11
mÉÑÂwÉxÉÔ£üqÉç Purushasuktam xÉýWûxÉëþ zÉÏUçwÉÉý mÉÑÂþwÉÈ| sahasra shirsha purushaha| xÉýWûýxÉëÉý¤ÉÈ xÉýWûxÉëþmÉÉiÉç | sahasrakshas sahasrapat xÉ pÉÔÍqÉþÇ ÌuÉýμÉiÉÉãþ uÉ×ýiuÉÉ | sa bhumim vishvato vritva| AirÉþÌiɸ¬zÉÉÇaÉÑþsÉqÉç | atyatishthad dhashangulam| mÉÑÂþwÉ LãýuÉãSaÇ xÉuÉïqÉçþ | purusha evedagam sarvam| rÉ°ÕþiÉÇ rÉŠý pÉurÉqÉçÿ | yadbhutam yaccha bhavyam| EýiÉÉqÉ×þiÉýiuÉxrÉãzÉÉþlÉÈ | utamritatva syeshanaha| rÉS³ÉãþlÉÉÌiÉýUÉãWûþÌiÉ | yadanne natirohati|

mÉÑÂwÉxÉÔ£üqÉç - Atirudram.com...Om shanti shanti shantihi| Author ganesha06 Created Date 9/7/2010 5:00:17 PM

  • Upload
    others

  • View
    11

  • Download
    0

Embed Size (px)

Citation preview

  • mÉÑÂwÉxÉÔ£üqÉç

    Purushasuktam

    xÉýWûxÉëþ zÉÏUçwÉÉý mÉÑÂþwÉÈ|

    sahasra shirsha purushaha|

    xÉýWûýxÉëÉý¤ÉÈ xÉýWûxÉëþmÉÉiÉç |

    sahasrakshas sahasrapat

    xÉ pÉÔÍqÉþÇ ÌuÉýµÉiÉÉãþ uÉ×ýiuÉÉ |

    sa bhumim vishvato vritva|

    AirÉþÌiɸ¬zÉÉÇaÉÑþsÉqÉç |

    atyatishthad dhashangulam|

    mÉÑÂþwÉ LãýuÉãSaÇ xÉuÉïqÉçþ |

    purusha evedagam sarvam|

    rÉ°ÕþiÉÇ rÉŠý pÉurÉqÉçÿ |

    yadbhutam yaccha bhavyam|

    EýiÉÉqÉ×þiÉýiuÉxrÉãzÉÉþlÉÈ |

    utamritatva syeshanaha|

    rÉS³ÉãþlÉÉÌiÉýUÉãWûþÌiÉ |

    yadanne natirohati|

  • LãýiÉÉuÉÉþlÉxrÉ qÉÌWûýqÉÉ |

    etavanasya mahima

    AiÉÉãþ erÉÉrÉÉaþ¶É mÉÔÂþwÉÈ ||1

    Ato jyayagashcha purushaha

    mÉÉSÉãÿÅxrÉý ÌuɵÉÉþ pÉÔiÉÉÌlÉþ |

    padosya vishva bhutani|

    ̧ÉmÉÉSþxrÉÉýqÉ×iÉþÇ ÌSýÌuÉ |

    tripadasya mritam divi|

    ̧ÉmÉÉSÕýkuÉï ESæimÉÑÂþwÉÈ |

    tripadurdhva udaitpurushaha|

    mÉÉSÉãÿÅxrÉãýWûÉÅÅpÉþuÉÉýimÉÑþlÉÈ |

    padosyeha bhavatpunaha|

    iÉiÉÉãý ÌuÉwuÉýXèûþurÉ¢üÉqÉiÉç |

    tato vishvajya kramat|

    xÉÉýzÉýlÉÉýlÉýzÉýlÉã AýÍpÉ |

    sashana ashane abhi|

    iÉxqÉÉÿ̲ýUÉQûþeÉÉrÉiÉ |

    tasmad viradajayata|

  • ÌuÉýUÉeÉÉãý AÍkÉý mÉÔÂþwÉÈ |

    virajo adhi purushah|

    xÉ eÉÉýiÉÉã AirÉþËUcrÉiÉ |

    sa jato atyarichyata|

    mÉý¶ÉÉ°ÕÍqÉýqÉjÉÉãþ mÉÑýUÈ || 2

    pashchad bhumimatho puraha |

    rÉimÉÑÂþwÉãhÉ WûýÌuÉwÉÉÿ |

    yatpurushena havisha|

    SãýuÉÉ rÉý¥ÉqÉiÉþluÉiÉ |

    deva yajnam atanvata|

    uÉýxÉÇýiÉÉã AþxrÉÉxÉÏýSÉerÉqÉçÿ |

    vasanto asyasidajyam|

    aÉëÏýwqÉ CýkqÉzzÉýU®ýÌuÉÈ |

    grishma idhmash sharaddhavihi|

    xÉýmiÉÉxrÉÉþxÉlmÉËUýkÉrÉþÈ |

    saptasyasan paridhayaha|

    ̧ÉxxÉýmiÉ xÉýÍqÉkÉþÈ M×üýiÉÉÈ |

    trissapta samidhaha krataha|

    SãýuÉÉ rɱý¥ÉÇ iÉþluÉÉýlÉÉÈ |

    deva yadjajnam tanvanaha|

  • AoÉþklÉýlmÉÑÂþwÉÇ mÉýzÉÑqÉç |

    abadhnan purusham pashum|

    iÉÇ rÉý¥ÉÇ oÉýÎUçWûýÌwÉý mÉëÉæ¤ÉþlÉç |

    tam yajnam barhishipraukshan|

    mÉÑÂþwÉÇ eÉÉýiÉqÉþaÉëiÉÈ ||3

    purusham jatamagrataha|

    iÉãlÉþ SãýuÉÉ ArÉþeÉÇiÉ |

    tena deva ayajantaha|

    xÉÉýkrÉÉ GwÉþrɶÉý rÉã |

    sadhya rishayashchaye|

    iÉxqÉÉÿ±ý¥ÉÉixÉþuÉïýWÒûiÉþÈ |

    tasmad yajnat sarvahutaha|

    xÉÇpÉ×þiÉÇ mÉ×wÉSÉýerÉÇ |

    sambhritam vrishadajyam

    mÉýzÉÔaxiÉÉa¶Éþ¢ãüý uÉÉrÉýurÉÉlÉç |

    pashugasta gashchakre vayavyan|

    AÉýUýhrÉlaÉëÉýqrÉɶÉý rÉã |

    aranyan gramyashcaye|

    iÉxqÉÉÿ±ý¥ÉÉixÉþuÉïýWÒûiÉþÈ |

    tasmad yajnat sarvahutaha|

  • GcÉýÈ xÉÉqÉÉþÌlÉ eÉÍ¥ÉUãý |

    richa ssamani jagnire

    NÇûSÉaÇÍxÉ eÉÍ¥ÉUã iÉxqÉÉÿiÉç |

    chandhagamsi jagnire tasmat|

    rÉeÉÑýxiÉxqÉÉþSeÉÉrÉiÉ || 4

    yajus tasmad ajayata|

    iÉxqÉÉýSµÉÉþ AeÉÉrÉÇiÉ |

    tasmadashva ajayanta|

    rÉã Mãü cÉÉãþpÉýrÉÉSþiÉÈ |

    ye ke chobhaya dataha|

    aÉÉuÉÉãþ Wû eÉÍ¥ÉUãý iÉxqÉÉÿiÉç |

    gavo ha jagnire tasmat|

    iÉxqÉÉÿ‹ÉýiÉÉ AþeÉÉýuÉrÉþÈ |

    tasmad jnata ajavayaha|

    rÉimÉÑÂþwÉýÇ urÉþSkÉÑÈ |

    yatpurusham vyadadhuhu|

    MüýÌiÉýkÉÉ urÉþMüsmÉrÉlÉç |

    kadhita vyakalpayan|

    qÉÑZÉýÇ ÌMüqÉþxrÉý MüÉæ oÉÉýWÕû |

    mukham kimasya kau bahu|

    MüÉuÉÔýà mÉÉSÉþuÉÑcrÉãiÉã |

    kavuru padavuchayate|

  • oÉëɼýhÉÉãÿÅxrÉý qÉÑZÉþqÉÉxÉÏiÉç |

    brahmanosya mukhamasit|

    oÉÉýWÕû UÉþeÉýlrÉþÈ M×üýiÉÈ ||5

    bahu rajanyah kritaha|

    FýÃiÉSþxrÉý rɲæzrÉþÈ |

    uru tadasya yadvaishyaha|

    mÉýSèprÉÉaÇ zÉÔýSìÉã AþeÉÉrÉiÉ |

    padhyagam shudro ajayata|

    cÉýÇSìqÉÉý qÉlÉþxÉÉã eÉÉýiÉÈ |

    chandrama manaso jataha|

    cɤÉÉãýÈ xÉÔrÉÉãïþ AeÉÉrÉiÉ |

    chakshoh suryo ajayata|

    qÉÑZÉÉýÌSÇSìþ¶ÉÉýÎalɶÉþ |

    mukhad indrash chagnishcha|

    mÉëÉýhÉɲÉýrÉÑUþeÉÉrÉiÉ |

    pranadvayur ajayata|

    lÉÉprÉÉþ AÉxÉÏSýÇiÉËUþ¤ÉqÉç |

    nabhya asidantariksham|

    zÉÏwhÉÉãï ±ÉæÈ xÉqÉþuÉiÉïiÉ |

    shirshno dyauh samavartata|

  • mÉýSèprÉÉÇ pÉÔÍqÉýÌSïýzÉýÈ ´ÉÉã§ÉÉÿiÉç |

    padhyam bhumirdishash shrotrat|

    iÉjÉÉþ sÉÉãýMüÉaÇ AþMüsmÉrÉlÉç || 6

    tada lokagamm akalpayan|

    uÉãSÉWûqÉãýiÉÇ mÉÑÂþwÉÇ qÉýWûÉÇiÉÿÇ |

    vedahametam purusham mahantam|

    AÉýÌSýirÉuÉþhÉïýÇ iÉqÉþxÉýxiÉÑmÉÉýUã |

    adityavarnam tamasastu pare|

    xÉuÉÉïþÍhÉ ÃýmÉÉÍhÉþ ÌuÉýÍcÉirÉý kÉÏUþÈ |

    sarvani rupani vichitya dhiraha|

    lÉÉqÉÉþÌlÉ M×üýiuÉÉÅÍpÉýuÉSýlÉç, rÉSÉxiÉãÿ |

    namani kritvabhivadan yadaste|

    kÉÉýiÉÉ mÉÑýUxiÉÉý±qÉÑþSÉeÉýWûÉUþ |

    dhata purastadya mudajahara|

    zÉý¢üÈ mÉëÌuÉý²ÉlÉç mÉëýÌSzÉý¶ÉiÉþxÉëÈ |

    shakrah pravidvan pradishashcha tasraha|

    iÉqÉãýuÉÇ ÌuÉý²ÉlÉýqÉ×iÉþ CýWû pÉþuÉÌiÉ |

    tamevam vidvan amrita iha bhavati|

    lÉÉlrÉÈ mÉÇjÉÉý ArÉþlÉÉrÉ ÌuɱiÉã |

    nanyah pantha ayanaya vidyate|

  • rÉý¥ÉãlÉþ rÉý¥ÉqÉþrÉeÉÇiÉ SãýuÉÉÈ |

    yajnena yajnamayajanta devaha|

    iÉÉÌlÉý kÉqÉÉïþÍhÉ mÉëjÉýqÉÉlrÉÉþxÉlÉç |

    tani dharmani pradhamanyasan|

    iÉã Wûý lÉÉMüþÇ qÉÌWûýqÉÉlÉþÈ xÉcÉÇiÉã |

    te ha nakam mahimanas sachante|

    rɧÉý mÉÔuÉãïþ xÉÉýkrÉÉÈ xÉÇÌiÉþ SãýuÉÉÈ || 7

    yatra purve sadhyah santi devaha|

    AýSèprÉÈ xÉÇpÉÔþiÉÈ mÉ×ÍjÉþurÉæ UxÉÉÿŠ |

    adbhya sambhutah prithivyai rasaachh|

    ÌuÉýµÉMüþqÉïhÉýÈ xÉqÉþuÉiÉïýiÉÉÍkÉþ |

    vishvakarmanas samavartatadhi|

    iÉxrÉý iuɹÉþ ÌuÉýSkÉþSìÖýmÉqÉãþÌiÉ |

    tasya tvashta vidadha drupameti|

    iÉimÉÑÂþwÉxrÉý ÌuɵÉýqÉÉeÉÉþlÉqÉaÉëãÿ |

    tatpurushasya vishvamajanamagre|

    uÉãSÉýWûqÉãýiÉÇ mÉÑÂþwÉÇ qÉýWûÉÇiÉÿÇ |

    vedahametam purusham mahantam|

    AÉýÌSýirÉuÉþhÉïÇ iÉqÉþxÉýÈ mÉUþxiÉÉiÉç |

    adityavarnam tamasah parastat|

  • iÉqÉãýuÉÇ ÌuÉý²ÉlÉýqÉ×iÉþ CýWû pÉþuÉÌiÉ |

    tamevam vidvan amrita iha bhavati|

    lÉÉlrÉÈ mÉÇjÉÉþ ÌuɱiÉãÅrÉþlÉÉrÉ |

    nanyah pantha vidyate yanaya|

    mÉëýeÉÉmÉþÌiɶÉUÌiÉý aÉpÉãïþ AýÇiÉÈ |

    prajapatishcharati garbhe antaha|

    AýeÉÉrÉþqÉÉlÉÉã oÉWÒûýkÉÉ ÌuÉeÉÉýrÉiÉã || 8

    ajayamano bahudha vijayate|

    iÉxrÉý kÉÏUÉýÈ mÉËUþeÉÉlÉÇÌiÉý rÉÉãÌlÉqÉçÿ |

    tasya dhirah parijananti yonim|

    qÉUÏÿcÉÏlÉÉÇ mÉýSÍqÉþcNÇûÌiÉ uÉãýkÉxÉþÈ |

    marichinam padamicchanti vedhasaha|

    rÉÉã SãýuÉãprÉý AÉiÉþmÉÌiÉ| |

    yo devebhya atapati |

    rÉÉã SãýuÉlÉÉÿÇ mÉÑýUÉãÌWûþiÉÈ |

    yo devanam purohitaha|

    mÉÔuÉÉãïý rÉÉã SãýuÉãprÉÉãþ eÉÉýiÉÈ |

    purvo yo devebhyo jataha|

    lÉqÉÉãþ ÂýcÉÉrÉý oÉëɼþrÉã |

    namo ruchaya brahmaye|

  • ÂcÉþÇ oÉëÉý¼Ç eÉýlÉþrÉÇiÉÈ |

    rucham brahmam janayantaha|

    SãýuÉÉ AaÉëãý iÉSþoÉëÑuÉlÉç |

    deva agre tadabruvan|

    rÉxiuÉæýuÉÇ oÉëÉÿ¼ýhÉÉã ÌuÉý±ÉiÉç |

    yastvaivam brahmano vidyat|

    iÉxrÉþ SãýuÉÉ AxÉýlÉç uÉzÉãÿ||9

    tasya deva asanvashe|

    ¾û϶Éþ iÉã sÉý¤qÉ϶Éý mɦrÉÉæÿ |

    hrishcha te lakshmishcha patnyau |

    AýWûÉãýUÉý§Éã mÉÉýµÉãï |

    ahoratre parshve|

    lɤÉþ§ÉÉÍhÉ ÃýmÉÇ |

    nakshatrani rupam|

    A͵ÉlÉÉæý urÉɨÉÿÇ |

    ashvinau vyattam|

    Cý¹Ç qÉþÌlÉwÉÉhÉ |

    ishtam manishana|

    AýqÉÑÇ qÉþÌlÉwÉÉhÉ |

    amun manishana|

  • xÉuÉïþÇ qÉÌlÉwÉÉhÉ ||10

    sarvam manishana|

    AÉãÇ zÉÉÇÌiÉýÈ zÉÉÇÌiÉýÈ zÉÉÇÌiÉþÈ ||

    Om shanti shanti shantihi|

    Untitled