोदरी शिशुकर्णावलम्बिनी ॥ 2-78 ॥ महाह्न्याभरणा [k, kh, g: महाह्या-] रौद्रा मुण्डमालाविभूषिता [g: -विभूषणा] | एवं रूपधरां लिख्य मातृकां [g: -का] तत्र पूजयेत् ॥ 2-79 ॥ पश्चात् संपूजयेत् तां तु यथाविभवविस्तरैः |g 31a) चक्रं तु कारयेत् तत्र [g: तात्र] पानगोष्ठ्या परस्परम् ॥ 2-80 ॥ ततो वर्णान् च [k, kh: वर्णांश्च; g: वर्णाश्च] संयोज्य योगेश्यङ्गेषु [k: योगेश्यङ्केषु; g: योगेशेंगेषु] भैरव |आचार्येणातिसुधिया [k, g: -सुयाधि] यथा वच्मि तथा शृणु ॥ 2-81 ॥ kh 37b) संहारमादितः कृत्वा विन्यसेद् वर्णमातृकाम् |वीरेशाख्यं शिखायां च मूर्धान्ते [k: मूद्धान्ते; g; मुद्ध्नान्ते] सुरसुन्दरीम् [k, kh, g: -रि] ॥ 2-82 ॥ नीरं च पार्थिवं तूर्ये [k: तुर्यं] चित्रभानुं शिरोरुहे [g: -रुहं] |षोडशान्तं च शिरसि जादिढान्तास्थिभूषणे [g: जादिणन्तास्थि-] ॥ 2-83 ॥ द्विजिह्वमूर्ध्वनयने प्रज्ञां [k, kh, g: प्रज्ञा] वामे उ [g: ड] मध्यके |आत्मतत्त्वं नासिकायां त्रिपञ्च [g: त्रिपंचं] वक्त्रमण्डले ॥ 2-84 ॥ पूर्णां [k: पूर्णा] तृतीयद्विदशं दंष्ट्रयोरुभयोरपि [kh, g: दष्ट्रयो-] |भीषणं वाचमार्गे [k, kh: चावमार्गे; g: रावमार्गे] तु अश्वार्णं वामकर्णके ॥ 2-85 ॥ g 31b) तथात्र भूषणे योज्यं चन्द्रार्ककृतकुण्डले |दक्षिणे श्रवणे चापं कृतान्तं भूषणं न्यसेत् ॥ 2-86 ॥ चापं शरयुतं कण्ठे योजनीयं कपालधृक् |kh 38a) क्रूरान्तं दक्षिणे स्कन्धे वर्णान्तं वामतो न्यसेत् ॥ 2-87 ॥ स्पन्दनार्णं नरान्त्रेषु [k, kh: नरान्तेषु] कालान्तं भुजगे न्यसेत् |मर्माद्यं च स्तने [g: स्तुने] वामे समीरान्तं [g: -न्त्रं] तु दक्षिणे ॥ 2-88 ॥ यक्षेशं [kh, g: प-] दक्षिणे बाहौ वामे न्यस्य द्विपं हर |ऊर्ध्वे [k: ऊर्ध्व; kh, g: ऊर्द्ध] रावं वामकरे तस्याद्यं दक्षिणे करे ॥ 2-89 ॥ पात्रे चैकादशान्तस्थं शक्त्याद्यं हृदये न्यसेत् |वर्गान्तं सानुनासं च वामदक्षिणपार्श्वयोः ॥ 2-90 ॥ g 32a) पक्षीशस्याद्यगं जीवे [g: जीव] नाभिस्थं [g: नाडिस्थं] दारिताननम् |नितम्बे चामृतार्णं तु वाग्भवान्तं [g: -न्तुं] च योनिगम् ॥ 2-91 ॥ तुर्यान्तं [g: -न्तुं] गुह्यसंस्थाने [g: - सस्थाने] योज्यं भस्मविलेपनम् [k, kh, g: -विलेपन] |kh 38b) नपुंसकाद्यौ द्वौ वर्णौ ऊरुसव्यापसव्यके [kh, g: उरू-] |सृष्टिस्थं दक्षिणं जानु [k: जानुं] तदन्तं [g: -न्तु] वामतो न्यसेत् ॥ 2-92 ॥ नपुंसकान्तौ द्वौ वर्णौ पादौ दक्षिणवामगौ |प्रणवं विष्णुमुण्डे तु वामपादासनं विदुः [kh: विन्दुः] ॥ 2-93 ॥ चन्द्रं [k, kh, g: चन्द्राश्] चतुर्दशं देव ब्रह्ममुण्डे नियोजयेत् |द्विजिह्वान्तं [k: द्विजिह्वान्त] रुद्रमुण्डे काल्या [k: काल्पा] आसनमुत्तमम् ॥ 2-94 ॥ एवं न्यस्य महादेव शुष्कायां मातृकां शुभाम् |पश्चात् पूजा प्रकर्तव्या नानाकारा [g: नानाका * ] तु [k, kh, g: नास्ति] सुसिद्धिदा ॥ 2-95 ॥ पायसैः कृशरैर्मिश्रैर्मोदकैर्लोपिकादिभिः [kh: -मोदकै-] | ?g 32b) पानकानि विचित्राणि मांसानि विविधानि च ॥ 2-96 ॥ kh 39a) महातैलेन [g: -तैलन] दीपान् च [k, kh: दीपांश्च; g: दीपाश्च] कन्दलस्थान् [g: -स्था] प्रदापयेत् । ?पुष्पाणि [g: पूष्यानि] सुविचित्राणि [g: सुविवित्राणि] पशूनष्टविधानपि ॥ 2-97 ॥ एवं यष्ट्वा [kh: यस्त्वा; g: यष्ट्व] तु देवेशीं वित्तशाट्यविवर्जितः [k, kh, g: वित्तशाठ्यविवर्जितम्] |पश्चात् संतोषयेद् भक्त्या गुरुं परमकारणम् ॥ 2-98 ॥ योगिनीमथ देवेश तत्पंक्तिं [k, kh: तत्पंक्ति; g: तत्पक्ति] दक्षयेत् [k, kh, g: -ये] तथा |एवं विधानं तत् कृत्वा कौलिकः सफलं [k, kh: सहलम्] भवेत् [k: भयेत्] | इति श्रीमदुत्तरपीठोद्भूते [k: -पीठोद्धृते; g: श्री * दुर्त्तरपीठोद्रूते] श्रीश्रीनाथावतारिते श्रीकालिकाकुलपञ्चाशते [k, kh: -कुले पञ्चशते] द्वितीयः पटलः ॥ 2 ॥ तृतीयः पटलःश्रीभैरव्युवाचशृणु भैरव राजेन्द्र कथयामि महाद्भुतम् |g 33a) यन्न कस्यचिदाख्यातं सिद्धानां खेचरीषु वा ॥ 3-1 ॥ kh 39b) तव स्नेहात् प्रवक्ष्यामि सिद्धक्रमचतुष्टयम् |अनाख्येया [k: अनाख्यया] परा निष्ठा ज्ञात्वा मोक्षप्रदायिकाम् ॥ 3-2 ॥ प्रथमः क्रमपूर्वस्तु सिद्धपूर्वो [g: सिद्धिपूव्वो] द्वितीयकः |संहारस्तु तृतीयः स्यादनाख्येयश्चतुर्थकः [g: -नाख्येया-] ॥ 3-3 ॥ एतेषां क्रमराजानां [g: -चाजानां] सिद्धसंज्ञां वदामि ते |पश्चान्मन्त्रं [g: पश्चात्-] महाभीमं विद्यां संकर्षणीं [k, kh: -णी] तथा ॥ 3-4 ॥ आद्ये युगे [k: युग] यथायातं [g: -पातं] त्रेतायां द्वापरे तथा |चतुर्थे तु महाघोरे [g: म * घोरे] समासाच्छृणु भैरव ॥ 3-5 ॥ खगेन्द्रनाथो विज्ञाम्बासमायातः [g: जिज्ञाम्वा-; k, kh, g: -तौ] कृते युगे |द्वितीये [g: द्वितीय] कूर्मनाथस्तु मङ्गलाम्बासमन्वितः [g: मंगलांम्वा- -तं] ॥ 3-6 ॥ kh 40a) तृतीये मेषनाथस्तु काममङ्गलया सह |g 33b) चतुर्थे [g: चतुथे] मीननाथस्तु [g: नीन-] कोंकणाम्बासमायुतः ॥ 3-7 ॥ तस्य च क्रीडमानस्य संजाता द्वादशात्मजाः |तेषां नामानि वक्ष्यामि यथाम्नायं कुलेश्वर ॥ 3-8 ॥ भट्टोऽमरो महेन्द्रश्च वरदो चाथ [k, kh, g: वाथ] वल्कलः |चित्रश्चैव अहीन्द्रश्च अलिश्चैव गजेन्द्रकः ॥ 3-9 ॥ विन्ध्यो [g: विध्या] महीधरश्चैव गुडिको द्वादशः स्मृतः |एतत् परम्परायातं [g: परंपारा-] सिद्धानां त्रिदशेश्वर ॥ 3-10 ॥ ?अथान्यं शृणु संक्षेपाद् [g: संक्षेपा] दुर्विज्ञेयं महेश्वर |एभ्यः षड् ऊर्ध्वरेतस्काः [g: षदूर्द्धरे-] साधिकारास्तथापराः [k, kh, g: -रे] ॥ 3-11 ॥ kh 40b) तेषां तु प्रविभागं च कथयामि वृषध्वज |भट्टो महेन्द्रनाथश्च वल्कलश्च तृतीयकः [k: तृतीयंकः] ॥ 3-12 ॥ g 34a) अहीन्द्रश्च गजेन्द्रश्च षष्ठश्चैव [g: षष्ठंश्चैव] महीधरः |एतेऽधिकाररहिताः [g: एतेधिकार * हिताः] कथिताः सुरसत्तम ॥ 3-13 ॥ अमरो वरदेवश्च चित्रोऽलिर्विन्ध्यसंज्ञकः |गुडिकपादनाथस्तु [k, kh, g: गुडिकःपाद-] षष्ठश्च [g: षष्टस्तु] परिकीर्तितः [kh, g: -र्त्तितः] ॥ 3-14 ॥ एते षट्काधिकारास्तु कथिता भैरवेश्वर |निष्क्रियानन्दनाथश्च ज्ञानदीप्त्या सहैकतः ॥ 3-15 ॥ विद्यानन्दश्च [g: -नन्दंश्च] रक्ता च [g: -श्च] द्वितीयः [k, kh, g: -यं] कथितस्तव [k, kh: कथितं-] |शक्त्यानन्दो [k, kh: -नन्दं; g: शष्त्यानं * ] महानन्दा [k, kh, g: -नन्दं] तृतीयः सिद्धपूजितः [k, kh, g: -तम्] ॥ 3-16 ॥ kh 41a) शिवानन्दो महानन्दः [k, g: -नन्दा; kh: -नन्दो] समायाश्चतुर्थकः [k, kh: -तं चतुर्थकम्; g: -तं समायां * ] |खगेन्द्राद्यादिसिद्धानां कथिता गुरुसन्ततिः ॥ 3-17 ॥ एतद्धि कुलशास्त्रस्य [g: कुलू-] रहस्यं शिवनिर्मितम् |न कस्यचिन्मयाख्यातं [g: -चिन्महाख्यातम्] त्वदृते परमेश्वर ॥ 3-18 ॥ g 34b) तथान्यं शृणु संक्षेपाद् [g: संक्षेपा] दुर्विज्ञेयं महेश्वर |विश्वयोनिर्जगद्योनिः [k, kh: निं जगद्योनिं; g: -निंजपद्योनि] भवयोनिः [k, kh, g: -निं] प्रजापतिः [k, kh, g: -तिम्] ॥ 3-19 ॥ पञ्चमः [k, kh, g: -मं] कुलयोनिश्च [k, kh, g: -निं च] पत्नीस्तेषां शृणुष्व च [g: मे] |रेतयोनिर्बीजयोनिः [k, kh, g: रेतयोनिं बीजयोनिं] सृजसृष्टिं (?) तथैव च ॥ 3-20 ॥पञ्चमा [k, kh, g: -मं] क्षोभयोनिश्च [k, kh, g: -योनिं च] क्षेत्ररूपास्तु [k, kh, g: -पस्तु] आगताः [k, kh, g: -ता] |क्षेत्रश्च [k, kh: क्षेत्रं च; g: क्षेन्त्रश्च] क्षेत्रपालश्च [g: क्षेन्त्र-] शिशुत्वाद् [g: शिश्रु-] वटुकः स्मृतः ॥ 3-21 ॥ भूतानि भूतपत्नीं [g: -पत्नां] च दिङ्मात्रीरपि [g: दिग्मात्री-] योगिनीः |kh 41b) क्षेत्रपालेन बल्यर्थं [g: वल्यत्वं] यजेत् तत् परमेश्वर ॥ 3-22 ॥ कुलेश्वरः कुलेश्वर्या गणेशो गुरुसन्ततिः [kh: -सान्ततिः] |शवरी कुलदूती च [g: व] खचक्रं शक्तिपुष्कलम् [k, kh, g: -रम्] ॥ 3-23 ॥ एतानि पूजयेद् देव मन्त्रेण द्व्यक्षरेण च |कन्दचक्रान्तरे [g: -र] स्थाने पूजयेत् परमेश्वर ॥ 3-24 ॥ g 35a) अथवा बाह्यतो देव द्विपञ्चदलके यजेत् [k, kh: कजे; g: जेत्] |प्रपूज्या योनयः पञ्च मध्ये कालान्तकारिण्यः [g: कारान्त-] ॥ 3-25 ॥ द्वितीये [g: -य] पञ्चके देव पत्नीस्तेषां [g: पत्नी तेषां] प्रपूजयेत् |सिद्धा द्वाराग्रगाः पूज्या ये चान्ये गुरुसन्ततिः ॥ 3-26 ॥ मण्डलं रक्तवर्णाभं सुसमं सुमनोरमम् [k: सुमनोहरमम्] |kh 42a) नान्यच्च [k, kh, g: -न्येन] रभसा [g: रजसा] कार्यं [k: कार्ये] विलोमान्मरणं भवेत् ॥ 3-27 ॥ अत्र [k, kh: अन] मन्त्रं [k, kh, g: मन्त्र] प्रवक्ष्यामि शृणु खेचक्रनन्दन । [kh: अस्पष्टम्]उद्धरिष्यामि देवेश योगिनीविग्रहाच्छिवात् ॥ 3-28 ॥ अमृतार्णं [k, kh: अमृताणंवं; g: अमृतार्णवं] तु ब्रह्मार्णं [k, kh: ब्रह्मांडं] त्रिपिण्डं ब्रह्मसत् परं ॥सा देवी स शिवस्तु [k: शिवस्त] च [k: न; g: व] विश्वान्तस्यान्तविस्तरः [k, kh, g: विश्वंतस्यान्य-] ॥ 3-28 ॥ ग्रन्थकोटिसहस्राणामेतत् [g: -सहसाणा-] सारं विचिन्तयेत् [k: पारम्वि * र्भवेत्; kh: पारम्विचिन्तयेत्] |प्रभावोऽस्य न शक्येत वक्तुं कल्पायुतैरपि ॥ 3-29 ॥ g 35b) इयं [k, kh, g: इदं] तु निष्कलव्याप्तिः [k, kh: निष्कलं व्याप्ति; g: निष्क * व्याप्ति] सकलं कथ्यते पुनः [k: भ्रमः] |हृदयार्णं तु गुप्तार्णं [kh, g: गुह्यार्णं] द्वावेतौ शिरसान्ततः ॥ 3-30 ॥ योजनीयौ [k, kh, g: -यो] महादेव वामस्थकर्णभूषणे |वामजानुयुतं देव दद्याच्च शिरशेखरम् [k, kh: दद्याच्छिरशेखर; g: दद्याच्छिरशिशेखर] ॥ 3-31 ॥ kh 42b) एतद् बीजयुगं [kh: -युग] चादौ मध्ये संज्ञां [k, kh: संज्ञा] प्रकल्पयेत् |पश्चात् पादेति देवेश सिद्धानां गुरुसन्ततौ ॥ 3-32 ॥ यथा योनौ द्वियोन्योस्तु [k, kh, g: -नीषु] मन्त्रमेतत् प्रकीर्तितम् |अस्मात् [k, kh, g: अस्याः] परतरं किञ्चिन्नास्ति सत्यं कुलागमे ॥ 3-33 ॥ दक्षबाहुस्थितं वर्णं महानादेन संयुतम् |तस्याधः शिरसोऽन्तस्थं महायोनिसमायुतम् [k, kh, g: -महायुतम्] ॥ 3-34 ॥ वामजानु शिराक्रान्तं [k, kh, g: शिरः-] प्रोद्धरेत् पिण्डनायकम् |g 36a) अनेन ज्ञातमात्रेण [g: ज्ञान-] योगयुक्त्या महेश्वर [g: -री] ॥ 3-35 ॥ वशीकरोति [k: - कारोति; kh: -काराति] वीरेन्द्रो ब्रह्मादीन् योगिनीस्तथा |अथान्यच्छृणु देवेश [g: -शी] बीजं बीजवरोत्तमम् ॥ 3-36 ॥ kh 43a) सव्यश्रवणपाणिस्थं हृदयं नाभिसंयुतम् |केवलं वामपार्श्वस्थं [g: -स्थ] वामकर्णं [g: -र्ण] समुद्धरेत् ॥ 3-37 ॥ अधःस्थाद् योजयेद् देव कपालार्णं [k, kh, g: कपालार्ण] तृतीयकम् |नारान्त्रं [k: नाराञ्चं] वामपादाधो [kh: -पादाधौ] हरिमुण्डेन संयुतम् ॥ 3-38 ॥ जीवार्णं योनिबीजेन संयुक्तं सप्तमं हर [k, kh: हरम्] |गुह्यं शिरोरुहाधःस्थं [k, kh, g: -द्यस्थं] दक्षिणोरु समुद्धरेत् ॥ 3-39 ॥ रन्ध्रसंज्ञा महाविद्या शुष्का विग्रहकोद्धृता |दुर्लभा त्रिदशेशानां सिद्धानां खेचरीषु च ॥ 3-40 ॥ g 36b) अस्याः संस्मरणादेव [g: सस्मरणा-] मेरुतुल्यो गुरुर्भवेत् |भस्मसाद् याति सदैव [k, g: संद्यैव; kh: सद्यैव] पापं यत् पूर्वसञ्चितम् ॥ 3-41 ॥ अनया ज्ञातया [k: जातया] देव कालिकाकुलजातया |kh 43b) सप्तसप्ततिकोटीनां विद्यानां परमार्थतः [g: पार-] ॥ 3-42 ॥ अधीता तेन देवेश किमन्यैर्विस्तरैश्च [k, kh, g: -रेण] वा । ?एवमेव हि या विद्या पूजयेत् पूजकेन तु ॥ 3-43 ॥ भाववीर्यप्रदातृत्वं [g: -पदा-] न [k, kh, g: ना] भवेयुश्च सिद्धिदाः |नानया च [g: व] विना किञ्चित् किमन्यैर्विस्तरैः [g: -व्विस्तरैः] शिव [k: शिवे; g: शिवः] ॥ 3-44 ॥ इयं देव महाविद्या पूज्यते पूजकेन चेत् [g: येत्] |नानाविधानि द्रव्याणि कुलमार्गस्थितानि च ॥ 3-45 ॥ नानाकाराणि मांसानि खजलस्थलजानि [k: -स्थलज्ञानि] च |शिवनिर्माल्यपुष्पाणि [k: सिवानिमाल्य-; kh, g: शिवानिमाल्य-] नानाधूपानि [g: -णि] भैरव ॥ 3-46 ॥ g 37a) भक्ष्यभोज्यानि सर्वाणि फलमूलानि यानि च |kh 44a) वृत्तैश्च शालिपुष्पैश्च भवदीपान् [k; kh, g: भवेद्दीपान्] प्रदापयेत् ॥ 3-47 ॥नरतैलेन [kh: नरतै * न] दीपान् च [k, kh: दीपाश्च; g: दीपांश्च] कन्दलस्थान् [k, kh: -स्था; g: -स्थां] तु वीरराट् |सर्वं निवेदयेत् [k: -यं; kh: -य; g: -ये] देवं यत् किञ्चिद् द्रव्यसंभवम् ॥ 3-48 ॥ कालीति विग्रहं मन्येद् विश्वरूपं समन्ततः |पूर्णेन्दुसकलाकाराममृतोर्मितरंगिणीम् [k, kh: -ममृतास्मि-; g: -णी] ॥ 3-49 ॥ सृष्टिरूपां च विश्वेऽस्मिन् [k, kh, g: विश्वेऽस्मिंश्] चित्कलानन्दरूपिणीम् [g: -णी] |ध्यायेत् [g: +तत्] परमेशानीं [g: -निं] खेचरत्वस्य [k, kh: -त्वथ; g: -त्वंथ] सिद्धिदाम् ॥ 3-50 ॥ एष सृष्टिक्रमो नाम कथितः कालिकाकुले |एतद् रहस्यं परमं नाख्येयं प्राकृते जने ॥ 3-51 ॥ देयं कुलोद्भवानां [g: -द्भावानां] च वीराणामुन्नतात्मनाम् [g: वीरानामुर्न्नतान्मनां] |अन्यथा यो ददात्येव [k: योद्दात्येव] मम द्रोही [k, kh, g: द्रोहः] स भैरव [kh, g: भैरवः] ॥ 3-52 ॥ kh 44b) g 37b) इति श्रीमदुत्तरपीठोद्भूते [k: -पीठोद्धृत] श्रीश्रीनाथावतारिते [g: श्रीश्रीसिद्धिनाथावतारिते] श्रीकालिकाकुलपञ्चशते [k, kh, g: -कुले पञ्चशते] तृतीयः पटलः ॥ 3 ॥चतुर्थः पटलःश्रीभैरव्युवाचाथ भैरव राजेन्द्र कथयामि समासतः |शृणु चान्यं [g: -य] परार्थं [g: पदार्थं] तु अवतारं क्रमस्थितम् ॥ 4-1 ॥ सारेऽस्मिन् कुलसद्भावे [kh: * * * (?) द्भावे] यथा ज्ञास्यसि तत्पदम् |तथा ते कथयिष्यामि ज्ञानं परमदुर्लभम् ॥ 4-2 ॥ ऊर्ध्वे [kh, g: ऊर्द्धे] तु संस्थिता [g: सस्थिता] सृष्टिः [g: सृष्टि] परमानन्दरूपिणी [g: -रूपीणी] |पीयूषवृष्टिं वर्षन्ती शाम्भवी परमा कला ॥ 4-3 ॥ अधः संहारो [k: मंदार; kh, g: संहार] विज्ञेयो महानर्चिः [k, g: -नर्विः; kh: * * * * (?)] कृतान्तकः [kh: * * (?) न्तकः] |kh 45a) घोरो [k, kh, g: घोरा] ज्वालावलीयुक्तो [k, kh, g: -मुक्तो] दुर्ध्येर्यो [g: दुर्द्धर्षो] ज्योतिषां निधिः ॥ 4-4 ॥ तयोर्मध्ये परं तेज उभयानन्दसुन्दरम् [k: -र; g: उभयो- -सुन्दरे] | [kh: ?] g 38a) अवतारः [k: -तारो; kh: * (?)वतारः; g: -तारा] स [g: से] विज्ञेय उभाभ्यां व्यापकः शिवः ॥ 4-5 ॥परस्परसमाविष्टाः [k, g: यमा-परंसमविष्टं; kh: kh: * * * * * *(?) विष्टं] चन्द्राग्निरविकोटिभाः [k, g: रन्द्रे-* रवि-; kh: चंन्द्रे * रवि; k: -कोटिभौ; kh, g: -कीटिभौ] |चन्द्रः [kh: * * (?)] सृष्टिं [k: सृष्टि] विजानीयादग्निः संहार उच्यते ॥ 4-6 ॥ अवतारो [k: अवतारं] रविः [k, g: रविं; kh: रवि] प्रोक्तो [k: प्रोक्ते; kh: प्रोक्तं; g: प्रोक्त्रे] मध्यस्थः [k, kh, g: मधेस्थं] परमेश्वर |मनस्तत्त्वं भवेद् [k, g: भवे; kh: भवेत्] सृष्टिरहंकृल्लय [k: सृष्टिरहकृष्ण; kh: सृष्टिरहंकृ *(?); g: सृष्टिरहंकृष्तय] उच्यते [k, kh, g: युदुच्यते] ॥ 4-7 ॥ धीतत्त्वमवतारश्च [k: धीतत्वमवतारस्तु] तेजसं [k, kh: रजःसं; g: तेजःसं] व्यापकं परम् |तं [k, kh: त] रविं विद्धि [k: रर्विविद्धि] सर्वज्ञ हृदयं कुलकौलिकम् ॥ 4-8 ॥ तत् [g: तच्] शृण्वाद्यावतारं च [k: सृण्वाद्या-; kh, g: छृण्चाद्या-] यथार्थं [kh: यथार्थ] गिरिजोद्भवम् [k: गिरिजावच; kh: गिरिजोधव; g: गिरिजाधव] |kh 45b) यन्न कस्यचिदाख्यातं तव स्नेहाद् वदाम्यहम् ॥ 4-9 ॥ एको द्वादशभिर्भेदैः [g: -भिभेदैः] संसृतः [k, kh, g: संसृतं] परमेश्वर |भेदैर्द्वादशभिर्येन [k, kh: -भिर्योन; g: -भियोन] व्याप्तं सर्वमिदं [k, g: -मितं] जगत् ॥ 4-10 ॥ तस्मिन् सिद्धक्रमेणैव [g: -सिर्द्ध-] संस्थितं सचराचरम् |g 38a) येषु कृत्वावतारं च यत् किञ्चिद् [kh: * * *(?)] वाङ्मयं [kh: * * *(?); g: वाग्मयं] जगत् [kh: * * *(?)] || 4-11 || तेनोद्धृतं महाभागं सिद्धपत्नीसमाकुलम् [g: सिद्धि-] |सिद्धाश्च सिद्धपत्नीश्च [kh: * * * * *(?)] अवतारं [k: -र; kh: ?] कुलक्रमम् ॥ 4-12 ॥ आम्नायं कुलसन्तत्याः कथयामि वृषासन |मन्त्रं चैव तथा [k: मन्त्रदैवतया; [kh: मन्त्रदैव * * (?)] विद्यां [kh: * * (?)] पूजां सत्कौलिकीं शुभाम् [kh: * *(?)] ॥ 4-13 || समासान्नान्यमनसा [k: सभासाचान्य-; k, kh, g: +मनसा] शृणु विज्ञानसुन्दर |मेदिनी वरुणं [kh: वरु * (?)] चैव तेजसं मारुतं तथा ॥ 4-14 ॥ kh 46a) नभः श्रवणसंस्थं तु त्वचस्थं चक्षुषं तथा |जिह्वाख्यं [g: जिह्वाथ्यें] घ्राणकं चैव मनाख्यं बुद्धिकं तथा ॥ 4-15 ॥ एते द्वादश सिद्धाश्च पत्नीन् [k, kh, g: पत्नी] तेषां [g: स्तेषां] शृणुष्व मे |गन्धिनी रसिनी चैव रूपिणी स्पर्शिणी [kh: स्पर्षिणी; g: -नी] तथा ॥ 4-16 ॥ g 39a) शब्दाख्या वा [k: वान्] करण्याख्या [k: करानाख्या; kh: क्षरानाख्या; g: ह्यरानाख्या] पादिनी [kh: पदिनी] पायुसंज्ञिका |उपस्थिनी अहंकारी प्रकृतिर्द्वादशी मता [kh: *(?)ता] |इमास्ता [g: इमास्त्रा] अवतारस्य पूजनीयाः [g: -नीया] प्रयत्नतः ॥ 4-17 ॥ अत्र मन्त्रं प्रवक्ष्यामि कुलाम्नायोदितं शिव |हृदयं चैव गुह्यस्थं [k: गुह्यंस्थं] शिरोरुहस्तथान्तिमम् [k, kh: शिरोरुहतथान्तिमम्; g: शिरोरुहत्रथान्त्रिमं] ॥ 4-18 ॥ वामकर्णभूषणस्थं [k, kh, g: वामकर्णाद्-] लांछितं वामजानुकम् |वामजानुयुतं [k: -युते] कुर्यादेते [g: कुर्यादत] पिण्डाक्षराः [k, kh, g: -रे] हर ॥ 4-19 ॥ kh 46b) आदावेते [g: आदावे *] ततः संज्ञा पश्चात् पादप्रकल्पना |एतदेव विधानं तु सिद्धानां दूतिशालिनाम् ॥ 4-20 ॥ विद्यां च कथयिष्यामि मुखपारम्परागताम् |हृदयस्थं [kh: हृदयंस्थं] नितम्बस्थं सव्यश्रवणभूषणम् ॥ 4-21 ॥ वामोरुस्थमधो न्यस्य वामजानुस्थसंयुतम् |g 39b) प्रोद्धृतं प्रथमं पिण्डं विद्याबीजमनुत्तमम् ॥ 4-22 ॥ भूषणं सव्यकर्णस्य हृदयं नाभिसंयुतम् |वामपार्श्वगतं चैव वामकर्णं च भैरव ॥ 4-23 ॥ कपालमालिकान्तस्थं योज्यमस्य महात्मनः |मध्ये स्कन्धं केवलं च कण्ठं [k: कण्डं; g: कण्ठ] केवलमुद्धरेत् ॥ 4-24 ॥ भुजंगार्णं सनाभिस्थं नितम्बं केवलं हर |kh 47a) वामस्कन्धं च देवेश सव्यदंष्ट्रासमायुतम् [g: -दष्ट्रा-] ॥ 4-25 ॥ योगेश्वरपदं [k, kh, g: -रे पदं] पश्चाद् गुह्यं पश्चात् समुद्धरेत् |दक्षदंष्ट्रासमायुक्तं [g: -दष्ट्रा-] उद्धृतं [k, kh: ऊद्धृतं; g: उद्धतं] परमेश्वर ॥ 4-26 ॥ कुलास्त्रसंयुता [k, kh: कुलास्तु संयुतां] विद्या प्रोक्ता सप्तदशाक्षरा |उद्धृता [g: उद्धता] देवदेवेन शिवेन परमात्मना ॥ 4-27 ॥ नैतस्याः [g: -स्यां] सदृशी [g: श-] विद्या विद्यते भुवनोदरे |g 40a) अनुग्रहो [k, kh, g: -हं] यदा प्राप्तः [k, kh, g: प्राप्तं] कदाचित् कल्मशक्षयात् ॥ 4-28 ॥ तदेयं [k, kh, g: तदियं] शक्तिपातेन प्राप्यते पुण्यकर्मभिः [g: पुण्य * * भिः] |द्वादशादित्यरूपेण स्थिता सा परमा कला ॥ 4-29 ॥ द्वादशारे तु हृच्चक्रे पूजनीया [g: पूजनीयां] सुरेश्वरि |kh 47b) अथवा बाह्यतो [g: राह्यतो] देव द्वादशारे [g: -र] तु चक्रके ॥ 4-30 ॥ राजवर्तेन रजसा रञ्जयेत् परमेश्वर |सिद्धांश्च सिद्धपत्नींश्च [kh, g: -पत्नीश्च] उदरस्थान् [k, kh, g: उदरस्थाः] प्रपूजयेत् ॥ 4-31 ॥ मध्ये तां कौलिकीं [k, kh: कौलिकी] देवीं विद्यां सप्तदशाक्षराम् [g: सप्ता-] |पूजयेद् विविधैः पुष्पैर्भक्ष्यभोज्यान्नपानकैः ॥ 4-32 ॥ मांसैर्नानाविधैश्चापि धूपैर्बहुविधैस्तथा |फलमूलामिषैश्चैव [g: -मिपैश्चैव] तर्पयेत् परमेश्वर ॥ 4-33 ॥ सिद्धपत्नी पुनर्देव्या पश्चात् पादेति योजयेत् |g 40b) एष [g: एक] संक्षेपतः [g: संक्षेषतः] प्रोक्तः सोऽवतारक्रमाशयः ॥ 4-34 ॥ गोपनीयः सदा देव न दद्याद् यस्य कस्यचित् |kh 48a) अन्यथा मृत्युभागी [k, kh, g: -भाक] स्यादित्याज्ञा पारमेश्वरी ॥ 4-35 ॥ अथातः संप्रवक्ष्यामि घोररूपं महाद्भुतम् [g: -द्भूतं] |बाह्यसृष्टिविनाशार्थं [k: -शार्थ] संहारं [k, kh: -रे; g: -र] परमेश्वर ॥ 4-36 ॥ ब्रह्मविष्ण्विन्द्ररुद्राणां [k: ब्रह्मविष्णिवन्द्र-; g: -विष्णि * n * * द्राणां] क्षणात् संहारकारकम् |तच्छृणुष्व [k, kh, g: तत्-] समासेन योगिनीकुलनन्दन ॥ 4-37 ॥ या सा वीरेश्वरी देव घोरा [g: घोर] घोरतरा परा |अघोरा सा महादेव भेदत्रयतया स्थिता ॥ 4-38 ॥ योगेश्वरी [k, kh, g: -रा] महारौद्रा भीषणा चातिभीषणा |नववर्णा महाक्रूरा पुनः सा द्वादशाक्षरा ॥ 4-39 ॥ कालाग्निकुहरोत्था सा विद्युत्कोटिसमप्रभा |g 41a) ग्रसते सर्वतत्त्वानि बिन्दूर्ध्वव्यापिनी [k: बिन्दुर्द्ध-; g: विद्वर्द्ध-] हर ॥ 4-40 ॥ kh 48b) बिन्दुमार्गे प्रबुद्धा सा सृष्टिस्थितिविनाशिनी |सूर्यसोमावुभौ मध्ये ग्रसतेऽग्निस्वरूपिणी ॥ 4-41 ॥ एषा भैरवमध्यस्था [g: -मध्येस्था] भैरवी रवसंयुता [k, kh: सह-] |नामभेदेन वक्ष्यामि वीरानेकादशान् [k: -दशाच्] शृणु [k: छृणु] ॥ 4-42 ॥ अघोरं प्रथमं नाम महाघोरं [k: महो * रं] द्वितीयकम् |तृतीयं घोरघोरोग्रं चतुर्थं घोरघर्घरम् ॥ 4-43 ॥ पञ्चमं भीमवपुषं षष्ठं घोरपराक्रमम् |सप्तमं चण्डचण्डेशं चण्डतेजस्तथाष्टमम् ॥ 4-44 ॥ नवमं रौद्ररौद्रं तु दशमं रुद्रपिङ्गलम् |एकादशं महावीरं रुद्राश्चैकादश स्मृताः ॥ 4-45 ॥ kh 49a) एभ्यः परतरं नास्ति विश्वेऽस्मिन् सचराचरे |g 41b) संहारकरणे शाक्ते भैरव [k, kh, g: भैरवो] भैरवीप्रिय [k, kh, g: -प्रिये] ॥ 4-46 ॥ एतद्वीर्यात् समुत्पन्ना भैरव्यो [k, kh, g: भैरव्यो] या महेश्वर |तासां नामानि वक्ष्यामि संहारचक्रनायिकाः [k, kh, g: संहारे-] ॥ 4-47 ॥ महाभूतेति च पदं महाभक्षपदं तथा |भक्षणीति तथा देव्या प्रथमा चक्रनायिका ॥ 4-48 ॥ महाभवान्येति [k, kh, g: -वान्तेति] पदं महाभक्षमतः परम् । भक्षणीति पदं पश्चाद् [g: पश्चा] द्वितीया चक्रनायिका ॥ 4-49 ॥ महाकालकलावृत्तिमुद्धरेच्च महापदम् |भक्षभक्षिणी [k, kh: -णि] च तथा तृतीया दुर्जया परा ॥ 4-50 ॥ महारक्तेश्वरिपदं [k: महारश्वेश्वररि-] [4/51a-5/50abc is missing in MS Kh] महारक्तपदं तथा । महाभक्षभक्षणीति चतुर्थी [g: चतुर्थिं] चक्रनायिका ॥ 4-51 ॥ महाकरालि संलिख्यातीन्द्रियाणिपदं [k, g: -नीन्द्रियाणि-] तथा |g 42a) भक्षभक्षिणि देवेश पञ्चमी चक्रनायिका ॥ 4-52 ॥ महाचण्डाक्षिविषया महाभक्षपदं ततः |भक्षणीति पदं चान्ते षष्ठी सा चक्रनायिका ॥ 4-53 ॥ महोच्छुष्मप्रभोद्धार्या [g: महउच्छुष्म-] महाज्वलपदं [k: महाद्वारपदं] तथा |अभक्षभक्षिणी [g: * भक्षभक्षिणि] चान्ते [g: तत्रान्ते] सप्तमी परिकीर्तिता [g: पलिकीर्त्तिता] ॥ 4-54 ॥ महाकालरात्रिपदं रुद्रं [g: रुद्र] रौद्रमहा ततः |भक्षभक्षिणिसंज्ञा च देवी ज्ञेया ततोऽष्टमी ॥ 4-55 ॥ महाचण्डेश्वरिपदं [g: -श्वरीपदं] चण्डे कर्ममहा तथा |भक्षभक्षणि [k: -भक्षिणी] चैवान्ते नवमी त्रिदशेश्वर ॥ 4-56 ॥ महाभैरवि * * * वीरनायकिसंयुता [k: वीरनायिकि-] |महाभक्षभक्षणी च दशमी [g: द * मी] परिकीर्तिता ॥ 4-57 ॥ महावीरपदं सर्वग्रासवर्णपदं सह [k, g: सहा] |g 42b) भक्षभक्षिणि च पदं [k: पलं] प्रोक्ता देव दशाधिका [g: फशाधिका] ॥ 4-58 ॥ आभिः सर्वमिदं विश्वं [k, g: विश्व] संहृतं विश्वसंहृतौ |अत्र मन्त्रं प्रवक्ष्यामि शृणु भैरवनायक ॥ 4-59 ॥ समासेन यथा कथ्यं कथयामि वृषासन |हृदयं वामचक्षुस्थं [g: -चक्षुंस्थं] वामजानुकसंस्थितम् ॥ 4-60 ॥ देव्या नादं तथा देव कपालं प्रथमं हर |हतोऽसौ [k: -सो] ब्रह्मदण्डेन मन्त्र एष [k: मन्त्रराष] त्रिधाक्षरः ॥ 4-61 ॥ आद्यन्ते संप्रयोक्तव्यो [k, g: -व्यौ] वीराणां भैरवीषु च |अथान्यां [k, g: अथाभ्यां] उद्धरिष्यामि विद्यां संहारभैरवीम् ॥ 4-62 ॥ त्र्यक्षरं तूद्धरेदादौ [g: प्रोद्धरदादौ] तथान्यं शृणु भैरव |दक्षबाहुस्थितं वर्णं नादस्याधो [k, g: नादो-] व्यवस्थितम् ॥ 4-63 ॥ g 43a) शिरोरुहान्तसंस्थं [g: -सस्थन्तु] तु महायोनिसमायुतम् |वामजानुयुतं देव प्रोद्धरेद् बीजनायकम् ॥ 4-64 ॥ भूषणं दक्षकर्णस्य हृदयं नाभिसंयुतम् |वामपार्श्वस्थितं वर्णं वामकर्णमथोद्धरेत् [k: नाम-] ॥ 4-65 ॥ कपालान्तसमारूढं [g: कपालान्तु-] घोररूपं भयानकम् |विष्णुमुण्डसमासीनं मन्त्रार्णं च महेश्वर ॥ 4-66 ॥ जीवं योनिसमायुक्तं गुह्यार्णं गिरिजोद्भवम् [k, g: गिरिजाधव] |शिरोरुहाद्यसंयुक्तमतोऽन्यं सुरवन्दित ॥ 4-67 ॥ दक्षिणोरुसमासन्नं वर्णं [k, g: वर्ण] तच्च नपुंसकम् |एषा [k: राधा] विद्या महाविद्या विद्या [k: नास्ति] विद्येश्वरेश्वरी ॥ 4-68 ॥ नाम चास्या न [k: चाख्यान] चोच्चार्यं [g: चोव्वार्यं] संहारकरणी यतः |पूजयेद् बिन्दुमार्गोर्ध्वं [g: -मार्गोर्द्धं] महातेजःस्वरूपिणीम् [k: -जस्वरूपिणी, g: -णी] ॥ 4-69 ॥ g 43b) भावाभावेषु सर्वेषु संहारचक्रनायिकाम् [g: संहारे-] |महातेजोवतीं दीप्तां बिन्दूर्ध्वपदगामिनीम् [g: बिन्दूर्द्धपद-] ॥ 4-70 ॥ तत्र पूज्या प्रयत्नेन स्वसंवेदनतत्परैः |अथवा च्छुरिकां स्थाप्य कर्तरीं वा सुदारुणाम् ॥ 4-71 ॥ महामुकुटपृष्ठे [k: महामुकु-] तु पूज्या संहारभैरवी |रुद्रैकादशसंयुक्ता भैरव्येकादशाक्षरा [g: -क्षला] ॥ 4-72 ॥ नानाविधानि वस्तूनि नानाद्रव्याणि दापयेत् |तत्सर्वमग्रतो देयं भैरवी यत्र पूजिता ॥ 4-73 ॥ सप्तसागरपर्यन्ता [k, g: -यन्तां] मेदिनी सोषधीस्तथा [k, g: मोषधींस्तथा] |समुद्रा तत्र संकल्प्या [k: संकल्पा (ल्प्या)] रुधिरेण महेश्वर [g: म * श्वर] ॥ 4-74 ॥ योन्युद्भवं जगत् सर्वं पशुरूपेण [g: पशू-] कल्पयेत् |दिवौकसश्च पशवो ब्रह्म विष्ण्वीश्वरादयः [k: विष्णवीश्व-; g: विष्णीश्चरादयः] ॥ 4-75 ॥ g 44a) पशुर्मृत्युः [k, g: पशुमृत्युः] पशुः [g: पशूः] कालः पशुर्लम्बोदरस्तथा |पशुर्धर्मस्तथाधर्मः [g: पशूर्वर्म्मस्तथाधर्म्मः] सर्वं [g: सर्व्व] पशुमयं [g: पशू-] भवेत् ॥ 4-76 ॥ एवं मानसयागं तु बाह्ये [k: वाक्ये] कुर्याद् यथाविधिः [k, g: -विधि] |सर्वं मुकुटपृष्ठे [g: -पृष्टे] तु दद्याद् [k, g: दद्या] नैवेद्यकं सदा ॥ 4-77 ॥ विधिना वज्रमुदकं महालोहितमेव वा |नाराज्यबीजं [k: नाराज्य(नालाह्य)बीजे; g: नालाह्यबीजे] गोजातं च्छागं नारं च मीनजम् ॥ 4-78 ॥ जलजाः [k: जलजान्; g: जलजांन्] स्थलजाश्चैव [g: स्थलजांश्चैव] अन्तरीक्षगतास्तथा [g: -गणास्तुथा] |सर्वं [g: सर्व्वे] निवेदयेद् देव्याः पानकानि तथैव च ॥ 4-79 ॥ पलाण्डुं लशुनं [g: लगुनं] चैव मण्डूकान् [g: g: मण्डकान्] कृशरान् [k: -रांस्; g: कृशरास्] तथा |क्षीराणि [k, g: क्षीरणी] भक्षपेयानि [k: क्षीरणीलक्षपे-; g: क्षीरणीलह्यपे-] मित्राणि कुसुमानि च ॥ 4-80 ॥ नानाविधान् [k: -विधांस्] तथा धूपान् नानादीपान् [k, g: -पांश्] च दापयेत् |पशून् [k, g: पशूंश्] च विविधान् सम्यग् [g: सम्यक्] ग्राम्यवास्यो [g: -स्य] बहून्यपि [k: वटून्यपि] ॥ 4-81 ॥ g 44b) सर्वं निवेदयेत् तत्र [g: तन्त्र] वित्तशाट्यं [g: -शाथं] न कारयेत् |नित्यं पूजा प्रकर्तव्या यदिच्छेत् [g: यदी-] खेचरीगतिम् ॥ 4-82 ॥ इत्थं समग्रं [k, g: समग्र] कथितं क्रमसंहारसंज्ञकम् |गोपयेत् प्राणवद् यत्नादित्याह परमेश्वरी [k, g: -र] ॥ 4-83 ॥ इति श्रीमदुत्तरपीठोद्भूते [k: - पीठोद्धृते] श्रीश्रीनाथावतारिते श्रीकालिकाकुलपञ्चशते चतुर्थः पटलः ॥ 4 ॥ पञ्चमः पटलःश्रीभैरव्युवाचशृणु वक्ष्यामि तत् सर्वं वक्राद् वत्क्रेषु [g: वक्त्रेषु] यत् [k, g: य] स्थितम् |अकथ्यं परमं सारं वाच्यवाचकवर्जितम् ॥ 5-1 ॥ अन्यशास्त्रोपमाहीनं दुर्विज्ञेयं दुरासदम् |नाद्यापि विदितं यच्च [g: यव्व] सिद्धानां बोधशालिनाम् [g: -सालिनां] ॥ 5-2 ॥ पारम्पर्यक्रमायातं संचरन्तं मुखान्मुखम् |तच्छृणुष्व [k, g: तत्-] महाप्राज्ञ यथावत् कालिकाक्रमम् ॥ 5-3 ॥ g 45a) यत् तद् ब्रह्म परं धाम व्योमातीतं निरामयम् |निष्कलं [k: निकूलं; g: निकृलं] च परं शुद्धं [k: शुद्धि; g: शूद्धि] निर्विकारं निराश्रयम् ॥ 5-4 ॥ कैवल्यं च निराधारं सर्ववाग्जालवर्जितम् |निस्तत्त्वं परमात्माख्यं अजं शान्तं ध्रुवं [g: ध्रुव] शिवम् [k, g: शि *] ॥ 5-5 ॥ भावाभावपदैर्हीनं [k: -पदैहीनं] भावनापरिवर्जितम् |दानादानपदैर्युक्तं [g: हानादानपदैर्म्मुक्तं] सर्वगं परमेश्वरम् ॥ 5-6 ॥ शक्त्यातीतं गुणातीतं सर्वद्वन्द्वविवर्जितम् |अक्षराक्षरभावेन भाव्यं तन्न कदाचन ॥ 5-7 ॥ न द्वैतं न च वाद्वैतं [k: नाद्वैतं] द्वैताद्वैतोभयोज्झितम् |किन्तु सर्वोपमाहीनं यस्य संवित्तिलक्षणम् ॥ 5-8 ॥ चित्तात् परतरं वापि शब्दात् [k: श्रद्धात्] परतरं सदा |तस्यावबोधात् परमा शक्तिः शक्तिमतः परा ॥ 5-9 ॥ g 45b) अकला च [g: व] कलारूपा महोल्कैव [k: महोल्केव; g: महोत्केव] सुतेजसा [g: -सी] |उपमानस्वरूपेण [k: -णे; g: -रूपेन] भूरिभानुरिवोदिता ॥ 5-10 ॥ खकला खमयी [k, g: खभयी] खस्था खेचरीष्वपि दुर्गमा [k: दुर्भगा] |महाकालीकलाख्याता [k, g: -लायाता] कलामृतमयी शुभा ॥ 5-11 ॥ तस्याः कवलनोद्यताः (?) [k: -ता] काल्यंशान्तपदानुगाः [k: काल्प - -गा; g: काल्प -] |संहारकारणे [k: -कालने; g: -कालणे] यास्तु संस्थिता [g: स-] नायिका हर ॥ 5-12 ॥ तासां संहरणार्थार्थमेकेयं [g: संहरणाथार्थ-] बहुधा गता |कालरूपान्तकारिणी [k, g: -करणी] यत्र सा [g: सो] शान्तिमृच्छति [g: -मर्च्छति] ॥ 5-13 ॥ एकैका सा स्वसामर्थ्यात् संहारहरणोद्यता |एकैका च परा देवी ज्ञेया ब्रह्मस्वरूपिणी ॥ 5-14 ॥ एवं सा [k: स्याद्; g: शा] द्वादशैर्भेदैः [k: -दैर्; g: द्वादशै-] परमार्कस्वरूपिणी [k: -परमाक्त(र्थ)-; g: परमाक्क-] |द्वादशापि तदुत्पन्नाः शुद्धाः [g: श्रद्धाः] प्रकाशनिर्मलाः [k: प्रकाश्य-; g: प्राकाश्य-] ॥ 5-15 ॥ g 46a) सूर्यकोटिसहस्राभाश्चन्द्रायुतनिभोपमाः [k: -सहस्त्रा- -पमा; g: -सहस्त्रा-] |विग्रहान्ते सर्वदिक्काः [k: सवदिक्का; g: -दिक्का] शान्तास्तद्धर्ममागताः [k: -गता] ॥ 5-16 ॥ सर्वास्तमितभावा सा काली कालान्तकारिणी |स्वभावपदसंरूढा [k: -संरूढां] स्वप्रभावा कुलेश्वरी ॥ 5-17 ॥ महाकालीति संज्ञा सा पारम्पर्यक्रमोदिता [k: -क्रमोंदिता] |सदसद्त्यक्तसद्भावा [k, g: सदसद्व्यक्त-] परमानन्दनन्दिनी ॥ 5-18 ॥ बिन्दुस्थानाचला [g: -वाचला] नित्या स्वेच्छारूपा तु संस्थिता [g: स-] |एकाकिनी चैकवीरा सुसूक्ष्मा [g: सुशूक्ष्मा] चाव्यया परा ॥ 5-19 ॥ तासां नामानि ये देव द्वादश [k, g: -शः] शृणु भैरव |सर्वकारणनिर्मुक्ता इच्छा तु या [g: पा] तु [g: तू] संस्थिता ॥ 5-20 ॥ स्वस्वरूपा [g: खस्वरूपा] खमध्यस्था खचक्रे च व्यवस्थिता [g: प्यपस्थिता] |निरामया चाप्रमेया अनुच्चार्या गुणोज्झिता [g: गुणोज्झता] ॥ 5-21 ॥ g 46b) फट्कारान्ता महाघोरा ग्रसन्ती भैरवेश्वरान् |रविमध्ये निरानन्दा चिन्मरीच्यन्तभासिका ॥ 5-22 ॥ तस्या [k, g: तस्य] द्वादशधाम्नायं [k, g: -द्वादशना] नामाभिः सह [k, g: नमदेन] तच्छृणु । मन्त्रोदया [k, g: मत्तोदया] व्योमरूपा [g: व्याम-] व्योमस्था व्योमवर्जिता [g: व्याम-] ॥ 5-23 ॥ समा [k: समः; g: समस्; ता: सर्वा] सर्वविनिर्मुक्ता विश्वेऽस्मिन् [ता: विश्वस्मिन्] सृष्टिनाशनी |या कला विश्वविभवा सृष्ट्यर्थे [k: सृष्टार्थे; g: सृष्त्यर्थे; ता: सृष्ट्यर्थ] करणक्षमा ॥ 5-24 ॥ यस्यान्ते [ता: यदन्तः] शमते सा तु [k, g: समते-; ता: शान्तिमायाति] सृष्टिकाली [g: पृष्टिस्काली] तु [ता: ति] सा स्मृता |हंसिनी [ता: हासिनी] पौद्गली [k, g: पौंगली] येयं बालाग्रशतकल्पना ॥ 5-25 ॥ कल्पते सर्वदेहस्था स्थितिः [k, g: स्थिति] सर्वस्य [ता: सर्गस्य] कारिणी |यत्रोत्पन्ना [ता: यदुत्पन्ना] तु सा देवी पुनस्तत्रैव लीयते ॥ 5-26 ॥ तां विद्धि देवदेवेश स्थितिकालीं महेश्वर |g 47a) चण्डकाली शुद्धवर्णा यामृतग्रसनोद्यता ॥ 5-27 ॥ भावाभावविनिर्मुक्ता विश्वसंहाररूपिणी |तत्र [ता: यत्र] सा याति [k: यानि] विलयं सा च संहारकालिका ॥ 5-28 ॥ चैषा [k, g: नि चैषा; ता: न चैषा] चक्षुषा ग्राह्या सा [ता: न] च सर्वेन्द्रियस्थिता [k, g: च सर्वंदिय-] |निर्गुणा [g: निगुणा] निरहंकारा रंजयेत् [ता: रञ्जयेद्] सर्वमण्डलम् [ता: विश्वमण्डलम्] ॥ 5-29 ॥ सा कला [k, g: न्त] यदुत्पन्ना [g: पदु-; ता: तु यदुत्पन्ना] सा ज्ञेया रक्तकालिका [g: रक्तकोलिका] |महाचितेर्यथा [k: महान्चितो-; g: महाश्चितो-] सद्यः [k, g: सद्यो] ऊर्मिः [k: उर्मी; g: ऊर्मि] मध्याज्जलौकसाम् [g: मध्याज्जलकणां] ॥ 5-30 ॥ क्षयं याति तु तत्रस्थो जगत् सर्वमिदं तथा |या सा प्रलयकाले तु अक्रमा क्रमयोगतः ॥ 5-31 ॥ अहला [k: अट्टला (?)] भीषणा [k: भेषणा] रौद्रा कुलकौलनिराकुला |अलक्ष्यलक्षा [k: अलक्षालक्ष; g: अलक्ष्यालक्ष] निर्लक्षा [g: निल्लक्षा] सुकाली नाम सिद्धिदा ॥ 5-32 ॥ यमरूपस्वरूपस्था रूपातीता [ता: -त] स्वरूपगा |g 47b) सा कला लीयते यस्यां यमकाली तु सा स्मृता ॥ 5-33 ॥ पशुरूपा [g: पशू-] स्वरूपस्था रूपातीताद्यतीतगा |खरक्षिणी [k: कर-; g: करज्विणी] कलेशानि [g: -नी] मृत्युकालान्तपातिनी ॥ 5-34 ॥ मृत्य्वन्तका [k: मृत्युन्तका; g: मृत्यन्तका] कला यस्य प्रविशेद् देहमण्डले |तेन ह्येषा [g: त्येषा] कुलेशानी मृत्युकालान्तपातिनी [k: -पातनी] ॥ 5-35 ॥ मृत्युकालकला यस्य [ता: यस्याः] प्रविशेद् vigraha..m शिव |तदा सा मृत्युकालीति ज्ञेया गिरिसुताधव ॥ 5-36 ॥ गमागमसुगम्यस्था महाबोधावलोकिनी |मायामलविनिर्मुक्ता [k, g: महाबल-] विज्ञानामृतनन्दिनी ॥ 5-37 ॥ सर्वलोकस्य कल्याणी रुद्रा [k, kh, g: भद्र] भद्रसुखप्रदा [k, g: भद्रसु *-] |यत्रैव शाम्यति पुरा [g: प्ररा; ता: कला] भद्रकाली तु सा स्मृता ॥ 5-38 ॥ एकाकिनी चैकवीरा सुसूक्ष्मा [g: सुशूक्ष्मा] सूक्ष्मवर्जिता [g: शूक्ष्म-] |g 48a) परमात्मापरावस्था [ता: -त्मपदावस्था] परापरस्वरूपिणी [g: पराप * स्वरूपिणी] ॥ 5-39 ॥ सा कला पररूपेण यत्र संलीयते शिव |सा काली [ता: कला] परमार्केति ज्ञेया भस्माङ्गभूषण ॥ 5-40 ॥ शब्दब्रह्मपदातीता [k, g: -परातीत] षट्त्रिंशान्तनवान्तगा [g: षट्त्रिशान्तनवान्तेगा] |ब्रह्माण्डखण्डादुत्तीर्णा मार्तण्डी मूर्तिरव्यया ॥ 5-41 ॥ सा कला लीयते यस्यां मार्तण्डी कालिकोच्यते |वरदा विश्वरूपा च गुणातीता परा कला ॥ 5-42 ॥ अघोषा [k, g: अघोरा] सास्वरारावा [k: सासुराराव; g: शासुराराव] कालाग्निग्रसनोद्यता |निरामया निराकारा यस्यां सा शाम्यति स्फुटम् [g: फुटं] ॥ 5-43 ॥ कालाग्निरुद्रकालीति सा ज्ञेयामरवन्दित |तेजोज्ज्वला [k, g: ऋतुज्वला] महादीप्ता सूर्यकोटिसमप्रभा ॥ 5-44 ॥ कलाकलङ्करहिता कालस्य कलनोद्यता |g 48b) यत्र सा लयमाप्नोति कालकालीति सा स्मृता ॥ 5-45 ॥ [k, g: तेजी (g: तेजो) ज्वला महादीप्ता सूर्यकोटिसमप्रभा |]दशसप्तविसर्गस्था महाभैरवभीषणा |संहरेद् [k: संहार; g: संहारद्] भैरवान् सर्वान् विश्वं च सुरपूजितम् [g, ता: -पूजित] ॥ 5-45 ॥ सान्तः [k, g: शान्तः] शाम्यति [k: साम्यति] यस्यां च [k: यस्याश्च; g: पस्याञ्च] सा स्याद् [k: सा म्याद्] भरितभैरवी |महाभैरवचण्डोग्रघोरकाली [k: -चण्डोघ्रा-] परापरा [ता: परा च सा] ॥ 5-46 ॥ पूज्यमेतद् ब्रह्मपद्मे निराख्ये च निरामये |षोडशान्ते नवान्ते वा चिदन्ते [k, g: चिदन्तः] परमेश्वर ॥ 5-47 ॥ स्वसंवित्तिक्रमेणैव baahye [k: vaakye; g: vaahya] vaatha [k: naatha] trilocana |[MS Kh resumes from here] raajavartena [k, g: raajavattena; kh: raavattena] rajasaa व्योमबिम्बं तु [k: -विधन्तु] कारयेत् ॥ 5-48 ॥ बिम्बद्वादशकं बाह्ये तद्रूपमवतारयेत् |kh 57b, g 49a) लोहितं व्योमरेखान्तं [kh: -रेखान्त; g: -रेषान्तु] दद्यात् सिन्दुरकेन च [g: सिदूरकेन च] ॥ 5-49 ॥ विपर्ययेण वा कार्या शुक्ला [k: शुक्ता] वा व्योमरेखिका |निशिते शूलचक्रे वा पूजयेत् तत् स्वदेहजे ॥ 5-50 ॥ पञ्चाशीतिस्तु देवीनां कोटयस्तत्र नित्यशः |व्योमरूपाश्च तिष्ठन्ति महासिद्धिप्रदा यतः ॥ 5-51 ॥ मध्ये पूज्या महाकाली बाह्येऽन्या द्वादश क्रमात् |पूर्वादारभ्य सर्वास्ताः पूजयेद् योगिनन्दन ॥ 5-52 ॥ स्त्रीवेशधारी भूत्वासौ नग्नवासो [k, kh, g: -वासा] महामतिः |निर्विकल्पः [g: -ल्प] प्रसन्नात्मा पूजाकर्मविशारदः ॥ 5-53 ॥ यथा तथा यत्र तत्र सर्वत्र विमलाशयः [g: -शय] |kh 58a) अत्र विद्यां प्रवक्ष्यामि मुखपारम्परागताम् [k: मख-] ॥ 5-54 ॥ न ज्ञाता केनचिद् देव तव स्नेहाद् [g: स्तेहाद्] वदाम्यहम् |g 49b) शृणु सम्यग्विधानेन विद्यां गुरुमुखोत्थिताम् ॥ 5-55 ॥ नाभिवर्णं [g: -वर्ण] समुच्चार्यं वामजानुसमायुतम् |योनिवर्णं महादेव वामजानु ततः परम् ॥ 5-56 ॥ दक्षबाहुं च नादार्णं केशार्णं परमेश्वर |एकीकुर्यात् समासेन बीजराजमुमाप्रिय ॥ 5-57 ॥ नादं द्विधा समुच्चार्यं वामजानुसमायुतम् |प्रथमं नाभिसंयुक्तं द्वितीयं दक्षदंष्ट्रया [kh: -यो; g: -दष्ट्रयो] ॥ 5-58 ॥ भूषणं सव्यकर्णस्य हृदयं [g: हृदसं] नाभिसंयुतम् |वामपार्श्वं [g: -वार्श्वं] वामकर्णं तथान्तादस्थिभूषणम् [verses up to 5-61ab to 5/71 are missing in MS Kh] || 5-59 || अम्बार्णं [g: त्रार्णं] विष्णुमुण्डं च जीवं योनिं च गुह्यगम् [k: दुह्यगम्] |शिरोरुहादिकं वर्णं दक्षिणोरु समुद्धरेत् ॥ 5-60 ॥ पश्चादस्त्रं [k: पश्च * * स्त्रं; g: पञ्चधास्त्रं] समुद्धार्यं [g: समुधार्यं] नाशनं [g: नासनं] चेतसां परम् |g 50a) सप्तादशाक्षराशेषमतौघफलदायिका [k: -मतोधफल-; g: -मतोघफल-] ॥ 5-61 ॥ अस्याः [k, g: अस्यां] नाम [k, g: तम] न गृह्णीयादनाख्या [k: -नाच्या; g: गृह्नीयाद्वाच्या] वा षोडशाधिका |गोपनीया प्रयत्नेन विद्या विद्येश्वरेश्वरी ॥ 5-62 ॥ सकृदुच्चारणाद् [g: सकृदुर्व्वारणाद्] देव्यास्तिष्ठति क्षणमध्यतः [g: क्ष * मध्यतः] |पञ्चाशीतिस्तु देवीनां कोटयो व्योमभासिकाः [k: -भाषिकाः] ॥ 5-63 ॥ तस्मादुच्चारयेद् [k: तस्मान्तोच्चारयेद्; g: तस्मान्नोच्चारयेद्] देवीं खेचरत्वप्रदायिकाम् [k: खेचरश्च-; g: खेचरन्वप्रदायिकां] |मध्ये यासां पूजनीया महाकाली कुलेश्वर ॥ 5-64 ॥ तासां मन्त्रान् प्रवक्ष्यामि शृणु भैरवनन्दन |नादार्णं सव्यदंष्ट्रया [k, kh, g: -दंष्ट्रा च] युक्तं बीजमनुत्तमम् ॥ 5-65 ॥ तथा नादं सनाभिस्थं [k, g: -भिस्थ] नाभिवर्णं च केवलम् |विलोमेन त्रयो [k: भयो] वर्णा [k, g: वर्ण] भूषिता वामजानुना ॥ 5-66 ॥ मन्त्रोऽयं किल कालीनां शृणुष्वान्यद् [g: -न्यत्] वदामि ते |g 50b) सप्तदशाक्षरां [k, g: सप्तादशाक्षरा] कृत्वा पञ्चफट्कारवर्जिताम् [k, g: -वर्जितम्] ॥ 5-67 ॥ द्वादशानां [k, g: द्वादशभ्यश्-] चैकमेकम् एकैकस्या महेश्वर |योज्यं [g: योज्यां] तदादिमस्यान्ते पश्चात् संज्ञां प्रकल्पयेत् ॥ 5-68 ॥ फट्कारं च ततः पश्चात् ततः [k, kh, g: तमः] पादान्तवर्जितम् [k, kh, g: -ता] |बीजराजेन [k: बीजेन] वा पूज्या नाम्ना चामन्त्रितेन [k: -चितेन] तु ॥ 5-69 ॥ सृष्टिसंहृदनामाख्यास्त्रियो विविधयो मताः |kh 58b) नवाक्षरा तु या देवी तस्या एतद् [k, kh, g: एताद्] विजृंभितम् [k: विजृम्मितम्] ॥ 5-70 ॥ सापि [kh: सोपि] पूर्वोक्तबीजस्य [g: पूर्वाक्त-] प्रपञ्चत्वे व्यवस्थिता |तत् स्वयं पूजितं येन विश्वं तेन प्रपूजितम् ॥ 5-71 ॥ पूजनीया महादेव संहारान्तकरी परा |न ज्ञाता त्रिषु लोकेषु त्वदृते भक्तिवत्सल ॥ 5-72 ॥ g 51a) चक्रं [g: चक्र] समस्तपूर्वोक्तं [g: -पूर्वोक्त] सह चक्रत्रयेण वा |पूज्या [k, kh, g: पूज्यां] समयविद्या [k, kh, g: -विद्यां] च दिक्षु [k, kh: दिक्षुं] चैव विदिक्षु च ॥ 5-73 ॥ व्योमचक्रं [k, kh, g: चक्र] त्रिशूलं [k: त्रिशूलां; kh, g: त्रिशूला] च क्रमेण परिपूजयेत् |एकद्वित्रिचतुर्भेदैः [g: -तिचतुर्भेदैः] समादिष्टं [k, kh, g: समदिक्क] यथा परम् ॥ 5-74 ॥ kh 60a) शक्त्या सह परं क्षोभं मन्त्रध्यानैकतत्परः |कृत्वा शक्त्युत्थितैर्द्रव्यैः [g: शक्त्यत्थितैर्द्द्रव्यैः] पूजयेच्चक्रमध्यगः [g: -च्चक्र * * *] ॥ 5-75 || समस्तचक्रमध्याद् वा [g: * * * * * मध्याद् वा] काञ्चिदेकां प्रपूजयेत् |पूजयेद् रक्तवस्त्रे [g: -वक्ते] वा दीपे [k: दीप] खड्गेशमूर्द्धनि [k, g: खङ्गेश-] ॥ 5-76 ॥ मध्ये पूज्या पुनर्देवी विद्येशानी नवाक्षरा |बहिश्चक्रोदिताः पूज्याः पूर्वोक्ता भक्तिवत्सल ॥ 5-77 ॥ सृष्ट्याद्या बाह्यतः पूज्या मध्ये सप्तदशाक्षरा |नानाविधानि पुष्पाणि [g: पुष्यानि] नानाद्रव्याणि दापयेत् ॥ 5-78 ॥ g 51b) नानाविधान् पशून् देव दातव्यान् अविशंकितः [k, kh: यविशंकितम्] |रेतो हराम्बु पुष्पं च क्षारं नालाख्यकं [k, kh, g: -ह्यकं] तथा ॥ 5-79 ॥ पौरुषं [k: पौरुष] क्षाभवं च्छागं [k: छागं] मीनजं शाकुनीयकम् [g: शाकुलीयकं] |kh 60b) पलाण्डु [k, kh: पलाण्डुं; g: पलांदुं] लशुनं चैव द्रव्यद्वादशकं शुभम् ॥ 5-80 ॥ एभिर्द्वादशभिर्देव [k, kh: -भिर्देव्यो; g: एभिद्वादशभिर्देव्यो] नैवेद्यैस्तोषयेच्छिव [g: -यैच्छिव] |अन्यानि यानि द्रव्याणि रसरूपाणि दापयेत् ॥ 5-81 ॥ पूजनीया [k, kh: -नाया] यथा न्यायं वित्तशाठ्यं न कारयेत् |पश्चाद् गुरुं दक्षयेत [kh: -येत्] सर्वस्वेन सुरेश्वर ॥ 5-82 ॥ आज्ञाभङ्गो न कर्तव्यः प्राणान् [k, kh: प्राणांस्; g: प्राणा] तस्मै प्रदापयेत् |एतत् [g: एतन्] ते सर्वमाख्यातं क्रमं कालिसमुद्भवम् ॥ 5-83 ॥ गोपयेत् प्राणवद् यत्नादन्यथा मरणं भवेत् |मुखाम्नायगता विद्या वक्तुं [k, kh: वक्त्रं] नो युज्यते हर ॥ 5-84 ॥ g 52a) यस्माच्छ्रीनाथभाण्डारे चिन्तामणिरिव [g: विन्ता-] स्थिता |kh 61a) मया तथैव हृदये विद्येशी गोपिता हर ॥ 5-85 ॥ इति श्रीमदुत्तरपीठोद्भूते [k: -पीठोद्धृते] श्रीश्रीनाथावतारिते [g: -नाथाव * रिते] श्रीकालिकाकुलपञ्चशते [k, kh, g: -कुले पञ्च-] पञ्चमः पटलः ॥ 5 ॥ षष्ठमः पटलःश्रीभैरव उवाचश्रुतो मया भवद्वक्त्रात् कालिकाकुलनिर्णयः |अधुना श्रोतुमिच्छामि [g: श्रोश्रोतुमिच्छामि] विद्यां समयपूरिणीम् [k, kh: -पूरणीं] ॥ 6-1 ॥ समयान् च [k, kh: -यांश्च; g: समयाश्च] तथा ब्रूहि कुलाचारक्रमे [g: -क्रमं] यथा |क्षेत्रपालस्य मन्त्रं तु वद मे परमेश्वरि ॥ 6-2 ॥ येन विज्ञातमात्रेण भवामि कुलभाजनः |श्रीभैरव्युवाचग् 52b) शृणु भैरव तत्त्वेन कथयामि तवाद्भुतम् ॥ 6-3 ॥ kh 61b) येन विज्ञातमात्रेण [g: -न] सिद्ध्यसे कुलनन्दन |रहस्यं शृणु संक्षेपात् कालिकाकुलसंभवम् ॥ 6-4 ॥ न निन्देत् [g: निन्दे] कौलिकाचारं तद्द्रव्याणि [g: -नि] न निन्दयेत् |कालीति वाक्यं न वदेद् [k, kh: वदेड्; g: वदेत्] डारीशब्दं न भाषयेत् ॥ 6-5 ॥ कुमारीं पूजयेद् नित्यमात्मज्ञानरतो [g: नित्यंमात्म-] भवेत् |गुर्वर्थेन [g: गुर्व्वथेन] त्यजेत् प्राणान् दाराभूमिधनानि च ॥ 6-6 ॥ नित्यमेव जपं कुर्यादाह्निकं न विलोपयेत् |न जुगुप्सेत नारीणां वीराणां च कृताकृतम् ॥ 6-7 ॥ गुरोर्नो [kh, g: गुरोर्न्नो] लंघयेदाज्ञां [g: लंघय-] कुलशास्त्रं च पूजयेत् |न कुर्यात् [g: कुर्य्यान्] पशुवत् कार्यं नातिगर्वं च भावयेत् ॥ 6-8 ॥ तर्कार्थे वाथ शब्दार्थे न जुगुप्सेत् [k, g: जुगुप्से] कुलागमम् |kh 62a, g 53a) परित्यज्य शिव [g: शि *] द्वैतमद्वैतं परिभावयेत् ॥ 6-9 ॥ स्वच्छन्दां पूजयेल्लामां कृष्णवासां [k: कृष्णा-] न निन्दयेत् |यदुक्तं परमेशान कृशोदर्याथवा स्वयम् ॥ 6-10 ॥ न जुगुप्सेत् ततः शास्त्रं वन्दनीयं यथा हर |एतत्समयसंयुक्तः कालीभक्तो महेश्वर ॥ 6-11 |अचिरात् सिद्धिभागी स्यात् [g: स्या] प्राप्य वैहायसीं गतिम् |नान्यथा सिद्धिभागी [k: -भावन्; kh, g: -भाक्] स्याद् [k, kh: सम्यग्; g: सम्य] रौरवं [g: गौरवं] याति दुर्मतिः ॥ 6-12 ॥ एवं [g: ए * ] ज्ञात्वा सदा देव पालयेत् [g: -यत्] समयां [k, g: समया] कुले |एतद् रहस्यपरमं समयार्थं [g: समयार्थ] महाधिया ॥ 6-13 ॥ न देयं यस्य कस्यापि महादोषमवाप्नुयात् |kh 62b) अथातः संप्रवक्ष्यामि विद्यां समयपूरणीम् ॥ 6-14 ॥ महादोषक्षयंकरीं [k: -क्षय-; g: -क्षयकरी] महासौभाग्यवर्धनीम् |g 53b) महासिद्धिप्रदां देव महाभयनिवारणीम् ॥ 6-15 ॥ असिद्धिसाधनीं देवीमुपासाक्लेशवर्जिताम् [k, kh, g: -शाक्लेश-] |तपोजपविनिर्मुक्तां स्मृतमात्रां [g: स्मृतग्नात्रां] शुभप्रदाम् ॥ 6-16 ॥ महायोगेशवक्त्रस्थां महापापक्षयंकरीम् [g: -करी] |शतमेकं [g: श * मेक] तु [g: स्तु] वर्णानाम् ऊनाधिकविवर्जिताम् ॥ 6-17 ॥ पञ्चास्त्रसंयुतां देवीं शृणु कामान्धकान्तक [g: -के] |वामोरुसंस्थितं [g: -सस्थितं] वर्णं वामबाहु सदक्षिणम् ॥ 6-18 ॥ नादं केशान्तसंस्थं च प्रोद्धृतं वीरनायक |खातकास्त्रं [kh: खो-] ततः पश्चान्महाचण्डपदं [kh: -चण्डेपदं; g: -र्चण्डपदं] तथा ॥ 6-19 ॥ kh 63a) पदं देयं [k, kh: देवं; g: देय] चण्डमुखि चण्डयोगेश्वरीति [k, kh: चण्ड * * श्वरीति] च |कुलास्त्रं [k: कलान्तं] तु ततो देयं [k: देय] चण्ड दुःखपदं ततः ॥ 6-20 ॥ विमोचनिपदं पश्चात् सर्वशब्दयुतं [k: -शर्वयुता; kh: -शब्दयुता; g: -शब्दयुतां] परम् |समयेति पदं योज्यं [k: नोय; kh, g: लोप] विद्यातं [kh, g: -त] निपदं (?) हर ॥ 6-21 ॥g 54a) तेजोवतिपदं चान्यदमृतं मूर्तिसंयुतम् |असिद्धसाधनिपदं सिद्धि - ऋद्धिपदं [k, kh, g: -पदे] तथा ॥ 6-22 ॥ नाशयतिपदं सर्वं दोषानभिमतं [g: देह्यानभि-] ततः |मे प्रयच्छपदं सर्वं [k, kh, g: सर्वे] सर्वेशिपदसंयुतम् [k: सर्वमप-; kh, g: सर्व्वशेपद-] ॥ 6-23 ॥ अरूपेति [g: अरूपोति] पदं सर्वरूपेपदसमायुतम् |हृदयार्णं च वामेन वामजानुकसंज्ञकम् [g: वामनानुकसंज्ञेक] ॥ 6-24 ॥ एतद् बीजवरं श्रेष्ठमुद्धरेत् [kh: श्रेष्ठंमुद्धरेच्; g: -रेच्] च तथापरम् |रावबीजं भूषणं [g: -नं] च ब्रह्मदण्डनिपातितम् ॥ 6-25 ॥ kh 63b) एतदक्षरराजेन्द्रं ब्रह्मास्त्रमिति गद्यते |विद्याद्यं बीजराजेशं उद्धरेत् सुरपूजित [kh, g: -ते] ॥ 6-26 ॥ खातकास्त्रं ततो घोरं [k: घोर] योज्यं त्रिपुरनाशन |देयं वामनयनं च वामजानुकसंयुतम् ॥ 6-27 ॥ g 54b) एतच्छिवं [kh: एत * (?) वं] वरारोहे ततश्चांकुशमुद्धरेत् |शिखास्थं [g: सि-] वामजानुस्थं नादवर्णं महेश्वर ॥ 6-28 ॥ एवमेकीकृतं पश्चात् [g: पश्चा] सर्वविद्येपदं ततः |स्वरवर्णपदं पश्चात् संहारास्त्रं तथापरम् ॥ 6-29 ॥ द्विजाततनु [k, kh, g: -धनु] विद्यान्ते योजयेत् परमेश्वर |एषा विद्या महादेव त्रिदशेश्वरपूजिता ॥ 6-30 ॥ महासंशयलोपार्थे [k, kh: -समसयलो-; g: महासम * यलोपार्थे] प्रमादाद् दूषणं प्रति |kh 64a) ध्याता सर्वैर्महासिद्धैर्योगिनीखेचरीगणैः [k: -खचरी-; g: -सिद्धइयोगिनी-] ॥ 6-31 ॥ सकृत् [g: सन्तत्] संस्मृतमात्रेण [k, kh: -मात्रं च; k: मात्रं या] नाशमायाति [g: नास-] दुष्कृतम् [g: दुःकृतं] |एकोच्चारणाद्धन्ति [kh, g: एकचोर्व्वारणाद्धन्ति] सामयीं विष्णुसन्ततिम् [kh: -सप्ततिं; g: विद्यु(?)सप्ततिं] ॥ 6-32 ॥ ?सर्वथा रक्षयेदिमां [k: रक्षसेन्दन्यं; kh, g: रक्षसेदेनां] चोरेभ्यो [kh, g: चौरैभ्यो] द्रविणं यथा |g 55a) नित्यं संस्मरणाद् रुद्र [g: यस्मरणा-] योगिनीवल्लभो भवेत् ॥ 6-33 ॥ शृणु त्वं परमेशान क्षेत्रपालस्य भैरव |मन्त्रं तु परमं सिद्धं पूजितं सुरनायकैः [g: -नायिकैः] ॥ 6-34 ॥ येन पूजितमात्रेण [g: -न] सर्वसिद्धिर्भविष्यति |मायां श्रीपूर्वमुच्चार्य [g: श्रींपूर्व्वमुव्वार्य्य] देवीपुत्रपदं तथा ॥ 6-35 ॥ वटुकनाथायपदं [g: -नाथायचपदं] गच्छोच्छुष्मपदं तथा |हारिणेतिपदं [k, kh, g: -णोतिपदं] चान्यं मुहुर्मुहुस्तथापरम् ॥ 6-36 ॥ kh 64b) शिखार्णं दक्षजानुस्थं एकीकृत्य [kh, g: -कृत्वा] द्विधा कुरु |क्षपणेति पदं पश्चाद् वटुकपदमेव [k, kh: वटुका-; g: वटुकायदमेव] च ॥ 6-37 ॥ बलिं गृह्ण [kh, g: गृह्न] द्विधा कृत्वा होमान्तपदसंयुतम् [g: -त] |क्षेत्रपालस्य मन्त्रोऽयं पूजयेत् [kh: पूज * *(?)] कुलभास्कर [kh: * * * * *(?)] || 6-38 || पूजितः [k, kh, g: पूजिते] सर्वसिद्धैश्च तथान्यैरितरैर्जनैः |g 55b) यो वा नास्यान्वये [k, kh: नस्यान्धये; g: नस्या-] मोहादाचार्यः कुलपूजितः [k, g: -ते; kh: कुल * * *(?)] ॥ 6-39 ||तस्य सर्वं वृथां [k, kh, g: वृथा] याति [g: या *] निर्मूलः संपतत्यधः [k, kh, g: -यतत्यधः] |यावन्न दत्तं [k, kh: दन्तं] वटुके कुतः सिद्धिमवाप्नुयात् ॥ 6-40 ॥ एतत् संक्षेपतः प्रोक्तं त्वत्प्रीत्या [g: त्वत्प्रात्या] मन्मथान्तक [g: मन्मथान्तवा] |इति श्रीमदुत्तरपीठोद्भूते श्रीश्रीनाथावतारिते श्रीकालिकाकुलपञ्चशते [k, kh, g: -कुलेपञ्च-] षष्ठः पटलः ॥ 6 ॥ सप्तमः पटलःख् 65a) श्रीभैरव उवाचहे देवि परमेशानि संसारभयनाशनि [g: संशार-] |श्रुतो मया त्वत्प्रसादात् कालिकाकुलनिर्णयः ॥ 7-1 ॥ अशेषकुलसद्भावः सिद्धानामपि [g: सिर्द्धा-] दुर्लभः |अद्यापि संशयो [k: सशया] देवि न निवृत्तः [k, kh, g: निवृत्ते] सुरेश्वरि [k, kh, g: सुरेश्वररि] ॥ 7-2 ॥ g 56a) सारभूतं न विज्ञातं येन चित्तं प्रसीदति |सृष्टौ स्थितौ च संहारे चतुर्थे कालिकाक्रमे ॥ 7-3 ॥ सोपदेशेन भावेन सोपमाक्रमलक्षणम् |येनाहं वेद्मि सद्भावं सारभूतं मुखान्मुखम् ॥ 7-4 ॥ आयातं च कथं देवि प्राप्तिर्वा [kh: प्राप्तिंर्वा] तत्र [g: तन्त्र] कीदृशी |kh 65b) येन विज्ञातमात्रेण [g: -न] उत्पतेद् [g: उत्पते] गगनान्तरम् [g: गगणा-] ॥ 7-5 ॥ तं वदस्व सुखोपायं [k, kh: -पापं; g: मुखो-] येन स्याद् [g: स्या] गतसंशयः |यत्र गर्भो न विद्येत प्रकटं [g: -तं] वद कौलिनि ॥ 7-6 ॥ सारात् सारं कुलेशानि परमामृतदायिनि |त्यज कौटिल्यभावं मेऽनुग्रहं कुरु [g: कुलु] भैरवि ॥ 7-7 ॥ प्राप्नुयादचिराद् [k, kh, g: -मचिराद्] येन शाम्भवपदमुत्तमम् [kh, g: शांभवं-] | श्रीभैरव्युवाचग् 56b) शृणु देव रहस्यं यद् गोपनीयं प्रयत्नतः ॥ 7-8 ॥ कथयामि न सन्देहः श्रुतमेतत् पराद् यथा |श्रीमदुत्तरपीठेऽस्मिनायातं [k, kh, g: -पीठेऽस्मिन्नायातं] यादृशं स्थितम् ॥ 7-9 ॥ पीठेश्वरीणां हृद्यब्जे [k: हृदयब्जे; kh: हृद् त्यब्जे; g: हृत्याज्जे] तादृशं [k, kh, g: या-] वर्तते सदा |kh 66a) कर्णात् कर्णप्रयोगेण [g: -न] संचरं च [k: संचरश्व; kh: संचरंश्च] मुखाद् [k, kh, g: -n] मुखम् ॥ 7-10 ॥ न लभेद् भाग्यहीनोऽयं [k, kh: भादग्य-] यदि जन्मशतैरपि |लभन्ते पुण्यकर्माणो यदि जन्म क्षयं गतः ॥ 7-11 ॥ तथा च [g: व] शक्तिपातेन कृशोदर्या अनुग्रहात् |नान्यथा प्राप्नुयात् कश्चिद् यदि रुद्रसमो भवेत् ॥ 7-12 ॥ तत् ते सर्वं प्रवक्ष्यामि ज्ञानं श्रीपीठसंभवम् |यत्र गर्भो न चान्योऽस्ति न क्लेशाः कुकृतिर्न [k, kh, g: कुमृतिर्न] च ॥ 7-13 ॥ प्रकटं वच्मि [g: वव्मि] वीरेन्द्र सद्योपायस्वरूपकम् [k, kh, g: -पाधि-] |g 57a) ज्ञातेन येन भूतेषु [k, kh: भतेषु] खेचरत्वं किमद्भुतम् [g: -द्भूतं] ॥ 7-14 ॥ अणिमाद्याः सिद्धयोऽष्टौ नाद्भुतं कालिकाक्रमे |तच्छृणुष्व समासेन संक्षेपात् परमेश्वर ॥ 7-15 ॥ kh 66b) योऽसावनादिनिधनः शिवः परमकारणः |निर्गुणो निष्कलः [g: निग्गुलः] शान्तः कलनाकालवर्जितः ॥ 7-16 ॥ निरञ्जनो [kh: *(?) रंजनो] निरालम्बो निराभासश्च भासकः |निरिन्द्रियो [g: नीरीन्द्रियो] निराधारः केवलः संगवर्जितः ॥ 7-17 ॥ सहजः [k, kh, g: अरजः] शाश्वतोऽभ्रान्तः [g: - भानुः] कल्पनातीतगोचरः |शक्त्यातीतः परानन्दो गुणाश्रयविवर्जितः ॥ 7-18 ॥ निर्विकारः परः शुद्धो हेतुदृष्टान्तवर्जितः |सर्वभावान्तरस्थश्च व्योमातीतो निरामयः [g: नी-] ॥ 7-19 ॥ सर्वगः सर्वकर्ता च स्वच्छन्दोऽमृतनिर्भरः [k, kh: स्वच्छन्दा] |g 57b) निरुपाधिर्महादेवः सर्वभूतेष्ववस्थितः ॥ 7-20 ॥ kh 67a) तस्यावबोधात् परमा स्वेच्छया परमेश्वर |जाता सा कालिका शक्तिरेका तद्धर्मधर्मिणी [g: तर्द्धर्म्मधर्म्मीणी] ॥ 7-21 ॥ सूक्ष्मरूपा [kh, g: शूक्ष्म-] परा शान्ता परमानन्दनन्दिता |स्वभावतः शिवा जाता वेद्यरूपा निरञ्जना ॥ 7-22 ॥ उन्मना समना सा तु स्वेच्छया परमेश्वरी । यथा रश्मिप्रभा [g: राश्मि-] सूर्ये [g: सूर्य] वह्नौ च दहनात्मिका ॥ 7-23 ॥ अचिन्तिता समुत्पन्ना शिवस्य सहधर्मिणी |समनोन्मनरूपेण शिवेच्छाद्वयमद्वयम् [g: शिवच्छा-] ॥ 7-24 ॥ तत् तद् इच्छाम्यनिच्छातस्तदिच्छेदक्रिये [g: -क्रियो] शिवे |संभूता [g: संभूतां] तु [g: त] परा शक्तिः [g: शक्ति] समनोन्मनरूपिणी ॥ 7-25 ॥ kh 67b) समना चैव विश्वेऽस्मिन् पञ्चार्थानां प्रसूयिनी |g 58a) उन्मना शिवसामर्थ्या [g: -सामथ्या] दर्पयेत् [g: दर्प्पये] ज्ञानमुत्तमम् ॥ 7-26 ॥ पुनः सा ग्रसते विश्वं स्वेच्छया परमेश्वरी |तद्विवर्तः [k, kh, g: -विवर्त] स्मृतो ज्योतिः पुञ्जचक्रेशिपूर्वगः [g: पुञ्जचक्रोशि-] ॥ 7-27 ॥ कलाबीजप्रसूता [k, kh, g: -बीजानिसूते] च सोमार्कानलसंयुता |एकाकारा निरालोका परधामस्वरूपिणी ॥ 7-28 ॥ तेजस्त्रयस्य [k, kh: तेजस्तु-] मध्यस्था सैकीभावत्वमागता [g: मैकी-] |अनाख्यगा [k, kh, g: ना-] तु सा भाति भूरिभानुसमप्रभा ॥ 7-29 ॥ न शशी तारकाभासा [k, kh, g: -भावो] नासौ व्योमेशरश्मिभा |न च सा तडितः प्रख्या चित्रभानुसमप्रभा [k, kh, g: -मानसा] ॥ 7-30 ॥ ?kh 68a) सा भासा जठरे चैव [k, kh, g: नैव] दृश्यते ज्ञानचक्षुषा |उन्मेषमार्गचक्षुषा [k, kh, g: -षे] नान्यथा दृश्यते तु सा ॥ 7-31 ॥ प्रदीप्यन्ते तया सर्वे [g: सर्व्व] वह्निचन्द्रार्कतारकाः [g: -तारिकाः] |g 58b) रविसोमविभागेन सामरस्यपदप्रदा ॥ 7-32 ॥ तेजसोर्मिकला [k, kh: तेनासोर्मिकुला; g: तनासोर्मिकुला] भीमा [kh: भामा] द्वैतभावस्य भक्षिणी |संहारवह्नियोगेन कुलप्रान्तगता [k, kh, g: -प्राप्त-] परा ॥ 7-33 ॥ पारम्पर्यक्रमायाता तद्रूपा सा [k, kh: तदुपासा] सुरेश्वर |पूजनात् सर्वसिद्धानां खेचरीणां [g: -नां] शिवस्य च ॥ 7-34 ॥ संजाता तत्पदप्राप्तिर्नित्यं [g: -नित्यं] त्रिपुरदाहक |शिववह्न्यात्मके [g: -वह्न्यान्मके] भावे द्वैतायाते सुरेश्वर [g: -रे] ॥ 7-35 ॥ कालाग्न्यधो वह्निपुञ्ज - ऊर्ध्वे पीयूषमण्डलम् |kh 68b) मध्येऽर्करूपपरमा [k, kh, g: -पापरमा] धीतत्त्वस्यावलम्बिनी ॥ 7-36 ॥ मनोगर्वौ [g: मनोगर्व्वो] तथोर्ध्वाधो [kh: तथोर्द्धाधो; g: तथोद्धाधो] विषरूपौ स्थितौ सदा |ऊर्ध्वे [kh, g: ऊर्द्धे] सृष्टिः परा प्रोक्ता शशाङ्कसकलोपमा ॥ 7-37 ॥ ऊर्ध्वमार्गस्य [kh, g: ऊर्द्ध-] चाधस्तादग्निरूपा महोज्ज्वला |g 59a) उभयोर्भावयोर्देव [g: उभयोभाव-] मध्यात् संयोगसंभवः ॥ 7-38 ॥ ज्ञेयोऽवतारो [g: ज्ञेयौ-] देवेश सौरं [k, kh: सौर; g: सौरः] परमकारणम् |दीप्तिकल्लोलसंयोगध्यानादेकात्मतां [k, kh: दीप्तकीलाल-; g: दीप्तकीलाल-] गता ॥ 7-39 ॥ तदोपलब्धिभावेन [g: तदोपलव्विभावेन] प्राप्यते कालिकाक्रमः |तस्य [k, kh, g: तस्यो] परापरा [k, kh, g: पमा-] निष्ठा उन्मना या व्यवस्थिता ॥ 7-40 ॥ एतदुत्तरयोगेन स्थिता [g: स्थितो] सा समना हर |kh 69a) सृष्टिप्रलयभावेनाप्यवतारक्रमेण [k: -भाव-] च ॥ 7-41 ॥ तदाद्यन्ते महादेव महाविज्ञानभूमिका [k, kh, g: -मयम्] |कथयामि रहस्यं च कालिकाक्रममुत्तमम् ॥ 7-42 ॥ चिन्तयेत् परमादित्यं [k, kh, g: -दित्य] धामरूपं परं विभुम् |चिच्चक्रचेतनायुक्तं चन्द्रकोट्यवभासकम् [g: चन्द्रकोट्यं-] ॥ 7-43 ॥ कल्पान्ताग्निसहस्राभं भूरिसूर्यसमप्रभम् |ऊहकादिशिवान्तस्थं सर्वसत्त्वोदयोद्यतम् [k, kh, g: -सत्वादनोद्यतम्] ॥ 7-44 ॥ g 59b) कलालयेन सहसा प्रशान्तं चितिमण्डलम् [k, kh: -ले] |तत्राकाशं [g: -कांश] विजानीयान्निर्मलं ब्रह्मसन्निभम् ॥ 7-45 ॥ यत्र सा संस्थिता देवी चित्तविश्रामभूमिका [k, kh: विद-; g: चिद-] | ?सृता द्वादशभिर्भेदैः [g: -भिभेदैः] परमार्कस्वरूपिणी ॥ 7-46 ॥ kh 69b) रश्मिद्वादशसद्रश्मिसहस्रशतसन्निभा [g: -द्वाद * -] |वाचां [g: वाचा] पथि कथं योज्या चक्रेशी [k, kh: वक्त्रं सा; g: कक्त्रुं सा] कुलनन्दन ॥ 7-47 ॥ यो विन्दति सकृत् तस्यास्तत्क्षणात् खेचरो [g: खवरो] भवेत् । निर्माति विश्वमखिलं ग्रसते लीलया पुनः ॥ 7-48 ॥ न तस्य साधकस्यैवमुपमा भुवि [g: भूवि] विद्यते |त्रैलोक्ये [g: -क्य] तिष्ठते परः [k, kh, g: परं] प्रभुत्वेन [g: प्रभू-] यथेश्वरः [k, kh, g: -र] ॥ 7-49 ॥ परं विज्ञानविभवं कथितं ते [k, kh: कथितान्ते] त्रिलोचन |एतद् रहस्यं परमं नाख्येयं कालिकाक्रमम् ॥ 7-50 ॥ g 60a) दुष्प्राप्यं कालिकाम्नायं [g: -स्नायं] सिद्धानां बोधशालिनाम् [g: बो * शालिनां] |न देयं क्रूरताद्वैषलोभमोहजुषां [k, kh, g: क्रूरताद्वैत-] नृणाम् ॥ 7-51 ॥ kh 70a) तान्त्रिकाणां न शैवानां न दद्याद् वैष्णवात्मनाम् |भस्मनिष्ठाप्रपन्नानामास्थिमालादिधारिणाम् [k, kh, g: - नामस्थि-] ॥ 7-52 ॥ वेदान्तादिक्रियारूढदानधर्मतपोजुषाम् [g: वदान्ता-; k, kh, g: -रुढि-] |तीर्थाश्रमप्रपन्नानां न देयं पारमार्थिकम् ॥ 7-53 ॥ देयं च [g: ञ्च] गुरुभक्तानामात्मज्ञानरतस्य [k: -रहस्य; g: -नामान्मज्ञानरत * (?)] च |कुलागमरतस्यापि [k: -रहस्यापि; g: कुलागम * * * ] कालिभक्तियुतस्य [g: -युत * (?)] च [g: हि] ॥ 7-54 ॥ अद्वैतस्यापि धीरस्य गुप्ताचारस्य भैरव |तस्मै [k, kh, g: तस्यै] वचनं [k, kh, g: वचन] दातव्यं किं पुनः प्राकृते जने ॥ 7-55 ॥ एतत् सर्वं समासेन कथितं भुजगाङ्गग [k, kh, g: -द] |g 60b) योऽस्य शास्त्रस्य देवेश धारयेद् वन्दयेत् [k: -येन्] तथा ॥ 7-56 ॥ कांक्षेत पूजयेद् वाथ योगिनीनां [g: योगिनी * ] स वल्लभः [k, kh: -भ] |kh 70b) यस्य तिष्ठति हस्तस्थं [g: हस्त्रस्थं] शास्त्रं कालिक्रमाकुलम् [g: कालिकाक्रमाकुलं] ॥ 7-57 ॥ संपूज्यः [g: स-] सर्वथा देव यथा भैरवनायकः |इति श्रीमदुत्तरपीठोद्भूते [k: -पीठोद्धृते] श्रीश्रीनाथावतारिते श्रीकालिकाकुलपञ्चशते [k, kh, g: -कुले पञ्च-] सप्तमः [g: श-] पटलः [g: पतल] ॥ 7 ॥ समाप्तमिदं श्रीकालिकाक्रमम् । [kh, g: + परमहंसपरिव्राजकषडन्वयाचार्यश्रीविमलप्रबोधपादानामिदमिति (kh: पादानाम् * * *)]श्रीकालिकाकुलपञ्चशत्तन्त्रम्प्रथमः पटलः467द्वितीयः पटलःतृतीयः पटलःचतुर्थमः पटलःपञ्चमः पटलःषष्ठमः पटलःसप्तमः पटलः