60
Sri Siva Vishnu Temple 6905 Cipriano Road, Lanham MD 20706 Tel: (301) 552-3335 Fax: (301) 552-1204 E-Mail: [email protected] Web Site: https://www.ssvt.org Durga Sapta Shati English

Durga Sapta Shati

  • Upload
    others

  • View
    51

  • Download
    0

Embed Size (px)

Citation preview

Page 1: Durga Sapta Shati

Sri Siva Vishnu Temple6905 Cipriano Road, Lanham MD 20706

Tel: (301) 552-3335 Fax: (301) 552-1204

E-Mail: [email protected] Web Site: https://www.ssvt.org

Durga Sapta Shati

English

Page 2: Durga Sapta Shati

aiį¹ vāgbhavabÄ«jādhiį¹£į¹­Ätryai śrÄ«mahākāįø·yai namaįø„

dēvīmāhātmyam prathamō:'dhyāyam 46 | P a g e

ą„„ prathamō:'dhyāyaįø„ ą„„ madhukaiį¹­abha vadhaįø„

ōį¹ namaścaį¹‡įøikāyai |

1. ōį¹ aiį¹ mārkaį¹‡įøÄ“ya uvāca|| (1)

2. sāvarį¹‡iįø„ sÅ«ryatanayō yō manuįø„ kathyatē:'į¹£į¹­amaįø„ | niśāmaya tadutpattiį¹, vistarād gadatō mama|| (2)

3. mahāmāyā:'nubhāvēna yathā manvantarādhipaįø„ | sa babhÅ«va mahābhāgaįø„, sāvarį¹‡istanayō ravēįø„|| (3)

4. svārōciį¹£Ä“:'ntarē pÅ«rvaį¹ caitravaį¹Å›a-samudbhavaįø„ | surathō nāma rājā:'bhÅ«t samastē kį¹£itimaį¹‡įøalē|| (4)

5. tasya pālayataįø„ samyak prajāįø„ putrānivaurasān | babhÅ«vuįø„ śatravō bhÅ«pāįø„ kōlā-vidhvaį¹sina-stadā|| (5)

6. tasya taira-bhavad yuddhamati-prabaladaį¹‡įøinaįø„ | nyÅ«nairapi sa tairyuddhē kōlā-vidhvaį¹sibhirjitaįø„|| (6)

7. tataįø„ sva-puramāyātō nijadēśādhipō:'bhavat | ākrāntaįø„ sa mahābhāga-staistadā prabalāribhiįø„|| (7)

8. amātyair-balibhir-duį¹£į¹­air-durbalasya durātmabhiįø„ | kōśō balaį¹ cāpahr Ģ„taį¹ tatrāpi svapurē tataįø„|| (8)

9. tatō mr Ģ„gayā-vyājēna hr Ģ„tasvāmyaįø„ sa bhÅ«patiįø„ | ēkākÄ« hayamāruhya jagāma gahanaį¹ vanam|| (9)

10. sa tatrāśrama-madrākį¹£Ä«d dvija-varyasya mēdhasaįø„ | praśānta-śvāpadā-kÄ«rį¹‡aį¹ muni-śiį¹£yōpa-śōbhitam|| (10)

11. tasthau kaƱcit sa kālaį¹ ca muninā tēna satkr Ģ„taįø„ | itaścētaśca vicaraį¹-stasmin muni-varāśramē|| (11)

12. sō:'cintayattadā tatra, mamatvā-kr Ģ„į¹£į¹­a-cētanaįø„ | matpÅ«rvaiįø„ pālitaį¹ pÅ«rvaį¹, mayāhÄ«naį¹ puraį¹ hi tat|| (12)

Page 3: Durga Sapta Shati

aiį¹ vāgbhavabÄ«jādhiį¹£į¹­Ätryai śrÄ«mahākāįø·yai namaįø„

dēvīmāhātmyam prathamō:'dhyāyam 47 | P a g e

13. mad-bhr Ģ„tyai-stairasad-vr Ģ„ttair-dharmataįø„ pālyatē na vā na jānē sa pradhānō mē śūra-hastÄ« sadā-madaįø„|| (13)

14. mama vairi-vaśaį¹ yātaįø„, kān bhōgānupa-lapsyatē | yē mamā nugatā nityaį¹, prasāda-dhana-bhōjanaiįø„|| (14)

15. anuvr Ģ„ttiį¹ dhruvaį¹ tē:'dya, kurvantyanya-mahÄ«- bhr Ģ„tāį¹ | asamyag-vyaya-śīlaistaiįø„, kurvadbhiįø„ satataį¹ vyayam|| (15)

16. saį¹citaįø„ sō:'ti-duįø„khēnaįø„, kį¹£ayaį¹ kōśō gamiį¹£yati | ētaccānyacca satataį¹, cintayā māsa pārthivaįø„|| (16)

17. tatra viprā śramābhyāśē, vaiśyamēkaį¹ dadarśa saįø„ | sa pr Ģ„į¹£į¹­astēna kastvaį¹ bhō, hētuścāgamanē:'tra kaįø„|| (17)

18. sa-śōka iva kasmāttvaį¹, durmanā iva lakį¹£yasē | ityākarį¹‡ya vacastasya, bhÅ«-patēįø„ praį¹‡a yōditam|| (18)

19. pratyuvāca sataį¹ vaiśyaįø„, praśrayāvanatō nr Ģ„pam|| (19)

20. vaiśya uvāca|| (20)

21. samādhirnāma vaiśyō:'hamutpannō dhanināį¹ kulē|| (21)

22. putra-dārair-nirastaśca, dhana-lōbhādasādhubhiįø„ | vihÄ«naśca dhanairdāraiįø„, putrairādāya mē dhanam|| (22)

23. vanamabhyāgatō duįø„khÄ«, nirastaścāpta-baį¹dhubhiįø„ | sō:'haį¹ na vēdmi putrāį¹‡Äį¹, kuśalā-kuśalātmikām|| (23)

24. pravrĢ„ttiį¹ sva-janānāį¹ ca, dārāį¹‡Äį¹ cātra saį¹sthitaįø„ | kiį¹ nu tēį¹£Äį¹ gr Ģ„hē-kį¹£Ä“mamakį¹£Ä“maį¹ kiį¹ nu sāmpratam|| (24)

25. kathaį¹ tē kiį¹ nu sad-vr Ģ„ttā, durvr Ģ„ttāįø„ kiį¹ nu mē sutāįø„|| (25)

26. rājōvāca|| (26)

27. yair-nirastō bhavāį¹llubdhaiįø„, putra-dārādibhirdhanaiįø„|| (27)

28. tēį¹£u kiį¹ bhavataįø„ snēhamanubadhnāti mānasam|| (28)

Page 4: Durga Sapta Shati

aiį¹ vāgbhavabÄ«jādhiį¹£į¹­Ätryai śrÄ«mahākāįø·yai namaįø„

dēvīmāhātmyam prathamō:'dhyāyam 48 | P a g e

29. vaiśya uvāca|| (29)

30. ēvamētadyathā prāha, bhavānasmad-gataį¹ vacaįø„|| (30)

31. kiį¹ karōmi na badhnāti, mama niį¹£į¹­huratāį¹ manaįø„ | yaiįø„ santyajya pitr Ģ„snēhaį¹, dhana-lubdhair-nirākr Ģ„taįø„|| (31)

32. pati-svajana-hārdaį¹ ca, hārdi tēį¹£vēva mē manaįø„ | kimētannābhi-jānāmi, jānannapi mahāmatē|| (32)

33. yat prēma-pravaį¹‡aį¹ cittaį¹, viguį¹‡Ä“į¹£vapi bandhuį¹£u | tēį¹£Äį¹ kr Ģ„tē mē niįø„śvāsō, daurmanasyaį¹ ca jāyatē|| (33)

34. karōmi kiį¹ yanna manastēį¹£vaprÄ«tiį¹£u niį¹£į¹­huram|| (34)

35. mārkaį¹‡įøÄ“ya uvāca|| (35)

36. tatastau sahitau vipra! taį¹ muniį¹ samupasthitau|| (36)

37. samādhirnāma-vaiśyō:'sau, sa ca pārthiva sattamaįø„ | kr Ģ„tvā tu tau yathā-nyāyaį¹, yathārhaį¹ tēna saį¹vidam|| (37)

38. upaviį¹£į¹­au kathāįø„ kāści-ccakratur-vaiśya-pārthivau|| (38)

39. rājōvāca|| (39)

40. bhagavan-stvāmahaį¹ praį¹£į¹­u-micchāmyēkaį¹ vadasva tat|| (40)

41. duįø„khāya yanmē manasaįø„, svacittā-yattatāį¹ vinā | mamatvaį¹ gata-rājyasya, rājyāį¹…gēį¹£vakhilēį¹£vapi|| (41)

42. jānatō:'pi yathājƱasya, kimētan-munisattama | ayaį¹ ca nikr Ģ„taįø„ putrair-dārair-bhr Ģ„tyai-stathōjjhitaįø„|| (42)

43. svajanēna ca saį¹tyaktaįø„, tēį¹£u hārdÄ« tathāpyati | ēvamēį¹£a tathā:'haį¹ ca, dvāvapyatyanta-duįø„khitau|| (43)

44. dr Ģ„į¹£į¹­adōį¹£Ä“:'pi viį¹£ayē, mamatvākr Ģ„į¹£į¹­a-mānasau | tat kimētan-mahābhāga! yanmōhō jƱāninōrapi|| (44)

45. mamāsya ca bhavatyēį¹£Ä, vivēkāndhasya mÅ«įøhatā|| (45)

Page 5: Durga Sapta Shati

aiį¹ vāgbhavabÄ«jādhiį¹£į¹­Ätryai śrÄ«mahākāįø·yai namaįø„

dēvīmāhātmyam prathamō:'dhyāyam 49 | P a g e

46. r Ģ„į¹£iruvāca|| (46)

47. jƱānamasti samastasya, jantōr-viį¹£aya-gōcarē|| (47)

48. viį¹£ayaśca mahā-bhāga! yāti caivaį¹ pr Ģ„thak pr Ģ„thak | divāndhāįø„ prāį¹‡inaįø„ kēcid, rātrā-vandhā-stathā:'parē|| (48)

49. kēcid divā tathā rātrau, prāį¹‡ina-stulya dr Ģ„į¹£į¹­ayaįø„ | jƱāninō manujāįø„ satyaį¹, kiį¹ tu tē na hi kēvalam|| (49)

50. yatō hi jƱāninaįø„ sarvē, paśu-pakį¹£i-mr Ģ„gādayaįø„ | jƱānaį¹ ca tanmanuį¹£yāį¹‡Äį¹, yattēį¹£Äį¹ mr Ģ„ga-pakį¹£iį¹‡Äm|| (50)

51. manuį¹£yāį¹‡Äį¹ ca yattēį¹£Äį¹, tulyamanya-ttathōbhayōįø„ | jƱānē:'pi sati paśyaitān, pataį¹…gā-Ʊchāva-caƱcuį¹£u|| (51)

52. kaį¹‡a-mōkį¹£Ädr Ģ„tān-mōhāt pÄ«įøya-mānā-napi kį¹£udhā | mānuį¹£Ä manuja-vyāghra! sābhilāį¹£Äįø„ sutān prati|| (52)

53. lōbhāt-pratyupakārāya, nanvētān kiį¹ na paśyasi | tathāpi mamatāvartē, mōhagartē nipātitāįø„|| (53)

54. mahāmāyā-prabhāvēį¹‡a, saį¹sāra-sthiti-kāriį¹‡Ä | tannātra vismayaįø„ kāryō, yōganidrā jagatpatēįø„|| (54)

55. mahāmāyā harēścaiį¹£Ä, tayā sammōhyatē jagat | jƱānināmapi cētāį¹si, dēvÄ« bhagavatÄ« hi sā|| (55)

56. balādākrĢ„į¹£ya mōhāya, mahāmāyā prayacchati | tayā visr Ģ„jyatē viśvaį¹, jagadēta-ccarācaram|| (56)

57. saiį¹£Ä prasannā varadā, nr Ģ„į¹‡Äį¹ bhavati muktayē | sā vidyā paramā muktēr-hētubhÅ«tā sanātanÄ«|| (57)

58. saį¹sāra-bandha-hētuśca, saiva sarvēśvarēśvarÄ«|| (58)

59. rājōvāca|| (59)

60. bhagavan! kā hi sā dēvÄ«, mahā-māyēti yāį¹ bhavān|| (60)

61. bravÄ«ti kathamutpannā sā, karmāsyāśca kiį¹ dvija |

Page 6: Durga Sapta Shati

aiį¹ vāgbhavabÄ«jādhiį¹£į¹­Ätryai śrÄ«mahākāįø·yai namaįø„

dēvīmāhātmyam prathamō:'dhyāyam 50 | P a g e

yat-prabhāvā ca sā dēvī, yat-svarūpā yadud-bhavā|| (61)

62. tatsarvaį¹ śrōtumicchāmi, tvattō brahmavidāį¹ vara|| (62)

63. r Ģ„į¹£iruvāca|| (63)

64. nityaiva sā jaganmÅ«rti-stayā sarvamidaį¹ tatam|| (64)

65. tathāpi tat-samutpattir-bahudhā śrÅ«yatāį¹ mama | dēvānāį¹ kārya siddhyartha-māvirbhavati sā yadā|| (65)

66. utpannēti tadā lōkē, sā nityā:'pyabhidhÄ«yatē | yōganidrāį¹ yadā viį¹£į¹‡ur-jagatyēkārį¹‡avÄ«-kr Ģ„tē|| (66)

67. āstÄ«rya śēį¹£amabhajat-kalpāntē bhagavān prabhuįø„ | tadā dvāvasurau ghōrau, vikhyātau madhukaiį¹­abhau|| (67)

68. viį¹£į¹‡ukarį¹‡a-malōdbhÅ«tau, hantuį¹ brahmāį¹‡a mudyatau | sa nābhikamalē viį¹£į¹‡Åįø„, sthitō brahmā prajāpatiįø„|| (68)

69. dr Ģ„į¹£į¹­vā tāvasurau cōgrau, prasuptaį¹ ca janārdanam | tuį¹£į¹­Äva yōganidrāį¹, tāmēkāgra-hr Ģ„daya-sthitaįø„|| (69)

70. vibōdhanārthāya harēr-hari-nētra-kr Ģ„tālayām | viśvēśvarÄ«į¹ jagaddhātrÄ«į¹, sthiti-saį¹hāra-kāriį¹‡Ä«m|| (70)

71. nidrāį¹ bhagavatÄ«į¹ viį¹£į¹‡Åratulāį¹ tējasaįø„ prabhuįø„|| (71)

72. brahmōvāca|| (72)

73. tvaį¹ svāhā tvaį¹ svadhā, tvaį¹ hi vaį¹£aį¹­kāraįø„ svarātmikā|| (73)

74. sudhā tvamakį¹£arē nityē! tridhā mātrātmikā sthitā | ardha-mātrā-sthitā nityā, yānuccāryā viśēį¹£ataįø„|| (74)

75. tvamēva saį¹dhyā sāvitrÄ«, tvaį¹ dēvi! jananÄ« parā | tvayaitad-dhāryatē viśvaį¹, tvayaitat-sr Ģ„jyatē jagat|| (75)

76. tvayaitat-pālyatē dēvi!, tvamat-syantē ca sarvadā | visr Ģ„į¹£į¹­au sr Ģ„į¹£į¹­i-rÅ«pā tvaį¹, sthiti-rÅ«pā ca pālanē|| (76)

Page 7: Durga Sapta Shati

aiį¹ vāgbhavabÄ«jādhiį¹£į¹­Ätryai śrÄ«mahākāįø·yai namaįø„

dēvīmāhātmyam prathamō:'dhyāyam 51 | P a g e

77. tathā saį¹hr Ģ„ti-rÅ«pāntē, jagatō:'sya jaganmayē | mahā-vidyā mahā-māyā, mahā-mēdhā mahā-smr Ģ„tiįø„|| (77)

78. mahā-mōhā ca bhavatÄ«, mahā-dēvÄ« mahā:'surÄ« | prakrĢ„tistvaį¹ ca sarvasya, guį¹‡a-traya-vibhāvinÄ«|| (78)

79. kālarātrir-mahārātrir-mōha-rātriśca dāruį¹‡Ä | tvaį¹ śrÄ«-stvamīśvarÄ« tvaį¹ hrÄ«stvaį¹ buddhir-bōdha-lakį¹£aį¹‡Ä|| (79)

80. lajjā puį¹£į¹­istathā tuį¹£į¹­istvaį¹ śānti Ģ²įø„ kį¹£Äntirēva ca | khaįøginÄ« śūlinÄ« ghōrā, gadinÄ« cakriį¹‡Ä« tathā|| (80)

81. śaį¹khiį¹‡Ä« cāpinÄ« bāį¹‡a-bhuśuį¹‡įøÄ«-parighāyudhā | saumyā saumya-tarā:'śēį¹£a-saumyēbhya-stvati-sundarÄ«|| (81)

82. parāparāį¹‡Äį¹ paramā, tvamēva paramēśvarÄ« | yacca kiį¹Ć±cit-kvacid-vastu sadasad-:'vākhilātmikē!|| (82)

83. tasya sarvasya yā śaktiįø„, sā tvaį¹ kiį¹ stÅ«yasē tadā | yayā tvayā jagat-sraį¹£į¹­Ä, jagat-pātyatti yō jagat!|| (83)

84. sō:'pi nidrāvaśaį¹ nÄ«taįø„, kastvāį¹ stōtu-mihēśvaraįø„ | viį¹£į¹‡uįø„ śarÄ«ra-grahaį¹‡a-mahamīśāna ēva ca|| (84)

85. kāritāstē yatō:'tastvāį¹, kaįø„ stōtuį¹ śaktimān bhavēt | sā tvamitthaį¹ prabhāvaiįø„, svairudārair-dēvi! saį¹stutā|| (85)

86. mōhayaitau durādharį¹£Ä-vasurau madhu-kaiį¹­abhau | prabōdhaį¹ ca jagat-svāmÄ«, nÄ«yatā-macyutō laghu|| (86)

87. bōdhaśca kriyatāmasya, hantumētau mahā:'surau|| (87)

88. r Ģ„į¹£iruvāca|| (88)

89. ēvaį¹ stutā tadā dēvÄ«, tāmasÄ« tatra vēdhasā|| (89)

90. viį¹£į¹‡Åįø„ prabōdhanārthāya, nihantuį¹ madhu-kaiį¹­abhau | nētrāsya-nāsikā-bāhu-hr Ģ„dayēbhya-stathōrasaįø„|| (90)

91. nirgamya darśanē tasthau, brahmaį¹‡Å:'vyakta janmanaįø„ |

Page 8: Durga Sapta Shati

aiį¹ vāgbhavabÄ«jādhiį¹£į¹­Ätryai śrÄ«mahākāįø·yai namaįø„

dēvīmāhātmyam prathamō:'dhyāyam 52 | P a g e

uttasthau ca jagannāthaįø„, tayā muktō janārdanaįø„|| (91)

92. ēkārį¹‡avē:'hi-śayanāttataįø„, sa dadr Ģ„śē ca tau | madhu-kaiį¹­abhau durātmānāvati-vÄ«rya-parākramau|| (92)

93. krōdha-raktēkį¹£aį¹‡Ävattuį¹, brahmāį¹‡aį¹ janitōdyamau | samutthāya tatastābhyāį¹, yuyudhē bhagavān hariįø„|| (93)

94. paƱca-varį¹£a-sahasrāį¹‡i, bāhu-praharaį¹‡Å vibhuįø„ | tāvapyatibalōn-mattau, mahā-māyā-vimōhitau|| (94)

95. uktavaį¹tau varō:'smattō, vriyatāmiti kēśavam|| (95)

96. śrī bhagavānuvāca|| (96)

97. bhavētāmadya mē tuį¹£į¹­au, mama vadhyāvubhāvapi|| (97)

98. kimanyēna varēį¹‡Ätra, ētāvaddhi vr Ģ„taį¹ mama|| (98)

99. r Ģ„į¹£iruvāca|| (99)

100. vaƱcitābhyā miti tadā, sarvamāpō-mayaį¹ jagat|| (100)

101. vilōkya tābhyāį¹ gaditō, bhagavān kamalēkį¹£aį¹‡aįø„ | āvāį¹ jahi na yatrōrvÄ«, salilēna pariplutā|| (101)

102. r Ģ„į¹£iruvāca|| (102)

103. tathētyuktvā bhagavatā, śaį¹kha-cakra-gadā-bhr Ģ„tā | kr Ģ„tvā cakrēį¹‡a vai cchinnē, jaghanē śirasÄ« tayōįø„|| (103)

104. ēvamēį¹£Ä samutpannā, brahmaį¹‡Ä saį¹stutā svayam | prabhāvamasyā dēvyāstu bhÅ«yaįø„ śr Ģ„į¹‡u vadāmi tē|aiį¹ ōmĢ ||104|

satyāssantu yajamānasya kāmāįø„

ōį¹ namō dēvyai mahādēvyai śivāyai satataį¹ namaįø„ namaįø„ prakr Ģ„tyai bhadrāyai niyatāįø„ praį¹‡atāsmatām |

sāį¹…gāyai, sāyudhāyai, saparivārāyai, sarvātmikāyai vāgbhava bÄ«jādhiį¹£į¹­hātryai śrÄ« mahākālyai namaįø„

Page 9: Durga Sapta Shati

hrÄ«į¹ lakį¹£mÄ«bÄ«jādhiį¹£į¹­Ätryai śrÄ«mahalakį¹£myai namaįø„

dēvīmāhātmyam dvitīyō:'dhyāyam 54 | P a g e

ą„„ atha madhyama caritram ą„„ dvitÄ«yō:'dhyāyaįø„

mahiį¹£Äsurasainya vadhaįø„

1. ōį¹ hrÄ«į¹ r Ģ„į¹£iruvāca|| (105)

2. dēvāsuramabhÅ«d yuddhaį¹ , pÅ«rį¹‡amabda-śataį¹ purā | mahiį¹£Ä“:'surāį¹‡Ä-madhipē, dēvānāį¹ca puraį¹darē|| (106)

3. tatrāsurairmahā-vÄ«ryairdēva-sainyaį¹ parājitaį¹ | jitvā ca sakalān dēvānindrō:'bhÅ«nmahiį¹£Äsuraįø„|| (107)

4. tataįø„ parājitā dēvāįø„, padmayōniį¹ prajā-patim | puraskr Ģ„tya gatāstatra, yatrēśa-garuįøa-dhvajau|| (108)

5. yathāvr Ģ„ttaį¹ tayōstad-vanmahiį¹£Äsura-cēį¹£į¹­itam | tridaśāįø„ kathayā-māsurdēvābhi-bhava-vistaram|| (109)

6. sÅ«ryēį¹drāgnya-nilēį¹dÅ«nāį¹, yamasya varuį¹‡asya ca | anyēį¹£Äį¹ cādhikārān sa, svayamēvādhi-tiį¹£į¹­hati|| (110)

7. svargān-nirākr Ģ„tāįø„ sarvē, tēna dēvagaį¹‡Ä bhuvi | vicaranti yathā martyā, mahiį¹£Ä“į¹‡a durātmanā|| (111)

8. ētadvaįø„ kathitaį¹ sarvamamarāri-vicēį¹£į¹­itam | śaraį¹‡aį¹ vaįø„ prapannāįø„ smō, vadhastasya vicintyatām|| (112)

9. itthaį¹ niśamya dēvānāį¹, vacāį¹si madhu-sÅ«danaįø„ | cakāra kōpaį¹ śaį¹bhuśca, bhrukuį¹­Ä«-kuį¹­ilānanau|| (113)

10. tatō:'ti-kōpa-pÅ«rį¹‡asya, cakriį¹‡Å vadanāttataįø„ | niścakrāma mahattējō, brahmaį¹‡aįø„ śaį¹…karasya ca|| (114)

11. anyēį¹£Äį¹ caiva dēvānāį¹, śakrādÄ«nāį¹ śarÄ«rataįø„ | nirgataį¹ sumahat-tējastaccaikyaį¹ samagacchata|| (115)

12. atÄ«va-tējasaįø„ kÅ«į¹­aį¹, jvalantamiva parvatam | dadr Ģ„śustē surāstatra, jvālā-vyāpta-digantaram|| (116)

Page 10: Durga Sapta Shati

hrÄ«į¹ lakį¹£mÄ«bÄ«jādhiį¹£į¹­Ätryai śrÄ«mahalakį¹£myai namaįø„

dēvīmāhātmyam dvitīyō:'dhyāyam 55 | P a g e

13. atulaį¹ tatra tattējaįø„, sarva-dēva-śarÄ«rajam | ēkasthaį¹ tadabhÅ«nnārÄ«, vyāpta-lōka-trayaį¹ tviį¹£Ä|| (117)

14. yadabhÅ«c-chāmbhavaį¹ tējaįø„, tēnājāyata tanmukham | yāmyēna cābhavan kēśā, bāhavō viį¹£į¹‡u-tējasā|| (118)

15. saumyēna stanayōr-yugmaį¹, madhyaį¹ caindrēį¹‡a cābhavat | vāruį¹‡Ä“na ca jaį¹…ghōrÅ«, nitambha-stējasā bhuvaįø„|| (119)

16. brahmaį¹‡astējasā pādau, tadaį¹…gulyō:'rka-tējasā | vasÅ«nāį¹ ca karāį¹…gulyaįø„, kaubērēį¹‡a ca nāsikā|| (120)

17. tasyāstu dantāįø„ sambhÅ«tāįø„, prājāpatyēna tējasā | nayana-tritayaį¹ jajƱē, tathā pāvaka-tējasā|| (121)

18. bhruvau ca sandhyayōstējaįø„, śravaį¹‡Ävanilasya ca | anyēį¹£Äį¹ caiva dēvānāį¹, sambhavastējasāį¹ śivā|| (122)

19. tataįø„ samasta-dēvānāį¹, tējōrāśi-samudbhavām | tāį¹ vilōkya mudaį¹ prāpuramarā mahiį¹£Ärditāįø„|| (123)

20. śūlaį¹ śūlādviniį¹£kr Ģ„į¹£ya, dadau tasyai pināka-dhr Ģ„k | cakraį¹ ca dattavān kr Ģ„į¹£į¹‡aįø„, samutpādya sva-cakrataįø„|| (124)

21. śaį¹…khaį¹ ca varuį¹‡aįø„ śaktiį¹, dadau tasyai hutāśanaįø„ | mārutō dattavāį¹Å›cāpaį¹, bāį¹‡a-pÅ«rį¹‡Ä“ tathēį¹£udhÄ«|| (125)

22. vajramindraįø„ samutpādya, kuliśādamarādhipaįø„ | dadau tasyai sahasrākį¹£Å, ghaį¹‡į¹­Äm-airāvatād gajāt|| (126)

23. kāla-daį¹‡įøÄdyamō daį¹‡įøaį¹, pāśaį¹ cāmbu-patirdadau | prajāpati-ścākį¹£a-mālāį¹, dadau brahmā kamaį¹‡įøalum|| (127)

24. samasta-rōma-kÅ«pēį¹£u, nija raśmÄ«n divākaraįø„ | kālaśca dattavān khaįøgaį¹, tasyāįø„ carma ca nirmalam|| (128)

25. kį¹£Ä«rōdaścāmalaį¹ hāramajarē ca tathā:'mbarē | cÅ«įøÄ-maį¹‡iį¹ tathādivyaį¹ ,kuį¹‡įøalē kaį¹­akāni ca|| (129)

26. ardha-candraį¹ tathā śubhraį¹, kēyÅ«rān sarvabāhuį¹£u |

Page 11: Durga Sapta Shati

hrÄ«į¹ lakį¹£mÄ«bÄ«jādhiį¹£į¹­Ätryai śrÄ«mahalakį¹£myai namaįø„

dēvīmāhātmyam dvitīyō:'dhyāyam 56 | P a g e

nūpurau vimalau tadvad, graivēyaka manuttamam|| (130)

27. aį¹…gulÄ«yaka-ratnāni, samastāsvaį¹…gulÄ«į¹£u ca | viśvakarmā dadau tasyai, paraśuį¹ cātinirmalam|| (131)

28. astrāį¹‡yanēka-rÅ«pāį¹‡i, tathā:'bhēdyaį¹ ca daį¹Å›anam | amlāna-paį¹…kajāį¹ mālāį¹, śiras-yurasi cāparām|| (132)

29. adada-jjaladhi-stasyai, paį¹…kajaį¹ cātiśōbhanam | himavān vāhanaį¹ siį¹haį¹, ratnāni vividhānica|| (133)

30. dadāvaśūnyaį¹ surayā, pānapātraį¹ dhanādhipaįø„ | śēį¹£aśca sarvanāgēśō, mahāmaį¹‡i-vibhÅ«į¹£itam|| (134)

31. nāgahāraį¹ dadau tasyai, dhattē yaįø„ pr Ģ„thivÄ«-mimām | anyairapi surair-dēvÄ«, bhÅ«į¹£aį¹‡ai-rāyudhaistathā|| (135)

32. sammānitā nanādōccaiįø„, sāį¹­į¹­ahāsaį¹ muhurmuhuįø„ | tasyānādēna ghōrēį¹‡a, kr Ģ„tsnamā-pÅ«ritaį¹ nabhaįø„|| (136)

33. amāyatāti-mahatā, pratiśabdō mahānabhÅ«t | cukį¹£ubhuįø„ sakalā lōkāįø„, samudrāśca ca kampirē|| (137)

34. cacāla vasudhā cēluįø„, sakalāśca mahÄ«dharāįø„ | jayēti dēvāśca mudā, tāmÅ«cuįø„ siį¹ha-vāhinÄ«m|| (138)

35. tuį¹£į¹­uvur-munayaścaināį¹, bhakti-namrātma-mÅ«rtayaįø„ | dr Ģ„į¹£į¹­vā samastaį¹ saį¹kį¹£ubdhaį¹, trailōkya-mamarārayaįø„|| (139)

36. sannaddhākhila-sainyāstē, samuttasthu-rudāyudāįø„ | āįø„ kimētaditi krōdhādābhāį¹£ya mahiį¹£Ä:'suraįø„|| (140)

37. abhyadhāvata taį¹ śabdamaśēį¹£ai-rasurair-vr Ģ„taįø„ | sa dadarśa tatō dēvÄ«į¹, vyāpta-lōka-trayāį¹ tviį¹£Ä|| (141)

38. pādākrāntyā natabhuvaį¹, kirÄ«į¹­Å-llikhitāmbarām | kį¹£Åbhitāśēį¹£a pātālāį¹, dhanurjyā-niįø„svanēna tām|| (142)

39. diśō bhuja-sahasrēį¹‡a, samantād vyāpya saį¹sthitām | tataįø„ pravavr Ģ„tē yuddhaį¹, tayā dēvyā suradviį¹£Äį¹|| (143)

Page 12: Durga Sapta Shati

hrÄ«į¹ lakį¹£mÄ«bÄ«jādhiį¹£į¹­Ätryai śrÄ«mahalakį¹£myai namaįø„

dēvīmāhātmyam dvitīyō:'dhyāyam 57 | P a g e

40. śastrāstrair-bahudhā muktairādÄ«pita-digantaram | mahiį¹£Äsura-sēnānÄ«įø„, cikį¹£urākhyō mahā:'suraįø„|| (144)

41. yuyudhē cāmaraścānyai-ścaturaį¹…ga balānvitaįø„ | rathānāmayutaiįø„ į¹£aįøbhi-rudagrākhyō mahā:'suraįø„|| (145)

42. ayudhyatā-yutānāį¹ ca, sahasrēį¹‡a-mahāhanuįø„ | paƱcāśadbhiśca niyutai-rasilōmā mahā:'suraįø„|| (146)

43. ayutānāį¹ śataiįø„ į¹£aįøbhir-bāį¹£kalō yuyudhēraį¹‡Ä“ | gajavāji-sahasraughai-ranēkaiįø„ parivāritaįø„|| (147)

44. vr Ģ„tō rathānāį¹ kōį¹­yā ca, yuddhē tasminna-yudhyata | biįøÄlākhyō:'yutānāį¹ ca, paƱcāśadbhi-rathāyutaiįø„|| (148)

45. yuyudhē saį¹yugē tatra, rathānāį¹ parivāritaįø„ | anyē ca tatrāyutaśō, rathanāga-hayairvrĢ„tāįø„|| (149)

46. yuyudhuįø„ saį¹yugē dēvyā, saha tatra mahā:'surāįø„ | kōį¹­ikōį¹­i-sahasraistu, rathānāį¹ dantināį¹ tathā|| (150)

47. hayānāį¹ ca vr Ģ„tō yuddhē, tatrābhÅ«n-mahiį¹£Äsuraįø„ | tōmarair-bhindi-pālaiśca, śaktibhir-musalaistathā|| (151)

48. yuyudhuįø„ saį¹yugē dēvyā, khaįøgaiįø„ paraśu-paį¹­į¹­iśaiįø„ | kēcicca cikį¹£ipuįø„ śaktÄ«įø„, kēcit pāśāį¹-stathā:'parē|| (152)

49. dēvÄ«į¹ khaįøga-prahāraistu, tē tāį¹ hantuį¹ pracakramuįø„ | sā:'pi dēvÄ« tatastāni, śastrāį¹‡-yastrāį¹‡i caį¹‡įøikā|| (153)

50. lÄ«layaiva pracicchēda, nija-śastrāstra-varį¹£iį¹‡Ä« | anāyastānanā dēvÄ«, stÅ«yamānā surarį¹£ibhiįø„|| (154)

51. mumōcāsura-dēhēį¹£u, śastrāį¹‡yastrāį¹‡i cēśvarÄ« | sō:'pi kruddhō dhutasaį¹­Å, dēvyā vāhanakēsarÄ«|| (155)

52. cacārāsura-sainyēį¹£u, vanēį¹£viva hutāśanaįø„ | niįø„śvāsān mumucē yāį¹Å›ca yudhyamānā raį¹‡Ä“:'mbikā|| (156)

Page 13: Durga Sapta Shati

hrÄ«į¹ lakį¹£mÄ«bÄ«jādhiį¹£į¹­Ätryai śrÄ«mahalakį¹£myai namaįø„

dēvīmāhātmyam dvitīyō:'dhyāyam 58 | P a g e

53. ta ēva sadyaįø„ sambhÅ«tā, gaį¹‡Äįø„ śata-sahasraśaįø„ | yuyudhustē paraśubhir-bhindipālāsi-paį¹­į¹­iśaiįø„|| (157)

54. nāśayantō:'sura-gaį¹‡Än, dēvÄ«-śaktyupa br Ģ„į¹hitāįø„ | avādayaį¹ta paį¹­ahān, gaį¹‡Äįø„ śaį¹į¹…khāį¹-stathā:'parē|| (158)

55. mrĢ„daį¹…gāį¹Å›ca tathaivānyē, tasmin yuddha-mahōtsavē | tatō dēvÄ« triśūlēna, gadayā śakti-vr Ģ„į¹£į¹­ibhiįø„|| (159)

56. khaįøgādibhiśca śataśō, nijaghāna mahā:'surān | pātayāmāsa caivānyān, ghaį¹‡į¹­Äsvana-vimōhitān|| (160)

57. asurān bhuvi pāśēna, baddhvā cānyānakarį¹£ayat | kēcid dvidhā kr Ģ„tā-stÄ«kį¹£į¹‡aiįø„, khaįøga-pātai-stathā:'parē|| (161)

58. vipōthitā nipātēna, gadayā bhuvi śēratē | vēmuśca kēcidrudhiraį¹, musalēna bhr Ģ„śaį¹ hatāįø„|| (162)

59. kēcinnipatitā bhÅ«mau, bhinnāįø„ śūlēna vakį¹£asi | niraį¹tarāįø„ śaraughēį¹‡a, kr Ģ„tāįø„ kēcidraį¹‡Äjirē|| (163)

60. śyēnānu-kāriį¹‡aįø„ prāį¹‡Än, mumucustri-daśārdanāįø„ | kēį¹£Äį¹cid bāhava-śchinnā-śchinnagrÄ«vā-stathā:'parē|| (164)

61. śirāį¹si pēturanyēį¹£Ä-manyē madhyē vidāritāįø„ | vicchinna-jaį¹…ghāstvaparē, pētururvyāį¹ mahā:'surāįø„|| (165)

62. ēka-bāhvakį¹£i-caraį¹‡Äįø„, kēciddēvyā dvidhā kr Ģ„tāįø„ | chinnē:'pi cānyē śirasi, patitāįø„ punarutthitāįø„|| (166)

63. kabandhā yuyudhurdēvyā, gr Ģ„hÄ«ta-paramā-yudhāįø„ | nanr Ģ„tu-ścāparē tatra, yuddhē tÅ«rya-layāśritāįø„|| (167)

64. kabandhā-śchinna-śirasaįø„, khaįøga-śakt-yr Ģ„į¹£į¹­i-pāį¹‡ayaįø„ | tiį¹£į¹­ha tiį¹£į¹­hēti bhāį¹£antō, dēvÄ«manyē mahā:'surāįø„|| (168)

65. pātitai rathanāgāśvai-rasuraiśca vasuį¹dharā | agamyā sā:'bhavattatra, yatrābhÅ«tsa mahāraį¹‡aįø„|| (169)

66. śōį¹‡itaughā mahānadyaįø„, sadyastatra prasusruvuįø„ |

Page 14: Durga Sapta Shati

hrÄ«į¹ lakį¹£mÄ«bÄ«jādhiį¹£į¹­Ätryai śrÄ«mahalakį¹£myai namaįø„

dēvīmāhātmyam dvitīyō:'dhyāyam 59 | P a g e

madhyē cāsura-sainyasya, vāraį¹‡Äsura-vājinām|| (170)

67. kį¹£aį¹‡Ä“na tanmahāsainya-masurāį¹‡Äį¹ tathā:'mbikā | ninyē kį¹£ayaį¹ yathā vahni-str Ģ„į¹‡a-dāru-mahācayam|| (171)

68. sa ca siį¹hō mahānāda-mutsr Ģ„jan-dhuta-kēsaraįø„ | śarÄ«rēbhyō:'marārÄ«į¹‡Ä-masÅ«niva vicinvati|| (172)

69. dēvyā gaį¹‡aiśca taistatra, kr Ģ„taį¹ yuddhaį¹ mahā:'suraiįø„ | yathaiį¹£Äį¹ tutuį¹£urdēvāįø„, puį¹£pa-vr Ģ„į¹£į¹­i-mucō divi ||ōmĢ|| (173) satyāssantu yajamānasya kāmāįø„ ōį¹ namō dēvyai mahādēvyai śivāyai satataį¹ namaįø„ namaįø„ prakr Ģ„tyai bhadrāyai niyatāįø„ praį¹‡atāsmatām | ōį¹ hrÄ«į¹ sāį¹…gāyai, sāyudhāyai, saparivārāyai, sarvātmikāyai lakį¹£mÄ«bÄ«jādhiį¹£į¹­hātryai śrÄ« mahālakį¹£myai namaįø„

Page 15: Durga Sapta Shati

hrÄ«į¹ aį¹£į¹­hāviį¹Å›ativarį¹‡Ätmikāyai śrÄ«mahalakį¹£myai namaįø„

dēvÄ«māhātmyam tį¹›tÄ«yō:'dhyāyam 60 | P a g e

ą„„ tį¹›tÄ«yō:'dhyāyaįø„ ą„„ mahiį¹£Äsuravadhaįø„

1. ōį¹ r Ģ„į¹£iruvāca|| (174)

2. nihanya-mānaį¹ tatsainya-mavalōkya mahāsuraįø„ | sēnānÄ«-ścikį¹£uraįø„ kōpādyayau yōddhu-mathāmbikām|| (175)

3. sa dēvÄ«į¹ śara-varį¹£Ä“į¹‡a, vavarį¹£a samarē:'suraįø„ | yathā mēru-girēįø„ śr Ģ„į¹…gaį¹, tōya-varį¹£Ä“į¹‡a tōyadaįø„|| (176)

4. tasya cchittvā tatō dēvÄ«, lÄ«layaiva śarōtkarān | jaghāna turagān bāį¹‡ai-ryantāraį¹ caiva vājinām|| (177)

5. cicchēda ca dhanuįø„ sadyō, dhvajaį¹ cātisamucchritam | vivyādha caiva gātrēį¹£u, chinnadhanvā-namāśugaiįø„|| (178)

6. sacchinna-dhanvā virathō, hatāśvō hatasārathiįø„ | abhyadhāvata tāį¹ dēvÄ«į¹, khaįøgacarma dharō:'suraįø„|| (179)

7. siį¹hamāhatya khaįøgēna, tÄ«kį¹£į¹‡a-dhārēį¹‡a mÅ«rdhani | ājaghāna bhujē savyē, dēvÄ«mapyati-vēgavān|| (180)

8. tasyāįø„ khaįøgō bhujaį¹ prāpya, paphāla nr Ģ„pa-nandana! | tatō jagrāha śūlaį¹, sa kōpādaruį¹‡a-lōcanaįø„|| (181)

9. cikį¹£Ä“pa ca tatastattu, bhadrakālyāį¹ mahā:'suraįø„ | jājvalya-mānaį¹ tējōbhÄ«, ravi-bimba-mivāmbarāt|| (182)

10. dr Ģ„į¹£į¹­vā tadā-patacchÅ«laį¹, dēvÄ« śūla-mamuƱcata | tacchÅ«laį¹ śatadhā tēna, nÄ«taį¹ sa ca mahā:'suraįø„|| (183)

11. hatē tasmin mahā-vÄ«ryē, mahiį¹£asya camÅ«patau | ājagāma gajārÅ«įøha-ścāmara-stridaśārdanaįø„|| (184)

12. sō:'pi śaktiį¹ mumōcātha, dēvyāstāmambikā drutam | huį¹…kārābhi-hatāį¹ bhÅ«mau, pātayā-māsa-niį¹£prabhām|| (185)

13. bhagnāį¹ śaktiį¹ nipatitāį¹, dr Ģ„į¹£į¹­vā krōdha-samanvitaįø„ |

Page 16: Durga Sapta Shati

hrÄ«į¹ aį¹£į¹­hāviį¹Å›ativarį¹‡Ätmikāyai śrÄ«mahalakį¹£myai namaįø„

dēvÄ«māhātmyam tį¹›tÄ«yō:'dhyāyam 61 | P a g e

cikį¹£Ä“pa cāmaraįø„ śūlaį¹, bāį¹‡ai-stadapi sācchinat|| (186)

14. tataįø„ siį¹haįø„ samutpatya, gaja-kumbhāntarē sthitaįø„ | bāhu-yuddhēna yuyudhē, tēnōccaistri-daśāriį¹‡Ä|| (187)

15. yudhyamānau tatastau tu, tasmān nāgān mahÄ«į¹ gatau | yuyudhātē:'ti-saį¹rabdhau, prahārairati-dāruį¹‡aiįø„|| (188)

16. tatō vēgāt khamutpatya, nipatya ca mr Ģ„gāriį¹‡Ä | kara-prahārēį¹‡a śira-ścāmarasya pr Ģ„thak kr Ģ„tam|| (189)

17. udagraśca raį¹‡Ä“ dēvyā, śilā-vr Ģ„kį¹£Ädibhir-hataįø„ | danta-muį¹£į¹­i-talaiścaiva, karālaśca nipātitaįø„|| (190)

18. dēvÄ« kr Ģ„ddhā gadā-pātai-ścÅ«rį¹‡ayā māsa cōddhatam | vāį¹£kalaį¹ bhindipālēna, bāį¹‡ai-stāmraį¹ tathā:'ndhakam|| (191)

19. ugrāsya-mugra-vÄ«ryaį¹ ca, tathaiva ca mahā-hanum | trinētrā ca triśūlēna, jaghāna paramēśvarÄ«|| (192)

20. biįøÄla-syāsinā kāyāt, pātayāmāsa vai śiraįø„ | durdharaį¹ durmukhaį¹ cōbhau, śarair ninyē yama-kį¹£ayam|| (193)

21. ēvaį¹ saį¹kį¹£Ä«yamāį¹‡Ä“ tu, sva-sainyē mahiį¹£Äsuraįø„ | māhiį¹£Ä“į¹‡a svarÅ«pēį¹‡a, trāsayā-māsa tān gaį¹‡Än|| (194)

22. kāį¹Å›cittuį¹‡įøa-prahārēį¹‡a, khurakį¹£Ä“pai-stathā:'parān | lāį¹…gÅ«la tāįøitāį¹ ścānyāį¹-cchr Ģ„į¹…gābhyāį¹ ca vidāritān|| (195)

23. vēgēna kāį¹Å›cidaparān, nādēna bhramaį¹‡Ä“na ca | niįø„śvāsa-pavanē-nānyān, pātayā māsa bhÅ«talē|| (196)

24. nipātya pramathānÄ«ka-mabhyadhāvata sō:'suraįø„ | siį¹haį¹ hantuį¹ mahā-dēvyāįø„, kōpaį¹ cakrē tatō:'mbikā|| (197)

25. sō:'pi kōpā-nmahā-vÄ«ryaįø„, khura-kį¹£uį¹‡į¹‡a mahÄ«-talaįø„ | śr Ģ„į¹…gābhyāį¹ parvatānuccāį¹-ścikį¹£Ä“pa ca nanāda ca|| (198)

26. vēga-bhramaį¹‡a-vikį¹£uį¹‡į¹‡Ä, mahÄ« tasya vyaśīryata | lāį¹…gÅ«lēnā-hata-ścābdhiįø„, plāvayā-māsa sarvataįø„|| (199)

Page 17: Durga Sapta Shati

hrÄ«į¹ aį¹£į¹­hāviį¹Å›ativarį¹‡Ätmikāyai śrÄ«mahalakį¹£myai namaįø„

dēvÄ«māhātmyam tį¹›tÄ«yō:'dhyāyam 62 | P a g e

27. dhuta-śr Ģ„į¹…ga-vibhinnāśca, khaį¹‡įøaį¹ khaį¹‡įøaį¹ yayurghanāįø„ | śvāsā-nilāstāįø„ śataśō, nipētu-rnabhasō:'calāįø„|| (200)

28. iti krōdha-samādhmāta, māpataį¹taį¹ mahā:'suram | dr Ģ„į¹£į¹­vā sā caį¹‡įøikā kōpaį¹, tadvadhāya tadā:'karōt|| (201)

29. sā kį¹£iptvā tasya vai pāśaį¹, taį¹ babandha mahā:'suram | tatyāja māhiį¹£aį¹ rÅ«paį¹, sō:'pi baddhō mahā-mr Ģ„dhē|| (202)

30. tataįø„ siį¹hō:'bhavat sadyō, yāvattasyāmbikā śiraįø„ | chinatti tāvat-puruį¹£aįø„, khaįøgapāį¹‡i-radhr Ģ„śyata|| (203)

31. tata ēvāśu puruį¹£aį¹, dēvÄ« cicchēda sāyakaiįø„ | taį¹ khaįøga-carmaį¹‡Ä sārdhaį¹, tataįø„ sō:'bhÅ«n-mahāgajaįø„|| (204)

32. karēį¹‡a ca mahā-siį¹haį¹, taį¹ cakarį¹£a jagarja ca | karį¹£atastu karaį¹ dēvÄ«, khaįøgēna nirakr Ģ„į¹tata|| (205)

33. tatō mahā:'surō bhÅ«yō, māhiį¹£aį¹ vapurāsthitaįø„ | tathaiva kį¹£Åbhayā-māsa, trailōkyaį¹ sacarācaram|| (206)

34. tataįø„ kruddhā jaganmātā, caį¹‡įøikā pāna-muttamam | papau punaįø„ punaścaiva, jahāsāruį¹‡a-lōcanā|| (207)

35. nanarda cāsuraįø„ sō:'pi, bala-vÄ«rya-madōddhataįø„ | viį¹£Äį¹‡Äbhyāį¹ ca cikį¹£Ä“pa, caį¹‡įøikāį¹ prati bhÅ«dharān|| (208)

36. sā ca tān prahitāį¹stēna, cÅ«rį¹‡ayantÄ« śarōtkaraiįø„ | uvāca taį¹ madōddhÅ«ta-mukha-rāgā-kulākį¹£aram|| (209)

37. dēvyuvāca|| (210)

38. garja garja kį¹£aį¹‡aį¹ mÅ«įøha! madhu yāvat pibāmyaham | mayā tvayi hatē:'traiva, garjiį¹£yaį¹tyāśu dēvatāįø„|| (211)

39. r Ģ„į¹£iruvāca|| (212)

40. ēvamuktvā samutpatya, sā:':'rÅ«įøhā taį¹ mahā:'suram | pādēnākramya kaį¹‡į¹­hē ca, śūlēnaina matāįøayat|| (213)

Page 18: Durga Sapta Shati

hrÄ«į¹ aį¹£į¹­hāviį¹Å›ativarį¹‡Ätmikāyai śrÄ«mahalakį¹£myai namaįø„

dēvÄ«māhātmyam tį¹›tÄ«yō:'dhyāyam 63 | P a g e

41. tataįø„ sō:'pi padākrānta-stayā nija-mukhāttataįø„ | ardha-niį¹£krānta ēvāsÄ«d, dēvyā vÄ«ryēį¹‡a saį¹vr Ģ„taįø„|| (214)

42. ardha-niį¹£krānta ēvāsau, yudhyamānō mahā:'suraįø„ | tayā mahā:'sinā dēvyā, śiraśchittvā nipātitaįø„|| (215)

43. tatō hāhā-kr Ģ„taį¹ sarvaį¹, daitya-sainyaį¹ nanāśa tat | praharį¹£aį¹ ca paraį¹ jagmuįø„, sakalā dēvatāgaį¹‡Äįø„|| (216)

44. tuį¹£į¹­uvustāį¹ surā dēvÄ«į¹, saha divyai-rmaharį¹£ibhiįø„ | jagu-rgandharva patayō, nanr Ģ„tu-ścāpsarō-gaį¹‡Äįø„|| ōmĢ (217) satyāssantu yajamānasya kāmāįø„ ōį¹ namō dēvyai mahādēvyai śivāyai satataį¹ namaįø„ namaįø„ prakr Ģ„tyai bhadrāyai niyatāįø„ praį¹‡atāsmatām | ōį¹ hrÄ«į¹ sāį¹…gāyai sāyudhāyai saparivārāyai sarvātmikāyai aį¹£į¹­Äviį¹Å›ati varį¹‡Ätmikāyai śrÄ« mahālakį¹£myai namaįø„

Page 19: Durga Sapta Shati

hrÄ«į¹ trivarį¹‡Ätmikāyai śaktilakį¹£myai namaįø„

dēvīmāhātmyam caturthō:'dhyāyam 64 | P a g e

ą„„ caturthō:'dhyāyaįø„ ą„„ śakrādistutiįø„

1. ōį¹ r Ģ„į¹£iruvāca|| (218)

2. śakrādayaįø„ sura-gaį¹‡Ä, nihatē:'ti-vÄ«ryē, tasmin durātmani surāri-balē ca dēvyā | tāį¹ tuį¹£į¹­uvuįø„, praį¹‡ati-namra-śirōdharāį¹sā vāgbhiįø„, praharį¹£a-pulakōdgama-cārudēhāįø„|| (219)

3. dēvyā yayā tatamidaį¹ jagadātma-śaktyā, niśśēį¹£a-dēva-gaį¹‡a-śakti-samÅ«ha-mÅ«rtyā | tāmambikā-makhila-dēva-maharį¹£i-pÅ«jyām, bhaktyā natāįø„, sma vidadhātu śubhāni sā naįø„|| (220)

4. yasyāįø„ prabhāva matulaį¹ bhagavānanantō, brahmā haraśca na hi vaktumalaį¹ balaį¹ ca | sā caį¹‡įøikā:'khila-jagat-paripālanāya, nāśāya cāśubha-bhayasya matiį¹ karōtu|| (221)

5. yā śrÄ«įø„ svayaį¹ sukr Ģ„tināį¹ bhavanēį¹£valakį¹£mÄ«įø„ pāpātmanāį¹ kr Ģ„ta-dhiyāį¹ hr Ģ„dayēį¹£u buddhiįø„ śraddhā satāį¹ kulajana-prabhavasya lajjā, tāį¹ tvāį¹ natāįø„ sma, paripālaya dēvi! viśvam|| (222)

6. kiį¹ varį¹‡ayāma tava rÅ«pa-macintyamētat, kiį¹ cātivÄ«rya-masura kį¹£ayakāri bhÅ«ri | kiį¹ cāhavēį¹£u caritāni tavādbhutāni, sarvēį¹£u dēvyasura-dēva-gaį¹‡Ädikēį¹£u|| (223)

7. hētuįø„ samasta-jagatāį¹, triguį¹‡Ä:'pi, dōį¹£ai rna jƱāyasē hari-harādibhi-rapyapārā | sarvāśrayākhilamidaį¹ jagadaį¹Å›abhÅ«ta-, mavyākrĢ„tā hi paramā prakrĢ„ti-stvamādyā|| (224)

8. yasyāįø„ samasta-suratā samudÄ«raį¹‡Ä“na,

Page 20: Durga Sapta Shati

hrÄ«į¹ trivarį¹‡Ätmikāyai śaktilakį¹£myai namaįø„

dēvīmāhātmyam caturthō:'dhyāyam 65 | P a g e

tr Ģ„ptiį¹ prayāti sakalēį¹£u makhēį¹£u dēvi! svāhā:'si vai, pitr Ģ„-gaį¹‡asya ca tr Ģ„pti-hētu-, ruccāryasē tvamata ēva janaiįø„ svadhā ca|| (225)

9. yā mukti-hēturavicintya-mahā-vratā tva, mabhyasyasē su-niyatēndriya-tatva-sāraiįø„ | mōkį¹£Ärthibhir-munibhirasta-samastadōį¹£ai, rvidyā:'si sā bhagavatÄ« paramā hi dēvi|| (226)

10. śabdātmikā suvimalargyajuį¹£Äį¹ nidhāna-, mudgÄ«tharamya padapāį¹­havatāį¹ ca sāmnām | dēvÄ« trayÄ« bhagavatÄ« bhava-bhāvanāya, vārtā ca sarva-jagatāį¹ paramārti-hantrÄ«|| (227)

11. mēdhā:'si dēvi! viditā:'khila-śāstra-sārā, durgā:'si durga-bhava-sāgara-naura-saį¹…gā | śrÄ«įø„ kaiį¹­abhāri-hr Ģ„dayaika-krĢ„tādhivāsā, gaurÄ« tvamēva śaśi-mauli-kr Ģ„ta-pratiį¹£į¹­hā|| (228)

12. Ä«į¹£atsahāsa-mamalaį¹ paripÅ«rį¹‡a-candra- bimbānukāri, kanakōttama-kāntikāntam | atyadbhutaį¹ prahr Ģ„ta-māttaruį¹£Ä tathāpi vaktraį¹ vilōkya sahasā mahiį¹£Äsurēį¹‡a|| (229)

13. dr Ģ„į¹£į¹­vā tu dēvi! kupitaį¹ bhrukuį¹­Ä«-karāla- mudyacchaśāį¹…ka-sadr Ģ„śacchavi yanna sadyaįø„ | prāį¹‡Än mumōca mahiį¹£astadatÄ«va citraį¹, kairjÄ«vyatē hi kupitāntaka-darśanēna|| (230)

14. dēvi! prasÄ«da paramā bhavatÄ« bhavāya, sadyō vināśayasi kōpavatÄ« kulāni | vijƱātamēta-dadhunaiva yadastamēta- nnÄ«taį¹ balaį¹ suvipulaį¹ mahiį¹£Äsurasya|| (231)

15. tē sammatā jana-padēį¹£u dhanāni tēį¹£Äį¹, tēį¹£Äį¹ yaśāį¹si, na ca sÄ«dati dharma-vargaįø„ | dhanyāsta ēva, nibhr Ģ„tātmaja-bhr Ģ„tya-dārā,

Page 21: Durga Sapta Shati

hrÄ«į¹ trivarį¹‡Ätmikāyai śaktilakį¹£myai namaįø„

dēvīmāhātmyam caturthō:'dhyāyam 66 | P a g e

yēį¹£Äį¹ sadā:'bhyudayadā bhavatÄ« prasannā|| (232)

16. dharmyāį¹‡i dēvi! sakalāni sadaiva karmā- į¹‡yatyādr Ģ„taįø„ pratidinaį¹ sukr Ģ„tÄ« karōti | svargaį¹ prayāti ca tatō bhavatÄ«-prasādā-, llōkatrayē:'pi phaladā nanu dēvi! tēna|| (233)

17. durgē! smr Ģ„tā harasi bhÄ«timaśēį¹£a-jantōįø„, svasthaiįø„ smr Ģ„tā matimatÄ«va śubhāį¹ dadāsi | dāridrya-duįø„kha-bhaya hāriį¹‡i! kā tvadanyā, sarvōpakāra-karaį¹‡Äya sadā:':'rdra-cittā|| (234)

18. ēbhir-hatair-jagadupaiti sukhaį¹ tathaitē kurvantu nāma narakāya cirāya pāpam | saį¹…grāma-mr Ģ„tyu-madhigamya divaį¹ prayāntu, matvēti nÅ«namahitān vinihaį¹si dēvi!|| (235)

19. dr Ģ„į¹£į¹­vaiva kiį¹ na bhavatÄ« prakarōti bhasma, sarvāsurānariį¹£u yat prahiį¹‡Åį¹£i śastram | lōkān prayāntu ripavō:'pi hi śastrapÅ«tā, itthaį¹! matirbhavati tēį¹£vapi tē:'ti-sādhvÄ«|| (236)

20. khaįøga-prabhānikara-visphuraį¹‡ai-stadhō:'graiįø„, śūlāgra-kānti-nivahēna dr Ģ„śō:'surāį¹‡Äm | yannāgatā vilayamaį¹Å›u-madindukhaį¹‡įøa- yōgyānanaį¹ tava vilōkayatāį¹ tadētat|| (237)

21. durvr Ģ„tta-vr Ģ„tta-śamanaį¹ tava dēvi! śīlaį¹, rÅ«paį¹ tathaita-davicintya-matulya-manyaiįø„ | vÄ«ryaį¹ ca hantr Ģ„ hr Ģ„tadēva-parākramāį¹‡Äį¹, vairiį¹£vapi prakaį¹­itaiva dayā tvayēttham|| (238)

22. kēnōpamā bhavatu tē:'sya parākramasya, rÅ«paį¹ ca śatr Ģ„bhaya-kāryatihāri kutra | cittē kr Ģ„pā samara-niį¹£į¹­uratā ca dr Ģ„į¹£į¹­Ä, tvayyēva dēvi varadē! bhuvana-trayē:'pi|| (239)

Page 22: Durga Sapta Shati

hrÄ«į¹ trivarį¹‡Ätmikāyai śaktilakį¹£myai namaįø„

dēvīmāhātmyam caturthō:'dhyāyam 67 | P a g e

23. trailōkya-mētadakhilaį¹ ripu-nāśanēna, trātaį¹ tvayā samara-mÅ«rdhani tē:'pi hatvā | nÄ«tā divaį¹ ripu-gaį¹‡Ä bhayamapyapāsta-, masmāka-munmada-surāri-bhavaį¹ namastē|| (240)

24. śūlēna pāhi nō dēvi! pāhi khaįøgēna cāmbikē | ghaį¹‡į¹­Äsvanēna naįø„ pāhi, cāpajyā-niįø„svanēna ca|| (241)

25. prācyāį¹ rakį¹£a pratÄ«cyāį¹ ca caį¹‡įøikē! rakį¹£a dakį¹£iį¹‡Ä“ | bhrāmaį¹‡Ä“nātma-śūlasya, uttarasyāį¹ tathēśvari!|| (242)

26. saumyāni yāni rÅ«pāį¹‡i, trailōkyē vicaranti tē | yāni cātyartha-ghōrāį¹‡i tai rakį¹£Äsmāį¹-stathā bhuvam|| (243)

27. khaįøga-śūla-gadādÄ«ni, yāni cāstrāį¹‡i tē:'mbikē! | kara-pallava-saį¹…gÄ«ni, tairasmān rakį¹£a sarvataįø„|| (244)

28. r Ģ„į¹£iruvāca|| (245)

29. ēvaį¹ stutā surairdivyaiįø„, kusumai-rnandanōdbhavaiįø„ | arcitā jagatāį¹ dhātrÄ«, tathā gandhānulēpanaiįø„|| (246)

30. bhaktyā samastai-stridaśai-rdivyai-rdhÅ«paistu dhÅ«pitā | prāha prasāda-sumukhÄ«, samastān praį¹‡atān surān|| (247)

31. dēvyuvāca|| (248)

32. vriyatāį¹ tridaśāįø„ sarvē, yadasmattō:'bhi-vāƱchitam|| (249)

33. dēvā Å«cuįø„|| (250)

34. bhagavatyā kr Ģ„taį¹ sarvaį¹, na kiƱcidavaśiį¹£yatē|| (251)

35. yadayaį¹ nihataįø„ śatrurasmākaį¹ mahiį¹£Äsuraįø„ | yadi cāpi varō dēya-stvayā:'smākaį¹ mahēśvari!|| (252)

36. saį¹smr Ģ„tā saį¹smrĢ„tā tvaį¹ nō, hiį¹sēthāįø„ paramāpadaįø„ | yaśca martyaįø„ stavairēbhi-stvāį¹ stōį¹£yatya-malānanē!|| (253)

37. tasya vittardhi-vibhavairdhana-dārādi-sampadām |

Page 23: Durga Sapta Shati

hrÄ«į¹ trivarį¹‡Ätmikāyai śaktilakį¹£myai namaįø„

dēvīmāhātmyam caturthō:'dhyāyam 68 | P a g e

vr Ģ„ddhayē:'smat prasannā tvaį¹ bhavēthāįø„, sarvadā:'mbikē!|| (254)

38. r Ģ„į¹£iruvāca|| (255)

39. iti prasāditā dēvaiįø„, jagatō:'rthē tathā:':'tmanaįø„ | tathētyuktvā bhadrakālÄ«, babhÅ«vāntarhitā nr Ģ„pa!|| (256)

40. ityētat kathitaį¹ bhÅ«pa! sambhÅ«tā sā yathāpurā | dēvÄ« dēva-śarÄ«rēbhyō, jagattraya-hitaiį¹£iį¹‡Ä«|| (257)

41. punaśca gaurÄ«dēhātsā samudbhÅ«tā yathā:'bhavat | vadhāya duį¹£į¹­a-daityānāį¹, tathā śumbha-niśumbhayōįø„|| (258)

42. rakį¹£aį¹‡Äya ca lōkānāį¹, dēvānāmupa-kāriį¹‡Ä« | tacchr Ģ„į¹‡uį¹£va-mayā:':'khyātaį¹ yathā-vat kathayāmitē|hrÄ«į¹ ōmĢ|| (259) satyāssantu yajamānasya kāmāįø„ ōį¹ namō dēvyai mahādēvyai śivāyai satataį¹ namaįø„ namaįø„ prakr Ģ„tyai bhadrāyai niyatāįø„ praį¹‡atāsmatām | sāį¹…gāyai sāyudhāyai saparivārāyai sarvātmikāyai trivarį¹‡Ätmikāyai śaktilakį¹£myai namaįø„

Page 24: Durga Sapta Shati

klÄ«į¹ viį¹£į¹‡umāyādi trayōviį¹Å›ati dēvatāyai namaįø„

dēvÄ«māhātmyam paƱcamō:'dhyāyam 70 | P a g e

ą„„ uttamacaritram ą„„ paƱcamō:'dhyāyaįø„

dēvyā dÅ«ta saį¹vādaįø„

1. ōį¹ klÄ«į¹ r Ģ„į¹£iruvāca|| (260)

2. purā śumbha-niśumbhābhyā-masurābhyāį¹ śacÄ«-patēįø„ | trailōkyaį¹ yajƱa-bhāgāśca hr Ģ„tā mada-balāśrayāt|| (261)

3. tāvēva sÅ«ryatāį¹ tadvadadhikāraį¹ tathaindavam | kaubēramatha yāmyaį¹ ca cakrātē varuį¹‡asya ca|| (262)

4. tāvēva pavanardhiį¹ ca cakraturvahni-karma ca | tatō dēvā vinirdhÅ«tā bhraį¹£į¹­a-rājyāįø„ parājitāįø„|| (263)

5. hr Ģ„tādhikārāstri-daśāstābhyāį¹ sarvē nirākr Ģ„tāįø„ | mahā:'surābhyāį¹ tāį¹ dēvÄ«į¹, saį¹smarantya-parājitāį¹|| (264)

6. tayā:'smākaį¹ varō dattō, yathā:':'patsu smr Ģ„tā:'khilāįø„ | bhavatāį¹ nāśayiį¹£yāmi, tat-kį¹£aį¹‡Ät paramāpadaįø„|| (265)

7. iti kr Ģ„tvā matiį¹ dēvā, himavantaį¹ nagēśvaraį¹ | jagmu-statra tatō dēvÄ«į¹, viį¹£į¹‡u-māyāį¹ pratuį¹£į¹­uvuįø„|| (266)

8. dēvā Å«cuįø„|| (267)

9. namō dēvyai mahā-dēvyai śivāyai satataį¹ namaįø„ | namaįø„ prakr Ģ„tyai bhadrāyai niyatāįø„ praį¹‡atāįø„ sma tām|| (268)

10. raudrāyai namō nityāyai gauryai dhātryai namō namaįø„ | jyōtsnāyai cēndu-rÅ«piį¹‡yai sukhāyai satataį¹ namaįø„|| (269)

11. kalyāį¹‡yai praį¹‡atāį¹ vr Ģ„ddhyai siddhyai kurmō namō namaįø„ | nairrĢ„tyai bhÅ«bhr Ģ„tāį¹ lakį¹£mai śarvāį¹‡yai tē namō namaįø„|| (270)

12. durgāyai durga-pārāyai sārāyai sarva-kāriį¹‡yai | khyātyai tathaiva kr Ģ„į¹£į¹‡Äyai dhÅ«mrāyai satataį¹ namaįø„|| (271)

13. ati-saumyāti-raudrāyai natāstasyai namō namaįø„ |

Page 25: Durga Sapta Shati

klÄ«į¹ viį¹£į¹‡umāyādi trayōviį¹Å›ati dēvatāyai namaįø„

dēvÄ«māhātmyam paƱcamō:'dhyāyam 71 | P a g e

namō jagat-pratiį¹£į¹­hāyai dēvyai kr Ģ„tyai namō namaįø„|| (272)

14-16. yādēvÄ« sarva-bhÅ«tēį¹£u, viį¹£į¹‡u-māyēti śabditā | namastasyai namastasyai namastasyai namō namaįø„ (273,274,275)

17-19. yādēvÄ« sarva-bhÅ«tēį¹£u, cētanētyabhidhÄ«yatē | namastasyai namastasyai namastasyai namō namaįø„ (276,277,278)

20-22. yādēvÄ« sarva-bhÅ«tēį¹£u, buddhi-rÅ«pēį¹‡a saį¹sthitā namastasyai namastasyai namastasyai namō namaįø„ (279,280,281)

23-25. yādēvÄ« sarva-bhÅ«tēį¹£u, nidrā-rÅ«pēį¹‡a saį¹sthitā | namastasyai namastasyai namastasyai namō namaįø„ (282,283,284)

26-28. yādēvÄ« sarva-bhÅ«tēį¹£u, kį¹£udhā-rÅ«pēį¹‡a saį¹sthitā | namastasyai namastasyai namastasyai namō namaįø„ (285,286,287)

29-31. yādēvÄ« sarva-bhÅ«tēį¹£u, chāyā-rÅ«pēį¹‡a saį¹sthitā | namastasyai namastasyai namastasyai namō namaįø„ (288,289,290)

32-34. yādēvÄ« sarva-bhÅ«tēį¹£u, śakti-rÅ«pēį¹‡a saį¹sthitā | namastasyai namastasyai namastasyai namō namaįø„ (291,292,293)

35-37. yādēvÄ« sarva-bhÅ«tēį¹£u, tr Ģ„į¹£į¹‡Ä-rÅ«pēį¹‡a saį¹sthitā | namastasyai namastasyai namastasyai namō namaįø„ (294,295,296)

38-40. yādēvÄ« sarva-bhÅ«tēį¹£u, kį¹£Änti-rÅ«pēį¹‡a saį¹sthitā | namastasyai namastasyai namastasyai namō namaįø„ (297,298,299)

41-43. yādēvÄ« sarva-bhÅ«tēį¹£u, jāti-rÅ«pēį¹‡a saį¹sthitā | namastasyai namastasyai namastasyai namō namaįø„ (300,301,302)

44-46. yādēvÄ« sarva-bhÅ«tēį¹£u, lajjā-rÅ«pēį¹‡a saį¹sthitā | namastasyai namastasyai namastasyai namō namaįø„ (303,304,305)

47-49. yādēvÄ« sarva-bhÅ«tēį¹£u, śānti-rÅ«pēį¹‡a saį¹sthitā | namastasyai namastasyai namastasyai namō namaįø„ (306,307,308)

50-52. yādēvÄ« sarva-bhÅ«tēį¹£u, śraddhā-rÅ«pēį¹‡a saį¹sthitā | namastasyai namastasyai namastasyai namō namaįø„ (309,310,311)

Page 26: Durga Sapta Shati

klÄ«į¹ viį¹£į¹‡umāyādi trayōviį¹Å›ati dēvatāyai namaįø„

dēvÄ«māhātmyam paƱcamō:'dhyāyam 72 | P a g e

53-55. yādēvÄ« sarva-bhÅ«tēį¹£u, kānti-rÅ«pēį¹‡a saį¹sthitā | namastasyai namastasyai namastasyai namō namaįø„ (312,313,314)

56-58. yādēvÄ« sarva-bhÅ«tēį¹£u, lakį¹£mÄ«-rÅ«pēį¹‡a saį¹sthitā namastasyai namastasyai namastasyai namō namaįø„ (315,316,317)

59-61. yādēvÄ« sarva-bhÅ«tēį¹£u, vr Ģ„tti-rÅ«pēį¹‡a saį¹sthitā | namastasyai namastasyai namastasyai namō namaįø„ (318,319,320)

62-64. yādēvÄ« sarva-bhÅ«tēį¹£u, smr Ģ„ti-rÅ«pēį¹‡a saį¹sthitā | namastasyai namastasyai namastasyai namō namaįø„ (321,322,323)

65-67. yādēvÄ« sarva-bhÅ«tēį¹£u, dayā-rÅ«pēį¹‡a saį¹sthitā | namastasyai namastasyai namastasyai namō namaįø„ (324,325,326)

68-70. yādēvÄ« sarva-bhÅ«tēį¹£u, tuį¹£į¹­i-rÅ«pēį¹‡a saį¹sthitā | namastasyai namastasyai namastasyai namō namaįø„ (327,328,329)

71-73. yādēvÄ« sarva-bhÅ«tēį¹£u, mātr Ģ„-rÅ«pēį¹‡a saį¹sthitā | namastasyai namastasyai namastasyai namō namaįø„ (330,331,332)

74-76. yādēvÄ« sarva-bhÅ«tēį¹£u, bhrānti-rÅ«pēį¹‡a saį¹sthitā | namastasyai namastasyai namastasyai namō namaįø„ (333,334,335)

77. indriyāį¹‡Ä-madhiį¹£į¹­hātrÄ« bhÅ«tānāį¹ cākhilēį¹£u yā | bhÅ«tēį¹£u satataį¹ tasyai, vyāpti-dēvyai namō namaįø„|| (336)

78-80. citi-rÅ«pēį¹‡a yā kr Ģ„tsnamētad vyāpya sthitā jagat | namastasyai namastasyai namastasyai namō namaįø„ (337,338,339)

81. stutā suraiįø„, pÅ«rvamabhÄ«į¹£į¹­a-saį¹Å›rayāt tathā surēndrēį¹‡a, dinēį¹£u sēvitā | karōtu sā naįø„, śubha-hēturīśvarÄ« śubhāni bhadrāį¹‡ya-bhihantu cāpadaįø„|| (340)

82. yā sāmprataį¹ cōddhata-daitya-tāpitai rasmābhirīśā ca surairnamasyatē | yā ca smr Ģ„tā tat-kį¹£aį¹‡amēva hanti naįø„

Page 27: Durga Sapta Shati

klÄ«į¹ viį¹£į¹‡umāyādi trayōviį¹Å›ati dēvatāyai namaįø„

dēvÄ«māhātmyam paƱcamō:'dhyāyam 73 | P a g e

sarvāpadō bhakti-vinamra-mÅ«rtibhiįø„|| (341)

83. r Ģ„į¹£iruvāca|| (342)

84. ēvaį¹ stavādi-yuktānāį¹, dēvānāį¹ tatra pārvatÄ« | snātu-mabhyā-yayau tōyē, jāhnavyā nr Ģ„pa-nandana|| (343)

85. sā:'bravÄ«t-tān surān subhrÅ«r-bhavadbhiįø„ stÅ«yatē:'tra kā | śarÄ«ra kōśataścāsyāįø„, samudbhÅ«tā:'bravÄ«cchivā|| (344)

86. stōtraį¹ mamaitat kriyatē, śumbha-daitya-nirākr Ģ„taiįø„ | dēvaiįø„ samētaiįø„ samarē, niśumbhēna parājitaiįø„|| (345)

87. śarÄ«rakōśād-yat tasyāįø„, pārvatyā-niįø„sr Ģ„tāmbikā | kauśikÄ«ti samastēį¹£u, tatō lōkēį¹£u gÄ«yatē|| (346)

88. tasyāį¹ vinirgatāyāį¹ tu, kr Ģ„į¹£į¹‡Ä:'bhÅ«t sā:'pi pārvatÄ« | kālikēti samākhyātā, himācala-kr Ģ„tāśrayā|| (347)

89. tatō:'mbikāį¹ paraį¹ rÅ«paį¹, bibhrāį¹‡Äį¹ su-manōharaį¹ | dadarśa caį¹‡įøÅ muį¹‡įøaśca, bhr Ģ„tyau śumbha-niśumbhayōįø„|| (348)

90. tābhyāį¹ śumbhāya cākhyātā, sātÄ«va su-manōharā | kāpyā:'stē strÄ« mahā-rāja! bhāsayantÄ« himācalam|| (349)

91. naiva tādr Ģ„k kvacid rÅ«paį¹, dr Ģ„į¹£į¹­aį¹ kēnaciduttamam | jƱāyatāį¹ kā:'pyasau dēvÄ«, gr Ģ„hyatāį¹ cāsurēśvara|| (350)

92. strÄ«-ratna-maticārvaį¹…gÄ«, dyōtayantÄ« diśastviį¹£Ä | sā tu tiį¹£į¹­hati daityēndra! tāį¹ bhavān draį¹£į¹­u-marhati|| (351)

93. yāni ratnāni maį¹‡ayō, gajāśvādÄ«ni vai prabhō! trailōkyē tu samastāni, sāmprataį¹ bhānti tē gr Ģ„hē|| (352)

94. airāvataįø„ samānÄ«tō, gajaratnaį¹ purandarāt | pārijāta-taruścāyaį¹, tathaivōccaiįø„-śravā hayaįø„|| (353)

95. vimānaį¹ haį¹sa-saį¹yukta-mētat tiį¹£į¹­hati tē:'į¹…gaį¹‡Ä“ | ratna-bhÅ«ta mihānÄ«taį¹, yadāsÄ«d-vēdhasō:'dbhutaį¹|| (354)

Page 28: Durga Sapta Shati

klÄ«į¹ viį¹£į¹‡umāyādi trayōviį¹Å›ati dēvatāyai namaįø„

dēvÄ«māhātmyam paƱcamō:'dhyāyam 74 | P a g e

96. nidhirēį¹£a mahā-padmaįø„, samānÄ«tō dhanēśvarāt | kiƱjalkinÄ«į¹ dadau cābhdir-mālā-mamlāna-paį¹…kajāį¹|| (355)

97. chatraį¹ tē vāruį¹‡aį¹ gēhē, kāƱcana-srāvi tiį¹£į¹­hati | tathā:'yaį¹ syandana-varō, yaįø„ purā:':'sÄ«t prajā-patēįø„|| (356)

98. mrĢ„tyō-rutkrāntidā nāma, śaktirīśa! tvayā hr Ģ„tā | pāśaįø„ salila-rājasya, bhrātustava parigrahē|| (357)

99. niśumbhasyābdi-jātāśca, samastā ratna-jātayaįø„ | vahnirapi dadau tubhyamagni-śaucē ca vāsasÄ«|| (358)

100. ēvaį¹ daityēndra! ratnāni, samastānyāhr Ģ„tāni tē | strÄ« ratna-mēį¹£Ä kalyāį¹‡Ä«, tvayā kasmānna gr Ģ„hyatē|| (359)

101. r Ģ„į¹£iruvāca|| (360)

102. niśamyēti vacaįø„ śumbhaįø„, sa tadā caį¹‡įøa-muį¹‡įøayōįø„ | prēį¹£ayāmāsa sugrÄ«vaį¹, dÅ«taį¹ dēvyā mahā:'suram|| (361)

103. iti cēti ca vaktavyā, sā gatvā vacanānmama | yathā cābhyēti samprÄ«tyā, tathā kāryaį¹ tvayā laghu|| (362)

104. sa tatra gatvā yatrāstē, śailōddēśē:'ti-śōbhanē | sā dēvÄ« tāį¹ tataįø„ prāha, ślakį¹£į¹‡aį¹ madhurayā girā|| (363)

105. dūta uvāca|| (364)

106. dēvi! daityēśvaraįø„ śumbha-strailōkyē paramēśvaraįø„ | dÅ«tō:'haį¹ prēį¹£itastēna, tvat-sakāśa-mihāgataįø„|| (365)

107. avyāhatājƱaįø„ sarvāsu, yaįø„ sadā dēva-yōniį¹£u | nirjitākhila-daityāriįø„, sa yadāha śr Ģ„į¹‡uį¹£va tat|| (366)

108. mama trailōkyamakhilaį¹, mama, dēvā vaśānugāįø„ | yajƱa-bhāgānahaį¹ sarvānupāśnāmi pr Ģ„thak pr Ģ„thak|| (367)

109. trailōkyē vara-ratnāni, mama vaśyānyaśēį¹£ataįø„ | tathaiva gaja-ratnaį¹ ca, hr Ģ„tvā dēvēndra-vāhanaį¹|| (368)

Page 29: Durga Sapta Shati

klÄ«į¹ viį¹£į¹‡umāyādi trayōviį¹Å›ati dēvatāyai namaįø„

dēvÄ«māhātmyam paƱcamō:'dhyāyam 75 | P a g e

110. kį¹£Ä«rōda-mathanōdbhÅ«ta-maśva-ratnaį¹ mamāmaraiįø„ | uccaiįø„śravasa-saį¹jƱaį¹ tat-praį¹‡ipatya samarpitaį¹|| (369)

111. yāni cānyāni dēvēį¹£u gandharvēį¹£Å«ragēį¹£u ca | ratna-bhÅ«tāni bhÅ«tāni, tāni mayyēva śōbhanē|| (370)

112. strÄ«-ratna-bhÅ«tāį¹ tvāį¹ dēvi! lōkē manyāmahē vayam | sā tvamasmānupāgaccha, yatō ratna-bhujō vayam|| (371)

113. māį¹ vā mamānujaį¹ vāpi, niśumbhamuru-vikramam | bhaja tvaį¹ caƱcalāpāį¹…gi! ratna-bhÅ«tā:'si vai yataįø„|| (372)

114. paramaiśvarya-matulaį¹, prāpsyasē mat-parigrahāt | ētad-budhyā samālōcya, matpari-grahatāį¹ vraja|| (373)

115. r Ģ„į¹£iruvāca|| (374)

116. ityuktā sā tadā dēvÄ«, gambhÄ«rāntaįø„-smitā jagau | durgā bhagavatÄ« bhadrā, yayēdaį¹ dhāryatē jagat|| (375)

117. dēvyuvāca|| (376)

118. satyamuktaį¹ tvayā nātra, mithyā kiƱcit tvayōditam | trailōkyādhipatiįø„ śumbhō, niśumbhaścāpi tādr Ģ„śaįø„|| (377)

119. kiį¹ tvatra yat pratijƱātaį¹, mithyā tat kriyatē katham | śrÅ«yatāmalpa-buddhitvā-tpratijƱā yā kr Ģ„tā purā|| (378)

120. yō māį¹ jayati saį¹…grāmē, yō mē darpaį¹ vyapōhati | yō mē pratibalō lōkē, sa mē bhartā bhaviį¹£yati|| (379)

121. tadā:':'gachcatu śumbhō:'tra, niśumbhō vā mahā:'suraįø„ | mām jitvā kiį¹ cirēį¹‡Ätra, pāį¹‡iį¹ gr Ģ„hį¹‡Ätu mē laghu|| (380)

122. dūta uvāca|| (381)

123. avaliptāsi maivaį¹ tvaį¹ dēvi! brÅ«hi mamāgrataįø„ | trailōkyē kaįø„ pumāį¹stiį¹£į¹­hēdagrē śumbha-niśumbhayōįø„|| (382)

124. anyēį¹£Ämapi daityānāį¹, sarvē dēvā na vai yudhi |

Page 30: Durga Sapta Shati

klÄ«į¹ viį¹£į¹‡umāyādi trayōviį¹Å›ati dēvatāyai namaįø„

dēvÄ«māhātmyam paƱcamō:'dhyāyam 76 | P a g e

tiį¹£į¹­hanti sammukhē dēvi! kiį¹ punaįø„ strÄ« tvamēkikā|| (383)

125. indrādyāįø„ sakalā dēvāstasthu-ryēį¹£Äį¹ na saį¹yugē | śumbhādÄ«nāį¹ kathaį¹ tēį¹£Äį¹, strÄ« prayāsyasi sammukham|| (384)

126. sā tvaį¹ gaccha mayaivōktā, pārśvaį¹ śumbha-niśumbhayōįø„ | kēśākarį¹£aį¹‡a-nirdhÅ«ta-gauravā mā gamiį¹£yasi|| (385)

127. dēvyuvāca|| (386)

128. ēvamētad balÄ« śumbhō, niśumbhaścāti-vÄ«rya-vān | kiį¹ karōmi pratijƱā mē, yadanā-lōcitā purā|| (387)

129. sa tvaį¹ gaccha mayōktaį¹ tē, yadētat sarvamādr Ģ„taįø„ | tadā-cakį¹£vā-surēndrāya, sa ca yuktaį¹ karōtu tat|| ōmĢ (388) satyāssantu yajamānasya kāmāįø„ ōį¹ namō dēvyai mahādēvyai śivāyai satataį¹ namaįø„ namaįø„ prakr Ģ„tyai bhadrāyai niyatāįø„ praį¹‡atāsmatām | sāį¹…gāyai sāyudhāyai saparivārāyai sarvātmikāyai viį¹£į¹‡umāyādi trayō viį¹Å›ati dēvatāyai namaįø„

Page 31: Durga Sapta Shati

klÄ«į¹ śatākį¹£yai dhÅ«mrākį¹£yai namaįø„

dēvÄ«māhātmyam į¹£aį¹£į¹­hō:'dhyāyam 77 | P a g e

ą„„ į¹£aį¹£į¹­hō:'dhyāyaįø„ ą„„ dhÅ«mralōcana vadhaįø„

1. ā€™Åį¹ā€™ r Ģ„į¹£iruvāca|| (389)

2. ityākarį¹‡ya vacō dēvyāįø„, sa dÅ«tō:'marį¹£a-pÅ«ritaįø„ | samācaį¹£į¹­a samāgamya, daitya-rājāya vistarāt|| (390)

3. tasya dÅ«tasya tadvākya-mākarį¹‡yā:'sura-rāį¹­ tataįø„ | sa-krōdhaįø„ prāha daityānā-madhipaį¹ dhÅ«mralōcanam|| (391)

4. hē dhÅ«mralōcanāśu tvaį¹, sva-sainya-parivāritaįø„ | tāmānaya balādduį¹£į¹­Äį¹, kēśākarį¹£aį¹‡a-vihvalām|| (392)

5. tatparitrāį¹‡adaįø„ kaścidyadi vōttiį¹£į¹­hatē:'paraįø„ | sa hantavyō:'marō vāpi, yakį¹£Å gandharva ēva vā|| (393)

6. r Ģ„į¹£iruvāca|| (394)

7. tēnājƱaptastataįø„ śīghraį¹, sa daityō dhÅ«mralōcanaįø„ | vr Ģ„taįø„ į¹£aį¹£į¹­yā sahasrāį¹‡Ä-masurāį¹‡Äį¹ drutaį¹ yayau|| (395)

8. sa dr Ģ„į¹£į¹­vā tāį¹ tatō dēvÄ«į¹, tuhinācala-saį¹sthitām | jagādōccaiįø„ prayāhÄ«ti, mÅ«laį¹ śumbha-niśumbhayōįø„|| (396)

9. na cētprÄ«tyā:'dya bhavati, mad-bhartāramupaiį¹£yati | tatō balānnayāmyēį¹£a, kēśākarį¹£aį¹‡a-vihvalām|| (397)

10. dēvyuvāca|| (398)

11. daityēśvarēį¹‡a prahitō, balavān bala-saį¹vr Ģ„taįø„ | balānnayasi māmēvaį¹, tataįø„ kiį¹ tē karōmyaham|| (399)

12. r Ģ„į¹£iruvāca|| (400)

13. ityuktaįø„ sō:'bhyadhāvattā-masurō dhÅ«mra-lōcanaįø„ | huį¹…kārēį¹‡aiva taį¹ bhasmasāccakārāmbikā tataįø„|| (401)

14. atha kruddhaį¹ mahā sainya-masurāį¹‡Äį¹ tathā:'mbikā |

Page 32: Durga Sapta Shati

klÄ«į¹ śatākį¹£yai dhÅ«mrākį¹£yai namaįø„

dēvÄ«māhātmyam į¹£aį¹£į¹­hō:'dhyāyam 78 | P a g e

vavarį¹£a sāyakaistÄ«kį¹£į¹‡ai-stathā śakti-paraśvadhaiįø„|| (402)

15. tatō dhuta-saį¹­aįø„ kōpāt-kr Ģ„tvā nādaį¹ subhairavam | papātā:'sura-sēnāyāį¹, siį¹hō dēvyāįø„ sva-vāhanaįø„|| (403)

16. kāį¹Å›cit kara-prahārēį¹‡a, daityānāsyēna cāparān | ākramya cādharēį¹‡Änyān, sa jaghāna mahā:'surān|| (404)

17. kēį¹£ÄĆ±cit pāį¹­ayāmāsa, nakhaiįø„ kōį¹£į¹­hāni kēsarÄ« | tathā tala-prahārēį¹‡a, śirāį¹si kr Ģ„tavān pr Ģ„thak|| (405)

18. vicchinna-bāhu-śirasaįø„, kr Ģ„tāstēna tathā:'parē | papau ca rudhiraį¹ kōį¹£į¹­hā-danyēį¹£Äį¹ dhuta-kēsaraįø„|| (406)

19. kį¹£aį¹‡Ä“na tadbalaį¹ sarvaį¹, kį¹£ayaį¹ nÄ«taį¹ mahātmanā | tēna kēsariį¹‡Ä dēvyā, vāhanē-nāti-kōpinā|| (407)

20. śrutvā tamasuraį¹ dēvyā, nihataį¹ dhÅ«mra-lōcanam | balaį¹ ca kį¹£ayitaį¹ kr Ģ„tsnaį¹, dēvÄ« kēsariį¹‡Ä tataįø„|| (408)

21. cukōpa daityādhipatiįø„, śumbhaįø„ prasphuritā dharaįø„ | ājƱāpayāmāsa ca tau, caį¹‡įøa-muį¹‡įøau mahā:'surau|| (409)

22. hē caį¹‡įøa! hē muį¹‡įøa! balairbahubhiįø„ parivāritau | tatra gacchata gatvā ca, sā samānÄ«yatāį¹ laghu|| (410)

23. kēśēį¹£vākr Ģ„į¹£ya baddhvā vā, yadi vaįø„ saį¹Å›ayō yudhi | tadā:'śēį¹£Ä yudhaiįø„ sarvairasurair-vinihanyatām|| (411)

24. tasyāį¹ hatāyāį¹ duį¹£į¹­Äyāį¹, siį¹hē ca vinipātitē | śīghramāgamyatāį¹ baddhvā, gr Ģ„hÄ«tvā tāmathāmbikām||ōmĢ (412) satyāssantu yajamānasya kāmāįø„ ōį¹ namō dēvyai mahādēvyai śivāyai satataį¹ namaįø„ namaįø„ prakr Ģ„tyai bhadrāyai niyatāįø„ praį¹‡atāsmatām |

Page 33: Durga Sapta Shati

klÄ«į¹ śatākį¹£yai dhÅ«mrākį¹£yai namaįø„

dēvÄ«māhātmyam į¹£aį¹£į¹­hō:'dhyāyam 79 | P a g e

sāį¹…gāyai sāyudhāyai saparivārāyai sarvātmikāyai śatākį¹£yai dhÅ«mrākį¹£yai namaįø„

Page 34: Durga Sapta Shati

klÄ«į¹ karpÅ«rabÄ«jādhiį¹£į¹­Ätrai kāįø·Ä«cāmuį¹‡įøÄ dēvyai namaįø„

dēvīmāhātmyam saptamō:'dhyāyam 80 | P a g e

ą„„ saptamō:'dhyāyaįø„ ą„„ caį¹‡įøa-muį¹‡įøa-vadhaįø„

1. ā€™Åį¹ā€™ r Ģ„į¹£iruvāca|| (413)

2. ājƱaptāstē tatō daityā-ścaį¹‡įøa-muį¹‡įøa-purōgamāįø„ | caturaį¹…ga-balōpētā, yayurabhyu-dyatāyudhāįø„|| (414)

3. dadr Ģ„śustē tatō dēvÄ«-mÄ«į¹£addhāsāį¹ vyavasthitām | siį¹hasyōpari śailēndra-śr Ģ„į¹…gē mahati kāƱcanē|| (415)

4. tē dr Ģ„į¹£į¹­vā tāį¹ samādātu-mudyamaį¹ cakrarudyatāįø„ | ākrĢ„į¹£į¹­a-cāpāsi-dharā-stathā:'nyē tatsamÄ«pagāįø„|| (416)

5. tataįø„ kōpaį¹ cakārōccai-rambikā tānarÄ«n prati | kōpēna cāsyā vadanaį¹, maį¹£Ä«-varį¹‡amabhÅ«ttadā|| (417)

6. bhrukuį¹­Ä«-kuį¹­ilāttasyā, lalāį¹­a-phalakād-drutam | kālÄ« karāla-vadanā, viniį¹£krāntā:'si pāśinÄ«|| (418)

7. vicitra-khaį¹­vāį¹…ga-dharā, nara-mālā-vibhÅ«į¹£aį¹‡Ä | dvÄ«pi-carma-parÄ«dhānā, śuį¹£ka-māį¹sāti-bhairavā|| (419)

8. ati-vistāra-vadanā, jihvā-lalana-bhÄ«į¹£aį¹‡Ä | nimagnā:':'rakta-nayanā, nādā:':'pÅ«rita diį¹…mukhā|| (420)

9. sā vēgēnābhi-patitā, ghātayantÄ« mahā:'surān | sainyē tatra surārÄ«į¹‡Ä,-mabhakį¹£ayata tadbalam|| (421)

10. pārį¹£į¹‡i-grāhāį¹…kuśa-grāhi-yōdha-ghaį¹‡į¹­Ä-samanvitān | samādā-yaika-hastēna, mukhē-cikį¹£Ä“pa vāraį¹‡Än|| (422)

11. tathaiva yōdhaį¹ turagai, rathaį¹ sārathinā saha | nikį¹£ipya vaktrē daśanai-ścarva-yantyati bhairavam|| (423)

12. ēkaį¹ jagrāha kēśēį¹£u, grÄ«vāyāmatha cāparam | pādēnākramya caivā:'nya-murasā:'nya-mapōthayat|| (424)

13. tairmuktāni ca śastrāį¹‡i, mahā:'strāį¹‡i tathā:'suraiįø„ |

Page 35: Durga Sapta Shati

klÄ«į¹ karpÅ«rabÄ«jādhiį¹£į¹­Ätrai kāįø·Ä«cāmuį¹‡įøÄ dēvyai namaįø„

dēvīmāhātmyam saptamō:'dhyāyam 81 | P a g e

mukhēna jagrāha ruį¹£Ä, daśanair-mathitānyapi|| (425)

14. balināį¹ tadbalaį¹ sarvamasurāį¹‡Äį¹ durātmanām | mamardā-bhakį¹£aya-ccānyā-nanyāį¹Å›cā-tāįøayat-tathā|| (426)

15. asinā nihatāįø„ kēcit-kēcit khaį¹­vāį¹…ga-tāįøitāįø„ | jagmurvināśa-masurā, dantāgrābhihatā-stathā|| (427)

16. kį¹£aį¹‡Ä“na tad balaį¹ sarvamasurāį¹‡Äį¹ nipātitam | dr Ģ„į¹£į¹­vā caį¹‡įøÅ:'bhi-dudrāva, tāį¹ kālÄ«mati-bhÄ«į¹£aį¹‡Äm|| (428)

17. śara-varį¹£airmahā-bhÄ«mair-bhÄ«mākį¹£Ä«į¹ tāį¹ mahā:'suraįø„ | chādayāmāsa cakraiśca, muį¹‡įøaįø„ kį¹£iptaiįø„ sahasraśaįø„|| (429)

18. tāni cakrāį¹‡yanēkāni, viśamānāni tanmukham | babhuryathārka-bimbāni, subahÅ«ni ghanōdaram|| (430)

19. tatō jahāsātiruį¹£Ä, bhÄ«maį¹ bhairava-nādinÄ« | kālÄ«-karāla-vaktrānta-rdurdarśa-daśanōjjvalā|| (431)

20. utthāya ca mahā:'siį¹ haį¹, dēvÄ« caį¹‡įøamadhāvata | gr Ģ„hÄ«tvā cāsya kēśēį¹£u śirastē-nāsinācchinat|| (432)

21. atha muį¹‡įøÅ:'bhyadhāvattāį¹, dr Ģ„į¹£į¹­vā caį¹‡įøaį¹ nipātitam | tamapya-pātaya-dbhÅ«mau, sā khaįøgābhi-hataį¹ ruį¹£Ä|| (433)

22. hata-śēį¹£aį¹ tataįø„ sainyaį¹, dr Ģ„į¹£į¹­vā caį¹‡įøaį¹ nipātitam | muį¹‡įøaį¹ ca sumahāvÄ«ryaį¹, diśō bhējē bhayāturam|| (434)

23. śiraścaį¹‡įøasya kālÄ« ca, gr Ģ„hÄ«tvā muį¹‡įøamēva ca | prāha pracaį¹‡įøÄį¹­į¹­ahāsa-miśramabhyētya caį¹‡įøikām|| (435)

24. mayā tavātrōpa-hr Ģ„tau, caį¹‡įøa-muį¹‡įøau mahā-paśū | yuddha-yajƱē svayaį¹ śumbhaį¹, niśumbhaį¹ ca haniį¹£yasi|| (436)

25. r Ģ„į¹£iruvāca|| (437)

26. tāvānÄ«tau tatō dr Ģ„į¹£į¹­vā, caį¹‡įøa-muį¹‡įøau mahā:'surau | uvāca kālÄ«į¹ kalyāį¹‡Ä«, lalitaį¹ caį¹‡įøikā vacaįø„|| (438)

Page 36: Durga Sapta Shati

klÄ«į¹ karpÅ«rabÄ«jādhiį¹£į¹­Ätrai kāįø·Ä«cāmuį¹‡įøÄ dēvyai namaįø„

dēvīmāhātmyam saptamō:'dhyāyam 82 | P a g e

27. yasmāccaį¹‡įøaį¹ ca muį¹‡įøaį¹ ca, gr Ģ„hÄ«tvā tvamupāgatā | cāmuį¹‡įøÄ“ti tatō lōkē, khyātā dēvi! bhaviį¹£yasi|| ōmĢ (439) satyāssantu yajamānasya kāmāįø„ ōį¹ namō dēvyai mahādēvyai śivāyai satataį¹ namaįø„ namaįø„ prakr Ģ„tyai bhadrāyai niyatāįø„ praį¹‡atāsmatām | sāį¹…gāyai sāyudhāyai saparivārāyai sarvātmikāyai karpÅ«ra bÄ«jādhiį¹£į¹­hātryai kālÄ« cāmuį¹‡įøÄdēvyai namaįø„

Page 37: Durga Sapta Shati

klÄ«į¹ aį¹£į¹­amātį¹›kāsahitāyai raktākį¹£yai namaįø„

dēvÄ«māhātmyam aį¹£į¹­amō:'dhyāyam 83 | P a g e

ą„„ aį¹£į¹­amō:'dhyāyaįø„ ą„„ raktabÄ«ja vadhaįø„

1. ōį¹ r Ģ„į¹£iruvāca|| (440)

2. caį¹‡įøÄ“ ca nihatē daityē, muį¹‡įøÄ“ ca vinipātitē | bahulēį¹£u ca sainyēį¹£u, kį¹£ayitēį¹£vasurēśvaraįø„|| (441)

3. tataįø„ kōpa-parādhÄ«na-cētāįø„ śumbhaįø„ pratāpa-vān | udyōgaį¹ sarva-sainyānāį¹, daityānāmādidēśa ha|| (442)

4. adya sarva-balair-daityāįø„, į¹£aįøaśīti-rudāyudhāįø„ | kaį¹bÅ«nāį¹ caturaśītir-niryāį¹tu sva-balairvrĢ„tāįø„|| (443)

5. kōį¹­i-vÄ«ryāį¹‡i paƱcāśa-dasurāį¹‡Äį¹ kulāni vai | śataį¹ kulāni dhaumrāį¹‡Äį¹, nirgacchantu mamājƱayā|| (444)

6. kālakā daurhr Ģ„dā mauryāįø„, kālakēyā-stathā:'surāįø„ | yuddhāya sajjā niryāntu, ājƱayā tvaritā mama|| (445)

7. ityājƱā-pyāsurapatiįø„, śumbhō bhairava-śāsanaįø„ | nirjagāma mahā-sainya-sahasrair-bahubhir-vr Ģ„taįø„|| (446)

8. āyāntaį¹ caį¹‡įøikā dr Ģ„į¹£į¹­vā, tat-sainyamati-bhÄ«į¹£aį¹‡am | jyā-svanaiįø„ pÅ«rayāmāsa, dharaį¹‡Ä«-gaganāntaram|| (447)

9. tataįø„ siį¹hō mahā-nāda-matÄ«va kr Ģ„ta-vān nr Ģ„pa | ghaį¹‡į¹­Ä-svanēna tannāda-mambikā cōpa-br Ģ„į¹hayat|| (448)

10. dhanurjyā-siį¹ha-ghaį¹‡į¹­Änāį¹, nādāpÅ«rita-diį¹…mukhā | ninādai-rbhÄ«į¹£aį¹‡aiįø„ kālÄ«, jigyē vistāritānanā|| (449)

11. taį¹ nināda-mupaśrutya, daitya-sainyai-ścaturdiśam | dēvÄ« siį¹hastathā kālÄ«, sa-rōį¹£aiįø„ parivāritāįø„|| (450)

12. ētasminnantarē bhÅ«pa! vināśāya sura-dviį¹£Äm | bhavāyāmara-siį¹hānā-mati-vÄ«rya-balānvitāįø„|| (451)

13. brahmēśa-guha-viį¹£į¹‡Å«nāį¹, tathēndrasya ca śaktayaįø„ |

Page 38: Durga Sapta Shati

klÄ«į¹ aį¹£į¹­amātį¹›kāsahitāyai raktākį¹£yai namaįø„

dēvÄ«māhātmyam aį¹£į¹­amō:'dhyāyam 84 | P a g e

śarÄ«rēbhyō viniį¹£kramya, tad-rÅ«pai-ścaį¹‡įøikāį¹ yayuįø„|| (452)

14. yasya dēvasya yadrÅ«paį¹, yathābhÅ«į¹£aį¹‡a-vāhanam | tadvadēva hi tacchakti-rasurān yōddhu-māyayau|| (453)

15. haį¹sa-yukta-vimānāgrē, sākį¹£a-sÅ«tra-kamaį¹‡įøaluįø„ | āyātā brahmaį¹‡aįø„ śaktir-brahmāį¹‡Ä« sā:'bhidÄ«yatē|| (454)

16. māhēśvarÄ« vr Ģ„į¹£ÄrÅ«įøhā, triśūla-vara-dhāriį¹‡Ä« | mahā:'hi-valayā prāptā, candra-rēkhā-vibhÅ«į¹£aį¹‡Ä|| (455)

17. kaumārÄ« śakti-hastā ca, mayÅ«ra-vara-vāhanā | yōddhumabhyāyayau daityānambikā guha-rÅ«piį¹‡Ä«|| (456)

18. tathaiva vaiį¹£į¹‡avÄ« śaktir-garuįøÅpari saį¹sthitā | śaį¹kha-cakra-gadā-śār-į¹…ga-khaįøga-hastābhyupāyayau|| (457)

19. yajƱa-vārāha matulaį¹, rÅ«paį¹ yā bibhratō harēįø„ | śaktiįø„ sāpyāyayau tatra, vārāhÄ«į¹ bibhratÄ« tanum|| (458)

20. nārasiį¹hÄ« nr Ģ„siį¹hasya, bibhratÄ« sadr Ģ„śaį¹ vapuįø„ | prāptā tatra saį¹­Äkį¹£Ä“pa-kį¹£ipta-nakį¹£atra-saį¹hatiįø„|| (459)

21. vajra-hastā tathaivaindrī, gaja-rājōpari sthitā | prāptā sahasra-nayanā, yathā śakrastathaiva sā|| (460)

22. tataįø„ parivr Ģ„tastābhi-rīśānō dēva-śaktibhiįø„ | hanyantā-masurāįø„ śīghraį¹, mama prÄ«tyā:':'ha caį¹‡įøikām|| (461)

23. tatō dēvÄ«-śarÄ«rāt-tu, viniį¹£krāntā:'ti-bhÄ«į¹£aį¹‡Ä | caį¹‡įøikā-śakti-ratyugrā, śivā-śata-ninādinÄ«|| (462)

24. sā cāha dhÅ«mra-jaį¹­ilamīśāna-maparājitā | dÅ«ta! tvaį¹ gaccha bhagavan! pārśvaį¹ śumbha-niśumbhayōįø„|| (463)

25. brÅ«hi śumbhaį¹ niśumbhaį¹ ca, dānavāvati-garvitau | yē cānyē dānavāstatra, yuddhāya samupasthitāįø„|| (464)

26. trailōkyamindrō labhatāį¹ dēvāįø„ santu havirbhujaįø„ | yÅ«yaį¹ prayāta pātālaį¹, yadi jÄ«vitumicchatha|| (465)

Page 39: Durga Sapta Shati

klÄ«į¹ aį¹£į¹­amātį¹›kāsahitāyai raktākį¹£yai namaįø„

dēvÄ«māhātmyam aį¹£į¹­amō:'dhyāyam 85 | P a g e

27. balāvalē-pādatha cēd-bhavantō yuddha-kāį¹kį¹£iį¹‡aįø„ | tadā:':'gacchata tr Ģ„pyantu, macchivāįø„ piśitēna vaįø„|| (466)

28. yatō niyuktō dautyēna, tayā dēvyā śivaįø„ svayam | śiva-dÅ«tÄ«ti lōkē:'smiį¹-stataįø„ sā khyātimāgatā|| (467)

29. tē:'pi śrutvā vacō dēvyāįø„, śarvākhyātaį¹ mahā:'surāįø„ | amarį¹£ÄpÅ«ritā jagmuryatra kātyāyanÄ« sthitā|| (468)

30. tataįø„ prathama-mēvāgrē, śara śakt-yr Ģ„į¹£į¹­i-vr Ģ„į¹£į¹­ibhiįø„ | vavarį¹£u-ruddhatāmarį¹£Ä-stāį¹ dēvÄ«-mamarārayaįø„|| (469)

31. sā ca tān prahitān bāį¹‡ÄĆ±chÅ«la-śakti-paraśvadhān | cicchēda lÄ«layā:':'dhmāta-dhanur-muktair-mahēį¹£ubhiįø„|| (470)

32. tasyāgrata-stathā kālÄ«, śūla-pāta-vidāritān | khaį¹­vāį¹…ga-pōthitāį¹-ścārÄ«n kurvatÄ« vyacarattadā|| (471)

33. kamaį¹‡įøalu-jalā-kį¹£Ä“pa-hata-vÄ«ryān hataujasaįø„ | brahmāį¹‡Ä« cākarō-cchatrÅ«n yēna yēna sma dhāvati|| (472)

34. māhēśvarÄ«-triśūlēna, tathā cakrēį¹‡a vaiį¹£į¹‡avÄ« | daityāƱjaghāna kaumārÄ«, tathā śakyāti-kōpanā|| (473)

35. aindrÄ«-kuliśa-pātēna, śataśō daitya-dānavāįø„ | pētur-vidāritāįø„ pr Ģ„thvyāį¹, rudhiraugha-pravarį¹£iį¹‡aįø„|| (474)

36. tuį¹‡įøa-prahāra-vidhvastā, daį¹į¹£į¹­rāgra-kį¹£ata-vakį¹£asaįø„ | vārāha-mÅ«rtyā nyapataį¹-ścakrēį¹‡a ca vidāritāįø„|| (475)

37. nakhair-vidāritāį¹-ścānyān, bhakį¹£ayantÄ« mahā:'surān | nārasiį¹hÄ« cacārājau, nādāpÅ«rį¹‡a-digambarā|| (476)

38. caį¹‡įøÄį¹­į¹­a-hāsairasurāįø„, śiva-dÅ«tyabhi-dÅ«į¹£itāįø„ | pētuįø„ pr Ģ„thivyāį¹ patitāį¹-stāį¹-śca khādātha sā tadā|| (477)

39. iti mātr Ģ„-gaį¹‡aį¹ kruddhaį¹, marda-yantaį¹ mahā:'surān | dr Ģ„į¹£į¹­vābhyu-pāyair-vividhair-nēśurdēvāri-sainikāįø„|| (478)

Page 40: Durga Sapta Shati

klÄ«į¹ aį¹£į¹­amātį¹›kāsahitāyai raktākį¹£yai namaįø„

dēvÄ«māhātmyam aį¹£į¹­amō:'dhyāyam 86 | P a g e

40. palāyana-parān dr Ģ„į¹£į¹­vā, daityān mātr Ģ„-gaį¹‡Ärditān | yōddhumabhyā-yayau kruddhō, rakta-bÄ«jō mahā:'suraįø„|| (479)

41. rakta-binduryadā bhÅ«mau, patatyasya śarÄ«rataįø„ | samut-patati mēdinyāį¹, tat-pramāį¹‡a-stadā:'suraįø„|| (480)

42. yuyudhē sa gadā-pāį¹‡irindra-śaktyā mahā:'suraįø„ | tataścaindrÄ« svavajrēį¹‡a, rakta-bÄ«ja-matāįøayat|| (481)

43. kuliśēnāhatasyāśu, bahu susrāva śōį¹‡itam | samuttasthustatō yōdhā-stadrÅ«pā-stat-parākramāįø„|| (482)

44. yāvantaįø„ patitāstasya, śarÄ«rād rakta-bindavaįø„ | tāvantaįø„ puruį¹£Ä jātāstad-vÄ«rya-bala-vikramāįø„|| (483)

45. tē cāpi yuyudhustatra, puruį¹£Ä rakta-saį¹bhavāįø„ | samaį¹ mātrĢ„bhi-ratyugra-śastra-pātāti-bhÄ«į¹£aį¹‡am|| (484)

46. punaśca vajra-pātēna, kį¹£atamasya śirō yadā | vavāha raktaį¹ puruį¹£Ä-statō jātāįø„ sahasraśaįø„|| (485)

47. vaiį¹£į¹‡avÄ« samarē cainaį¹, cakrēį¹‡Äbhi-jaghāna ha | gadayā tāįøayāmāsa, aindrÄ« tamasurēśvaram|| (486)

48. vaiį¹£į¹‡avÄ« cakra-bhinnasya, rudhira-srāva-sambhavaiįø„ | sahasraśō jagad-vyāptaį¹, tat-pramāį¹‡air mahā:'suraiįø„|| (487)

49. śaktyā jaghāna kaumārÄ«, vārāhÄ« ca tathā:'sinā | māhēśvarÄ« triśūlēna, raktabÄ«jaį¹ mahā:'suram|| (488)

50. sa cāpi gadayā daityaįø„, sarvā ēvāhanat pr Ģ„thak | mātr Ģ„Ģ„įø„ kōpa samāviį¹£į¹­Å, rakta-bÄ«jō mahā:'suraįø„|| (489)

51. tasyāhatasya bahudhā, śakti-śūlādibhirbhuvi | papāta yō vai raktaugha-stēnā-saƱchata-śō:'surāįø„|| (490)

52. taiścā-surāsr Ģ„k-saį¹bhÅ«tai-rasuraiįø„ sakalaį¹ jagat | vyāpta māsÄ«t-tatō dēvā, bhayamā-jagmu-ruttamam|| (491)

53. tān viį¹£aį¹‡į¹‡Än surān dr Ģ„į¹£į¹­vā, caį¹‡įøikā prāha satvarā |

Page 41: Durga Sapta Shati

klÄ«į¹ aį¹£į¹­amātį¹›kāsahitāyai raktākį¹£yai namaįø„

dēvÄ«māhātmyam aį¹£į¹­amō:'dhyāyam 87 | P a g e

uvāca kālÄ«į¹ cāmuį¹‡įøÄ“! vistÄ«rį¹‡aį¹ vadanaį¹ kuru|| (492)

54. macchastra-pāta-sambhÅ«tān, rakta-bindÅ«n mahā:'surān | raktabindōįø„ pratÄ«ccha tvaį¹, vaktrēį¹‡Änēna vēginā|| (493)

55. bhakį¹£ayantÄ« cara raį¹‡Ä“, tadutpannān-mahā:'surān | ēvamēį¹£a kį¹£ayaį¹ daityaįø„, kį¹£Ä«į¹‡a-raktō gamiį¹£yati|| (494)

56. bhakį¹£yamāį¹‡Ä-stvayā cōgrā na cōtpatsyanti cāparē | ityuktvā tāį¹ tatō dēvÄ«, śūlēnābhi-jaghāna tam|| (495)

57. mukhēna kālÄ« jagr Ģ„hē, raktabÄ«jasya śōį¹‡itam | tatō:'sāvā-jaghānātha, gadayā tatra caį¹‡įøikām|| (496)

58. na cāsyā vēdanāį¹ cakrē, gadā-pātō:'lpikāmapi | tasyā hatasya dēhāttu, bahu susrāva śōį¹‡itam|| (497)

59. yatas-tatas-tad-vaktrēį¹‡a, cāmuį¹‡įøÄ saį¹pra-tÄ«cchati | mukhē samudgatā yē:'syā, rakta-pātān-mahā:'surāįø„|| (498)

60. tāį¹Å›ca-khādātha cāmuį¹‡įøÄ, papau tasya ca śōį¹‡itam | dēvÄ« śūlēna vajrēį¹‡a, bāį¹‡ai-rasibhi-rr Ģ„į¹£į¹­ibhiįø„|| (499)

61. jaghāna rakta-bÄ«jaį¹ taį¹, cāmuį¹‡įøÄ pÄ«ta-śōį¹‡itam | sa papāta mahÄ«-pr Ģ„į¹£į¹­hē, śastra-saį¹…gha-samāhataįø„|| (500)

62. nÄ«raktaśca-mahÄ«pāla! rakta-bÄ«jō mahā:'suraįø„ | tatastē harį¹£a matula-mavāpu-stridaśā nr Ģ„pa|| (501)

63. tēį¹£Äį¹ mātr Ģ„-gaį¹‡Å jātō nanartā sr Ģ„į¹…-madōddhataįø„|| ōmĢ (502)

satyāssantu yajamānasya kāmāįø„

ōį¹ namō dēvyai mahādēvyai śivāyai satataį¹ namaįø„ namaįø„ prakr Ģ„tyai bhadrāyai niyatāįø„ praį¹‡atāsmatām |

sāį¹…gāyai sāyudhāyai saparivārāyai sarvātmikāyai aį¹£į¹­amātr Ģ„kā sahitāyai raktākį¹£yai dēvyai namaįø„

Page 42: Durga Sapta Shati

klÄ«į¹ vāgbhavabÄ«jādhiį¹£į¹­Ätryai śrÄ«mahākāįø·yai namaįø„

dēvīmāhātmyam navamō:'dhyāyam 88 | P a g e

ą„„ navamō:'dhyāyaįø„ ą„„ niśumbha vadhaįø„

1. ōį¹ rājōā€“vāca|| (503)

2. vicitramidamākhyātaį¹, bhagavan bhavatā mama | dēvyāścarita-māhātmyaį¹, rakta-bÄ«ja-vadhāśritam|| (504)

3. bhÅ«yaścēcchāmyahaį¹ śrōtuį¹, rakta-bÄ«jē nipātitē | cakāra śumbhō yatkarma, niśumbhaścāti-kōpanaįø„|| (505)

4. r Ģ„į¹£iruvāca|| (506)

5. cakārakōpa matulaį¹, rakta-bÄ«jē nipātitē | śumbhāsurō niśumbhaśca, hatēį¹£vanyēį¹£u cāhavē|| (507)

6. hanyamānaį¹ mahā-sainyaį¹, vilōkyā-marį¹£amudvahan | abhyadhā-vanni-śumbhō:'tha, mukhyayā:'sura-sēnayā|| (508)

7. tasyāgratastathā pr Ģ„į¹£į¹­hē, pārśvayōśca mahā:'surāįø„ | saį¹daį¹£į¹­auį¹£į¹­ha-puį¹­Äįø„ kruddhā, hantuį¹ dēvÄ«mupāyayuįø„|| (509)

8. ājagāma mahāvÄ«ryaįø„, śumbhō:'pi svabalair-vrĢ„taįø„ | nihantuį¹ caį¹‡įøikāį¹ kōpāt-kr Ģ„tvā yuddaį¹ tu mātr Ģ„bhiįø„|| (510)

9. tatō yuddhamatÄ«vāsÄ«ddēvyā śumbha-niśumbhayōįø„ | śara-varį¹£a-matÄ«vōgraį¹, mēghayōriva varį¹£atōįø„ ||511|

10. ciccēdāstā-Ʊcharāį¹-stābhyāį¹ caį¹‡įøikā sva-śarōtkaraiįø„ | tāįøayāmāsa cāį¹…gēį¹£u, śastraughai-rasurēśvarau|| (512)

11. niśumbhō niśitaį¹ khaįøgaį¹, carma cādāya suprabham | atāįøayanmÅ«rdhni siį¹haį¹, dēvyā vāhana-muttamam|| (513)

12. tāįøitē vāhanē dēvÄ«, kį¹£ura prēį¹‡Äsi-muttamam | niśumbhasyāśu cicchēda, carma cāpyaį¹£į¹­a-candrakam|| (514)

13. chinnē carmaį¹‡i khaįøgē ca, śaktiį¹ cikį¹£Ä“pa sō:'suraįø„ | tāmapyasya dvidhā cakrē, cakrēį¹‡Äbhi-mukhāgatām|| (515)

Page 43: Durga Sapta Shati

klÄ«į¹ vāgbhavabÄ«jādhiį¹£į¹­Ätryai śrÄ«mahākāįø·yai namaįø„

dēvīmāhātmyam navamō:'dhyāyam 89 | P a g e

14. kōpādhmātō niśumbhō:'tha, śūlaį¹ jagrāha dānavaįø„ | āyātaį¹ muį¹£į¹­i-pātēna dēvÄ«, taccāpya-cÅ«rį¹‡ayat|| (516)

15. āvidhyātha gadāį¹ sō:'pi, cikį¹£Ä“pa caį¹‡įøikāį¹ prati | sā:'pi dēvyā triśūlēna, bhinnā bhasmatvamāgatā|| (517)

16. tataįø„ paraśu-hastaį¹ tamāyāntaį¹ daitya-puį¹…gavaį¹ | āhatya dēvÄ« bāį¹‡aughai-rapātayata bhÅ«-talē|| (518)

17. tasminnipatitē bhÅ«mau, niśumbhē bhÄ«ma-vikramē | bhrātaryatÄ«va saį¹kruddhaįø„, prayayau hantumambikām|| (519)

18. sa rathastha-stathā:'tyuccai-rgr Ģ„hÄ«ta-paramāyudhaiįø„ | bhujairaį¹£į¹­Äbhi-ratulai-rvyāpyāśēį¹£aį¹ babhau nabhaįø„|| (520)

19. tamāyāntaį¹ samālōkya, dēvÄ« śaį¹…kha-mavādayat | jyā-śabdaį¹ cāpi dhanuį¹£a-ścakārātÄ«va duįø„saham|| (521)

20. pÅ«rayāmāsa kakubhō, nija-ghaį¹‡į¹­Ä-svanēna ca | samasta-daitya-sainyānāį¹, tējō-vadha-vidhāyinā|| (522)

21. tataįø„ siį¹hō mahā-nādaistyājitēbha-mahā-madaiįø„ | pÅ«rayāmāsa gaganaį¹, gāį¹ tathaiva diśō daśa|| (523)

22. tataįø„ kālÄ« samutpatya, gaganaį¹ kį¹£māmatāįøayat | karābhyāį¹ tanninādēna, prāksvanāstē tirōhitāįø„ || (524)

23. aį¹­į¹­Äį¹­į¹­a-hāsa-maśivaį¹, śivadÅ«tÄ«-cakāra ha | taiįø„ śabdairasurāstrēsuįø„, śumbhaįø„ kōpaį¹ paraį¹ yayau|| (525)

24. durātmaį¹-stiį¹£į¹­a tiį¹£į¹­hēti, vyājahārāmbikā yadā | tadā jayētyabhihitaį¹, dēvai-rākāśa-saį¹sthitaiįø„|| (526)

25. śumbhēnāgatya yā śaktirmuktā jvālāti-bhÄ«į¹£aį¹‡Ä | āyāntÄ« vahni-kÅ«į¹­Äbhā, sā nirastā mahōlkayā|| (527)

26. siį¹ha-nādēna śumbhasya, vyāptaį¹ lōka-trayāntaram | nirghāta-niįø„svanō ghōrō, jitavānavanÄ«-patē|| (528)

Page 44: Durga Sapta Shati

klÄ«į¹ vāgbhavabÄ«jādhiį¹£į¹­Ätryai śrÄ«mahākāįø·yai namaįø„

dēvīmāhātmyam navamō:'dhyāyam 90 | P a g e

27. śumbha-muktāƱcharāndēvÄ«, śumbha-stat-prahitāƱcharān | cicchēda sva-śarai rugraiįø„, śataśō:'tha sahasraśaįø„|| (529)

28. tataįø„ sā caį¹‡įøikā kruddhā, śūlēnābhi-jaghāna tam | sa tadā:'bhihatō bhÅ«mau, mÅ«rcchitō nipapāta ha|| (530)

29. tatō niśumbhaįø„ saį¹prāpya, cētanāmātta-kārmukaįø„ | ājaghāna śarairdēvÄ«į¹, kālÄ«į¹ kēsariį¹‡aį¹ tathā|| (531)

30. punaśca kr Ģ„tvā bāhÅ«nā-mayutaį¹ danujēśvaraįø„ | cakrāyudhēna ditija-śchādayā-māsa caį¹‡įøikām|| (532)

31. tatō bhagavatÄ« kruddhā, durgā durgārti-nāśinÄ« | cicchēda tāni cakrāį¹‡i, sva-śaraiįø„ sāyakāį¹Å›ca tān|| (533)

32. tatō niśumbhō vēgēna, gadāmādāya caį¹‡įøikām | abhyadhāvata vai hantuį¹, daitya-sēnā-samāvr Ģ„taįø„|| (534)

33. tasyāpatata ēvāśu, gadāį¹ cicchēda caį¹‡įøikā | khaįøgēna śita-dhārēį¹‡a, sa ca śūlaį¹ samādadē|| (535)

34. śūlahastaį¹ samāyāntaį¹, niśumbha-mamarārdanam | hr Ģ„di vivyādha śūlēna, vēgā-viddhēna caį¹‡įøikā|| (536)

35. bhinnasya tasya śūlēna, hr Ģ„dayānniįø„sr Ģ„tō:'paraįø„ | mahā-balō mahāvÄ«rya-stiį¹£į¹­hēti puruį¹£Å vadan|| (537)

36. tasya niį¹£krāmatō dēvÄ«, prahasya svanavattataįø„ | śiraścicchēda khaįøgēna, tatō:'sāvapatadbhuvi|| (538)

37. tataįø„ siį¹ha-ścakhādōgraį¹, daį¹į¹£į¹­rā kį¹£uį¹‡į¹‡a-śirōdharān | asurāį¹-stāį¹-stathā kālÄ«, śiva-dÅ«tÄ« tathā:'parān|| (539)

38. kaumārÄ«-śakti-nirbhinnāįø„, kēcinnēśur-mahā:'surāįø„ | brahmāį¹‡Ä«-mantra-pÅ«tēna, tōyēnānyē nirākr Ģ„tāįø„|| (540)

39. māhēśvarÄ«-triśūlēna, bhinnāįø„ pētustathā:'parē | vārāhÄ«-tuį¹‡įøa-ghātēna, kēcicchÅ«rį¹‡Ä«-kr Ģ„tā bhuvi|| (541)

40. khaį¹‡įøaį¹ khaį¹‡įøaį¹ ca cakrēį¹‡a, vaiį¹£į¹‡avyā dānavāįø„ kr Ģ„tāįø„ |

Page 45: Durga Sapta Shati

klÄ«į¹ vāgbhavabÄ«jādhiį¹£į¹­Ätryai śrÄ«mahākāįø·yai namaįø„

dēvīmāhātmyam navamō:'dhyāyam 91 | P a g e

vajrēį¹‡a caindrÄ«-hastāgra-vimuktēna tathā:'parē|| (542)

41. kēcidvinēśu-rasurāįø„, kēcinnaį¹£į¹­Ä mahā:':'havāt | bhakį¹£itāścāparē kālÄ«-śivadÅ«tÄ«-mr Ģ„gādhipaiįø„|ōmĢ |(543) satyāssantu yajamānasya kāmāįø„ ōį¹ namō dēvyai mahādēvyai śivāyai satataį¹ namaįø„ namaįø„ prakr Ģ„tyai bhadrāyai niyatāįø„ praį¹‡atāsmatām | sāį¹…gāyai sāyudhāyai saparivārāyai sarvātmikāyai vāgbhava bÄ«jādhiį¹£į¹­Ätryai śrÄ« mahākālyai namaįø„

Page 46: Durga Sapta Shati

klÄ«į¹ siį¹havāhinyai triśūlapāśadhāriį¹‡yai namaįø„

dēvīmāhātmyam daśamō:'dhyāyam 92 | P a g e

ą„„ daśamō:'dhyāyaįø„ ą„„ śumbha vadhaįø„

1. ōį¹ r Ģ„į¹£iruvāca|| (544)

2. niśumbhaį¹ nihataį¹ dr Ģ„į¹£į¹­vā bhrātaraį¹ prāį¹‡a-sammitaį¹ | hanyamānaį¹ balaį¹ caiva śumbhaįø„ kr Ģ„ddhō:'bravÄ«dvacaįø„|| (545)

3. balāvalēpād-duį¹£į¹­Ä“! tvaį¹, mā durgē! garva māvaha | anyāsāį¹ balamāśritya yuddhyasē yātimāninÄ«|| (546)

4. dēvyuvāca|| (547)

5. ēkaivā:'haį¹ jagatyatra dvitÄ«yā kā mamāparā | paśyaitā duį¹£į¹­a! mayyēva viśantyō madvibhÅ«tayaįø„|| (548)

6. tataįø„ samastāstā dēvyō, brahmāį¹‡Ä«-pramukhā layam | tasyā dēvyāstanau jagmurēkai-vā:':'sÄ«t-tadā:'mbikā|| (549)

7. dēvyuvāca|| (550)

8. ahaį¹ vibhÅ«tyā bahubhiriha rÅ«pairyadāsthitā | tat-saį¹hr Ģ„taį¹ mayaikaiva, tiį¹£į¹­hāmyājau sthirō bhava|| (551)

9. r Ģ„į¹£iruvāca|| (552)

10. tataįø„ pravavr Ģ„tē yuddhaį¹, dēvyāįø„ śumbhasya cōbhayōįø„ | paśyatāį¹ sarva-dēvānā-masurāį¹‡Äį¹ ca dāruį¹‡am|| (553)

11. śara-varį¹£aiįø„ śitaiįø„ śastrai-stathāstrai-ścaiva dāruį¹‡aiįø„ | tayōryuddha-mabhÅ«d-bhÅ«yaįø„, sarva-lōka-bhayaį¹…karam|| (554)

12. divyānyastrāį¹‡i śataśō, mumucē yānyathā:'mbikā | babhaƱja tāni daityēndra-stat-pratÄ«ghāta-kartr Ģ„bhiįø„|| (555)

13. muktāni tēna cāstrāį¹‡i, divyāni paramēśvarÄ« | babhaƱja lÄ«layaivōgra-huį¹…kārōccāraį¹‡Ädibhiįø„|| (556)

14. tataįø„ śara-śatairdēvÄ«-mācchādayata sō:'suraįø„ |

Page 47: Durga Sapta Shati

klÄ«į¹ siį¹havāhinyai triśūlapāśadhāriį¹‡yai namaįø„

dēvīmāhātmyam daśamō:'dhyāyam 93 | P a g e

sāpi tat kupitā-dēvÄ«, dhanuścicchēda cēį¹£ubhiįø„|| (557)

15. chinnē dhanuį¹£i daityēndra-stathā śakti-mathādadē | cicchēda dēvÄ« cakrēį¹‡a, tāmapyasya karē sthitām|| (558)

16. tataįø„ khaįøgamupādāya, śata-candraį¹ ca bhānumat | abhyadhāvattadā dēvÄ«į¹, daityānā-madhipēśvaraįø„|| (559)

17. tasyā:':'patata ēvāśu, khaįøgaį¹ cicchēda caį¹‡įøikā | dhanurmuktaiįø„ śitairbāį¹‡aiįø„, carma cārka-karāmalam|| (560)

18. hatāśvaįø„ sa tadā daitya-śchinna-dhanvā visārathiįø„ | jagrāha mudgaraį¹ ghōramambikā-nidhanōdyataįø„|| (561)

19. cicchēdā:':'patatastasya, mudgaraį¹ niśitaiįø„ śaraiįø„ | tathāpi sō:'bhyadhāvattāį¹, muį¹£į¹­imudyamya vēgavān|| (562)

20. sa muį¹£į¹­iį¹ pātayāmāsa, hr Ģ„dayē daitya-puį¹…gavaįø„ | dēvyāstaį¹ cāpi sā dēvÄ«, talē-nōrasya-tāįøayat|| (563)

21. tala-prahārābhi-hatō, nipapāta mahÄ«-talē | sa daitya-rājaįø„ sahasā, punarēva tathōtthitaįø„|| (564)

22. utpatya ca pragr Ģ„hyōccai-rdēvÄ«į¹ gaganamāsthitaįø„ | tatrāpi sā nirādhārā, yuyudhē tēna caį¹‡įøikā|| (565)

23. niyuddhaį¹ khē tadā daitya-ścaį¹‡įøikā ca parasparam | cakratuįø„ prathamaį¹ siddha-muni-vismaya-kārakam|| (566)

24. tatō niyuddhaį¹ suciraį¹, kr Ģ„tvā tēnāmbikā saha | utpātya bhrāmayāmāsa cikį¹£Ä“pa dharaį¹‡Ä«-talē|| (567)

25. sa kį¹£iptō dharaį¹‡Ä«į¹ prāpya muį¹£į¹­i-mudyamya vēgitaįø„ | abhyadhāvata duį¹£į¹­Ätmā, caį¹‡įøikā-nidhanēcchayā|| (568)

26. tamāyāntaį¹ tatō dēvÄ« sarva-daitya-janēśvaram | jagatyāį¹ pātayāmāsa bhitvā śūlēna vakį¹£asi|| (569)

27. sa gatāsuįø„ papātōrvyāį¹, dēvÄ«-śūlāgra-vikį¹£ataįø„ | cālayan sakalāį¹ pr Ģ„thvÄ«į¹, sābdhi-dvÄ«pāį¹-sa-parvatām|| (570)

Page 48: Durga Sapta Shati

klÄ«į¹ siį¹havāhinyai triśūlapāśadhāriį¹‡yai namaįø„

dēvīmāhātmyam daśamō:'dhyāyam 94 | P a g e

28. tataįø„ prasanna makhilaį¹, hatē tasmin durātmani | jagat svāsthya-matÄ«vāpa, nirmalaį¹ cābhavannabhaįø„|| (571)

29. utpāta-mēghāįø„ sōlkā yē, prāgāsaį¹stē śamaį¹ yayuįø„ | saritō mārga-vāhinya-stathā:':'saį¹statra pātitē|| (572)

30. tatō dēva-gaį¹‡Äįø„ sarvē, harį¹£a-nirbhara-mānasāįø„ | babhÅ«vurnihatē tasmin, gandharvā lalitaį¹ jaguįø„|| (573)

31. avādayaį¹stathai:'vānyē, nanr Ģ„tu:'ścāpsarō-gaį¹‡Äįø„ | vavuįø„ puį¹‡yāstathā vātāįø„, suprabhō:'bhÅ«d-divākaraįø„|| (574)

32. jajvaluścāgnayaįø„ śāntāįø„, śāį¹tā digjanita-svanāįø„|| ōmĢ (575) satyāssantu yajamānasya kāmāįø„ ōį¹ namō dēvyai mahādēvyai śivāyai satataį¹ namaįø„ namaįø„ prakr Ģ„tyai bhadrāyai niyatāįø„ praį¹‡atāsmatām | sāį¹…gāyai sāyudhāyai saparivārāyai sarvātmikāyai siį¹ha vāhinyai triśūla pāśadhāriį¹‡yai namaįø„

Page 49: Durga Sapta Shati

klÄ«į¹ sarvanārāyaį¹‡yai namaįø„

dēvīmāhātmyam ēkādaśō:'dhyāyam 95 | P a g e

ą„„ ēkādaśōdhyāyaįø„ ą„„ nārāyaį¹‡Ä« stutiįø„

1. ōį¹ r Ģ„į¹£iruvāca|| (576)

2. dēvyā hatē tatra mahā:'surēndrē, sēndrāįø„ surā-vahni-purōgamāstām | kātyāyanÄ«į¹ tuį¹£į¹­uvuriį¹£į¹­a-lābhāt, vikāśi-vaktrābja-vikāśitāśāįø„|| (577)

3. dēvi! prapannārtiharē! prasÄ«da prasÄ«da mātar jagatō:'khilasya | prasÄ«da viśvēśvari! pāhi viśvaį¹ tvamīśvarÄ« dēvi! carācarasya|| (578)

4. ādhāra-bhÅ«tā jagatastvamēkā mahÄ«svarÅ«pēį¹‡a yataįø„ sthitā:'si | apāį¹ svarÅ«pa-sthitayā tvayaita dāpyāyatē kr Ģ„tsna-malaį¹…ghya-vÄ«ryē|| (579)

5. tvaį¹ vaiį¹£į¹‡avÄ« śakti-rananta vÄ«ryā viśvasya bÄ«jaį¹ paramā:'si māyā | sammōhitaį¹ dēvi! samastamētat tvaį¹ vai prasannā bhuvi mukti-hētuįø„|| (580)

6. vidyāįø„ samastāstava dēvi! bhēdāįø„ striyaįø„ samastāįø„ sakalā jagatsu | tvayaikayā pÅ«rita-mambayai-tat, kā tē stutiįø„ stavya-parā parōktiįø„|| (581)

7. sarva-bhÅ«tā yadā-dēvÄ«, svarga-mukti-pradāyinÄ« | tvaį¹ stutā stutayē kā vā bhavantu paramōktayaįø„|| (582)

8. sarvasya buddhi-rÅ«pēį¹‡a, janasya hr Ģ„di saį¹sthitē | svargāpa:'vargadē dēvi! nārāyaį¹‡i! namō:'stu tē|| (583)

9. kalā-kāį¹£į¹­hādi-rÅ«pēį¹‡a, pariį¹‡Äma-pradāyini |

Page 50: Durga Sapta Shati

klÄ«į¹ sarvanārāyaį¹‡yai namaįø„

dēvīmāhātmyam ēkādaśō:'dhyāyam 96 | P a g e

viśvasyōparatau śaktē! nārāyaį¹‡i! namō:'stu tē|| (584)

10. sarva-maį¹…gala-māį¹…galyē śivē! sarvārtha-sādhikē | śaraį¹‡yē! tryambakē! gauri! nārāyaį¹‡i! namō:'stu tē|| (585)

11. sr Ģ„į¹£į¹­i-sthiti-vināśānāį¹ śaktibhÅ«tē sanātani | guį¹‡ÄÅ›rayē guį¹‡amayē nārāyaį¹‡i namō:'stu tē|| (586)

12. śaraį¹‡Ägata-dÄ«nārta-paritrāį¹‡a -parāyaį¹‡Ä“ | sarvasyārti-harē dēvi! nārāyaį¹‡i! namō:'stu tē|| (587)

13. haį¹sa-yukta-vimānasthē brahmāį¹‡Ä«-rÅ«pa-dhāriį¹‡i | kauśāmbhaįø„ kį¹£arikē dēvi! nārāyaį¹‡i! namō:'stu tē|| (588)

14. triśūla-candrāhi-dharē, mahā-vr Ģ„į¹£abha-vāhini | māhēśvarÄ«-svarÅ«pēį¹‡a nārāyaį¹‡i! namō:'stu tē|| (589)

15. mayÅ«ra-kukkuį¹­a-vr Ģ„tē, mahā-śakti-dharē:'naghē | kaumārÄ«-rÅ«pa-saį¹sthānē nārāyaį¹‡i! namō:'stu tē|| (590)

16. śaį¹…kha-cakra-gadā-śārį¹…ga-gr Ģ„hÄ«ta-paramāyudhē | prasÄ«da-vaiį¹£į¹‡avÄ«-rÅ«pē nārāyaį¹‡i! namō:'stu tē|| (591)

17. gr Ģ„hÄ«tōgra-mahā-cakrē, daį¹į¹£į¹­rōddhr Ģ„ta-vasundharē | varāha-rÅ«piį¹‡i śivē nārāyaį¹‡i! namō:'stu tē!|| (592)

18. nr Ģ„siį¹ha-rÅ«pēį¹‡Ågrēį¹‡a hantuį¹ daityān kr Ģ„tōdyamē | trailōkya-trāį¹‡a-sahitē nārāyaį¹‡i! namō:'stu tē|| (593)

19. kirÄ«į¹­ini mahāvajrē, sahasra-nayanōjjvalē | vr Ģ„tra-prāį¹‡a-harē caindri nārāyaį¹‡i! namō:'stu tē|| (594)

20. śiva-dÅ«tÄ«-svarÅ«pēį¹‡a, hata-daitya-mahā-balē | ghōra-rÅ«pē mahā-rāvē, nārāyaį¹‡i! namō:'stutē|| (595)

21. daį¹į¹£į¹­rā karāla-vadanē, śirō-mālā-vibhÅ«į¹£aį¹‡Ä“ | cāmuį¹‡įøÄ“ muį¹‡įøa-mathanē nārāyaį¹‡i! namō:'stu tē|| (596)

22. lakį¹£mi lajjē mahā-vidyē śraddhē puį¹£į¹­i-svadhē dhruvē | mahā-rātri mahā:'vidyē nārāyaį¹‡i! namō:'stu tē|| (597)

Page 51: Durga Sapta Shati

klÄ«į¹ sarvanārāyaį¹‡yai namaįø„

dēvīmāhātmyam ēkādaśō:'dhyāyam 97 | P a g e

23. mēdhē sarasvati varē, bhÅ«ti bābhravi tāmasi | niyatē tvaį¹ prasÄ«dēśē nārāyaį¹‡i! namō:'stu tē|| (598)

24. sarva-svarūpē sarvēśē, sarvaśakti-samanvitē | bhayēbhyastrāhi nō dēvi, durgē dēvi! namō:'stu tē|| (599)

25. ētat tē vadanaį¹ saumyaį¹ lōcanatraya-bhÅ«į¹£itam | pātu naįø„ sarva-bhÄ«tibhyaįø„ kātyāyani! namō:'stu tē|| (600)

26. jvālā karāla matyugramaśēį¹£Äsura-sÅ«danam | triśūlaį¹ pātu nō bhÄ«tēr-bhadrakāli! namō:'stu tē|| (601)

27. hinasti daitya-tējāį¹si svanēnāpÅ«rya yā jagat | sā ghaį¹‡į¹­Ä pātu nō dēvi! pāpēbhyō:'naįø„sutāniva|| (602)

28. asurāsr Ģ„g-vasā-paį¹…ka-carcitastē karōjjvalaįø„ | śubhāya khaįøgō bhavatu caį¹‡įøikē! tvāį¹ natā vayam|| (603)

29. rōgānaśēį¹£Änapahaį¹si tuį¹£į¹­Ä, ruį¹£į¹­Ä tu kāmān sakalānabhÄ«į¹£į¹­Än | tvāmāśritānāį¹ na vipannarāį¹‡Äį¹, tvāmāśritā hyāśrayatāį¹ prayānti|| (604)

30. ētat kr Ģ„taį¹ yat kadanaį¹ tvayā:'dya, dharma-dviį¹£Äį¹ dēvi! mahā:'surāį¹‡Äm | rÅ«pairanēkair-bahudhā:':'tma-mÅ«rtiį¹, kr Ģ„tvā:'mbikē! tat prakarōti kānyā|| (605)

31. vidyāsu śāstrēį¹£u vivēka-dÄ«pē- į¹£vādyēį¹£u vākyēį¹£u ca kā tvadanyā | mamatva-gartē:'ti-mahāndhakārē, vibhrāmayatyēta-datÄ«va viśvam|| (606)

32. rakį¹£Äį¹si yatrōgra-viį¹£ÄÅ›ca nāgā, yatrārayō dasyu-balāni yatra | dāvānalō yatra tathā:'bdhi-madhyē, tatra sthitā tvaį¹ paripāsi viśvam|| (607)

Page 52: Durga Sapta Shati

klÄ«į¹ sarvanārāyaį¹‡yai namaįø„

dēvīmāhātmyam ēkādaśō:'dhyāyam 98 | P a g e

33. viśvēśvari! tvaį¹ paripāsi viśvaį¹, viśvātmikā dhārayasÄ«ti viśvam | viśvēśa-vandyā bhavatÄ« bhavanti viśvāśrayā yē tvayi bhakti-namrāįø„|| (608)

34. dēvi! prasÄ«da pari-pālaya nō:'ri-bhÄ«tēįø„, nityaį¹ yathāsura vadhā-dadhunaiva sadyaįø„ | pāpāni sarva-jagatāį¹ praśamaį¹ nayāśu, utpāta-pāka-janitāį¹Å›ca mahōpa-sargān|| (609)

35. praį¹‡atānāį¹ prasÄ«da tvaį¹ dēvi! viśvārti-hāriį¹‡i | trailōkya-vāsinā-mÄ«įøyē, lōkānāį¹ varadā bhava|| (610)

36. dēvyuvāca|| (611)

37. varadā:'haį¹ sura-gaį¹‡Ä, varaį¹ yanmana sēcchatha | taį¹ vr Ģ„į¹‡udhvaį¹ prayacchāmi, jagatāmupa-kārakam|| (612)

38. dēvā Å«cuįø„|| (613)

39. sarvā-bādhā-praśamanaį¹, trailōkyasyākhilēśvari | ēvamēva tvayā kārya-masmad-vairi-vināśanam|| (614)

40. dēvyuvāca|| (615)

41. vaivasvatē:'ntarē prāptē, aį¹£į¹­Ä-viį¹Å›atimē yugē | śumbhō niśumbhaścaivānyā-vutpatsyētē mahā:'surau|| (616)

42. nanda-gōpa-gr Ģ„hē jātā yaśōdā-garbha-saį¹bhavā | tatastau nāśayiį¹£yāmi vindhyācala-nivāsinÄ«|| (617)

43. punarapyati-raudrēį¹‡a rÅ«pēį¹‡a pr Ģ„thivÄ«-talē | avatÄ«rya haniį¹£yāmi, vaipra cittāį¹stu dānavān|| (618)

44. bhakį¹£yantyāśca tānugrān, vaipracittān-mahā:'surān | raktā dantā bhaviį¹£yanti dāįøimÄ«-kusumō pamāįø„|| (619)

45. tatō māį¹ dēvatāįø„ svargē, martya-lōkē ca mānavāįø„ stuvantō vyāhariį¹£yanti, satataį¹ rakta-dantikām|| (620)

Page 53: Durga Sapta Shati

klÄ«į¹ sarvanārāyaį¹‡yai namaįø„

dēvīmāhātmyam ēkādaśō:'dhyāyam 99 | P a g e

46. bhÅ«yaśca śata-vārį¹£ikyā-manāvr Ģ„į¹£į¹­yā-manambhasi | munibhiįø„ saį¹smrĢ„tā bhÅ«mau sambhaviį¹£yā-myayōnijā|| (621)

47. tataįø„ śatēna nētrāį¹‡Äį¹ nirÄ«kį¹£iį¹£yāmi yanmunÄ«n | kÄ«rtayiį¹£yanti manujāįø„, śatākį¹£Ä«miti māį¹ tataįø„|| (622)

48. tatō:'hamakhilaį¹ lōkamātma-dēha-samudbhavaiįø„ | bhariį¹£yāmi surāįø„ śākairāvr Ģ„į¹£į¹­Ä“įø„ prāį¹‡a-dhārakaiįø„|| (623)

49. śākambharÄ«ti vikhyātiį¹, tadā yāsyāmyahaį¹ bhuvi | tatraiva ca vadhiį¹£yāmi, durgamākhyaį¹ mahā:'suram|| (624)

50. durgā-dēvÄ«ti vikhyātaį¹, tanmē nāma bhaviį¹£yati | punaścāhaį¹ yadā bhÄ«maį¹, rÅ«paį¹ kr Ģ„tvā himācalē|| (625)

51. rakį¹£Äį¹si bhakį¹£ayiį¹£yāmi, munÄ«nāį¹ trāį¹‡a-kāraį¹‡Ät | tadā māį¹ munayaįø„ sarvē, stōį¹£yaį¹tyā-namramÅ«rtayaįø„|| (626)

52. bhÄ«mā-dēvÄ«ti vikhyātaį¹ tanmē nāma bhaviį¹£yati | yadāruį¹‡Äkhya-strailokyē mahā-bādhāį¹ kariį¹£yati|| (627)

53. tadā:'haį¹ bhrāmaraį¹ rÅ«paį¹, krĢ„tvā:'saį¹khyēya-į¹£aį¹­padam | trailōkyasya hitārthāya, vadhiį¹£yāmi mahā:'suram|| (628)

54. bhrāmarÄ«ti ca māį¹ lōkā-stadā stōį¹£yanti sarvataįø„ | itthaį¹ yadā yadā bādhā, dānavōtthā bhaviį¹£yati|| (629)

55. tadā tadāvatÄ«ryā:'haį¹, kariį¹£yāmyari-saį¹kį¹£ayam| ōmĢ (630) satyāssantu yajamānasya kāmāįø„ ōį¹ namō dēvyai mahādēvyai śivāyai satataį¹ namaįø„ namaįø„ prakr Ģ„tyai bhadrāyai niyatāįø„ praį¹‡atāsmatām | sāį¹…gāyai sāyudhāyai saparivārāyai sarvātmikāyai sarvanārāyaį¹‡yai namaįø„

Page 54: Durga Sapta Shati

klÄ«į¹ śrÄ«bālātripurasuį¹daryai namaįø„

dēvīmāhātmyam dvādaśō:'dhyāyam 100 | P a g e

ą„„ dvādaśō:'dhyāyaįø„ ą„„ phala-stutiįø„

1. ōį¹ dēvyuvāca|| (631)

2. ēbhiįø„ stavaiśca māį¹ nityaį¹ stōį¹£yatē yaįø„ samāhitaįø„ | tasyā:'haį¹ sakalāį¹ bādhāį¹, nāśayiį¹£yāmya:'saį¹Å›ayam|| (632)

3. madhu-kaiį¹­abha-nāśaį¹ ca, mahiį¹£Äsura-ghātanam | kÄ«rtayiį¹£yanti yē tadvad, vadhaį¹ śumbha-niśumbhayōįø„|| (633)

4. aį¹£į¹­amyāį¹ ca caturdaśyāį¹, navamyāį¹ caika-cētasaįø„ | śrōį¹£yanti caiva yē bhaktyā, mama māhātmya-muttamam|| (634)

5. na tēį¹£Äį¹ duį¹£kr Ģ„taį¹ kiƱcid duį¹£kr Ģ„tōtthā na cāpadaįø„ | bhaviį¹£yati na dāridryaį¹, na caivēį¹£į¹­a-viyōjanam|| (635)

6. śatrutō na bhayaį¹ tasya dasyutō vā na rājataįø„ | na śastrānala-tōyaughāt-kadācit-sambhaviį¹£yati|| (636)

7. tasmānmamaitan-māhātmyaį¹ paį¹­hitavyaį¹ samāhitaiįø„ | śrōtavyaį¹ ca sadā bhaktyā, paraį¹ svastyayanaį¹ hi tat|| (637)

8. upasargāna-śēį¹£Äį¹stu mahā-mārÄ«-samudbhavān | tathā trividha-mutpātaį¹ māhātmyaį¹ śamayēnmama|| (638)

9. yatraitatpaį¹­hyatē samyaį¹…-nityamāyatanē mama | sadā na tadvimōkį¹£yāmi sānnidhyaį¹ tatra mē sthitam|| (639)

10. bali-pradānē pÅ«jāyā-magnikāryē mahōtsavē | sarvaį¹ mamaitaccarita-muccāryaį¹ śrāvyamēva ca|| (640)

11. jānatā:'jānatā vāpi balipÅ«jāį¹ tathā kr Ģ„tām | pratÄ«cchiį¹£yāmyahaį¹ prÄ«tyā vahni-hōmaį¹ tathā kr Ģ„tam|| (641)

12. śarat-kālē mahā-pÅ«jā, kriyatē yā ca vārį¹£ikÄ« | tasyān-mamaitanmāhātmyaį¹ śrutvā bhakti-samanvitaįø„|| (642)

13. sarvābādhā-vinirmuktō, dhana-dhānya-sutānvitaįø„ |

Page 55: Durga Sapta Shati

klÄ«į¹ śrÄ«bālātripurasuį¹daryai namaįø„

dēvīmāhātmyam dvādaśō:'dhyāyam 101 | P a g e

manuį¹£yō mat-prasādēna, bhaviį¹£yati na saį¹Å›ayaįø„|| (643)

14. śrutvā mamaitan-māhātmyaį¹, tathā cōtpattayaįø„ śubhāįø„ | parākramaį¹ ca yuddhēį¹£u, jāyatē nirbhayaįø„ pumān|| (644)

15. ripavaįø„ saį¹kį¹£ayaį¹ yānti, kalyāį¹‡aį¹ cōpapadyatē | nandatē ca kulaį¹ puį¹sāį¹ māhātmyaį¹ mamaśrĢ„į¹‡vatām|| (645)

16. śānti-karmaį¹‡i sarvatra tathā duįø„svapna-darśanē | graha-pÄ«įøÄsu cōgrāsu māhātmyaį¹ śr Ģ„į¹‡uyānmama|| (646)

17. upa-sargāįø„ śamaį¹ yānti, graha-pÄ«įøÄÅ›ca dāruį¹‡Äįø„ | duįø„svapnaį¹ ca nr Ģ„bhir-dr Ģ„į¹£į¹­aį¹, susvapnamupajāyatē|| (647)

18. bāla-grahābhi-bhÅ«tānāį¹, bālānāį¹ śānti-kārakam | saį¹ghātabhēdē ca nr Ģ„į¹‡Äį¹ maitrÄ«karaį¹‡a-muttamam|| (648)

19. durvr Ģ„ttānā-maśēį¹£Äį¹‡Äį¹ balahānikaraį¹ param | rakį¹£Å-bhÅ«ta-piśācānāį¹ paį¹­hanādēva nāśanam|| (649)

20. sarvaį¹-mamaitan-māhatmyaį¹, mama sannidhi-kārakam | paśu-puį¹£pārghya-dhÅ«paiśca gandha-dÄ«pai-stathōttamaiįø„|| (650)

21. viprāį¹‡Äį¹ bhōjanair-hōmaiįø„, prokį¹£aį¹‡Ä«yai-raharniśam | anyaiśca vividhair-bhōgaiįø„, pradānair-vatsarēį¹‡a yā|| (651)

22. prÄ«tirmē kriyatē sā:'smin, sakr Ģ„tsu-caritē śrutē | śrutaį¹ harati pāpāni, tathā:':'rōgyaį¹ prayacchati|| (652)

23. rakį¹£Äį¹ karōti bhÅ«tēbhyō, janmanāį¹ kÄ«rtanaį¹ mama | yuddēį¹£u caritaį¹ yanmē, duį¹£į¹­a-daitya-nibarhaį¹‡am|| (653)

24. tasmin-śrutē vairi-kr Ģ„taį¹ bhayaį¹ puį¹sāį¹ na jāyatē | yuį¹£mābhiįø„ stutayō yāśca yāśca brahmarį¹£ibhiįø„ kr Ģ„tāįø„|| (654)

25. brahmaį¹‡Ä ca kr Ģ„tāstāstu, prayacchanti śubhāį¹ matim | araį¹‡yē prāntarē vāpi, dāvāgni-parivāritaįø„|| (655)

26. dasyubhirvā vr Ģ„taįø„ śūnyē, gr Ģ„hÄ«tō vāpi śatrubhiįø„ | siį¹ha-vyāghrānu-yātō vā vanē vā vana-hastibhiįø„|| (656)

Page 56: Durga Sapta Shati

klÄ«į¹ śrÄ«bālātripurasuį¹daryai namaįø„

dēvīmāhātmyam dvādaśō:'dhyāyam 102 | P a g e

27. rājƱā kruddhēna cājƱaptō, vadhyō bandha-gatō:'pi vā | āghÅ«rį¹‡itō vā vātēna, sthitaįø„ pōtē mahārį¹‡avē|| (657)

28. patatsu cāpi śastrēį¹£u, saį¹…grāmē bhr Ģ„śadāruį¹‡Ä“ | sarvā-bādhāśu ghōrāsu vēdanā:'bhyarditō:'pi vā|| (658)

29. smaran-mamaita-ccaritaį¹, narō mucyēta saį¹…kaį¹­Ät | mama prabhāvāt-siį¹hādyā dasyavō vairiį¹‡astathā|| (659)

30. dÅ«rādēva palāyantē smarata-ścaritaį¹ mama|| (660)

31. r Ģ„į¹£iruvāca|| (661)

32. ityuktvā sā bhagavatÄ«, caį¹‡įøikā caį¹‡įøa-vikramā|| (662)

33. paśyatāmēva dēvānāį¹, tatraivā:'ntaradhÄ«yata | tē:'pi dēvā nirātaį¹…kāįø„ svādhikārān yathā purā|| (663)

34. yajƱabhāga-bhujaįø„ sarvē cakrurvinihatārayaįø„ | daityāśca dēvyā nihatē śumbhē dēvaripau yudhi|| (664)

35. jagad-vidhvaį¹sini tasmin mahōgrē:'tula-vikramē | niśumbhē ca mahāvÄ«ryē śēį¹£Äįø„ pātāla-māyayuįø„|| (665)

36. ēvaį¹ bhagavatÄ« dēvÄ«, sā nityā:'pi punaįø„ punaįø„ | saį¹bhÅ«ya kurutē bhÅ«pa! jagataįø„ pari-pālanam|| (666)

37. tayaitan-mōhyatē viśvaį¹ saiva viśvaį¹ prasÅ«yatē | sā yācitā ca vijƱānaį¹, tuį¹£į¹­Ä r Ģ„ddhiį¹ prayacchati|| (667)

38. vyāptaį¹ tayaitat sakalaį¹, brahmāį¹‡įøaį¹ manujēśvara | mahā-kālyā mahā-kālē, mahā-mārÄ«-svarÅ«payā|| (668)

39. saiva kālē mahā-mārÄ« saiva sr Ģ„į¹£į¹­ir- bhavatyajā | sthitiį¹ karōti bhÅ«tānāį¹, saiva kālē sanātanÄ«|| (669)

40. bhavakālē nr Ģ„į¹‡Äį¹ saiva, lakį¹£mÄ«r-vr Ģ„ddhi-pradā gr Ģ„hē | saivā:'bhāvē tathā:'lakį¹£mÄ«rvināśāyōpa-jāyatē|| (670)

41. stutā saį¹pÅ«jitā puį¹£pairdhÅ«pa- gandhādibhi-stathā |

Page 57: Durga Sapta Shati

klÄ«į¹ śrÄ«bālātripurasuį¹daryai namaįø„

dēvīmāhātmyam dvādaśō:'dhyāyam 103 | P a g e

dadāti vittaį¹ putrāį¹Å›ca, matiį¹ dharmē gatiį¹ śubhām|| ōmĢ (671) satyāssantu yajamānasya kāmāįø„ ōį¹ namō dēvyai mahādēvyai śivāyai satataį¹ namaįø„ namaįø„ prakr Ģ„tyai bhadrāyai niyatāįø„ praį¹‡atāsmatām | sāį¹…gāyai sāyudhāyai saparivārāyai sarvātmikāyai śrÄ« bālātripura suį¹daryai namaįø„

Page 58: Durga Sapta Shati

klÄ«į¹ śrÄ«mahātripurasuį¹daryai śrÄ«vidyāyai namaįø„

dēvīmāhātmyam trayōdaśō:'dhyāyam 104 | P a g e

ą„„ trayōdaśōdhyāyaįø„ ą„„ suratha vaiśyayōįø„ varapradānam

1. ōį¹ r Ģ„į¹£iruvāca|| (672)

2. ētat tē kathitaį¹ bhÅ«pa! dēvÄ«-māhātmya-muttamam | ēvam prabhāvā sā dēvÄ« yayēdaį¹ dhāryatē jagat|| (673)

3. vidyā tathaiva kriyatē bhagavad-viį¹£į¹‡u-māyayā | tayā tvamēį¹£a vaiśyaśca tathaivānyē vivēkinaįø„|| (674)

4. mōhyantē mōhitāścaiva mōhamēį¹£yanti cāparē | tāmupaihi mahārāja! śaraį¹‡aį¹ paramēśvarÄ«m|| (675)

5. ārādhitā saiva nr Ģ„į¹‡Äį¹, bhōga-svargā:'pavargadā|| (676)

6. mārkaį¹‡įøÄ“ya uvāca|| (677)

7. iti tasya vacaįø„ śr Ģ„tvā surathaįø„ sa narādhipaįø„|| (678)

8. praį¹‡ipatya mahā-bhāgaį¹ tamr Ģ„į¹£iį¹ śaį¹sita-vratam | nirviį¹‡į¹‡Å:'ti-mamatvēna rājyāpa-haraį¹‡Ä“na ca|| (679)

9. jagāma sadyastapasē sa ca vaiśyō mahā-munē | saį¹darśanārtha-maį¹bāyā, nadÄ«-pulina-saį¹sthitaįø„|| (680)

10. sa ca vaiśya-stapastēpē dēvÄ«-sÅ«ktaį¹ paraį¹ japan | tau tasmin pulinē dēvyāįø„, kr Ģ„tvā mÅ«rtiį¹ mahÄ«-mayÄ«m|| (681)

11. arhaį¹‡Äį¹ cakratustasyāįø„, puį¹£pa-dhÅ«pāgni-tarpaį¹‡aiįø„ | nirāhārau yatāhārau, tanmanaskau samāhitau|| (682)

12. dadatustau baliį¹ caiva, nija-gātrā-sr Ģ„gukį¹£itam | ēvaį¹ samārādha-yatōstri-bhirvarį¹£ai-ryatātmanōįø„|| (683)

13. parituį¹£į¹­Ä jagaddhātrÄ« pratyakį¹£aį¹ prāha caį¹‡įøikā|| (684)

14. dēvyuvāca|| (685)

15. yatprārthyatē tvayā bhūpa! tvayā ca kulanandana

Page 59: Durga Sapta Shati

klÄ«į¹ śrÄ«mahātripurasuį¹daryai śrÄ«vidyāyai namaįø„

dēvīmāhātmyam trayōdaśō:'dhyāyam 105 | P a g e

mattastat prāpyatāį¹ sarvaį¹, parituį¹£į¹­Ä dadāmi tat|| (686)

16. mārkaį¹‡įøÄ“ya uvāca|| (687)

17. tatō vavrē nr Ģ„pō rājya-mavibhraį¹Å›yanya-janmani | atraiva ca nijaį¹ rājyaį¹, hata-śatru-balaį¹ balāt|| (688)

18. sō:'pi vaiśyastatō jƱānaį¹, vavrē nirviį¹‡į¹‡a-mānasaįø„ | mamētyahamiti prājƱaįø„, saį¹…ga-vicyuti-kārakam|| (689)

19. dēvyuvāca|| (690)

20. svalpairahōbhi-rnr Ģ„patē! svaį¹ rājyaį¹ prāpsyatē bhavān|| (691)

21. hatvā ripÅ«na-skhalitaį¹, tava tatra bhaviį¹£yati|| (692)

22. mrĢ„taśca bhÅ«yaįø„ samprāpya, janma dēvād-vivasvataįø„|| (693)

23. sāvarį¹‡ikō nāma manurbhavān bhuvi bhaviį¹£yati|| (694)

24. vaiśya-varya! tvayā yaśca varō:'smattō:'bhi-vāƱchitaįø„|| (695)

25. taį¹ prayacchāmi saį¹siddhyai, tava jƱānaį¹ bhaviį¹£yati|| (696)

26. mārkaį¹‡įøÄ“ya uvāca|| (697)

27. iti datvā tayōrdēvÄ«, yathā:'bhilaį¹£itaį¹ varaį¹|| (698)

28. babhÅ«vā:'ntarhitā sadyō, bhaktyā tābhyāmabhiį¹£į¹­utā | ēvaį¹ dēvyā varaį¹ labdhvā, suratha Ģ²įø„ kį¹£atriyarį¹£abhaįø„|| (699)

29. sÅ«ryājjanma samāsādya, sāvarį¹‡irbhavitā manuįø„ | sāvarį¹‡irbhavitā manuįø„ | klÄ«į¹ ōmĢ || (700)

satyāssantu yajamānasya kāmāįø„

ōį¹ namō dēvyai mahādēvyai śivāyai satataį¹ namaįø„ namaįø„ prakr Ģ„tyai bhadrāyai niyatāįø„ praį¹‡atāsmatām |

Page 60: Durga Sapta Shati

klÄ«į¹ śrÄ«mahātripurasuį¹daryai śrÄ«vidyāyai namaįø„

dēvīmāhātmyam trayōdaśō:'dhyāyam 106 | P a g e

sāį¹…gāyai sāyudhāyai saparivārāyai sarvātmikāyai śrÄ«mahātripura suį¹daryai śrÄ«vidyāyai namaįø„

*****