22
Saturday Class Mantras IV 6/12/2015 Mantras For Saturday Class IV Abridged

Mantras For Saturday Class IV Abridgedarshakulam.com/pdf/sanskrit/saturdayclassmanualIV...Saturday Class IV Abridged Sat Class Mantras IV Abri2 dged 6/12/2015 Table of Contents I Mülamantraù

Embed Size (px)

Citation preview

Saturday Class Mantras IV 6/12/2015

Mantras For

Saturday Class IV Abridged

Sat Class Mantras IV Abridged 6/12/2015 2

Table of Contents

I Mülamantraù of Lord Dakñinämürti …………………………………… …3

II Måtyuïjayamantraù for Swamiji’s Health………………………………… 3 III Çrésüktam ……………………………………………………………………… 4

IV Sections of Laghunyäsaù …… …………………....……………………….. ...9 V Temple Mantras Chanted after Medhäsüktam……………………………11 VI Måtyuïjayastotram……………………………………………………………15 VII Çréjïänagaëapatinämävaliù………………………………………………….17 VIII Çréjïäneçvarésameta-narmadeçvarasvämi nämävaliù………….…...….....18 IX Çréjïäneçvaré Nämävaliù……………………………………………………..19 X Nandipüjä……………………………………………...…….…………...…… 20 XI Final Mantras Chanted for Morning Puja to Dakñiëämürti…………….21 XII Prayers Often Chanted at the End of the Day ………………………… . . 22

Sat Class Mantras IV Abridged 6/12/2015 3

Mülamantraù of Lord Dakñinämürti

Aae/m! ÿI— di]?[amU?tRye/ tu_y?< vqmU/linva?isne, XyanE?kinrta/¼ay? nmae é/Ôay z?<Éve ÿI/< Aaem!. oÞm hréà dakñi×ëämü×rtayeÞ tubhya×à vaöamüÞlanivä×sine | dhyänai×kaniratäÞìgäya× namo ruÞdräya ça×mbhave hréÞm om ||

Måtyuïjayamantraù for Swamiji’s Health

` nm?iZzva/y

Èy?Mbk< yjamhe sug/iNx< pu?iò/vxR?nm!, Aae< ju/< s> revtI n]Çe mInrazaE? jata/nam! , ïI SvamI dyanNdsrSvtI zuÉ?yaeig/nam! , Êirtain naz?y naz/y svRraegan! naz?y naz/y m&TyaemaeRc?y maec/y AayuraraeGy< vxR?y vxR/y s> ju/m! Aaem! %/vaR/é/kim?v/ bNx?naNm&/TyaemuR?]Iy/ ma=m&tašt!. ` zaiNt/> zaiNt/> zaiNt?> .

om nama×ççiväÞya

trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam | oà juÞà saù revaté nakñatre ménaräçau× jätäÞnäà çré svämé dayänandasarasvaté subhayo×giÞnäà duritäni näça×ya näçaÞya sarvarogän näça×ya näçaÞya måtyormoca×ya mocaÞya äyurärogyaà vardha×ya vardhaÞya saù juÞm om uÞrväÞruÞkami×vaÞ bandha×nänmåÞtyormu×kñéyaÞ mä'måtä÷t || om çäntiÞù çäntiÞù çänti×ù ||

Sat Class Mantras IV Abridged 6/12/2015 4

` Aw ïIsU/´m! om atha çrésüÞktam

` ihr?{yv[aR/< hir?[I— suv/[Rr?jt/öjam! om hira×ëyavarëäÞà hari×ëéà suvaÞrëara×jataÞsrajäm |

c/NÔa< ih/r{m?yI— l/úmI< jat?vedae m/ Aav?h. 1 . caÞndräà hiÞraëma×yéà laÞkñméà jäta×vedo maÞ äva×ha ||1 ||

ta< m/ Aav?h/ jat?vedae l/úmImn?pga/imnIšm!, täà maÞ äva×haÞ jäta×vedo laÞkñmémana×pagäÞminé÷m |

ySya/< ihr?{y< iv/Ndey/< gamñ/< pué?;an/hm!. 2 . yasyäÞà hira×ëyaà viÞndeyaÞà gämaçvaÞà puru×ñänaÞham || 2 ||

A/ñ/pU/va¡ r?wm/Xya/< h/iStna?dà/baeix?nIm!, aÞçvaÞpüÞrväà ra×thamaÞdhyäÞà haÞstinä×dapraÞbodhi×ném|

iïy?< de/vImup?þye/ ïImaR? de/vIjuR?;tam!,. 3 . çriya×à deÞvémupa×hvayeÞ çrérmä× deÞvérju×ñatäm

ka/< sae/iSm/ta< ihr?{yàa/kara?ma/Ôa¡ Jvl?NtI— t&/Ýa< t/pRy?NtIm!, käÞà soÞsmiÞtäà hira×ëyapräÞkärä×mäÞrdräà jvala×ntéà tåÞptäà taÞrpaya×ntém |

p/Òe/ iSw/ta< p/Òva?[aR/< taim/haep?þye/ iïym!. 4. paÞdmeÞ sthiÞtäà paÞdmavä×rëäÞà tämiÞhopa×hvayeÞ çriyam || 4 ||

c/NÔa< à?Éa/sa< y/zsa/ Jvl?NtI/< iïy?< lae/ke de/vju?òamuda/ram!,

Sat Class Mantras IV Abridged 6/12/2015 5

caÞndräà pra×bhäÞsäà yaÞçasäÞ jvala×ntéÞà çriya×à loÞke deÞvaju×ñöämudäÞräm |

ta< p/iÒnI?mI/< zr?[m/h< àp?*e=l/úmImeR? nZyta</ Tva< v&?[e. 5. täà paÞdminé×méÞà çara×ëamaÞhaà prapa×dye'laÞkñmérme× naçyatäàÞ tväà vå×ëe || 5 ||

Aa/id/Tyv?[eR/ tp/sae=ix?ja/tae vn/Spit/Stv? v&/]ae=w ib/Lv>, äÞdiÞtyava×rëeÞ tapaÞso'dhi×jäÞto vanaÞspatiÞstava× våÞkño'tha biÞlvaù |

tSy/ )la?in/ tp/sa nu?dNtu ma/ ya ANt?ra/ yaí? ba/ýa A?l/úmI>. 6. tasyaÞ phalä×niÞ tapaÞsä nu×dantu mäÞ yä anta×räÞ yäçca× bäÞhyä a×laÞkñméù | 6

%pE?tu/ ma< de?vs/o> kI/itRí/ mi[?na s/h, upai×tuÞ mäà de×vasaÞkhaù kéÞrtiçcaÞ maëi×nä saÞha |

àa/Ê/ÉUR/taeiSm? raò+e/=iSm/NkI/itRm&?iÏ< d/datu? me. 7. präÞduÞrbhüÞtosmi× räñöreÞ'smiÞnkéÞrtimå×ddhià daÞdätu× me || 7 ||

]uiTp?pa/sam?la< Jye/óa/m/l/úmI— na?zya/Myhm!, kñutpi×päÞsäma×läà jyeÞñöhäÞmaÞlaÞkñméà nä×çayäÞmyaham |

AÉU?it/ms?m&iÏ/< c svaR/< in[uR?d me/ g&hat!. 8. abhü×tiÞmasa×måddhiÞà ca sarväÞà nirëu×da meÞ gåhät || 8 ||

gNx?Öa/ra< Ê?rax/;a¡ in/Typu?òa< krI/i;[Išm!, gandha×dväÞräà du×rädhaÞrñäà niÞtyapu×ñöäà karéÞñiëé÷m |

$/ñrI— ~? svR?ÉUta/na/< taim/haep?þye/ iïym!. 9. éÞçvaréà ð× sarva×bhütäÞnäÞà tämiÞhopa×hvayeÞ çriyam || 9 ||

Sat Class Mantras IV Abridged 6/12/2015 6

mn?s/> kam/makª?it< va/c> s/Tym?zImih, mana×saÞù kämaÞmäkü×tià väÞcaù saÞtyama×çémahi |

p/zU/na< êp?mÚ/Sy/ miy/ ïI> ï?yta/< yz>. 10 . paÞçüÞnäà rüpa×mannaÞsyaÞ mayiÞ çréù çra×yatäÞà yaçaù || 10

kdR?me/n à?ja ÉU/ta/ m/iy s<?Év/ kdR?m, karda×meÞna pra×jä bhüÞtäÞ maÞyi saà×bhavaÞ karda×ma |

iïy<? va/sy? me k…/le ma/tr<? pÒ/mail?nIm!. 11. çriyaà× väÞsaya× me kuÞle mäÞtaraà× padmaÞmäli×ném || 11 ||

Aap?> s&/jNtu? iõGxa/in/ ic¬I/t v?s me/ g&he, äpa×ù såÞjantu× snigdhäÞniÞ cikléÞta va×sa meÞ gåhe |

in c? de/vI— ma/tr</ iïy<? va/sy? me k…/le. 12. ni ca× deÞvéà mäÞtaraàÞ çriyaà× väÞsaya× me kuÞle || 12 ||

Aa/Ôa¡ pu/:kir?[I— pu/iò< su/v[a¡š hem/mail?nIm!, äÞrdräà puÞñkari×ëéà puÞñöià suÞvarëäà÷ hemaÞmäli×néà |

sU/ya¡ ih/r{m?yI— l/úmI— jat?vedae m/ Aav?h . 13 . süÞryäà hiÞraëma×yéà laÞkñméà jäta×vedo maÞ äva×ha || 13 ||

Aa/Ôa¡ y/>kir?[I— y/iò< ip/¼la<š pÒ/mail?nIm!, äÞrdräà yaÞùkari×ëéà yaÞñöià piÞìgaläà÷ padmaÞmäli×ném |

c/NÔa< ih/r{m?yI— l/úmI— jat?vedae m/ Aav?h. 14. caÞndräà hiÞraëma×yéà laÞkñméà jäta×vedo maÞ äva×ha || 14 ||

Sat Class Mantras IV Abridged 6/12/2015 7

ta< m/ Aav?h jatvedae l/úmImn?pga/imnIšm!, täà maÞ äva×ha jätavedo laÞkñmémana×pagäÞminé÷m |

ySya</ ihr?{y</ àÉU?t</ gavae? da/Syae=ñašiNv/Ndey</ pué?;an/hm! . 15. yasyäàÞ hira×ëyaàÞ prabhü×taàÞ gävo× däÞsyo'çvä÷nviÞndeyaàÞ puru×ñänaÞham || 15 ||

pÒiàye piÒin/ p?Òh/Ste/ pÒalye pÒdla?yta/i],

padmapriye padminiÞ pa×dmahaÞsteÞ padmälaye padmadalä×yatäÞkñi |

ivñ?iàye/ iv:[u/mnae?=nukªle TvTpa?dp/Ò< miy/ s<in?xTSv. viçva×priyeÞ viñëuÞmano×'nuküle tvatpä×dapaÞdmaà mayiÞ sanni×dhatsva ||

iïye? ja/t iïy/ Aain?yaRy/ iïy</ vyae? jin/t&_yae? dxatu, çriye× jäÞta çriyaÞ äni×ryäyaÞ çriyaàÞ vayo× janiÞtåbhyo× dadhätu |

iïy</ vsa?na Am&t/Tvma?y/n! Éj?iNt s/*> s?ivta iv/dXyUn!?. çriyaàÞ vasä×nä amåtaÞtvamä×yaÞn bhaja×nti saÞdyaù sa×vitä viÞdadhyün× ||

iïy? @vEn< tiCÀyama?dxa/it, çriya× evainaà tacchriyämä×dadhäÞti |

s?Nttm&ca v;?qœk«Ty< sNx?Ä< s<xIyte àjya p/zuiÉ>, sa×ntatamåcä vaña×ökåtyaà sandha×ttaà sandhéyate prajayä paÞçubhiù |

y @?v< ve/d,

Sat Class Mantras IV Abridged 6/12/2015 8

ya e×vaà veÞda |

Aae< mhade/VyE c? iv/Òhe? iv:[up/TNyE c? xImih,

oà mahädeÞvyai ca× viÞdmahe× viñëupaÞtnyai ca× dhémahi |

tÚae? lúmI> àcae/dyašt!. tanno× lakñméù pracoÞdayä÷t ||

` zaiNt/> zaiNt/> zaiNt?> om çäntiÞù çäntiÞù çänti×ù

#it ïIsu m!, iti çrésuktam |

Sat Class Mantras IV Abridged 6/12/2015 9

Sections of Laghunyäsaù

` àjnne äüa itótu, padyaeivR:[uiStótu, hStyaehRriStótu, baþaeirNÔiStótu, jQre Ai¶iStótu, ùdye izviStótu, k{Qe vsviStóNtu, v±e srSvtI itótu, naiskyaevaRyuiStótu, nynyaeíNÔaidTyaE itóetam!, k[RyaeriñnaE itóetam!, llaqe éÔaiStóNtu, mUXNyaRidTyaiStóNtu, izris mhadeviStótu, izoaya< vamdeviStótu, p&óe ipnakI itótu, purt> zUlI itótu, pañRyae> izvaz<kraE itóetam!, svRtae vayuiStótu, ttae bih> svRtae=i¶JvaRlamala-pirv&tiStótu, sveR:v¼e;u svaR devta ywaSwan< itóNtu, ma< r]Ntu. svaRNmhajnan! r]Ntu.

A/i¶meR? va/ic iï/t>, vaGx&d?ye, ùd?y</ miy?, A/hm/m&teš, A/m&t</ äü?i[, va/yumeRš àa/[e iï/t>, àa/[ae ùd?ye, ùd?y</ miy?, A/hm/m&teš, A/m&t</ äü?i[, sUyaeR? me/ c]ui; iï/t>, c]u/ùRd?ye, ùd?y</ miy?, A/hm/m&teš, A/m&t</ äü?i[, c/NÔma? me/ mn?is iï/t>, mnae/ ùd?ye, ùd?y</ miy?, A/hm/m&teš, A/m&t</ äü?i[, idzae? me/ ïaeÇeš iï/ta>, ïaeÇ/g/</! ùd?ye, ùd?y</ miy?, A/hm/m&teš, A/m&t</ äü?i[, Aapae? me/ ret?is iï/ta>, retae/ ùd?ye, ùd?y</ miy?, A/hm/m&teš, A/m&t</ äü?i[, p&/iw/vI me/ zrI?re iï/ta, zrI?r/g<!/ ùd?ye, ùd?y</ miy?, A/hm/m&teš, A/m&t</ äü?i[, Aae/;/ix/v/n/Sp/tyae? me/ laem?su iï/ta>, laema?in/ ùd?ye, ùd?y</ miy?, A/hm/m&teš, A/m&t</ äü?i[,#NÔae? me/ bleš iï/t>, bl/g</! ùd?ye, ùd?y</ miy?, A/hm/m&teš, A/m&t</ äü?i[,p/jRNyae? me mU/i×R iï/t>, mU/xaR ùd?ye, ùd?y</ miy?, A/hm/m&teš, A/m&t</ äü?i[,,$za?nae me m/NyaE iï/t>, m/Nyu/ùRd?ye, ùd?y</ miy?, A/hm/m&teš, A/m&t</ äü?i[,Aa/Tma m? Aa/Tmin? iï/t>, Aa/Tma ùd?ye, ùd?y</ miy?, A/hm/m&teš, A/m&t</ äü?i[,pun?mR Aa/Tma pun/rayu/ragašt!, pun?> àa/[> pun/rakª?t/magašt! vE/ña/n/rae r/iZmiÉ?vaRv&xa/n>, A/NtiSt?óTv/m&t?Sy gae/pa>,

om prajanane brahmä tiñöhatu | pädayorviñëustiñöhatu| hastayorharastiñöhatu | bähvorindrastiñöhatu | jaöhare agnistiñöhatu | hådaye çivastiñöhatu | kaëöhe vasavastiñöhantu | vaktre sarasvaté

Sat Class Mantras IV Abridged 6/12/2015 10

tiñöhatu | näsikayorväyustiñöhatu | nayanayoçcandrädityau tiñöhetäm | karëayoraçvinau tiñöhetäm | laläöe rudrästiñöhantu | mürdhnyädityästiñöhantu | çirasi mahädevastiñöhatu | çikhäyäà vämadevastiñöhatu | påñöhe pinäké tiñöhatu | purataù çülé tiñöhatu | pärçvayoù çiväçaìkarau tiñöhetäm | sarvato väyustiñöhatu | tato bahiù sarvato'gnirjvälämälä-parivåtastiñöhatu | sarveñvaìgeñu sarvä devatä yathästhänaà tiñöhantu | mäà rakñantu || sarvänmahäjanän rakñantu ||

aÞgnirme× väÞci çriÞtaù | vägdhåda×ye | håda×yaàÞ mayi× | aÞhamaÞmåte÷ aÞmåtaàÞ brahma×ëi | väÞyurme÷ präÞëe çriÞtaù | präÞëo håda×ye | håda×yaàÞ

mayi× | aÞhamaÞmåte÷ | aÞmåtaàÞ brahma×ëi | süryo× meÞ cakñuñi çriÞtaù | cakñuÞrhåda×ye | håda×yaàÞ mayi× | aÞhamaÞmåte÷ | aÞmåtaàÞ brahma×ëi |

caÞndramä× meÞ mana×si çriÞtaù | manoÞ håda×ye | håda×yaàÞ mayi× | aÞhamaÞmåte÷ | aÞmåtaàÞ brahma×ëi | diço× meÞ çrotre÷ çriÞtäù | çrotraÞgàÞ håda×ye | håda×yaàÞ mayi× | aÞhamaÞmåte÷ | aÞmåtaàÞ brahma×ëi | äpo× meÞ reta×si çriÞtäù | retoÞ håda×ye | håda×yaàÞ mayi× | aÞhamaÞmåte÷ | aÞmåtaàÞ

brahma×ëi | påÞthiÞvé meÞ çaré×re çriÞtä | çaré×raÞgàÞ håda×ye| håda×yaàÞ mayi× | aÞhamaÞmåte÷ | aÞmåtaàÞ brahma×ëi | oÞñaÞdhiÞvaÞnaÞspaÞtayo× meÞ loma×su

çriÞtäù | lomä×niÞ håda×ye | håda×yaàÞ mayi× | aÞhamaÞmåte÷ | aÞmåtaàÞ brahma×ëi | indro× meÞ bale÷ çriÞtaù | balaÞgàÞ håda×ye | håda×yaàÞ mayi× |

aÞhamaÞmåte÷ | aÞmåtaàÞ brahma×ëi |paÞrjanyo× me müÞrdhni çriÞtaù | müÞrdhä håda×ye | håda×yaàÞ mayi× | aÞhamaÞmåte÷ | aÞmåtaàÞ brahma×ëi |

éçä×no me maÞnyau çriÞtaù | maÞnyuÞrhåda×ye | håda×yaàÞ mayi× | aÞhamaÞmåte÷ | aÞmåtaàÞ brahma×ëi | äÞtmä ma× äÞtmani× çriÞtaù | äÞtmä

håda×ye | håda×yaàÞ mayi× | aÞhamaÞmåte÷ | aÞmåtaàÞ brahma×ëi |puna×rma äÞtmä punaÞräyuÞrägä÷t | puna×ù präÞëaù punaÞräkü×taÞmägä÷t vaiÞçväÞnaÞro

raÞçmibhi×rvävådhäÞnaù | aÞntasti×ñöhatvaÞmåta×sya goÞpäù |

Sat Class Mantras IV Abridged 6/12/2015 11

Temple Mantras Chanted after Medhäsüktam

nm?Ste AStu ÉgviNvñeñ/ray? mhade/vay? ÈyMb/kay? iÇpuraNt/kay? iÇkalai¶ka/lay? kalai¶é/Ôay? nIlk/{Qay? m&Tyu<j/yay? sveRñ/ray? sdaiz/vay? ïImNmhade/vay/ nm?>. Om nama×ste astu bhagavanviçveçvaÞräya× mahädeÞväya× tryambaÞkäya× tripuräntaÞkäya× trikälägnikäÞläya× kälägniruÞdräya× nélakaÞëöhäya× måtyuïjaÞyäya× sarveçvaÞräya× sadäçiÞväya× çrémanmahädeÞväyaÞ nama×ù ||

` Èy?Mbk< yjamhe sug/iNx< pu?iò/vxR?nm!, %/vaR/é/kim?v/ bNx?naNm&/TyaemuR?]Iy/ ma=m&tašt!.

Om trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam | uÞrväÞruÞkami×vaÞ bandha×nänmåÞtyormu×kñéyaÞ mä'måtä÷t ||

ye te? s/hö?m/yut</ paza/ m&Tyae/ mTyaR?y/ hNt?ve, tan! y/}Sy? ma/yya/ svaR/nv? yjamhe, m&/Tyve/ Svaha? m&/Tyve/ Svahaš ,

ye te× saÞhasra×maÞyutaàÞ päçäÞ måtyoÞ martyä×yaÞ hanta×ve| tän

yaÞjïasya× mäÞyayäÞ sarväÞnava× yajämahe| måÞtyaveÞ svähä× måÞtyaveÞ svähä÷

|

` nmae Égvte éÔay iv:[ve m&Tyu?meR pa/ih. àa[ana< ¢iNwris éÔae ma? ivza/Ntk>, tenaÚenašPyay/Sv.

om namo bhagavate rudräya viñëave måtyu×rme päÞhi||

präëänäà granthirasi rudro mä× viçäÞntakaù | tenännenä÷pyäyaÞsva ||

@tTsaemSy? sUyR/Sy/ svRil¼<? Swap/y/it/ pai[mÙ<? piv/Çm!. etatsomasya× süryaÞsyaÞ sarvaliìgaà× sthäpaÞyaÞtiÞ päëimantraà× paviÞtram ||

Sat Class Mantras IV Abridged 6/12/2015 12

s/*aeja/t< à?p*a/im/ s/*aeja/tay/ vE nmae/ nm?>, É/ve É?ve/ nait?Éve ÉvSv/ mam!, É/vaeÑ?vay/ nm?>.

saÞdyojäÞtaà pra×padyäÞmiÞ saÞdyojäÞtäyaÞ vai namoÞ nama×ù | bhaÞve bha×ve näti×bhave bhavasvaÞ mäm | bhaÞvodbha×väyaÞ nama×ù ||

va/m/de/vay/ nmaeš Jye/óay/ nm?> ïe/óay/ nmae? é/Ôay nm/> kala?y/ nm/> kl?ivkr[ay/ nmae/ bl?ivkr[ay/ nmae/ bla?y/ nmae/ bl?àmwnay/ nm/> svR?ÉUtdmnay/ nmae? m/naeNm?nay/ nm?>.

väÞmaÞdeÞväyaÞ namo÷ jyeÞñöhäyaÞ nama×ù çreÞñöhäyaÞ namo× ruÞdräya namaÞù kälä×yaÞ namaÞù kala×vikaraëäyaÞ namoÞ bala×vikaraëäyaÞ namoÞ balä×yaÞ namoÞ bala×pramathanäyaÞ namaÞù sarva×bhütadamanäyaÞ namo× maÞnonma×näyaÞ nama×ù ||

A"aereš_yae=w/"aereš_yae/ "aer/"aer?tre_y>, sveRš_y> svR/zveRš_yae/ nm?Ste AStu é/Ôê?pe_y>.

aghore÷bhyo'thaÞghore÷bhyoÞ ghoraÞghora×tarebhyaù | sarve÷bhyaù sarvaÞçarve÷bhyoÞ nama×ste astu ruÞdrarü×pebhyaù ||

tTpué?;ay iv/Òhe? mhade/vay? xImih, tÚae? éÔ> àcae/dyašt!. tatpuru×ñäya viÞdmahe× mahädeÞväya× dhémahi | tanno× rudraù

pracoÞdayä÷t ||

$zan> svR?iv*a/na/mIñr> svR?ÉUta/na</ äüa=ix?pit/äRü/[ae=ix?pit/äRüa? iz/vae me? AStu sdaiz/vaem!.

éçänaù sarva×vidyäÞnäÞméçvaraù sarva×bhütäÞnäàÞ brahmä'dhi×patiÞrbrahmaÞëo'dhi×patiÞrbrahmä× çiÞvo me× astu sadäçiÞvom ||

nmae ihr{ybahve ihr{yv[aRy ihr{yêpay ihr{yptye=iMbkapty %maptye pzuptye? nmae/ nm>.

Sat Class Mantras IV Abridged 6/12/2015 13

namo hiraëyabähave hiraëyavarëäya hiraëyarüpäya hiraëyapataye'mbikäpataya umäpataye paçupataye× namoÞ namaù ||

yae de/vana<š àw/m< pu/rSta/iÖña/ixyae? é/Ôae m/hi;R?>, ih/r/{y/g/É¡ p?Zyt/ jay?man/‡ snae? de/v> zu/Éya/ Sm&Tya/ s<yu?n …, ySma/t! pr</< nap?r/miSt/ ikiÂ/*Sma/Úa[I?yae/ n Jyayaeš=iSt/ kií?t!, v&/] #?v StBxae id/iv it?ó/Tyek/Stene/d< pU/[¡ pué?;e[/ svRm!š, n kmR?[a n à/jya/ xne?n/ Tyage?nEke Am&t/Tvma?n/zu>, pre?[/ nak</ inih?t</ guha?ya< iv/æaj?te/ y*t?yae iv/zaiNt? , ve/da/Nt/iv/}an/suin?iíta/waRSsÛya?syae/ga*t?yZzuÏ/-sÅvaš>, te ä?ülae/ke tu/ prašNtkale/ pra?m&ta/Tpir?muCyiNt/ sveRš, d/ÿ/~iVv/pa/pm! p/rmeš=ZmÉUt/~YyTpu?{frI/kMpurm?Xys/‡/Swm! , t/Ça/ip/ d/ÿ¼/gn?~iVvzaek/StiSm?n! yd/NtStÊpa?ist/Vym!, yae vedadaE Sv?r> àae/ ae/ ve/daNte? c à/itió?t>, tSy? à/k«it?lIn/Sy/ y/> pr?Ss m/heñ?r>.

yo deÞvänäà÷ prathaÞmaà puÞrastäÞdviçväÞdhiyou× ruÞdro maÞharñi×ù | hiÞraÞëyaÞgaÞrbhaà pa×çyataÞ jäya×mänaÞð sano× deÞvaù çuÞbhayäÞ småtyäÞ saàyu×naktu | yasmäÞt paraàÞà näpa×raÞmastiÞ kiïciÞdyasmäÞnnäëé×yoÞ na jyäyo÷'stiÞ kaçci×t | våÞkña i×va stabdho diÞvi ti×ñöhaÞtyekaÞsteneÞdaà püÞrëaà puru×ñeëaÞ sarvam÷ | na karma×ëä na praÞjayäÞ dhane×naÞ tyäge×naike amåtaÞtvamä×naÞçuù | pare×ëaÞ näkaàÞ nihi×taàÞ guhä×yäà viÞbhräja×teÞ yadyata×yo viÞçänti× | veÞdäÞntaÞviÞjïänaÞsuni×çcitäÞrthäs sannyä×sayoÞgädyata×yaç çuddhaÞsattvä÷ù | te bra×hmaloÞke tuÞ parä÷ntakäleÞ parä×måtäÞt pari×mucyantiÞ sarve÷ daÞhraÞðvviÞpäÞpampaÞrame÷'çmabhütaÞðy yatpu×ëòaréÞkam purama×dhyasaÞðstham | taÞträÞpiÞ daÞhraì gaÞgana×ðvviçokaÞstasmi×n yadaÞntas tadupä×sitaÞvyam | yo vedädau sva×raù proÞktoÞ veÞdänte× ca praÞtiñöhi×taù | tasya× praÞkåti× lénaÞsyaÞ yaÞù para×ssa maÞheçva×raù ||

Sat Class Mantras IV Abridged 6/12/2015 14

` svaeR/ vE é/ÔStSmE? é/Ôay/ nmae? AStu, pué?;ae/ vE é/ÔSsNm/hae nmae/ nm?>, ivñ?< ÉU/t< Éuv?n< ic/Ç< b?÷/xa ja/t< jay?man< c/ yt!, svaeR/ ýe?; é/ÔStSmE? é/Ôay/ nmae? AStu.

kÔ‚/Ôay/ àce?tse mI/Fuò?may/ tVy?se, vae/cem/ zNt?mg<! ù/de, svaeR/ ýe?; é/ÔStSmE? é/Ôay/ nmae? AStu.

om sarvoÞ vai ruÞdrastasmai× ruÞdräyaÞ namo× astu | puru×ñoÞ vai ruÞdrassanmaÞho namoÞ nama×ù | viçva×à bhüÞtaà bhuva×naà ciÞtraà ba×huÞdhä jäÞtaà jäya×mänaà caÞ yat | sarvoÞ hye×ña ruÞdrastasmai× ruÞdräyaÞ namo× astu ||

kadruÞdräyaÞ prace×tase méÞòhuñöa×mäyaÞ tavya×se | voÞcemaÞ çanta×magà håÞde | sarvoÞ hye×ña ruÞdrastasmai× ruÞdräyaÞ namo× astu ||

Aae<š tÓ+/ü, Aae<š tÖa/yu>, Aae<š tda/Tma, Aae<š tTs/Tym!, Aae<š tTsvRm!š, Aae< š tTpurae/nRm>, ANtírit? ÉUte/;u/ guhaya< iv?ñmU/itR;u, Tv< y}STv< v;qœkarSTvimNÔSTv‡ éÔSTv< iv:[uSTv< äü Tv<? àja/pit>, Tv< t?dap/ Aapae/ JyaetI/ rsae/=m&t</ äü/ ÉUÉuRv/Ssuv/raem!. oà÷ tadbraÞhma | oà÷ tadväÞyuù | oà÷ tadäÞtmä | oà÷ tatsaÞtyam | oà÷ tatsarvam÷ | oà÷ tatpuroÞrnamaù | antaçcarati× bhüteÞñuÞ guhäyäà vi×çvamüÞrtiñu | tvaà yajïastvaà vañaökärastvamindrastvað rudrastvaà viñëustvaà brahma tvaà× prajäÞpatiù | tvaà ta×däpaÞ äpoÞ jyotéÞ rasoÞ'måtaàÞ brahmaÞ bhürbhuvaÞssuvaÞrom ||

pU[R/md/> pU[R/imd/< pU[aR/TpU[R/mud/Cyte, pU[R/Sy pU[R/mada/y pU[R/mevaviz/:yte, pürëaÞmadaÞù pürëaÞmidaÞà pürëäÞt pürëaÞmudaÞcyate | pürëaÞsya

pürëaÞmädäÞya pürëaÞmevävaçiÞñyate |

` za/iNt> za/iNt> za/iNt>.

Sat Class Mantras IV Abridged 6/12/2015 15

m&TyuÃyStaeÇm!. Måtyuïjayastotram ||

éÔ< pzupit< Swa[u< nIlk{Qmumapitm!, nmaim izrsa dev< ik< nae m&Tyu> kir:yit. 1. rudraà paçupatià sthäëuà nélakaëöhamumäpatim | namämi çirasä devaà kià no måtyuù kariñyati || 1 ||

kalk{Q< kalmUit¡ kalai¶< kalnaznm!, nmaim izrsa dev< ik< nae m&Tyu> kir:yit. 2. kälakaëöhaà kälamürtià kälägnià kälanäçanam | namämi çirasä devaà kià no måtyuù kariñyati || 2 ||

nIlk{Q< ivêpa]< inmRl< inépÔv<, nmaim izrsa dev< ik< nae m&Tyu> kir:yit. 3. nélakaëöhaà virüpäkñaà nirmalaà nirupadravaà | namämi çirasä devaà kià no måtyuù kariñyati || 3 ||

vamdev< mhadev< laeknaw< jgÌ‚ém!, nmaim izrsa dev< ik< nae m&Tyu> kir:yit. 4. vämadevaà mahädevaà lokanäthaà jagadgurum | namämi çirasä devaà kià no måtyuù kariñyati || 4 ||

devdev< jgÚaw< devezm&;ÉXvjm!, nmaim izrsa dev< ik< nae m&Tyu> kir:yit. 5. devadevaà jagannäthaà deveçamåñabhadhvajam | namämi çirasä devaà kià no måtyuù kariñyati || 5 ||

Sat Class Mantras IV Abridged 6/12/2015 16

AnNtmVyy< zaNtm]malaxr< hrm!, nmaim izrsa dev< ik< nae m&Tyu> kir:yit. 6. anantamavyayaà çäntamakñamälädharaà haram | namämi çirasä devaà kià no måtyuù kariñyati || 6 ||

AanNd< prm< inTy< kEvLypdkar[m!, nmaim izrsa dev< ik< nae m&Tyu> kir:yit. 7. änandaà paramaà nityaà kaivalyapadakäraëam | namämi çirasä devaà kià no måtyuù kariñyati || 7 ||

SvgaRpvgRdatar< s&iòiSwTyNtkair[m!, nmaim izrsa dev< ik< nae m&Tyu> kir:yit. 8. svargäpavargadätäraà såñöisthityantakäriëam | namämi çirasä devaà kià no måtyuù kariñyati || 8 ||

. #it m&TyuÃyStaeÇ< sMpU[Rm!. || iti måtyuïjayastotraà sampürëam ||

Sat Class Mantras IV Abridged 6/12/2015 17

ïI}ang[pitnamavil>. Çréjïänagaëapatinämävaliù ||

Xyanðaek> dhyänaçlokaù

idVya¼< ñetvô< ivkistk…sumE> pUijt< ñetgNxE> }anaBxaE Aa;Riv*aguék…litlk< tuiòd< suàsÚm!, A¼e rjtaepvItm! AÉyvrdhSt< mui´dm! @kdNt< Xyayet! zaNTywRmIz< g[pitmml< Vyapk< }angMy<. divyäìgaà çvetavastraà vikasitakusumaiù püjitaà çvetagandhaiù jïänäbdhau ärñavidyägurukulatilakaà tuñöidaà suprasannam | aìge rajatopavétam abhayavaradahastaà muktidam ekadantaà dhyäyet çäntyarthaméçaà gaëapatimamalaà vyäpakaà jïänagamyaà ||

` g/[ana<š Tva g/[p?it‡hvamhe k/iv< k?vI/namu?p/mï?vStmm!, Jye/ó/raj</ äü?[a< äü[Spt/ Aan?>z&/{vÚU/itiÉ?SsId/sad?nm!. ` mhag[ptye/ nm>. Om gaÞëänäà÷ tvä gaÞëapa×tiðhavämahe kaÞvià ka×véÞnämu×paÞmaçra×vastamam | jyeÞñöhaÞräjaàÞ brahma×ëäà brahmaëaspataÞ äna×ùçåÞëvannüÞtibhi×ssédaÞsäda×nam || om mahägaëapatayeÞ namaù ||

Sat Class Mantras IV Abridged 6/12/2015 18

ïI}aneñrIsmet-nmRdeñrSvaim namavil> Çréjïäneçvarésameta-narmadeçvarasvämi nämävaliù

Xyanðaek> Dhyänaçlokaù

izv< izvkr< zaNt< izvaTman< izvaeÄmm!, izvmagRà[etar< à[tae=iSm sdaizvm!. çivaà çivakaraà çäntaà çivätmänaà çivottamam | çivamärgapraëetäraà praëato'smi sadäçivam ||

tTpué?;ay iv/Òhe?, mhade/vay? xImih, tÚae? éÔ> àcae/dyašt!. tatpuru×ñäya viÞdmahe× | mahädeÞväya× dhémahi | tanno× rudraù pracoÞdayä÷t ||

Sat Class Mantras IV Abridged 6/12/2015 19

ïI}aneñrI namavil> Çréjïäneçvaré Nämävaliù

Xyanðaek> jgTkÇI¡ jgTxaÇI— jgTs<harkair[Im!, muiniÉ> s<Stuta< ÉÔa< vNde Tva< mae]daiynIm!. Dhyänaçlokaù jagatkartréà jagatdhätréà jagatsaàhärakäariëém | munibhiù saàstutäà bhadräà vande tväà mokñadäyiném ||

svRm¼lma¼Lye izve svaRwRsaixke, zr{ye ÇyMbke gaEir narayi[ nmae=Stu te. sarvamaìgalamäìgalye çive sarvärthasädhike | çaraëye trayambake gauri näräyaëi namo'stu te ||

`. yae?=pa< pu:p/< ved?, pu:p?van! à/javašn! pzu/man! É?vit, c/NÔma/ va A/pa< pu:pm!š, pu:p?van! à/javašn! pzu/man! É?vit, y @/v< ved?, yae?=pama/yt?n/< ved?, Aayt?nvan! Évit, om || yo×'päà puñpaàÞ veda× | puñpa×vän praÞjävä÷n paçuÞmän bha×vati | caÞndramäÞ vä aÞpäà puñpam÷ | puñpa×vän praÞjävä÷n paçuÞmän bha×vati | ya eÞvaà veda× | yo×'pämäÞyata×naÞà veda× | äyata×navän bhavati |

ka/Tya/y/nay? iv/Òhe?, kNyk…/mair? xImih, tÚae? ÊigR> àcae/dyašt!. käÞtyäÞyaÞnäya× viÞdmahe× | kanyakuÞmäri× dhémahi | tanno× durgiù pracoÞdayä÷t ||

ya devI svRÉUte;u buiÏêpe[ s<iSwta, nmStSyE nmStSyE nmStSyE nmae nm>. yä devé sarvabhüteñu buddhirüpeëa saàsthitä | namastasyai namastasyai namastasyai namo namaù ||

Sat Class Mantras IV Abridged 6/12/2015 20

ya devI svRÉUte;u mat&êpe[ s<iSwta, nmStSyE nmStSyE nmStSyE nmae nm>. yä devé sarvabhüteñu mätårüpeëa saàsthitä | namastasyai namastasyai namastasyai namo namaù ||

niNdpUja Nandipüjä

ba[-rav[-c{fez-niNd-É&i¼-irqady>, mhadevàsadae=y< sveR g&ŸNtu zaMÉva>. bäëa-rävaëa-caëòeça-nandi-bhåìgi-riöädayaù | mahädevaprasädo'yaà sarve gåhëantu çämbhaväù || tTpué?;ay iv/Òhe?, c³tu/{fay? xImih, tÚae? niNd> àcae/dyašt!. tatpuru×ñäya viÞdmahe× | cakratuÞëòäya× dhémahi |tanno× nandiù pracoÞdayä÷t ||

ÉvanIz»raE vNde ïÏa-ivñas-êip[aE, ya_ya< ivna n pZyiNt isÏaSSvaNtSwm! $ñrm!. bhavänéçaìkarau vande çraddhä-viçväsa-rüpiëau | yäbhyäà vinä na paçyanti siddhässväntastham éçvaram ||

yd]rpdæò< maÇahIn< tu yÑvet!, tt! sv¡ ]Myta< dev àsId prmeñr, àsId prmeñir. yadakñarapadabhrañöaà mäträhénaà tu yadbhavet | tat sarvaà kñamyatäà deva praséda parameçvara | praséda parameçvari ||

Sat Class Mantras IV Abridged 6/12/2015 21

Final Mantras Chanted for the Morning Puja to Lord Dakñiëämürti

nm?Ste AStu ÉgviNvñeñ/ray? mhade/vay? ÈyMb/kay? iÇpuraNt/kay? iÇkalai¶ka/lay? kalai¶é/Ôay? nIlk/{Qay? m&Tyu<j/yay? sveRñ/ray? sdaiz/vay? ïImNmhade/vay/ nm?>.

nama×ste astu bhagavanviçveçvaÞräya× mahädeÞväya× tryambaÞkäya× tripuräntaÞkäya× trikälägnikäÞläya× kälägniruÞdräya× nélakaÞëöhäya× måtyuïjaÞyäya× sarveçvaÞräya× sadäçiÞväya× çrémanmahädeÞväyaÞ nama×ù ||

n tÇ sUyaeR Éait n c?NÔta/r/k/< nema iv*utae ÉaiNt k…tae?=ym/i¶>, tmev ÉaNtmnuÉa?it s/vR/< tSy Éasa svRimd?~iVvÉa/it.

na tatra süryo bhäti na ca×ndratäÞraÞkaÞà nemä vidyuto bhänti kuto×'yamaÞgniù | tameva bhäntamanubhä×ti sarÞvaÞà tasya bhäsä sarvamida×ðvvibhäÞti ||

inxye svRiv*ana< iÉ;je Évraeig[am!, gurve svRlaekana< di][amUtRye nm>, nidhaye sarvavidyänäà bhiñaje bhavarogiëäm | gurave sarvalokänäà dakñiëämürtaye namaù |

` nm> à[vawaRy zuÏ}anEkmUtRye, inmRlay àzaNtay di][amUtRye nm>. om namaù praëavärthäya çuddhajïänaikamürtaye | nirmaläya praçäntäya dakñiëämürtaye namaù ||

Sat Class Mantras IV Abridged 6/12/2015 22

Prayers Often Chanted at the End of the Day

SviSt àja_y> pirpalyNtam!, Nyayen mageR[ mhI— mhIza>. gaeäaü[e_yZzuÉmStu inTym!, laekaSsmStaSsuionae ÉvNtu. svasti prajäbhyaù paripälayantäm | nyäyena märgeëa mahéà mahéçäù || gobrähmaëebhyaççubhamastu nityam | lokässamastässukhino bhavantu ||

kale v;Rtu pjRNy>, p&iwvI sSyzailnI. dezae=y< ]aeÉriht>, äaü[aSsNtu inÉRya>. käle varñatu parjanyaù | påthivé sasyaçäliné || deço'yaà kñobharahitaù | brähmaëässantu nirbhayäù ||

sveR ÉvNtu suion>, sveR sNtu inramya>. sveR ÉÔai[ pZyNtu, ma kiídœ Ê>oÉag! Évet!. sarve bhavantu sukhinaù | sarve santu nirämayäù || sarve bhadräëi paçyantu | mä kaçcid duùkhabhäg bhavet ||

Astae ma sÌmy, tmsae ma JyaeitgRmy, m&TyaemaR Am&t< gmy. asato mä sadgamaya | tamaso mä jyotirgamaya | måtyormä amåtaà gamaya ||

` pU[R/md/> pU[R/imd/< pU[aR/TpU[R/mud/Cyte, pU[R/Sy pU[R/mada/y pU[R/mevaviz/:yte, ` za/iNt> za/iNt> za/iNt>. Om pürëaÞmadaÞù pürëaÞmidaÞà pürëäÞt pürëaÞmudaÞcyate |

pürëaÞsya pürëaÞmädäÞya pürëaÞmevävaçiÞñyate |

om çäÞntiù çäÞntiù çäÞntiù ||

` zaiNt> zaiNt> zaiNt> om çäntiù çäntiù çäntiù