47
Page 1 of 47 Nalavenpa translitarated.rtf 2008.04.22. 10:36 Naavepā pāyiram kaavuvaakkam 1. ātit taikkōla māṉā aiyavakāc cōtit tiruttūṇiṟōṉṟiṉāṉ - vētattimuṉṉiṉṟāṉ vēḻam mutalē yeavaaippa eṉṉeṉṟā ekakiai. avaiyaakkam 2. ventaukavēḻattai vērik kamalattitantuviṉāṟ kaṭṭac camaivatokkum - paintoaiyil tēṉpāṭun tār naaṉṟateyvat tirukkataiyai yāṉpāṭa luṟṟa itu. nūl varalāṟu ----------- yutiṭṭirar vaattil iruntatu 3. pāṇṭavarimutōṉṟal pārmuutun tōṟṟorunāḷ āṇṭakaiyē tūtuvaṉāyc ceṉṟavai - vēṇṭa mauttā iruntāṉai maṇṇoum pōy māḷap pouttā iruntāṉ pularntu. yutiṭṭirarai maṉṉar palar ceṉṟu kaṇṭatu 4. nāṭṭikavāḻvait tuantupōy nāṉmaaiyōr īṭṭakacūḻa viruntāṉaik - kāṭṭil peruntakaiyaik kaṇṭārkapēreiṟṟōḷ vēntar varuntakaiyā rellōrum vantu. yutiṭṭirariam pirakatacuvar eṉṉum muivar vantatu 5. koṟṟavēl tāṉaik kurunāṭapālaaintāṉ eṟṟunīr ñālat tirunīṅka - muṟṟum vaimuaiyē vanta maaiyellān tantāṉ moimuaiyē kōtta mui. 6. maaimutalva nīyikē vantaruap peṟṟēṉ piavip peruntuyara mellām - aavē piaittēṉyā eṉṟāṉap pērāḻi yāṉai aaittēval koṇṭa aracu. 7. meyttiruvan tuṟṟālum veyntuyarvan tuṟṟālum ottirukkum uḷḷat turavōṉē - cittam varuntiyavā eṉṉeṉṟāṉ māmaaiyā luḷḷam tiruntiyavā meyttavattōṉ tērntu. 8. ampokayilaikkē yākat taravaivār tampopaaikkut tamiyaṉā - empiyaimupōkkiṉē eṉṟuraittāṉ pūtalattum mītalattum vākkiṉē rillāta ma.

Nalavenpa transliterated

Embed Size (px)

DESCRIPTION

The transliterated text of Nalavenpa.

Citation preview

Page 1: Nalavenpa transliterated

Page 1 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

Naḷaveṇpā

pāyiram

kaṭavuḷ vaṇakkam

1. ātit taṉikkōla māṉā ṉaṭiyavaṟkāc cōtit tiruttūṇiṟ ṟōṉṟiṉāṉ - vētattiṉ muṉṉiṉṟāṉ vēḻam mutalē yeṉavaḻaippa eṉṉeṉṟā ṉeṅkaṭ kiṟai.

avaiyaṭakkam

2. ventaṟukaṇ vēḻattai vērik kamalattiṉ tantuviṉāṟ kaṭṭac camaivatokkum - paintoṭaiyil tēṉpāṭun tār naḷaṉṟaṉ teyvat tirukkataiyai yāṉpāṭa luṟṟa itu.

nūl varalāṟu ----------- yutiṭṭirar vaṉattil iruntatu

3. pāṇṭavariṉ muṉtōṉṟal pārmuḻutun tōṟṟorunāḷ āṇṭakaiyē tūtuvaṉāyc ceṉṟavaṉi - vēṇṭa maṟuttā ṉiruntāṉai maṇṇoṭum pōy māḷap poṟuttā ṉiruntāṉ pularntu.

yutiṭṭirarai maṉṉar palar ceṉṟu kaṇṭatu

4. nāṭṭiṉkaṇ vāḻvait tuṟantupōy nāṉmaṟaiyōr īṭṭaṅkaḷ cūḻa viruntāṉaik - kāṭṭil peruntakaiyaik kaṇṭārkaḷ pēreḻiṟṟōḷ vēntar varuntakaiyā rellōrum vantu.

yutiṭṭirariṭam pirakatacuvar eṉṉum muṉivar vantatu

5. koṟṟavēl tāṉaik kurunāṭaṉ pālaṇaintāṉ eṟṟunīr ñālat tiruḷnīṅka - muṟṟum vaḻimuṟaiyē vanta maṟaiyellān tantāṉ moḻimuṟaiyē kōtta muṉi.

6. maṟaimutalva nīyiṅkē vantaruḷap peṟṟēṉ piṟavip peruntuyara mellām - aṟavē piḻaittēṉyā ṉeṉṟāṉap pērāḻi yāṉai aḻaittēval koṇṭa aracu.

7. meyttiruvan tuṟṟālum veyntuyarvan tuṟṟālum ottirukkum uḷḷat turavōṉē - cittam varuntiyavā eṉṉeṉṟāṉ māmaṟaiyā luḷḷam tiruntiyavā meyttavattōṉ tērntu.

8. ampoṟ kayilaikkē yākat taravaṇivār tampoṟ paṭaikkut tamiyaṉā - empiyaimuṉ pōkkiṉē ṉeṉṟuraittāṉ pūtalattum mītalattum vākkiṉē rillāta maṉ.

Page 2: Nalavenpa transliterated

Page 2 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

9. kāṇṭā vaṉantīk kaṭavuḷuṇak kaikkaṇaiyāl nīṇṭa mukiltaṭuttu niṉṟāṟku - mīṇṭamarar tāḷiraṇṭum nōvat taṉittaṉiyē ōṭiyanāḷ tōḷiraṇṭu maṉṟō tuṇai.

10. pēraracu meṅkaḷ peruntiruvuṅ kaiviṭṭuc cērvariya veṅkāṉañ cērtaṟkuk - kāraṇantāṉ yātōvap pāveṉṟā ṉeṉṟuntaṉ veṇkuṭaikkīḻ tītōvap pārkātta cēy.

11. kēṭil viḻuccelvaṅ kēṭeytu cūtāṭal ēṭaviḻtār maṉṉark kiyalpēkāṇ - vāṭik kalaṅkalainī yeṉṟuraittāṉ kāmaruvu nāṭaṟ kilaṅkalainūṉ mārpa ṉeṭuttu.

12. kaṇṇiḻantu māyak kavaṟāṭik kāvalartam maṇṇiḻantu pōntu vaṉamnaṇṇi - viṇṇiḻanta miṉpōlum nūṉmārpā mētiṉiyil vēṟuṇṭō eṉpō luḻantā riṭar.

muṉivar naḷacaritam kūṟutal

13. cēmavēṉ maṉṉaṟkuc ceppuvāṉ centaṉikkōl

nāmavēṟ kāḷai naḷaṉeṉpāṉ - yāmat toliyāḻi vaiya moruṅkiḻappap paṇṭu kaliyāl viḷainta katai.

1. cuyamvara kāṇṭam ----------------- niṭatanāṭṭuc ciṟappu

14. kāmar kayalpuraḻak kāvi mukainekiḻat tāmaraiyiṉ centēṉ ṟaḷaiyaviḻap - pūmaṭantai taṉṉāṭṭam pōlun takaimaittē cākarañcūḻ naṉṉāṭṭiṉ muṉṉāṭṭum nāṭu.

māvintanakarc ciṟappu

15, kōtai maṭavārtaṅ koṅkai micaittimirnta cīta kaḷapac ceḻuñcēṟṟāl - vītivāy māṉak karivaḻukkum māvinta meṉpatōr

ñāṉak kalaivāḻ nakar.

16. niṉṟu puyalvāṉam poḻinta neṭuntārai eṉṟu makiḻkamaḻu meṉparāl - teṉṟal alarttuṅ koṭimāṭat tāyiḻaiyā raimpāl pularttum pukaivāṉ pukuntu.

17. veñcilaiyē kōṭuvaṉa meṉkuḻalē cōruvaṉa añcilampē vāyviṭ ṭaraṟṟuvaṉa - kañcam kalaṅkuvaṉa māḷikaimēṟ kārikaiyār kaṇṇē vilaṅkuvaṉa meynneṟiyai viṭṭu.

Page 3: Nalavenpa transliterated

Page 3 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

18. terivaṉanū leṉṟun teriyā taṉavum varivaḷaiyār taṅkaḷ maruṅkē - orupoḻutum illā taṉavu miravē yikaḻntevarum kallā taṉavuṅ karavu.

19. māmaṉunūl vāḻa varucan tiraṉcuvarkki tāmaraiyāḷ vaikun taṭantōḷāṉ - kāmarupūn tārāṉ muraṇainakar tāṉeṉṟu cāṟṟalām pārāḷum vēntaṉ pati.

annāṭṭu maṉṉaṉ naḷaṉ ciṟappu

20. ōṭāta tāṉai naḷaṉeṉ ṟuḷaṉoruvaṉ pīṭāruñ celvap peṭaivaṇṭō - ṭūṭā murukuṭaiya mātar mulainaṉaikkun taṇtār arukuṭaiyāṉ veṇkuṭaiyā ṉāṅku.

21. cīta matikkuṭaikkīḻc cemmai aṟaṅkiṭappat tātaviḻpūn tārāṉ taṉikkāttāṉ - mātar arukūṭṭum paiṅkiḷiyum āṭaṟ paruntum orukūṭṭil vāḻa vulaku.

naḷaṉ pūñcōlai ceṉṟamai

22. vāṅkuvaḷaik kaiyār vataṉa matipūtta pūṅkuvaḷaik kāṭṭiṭaiyē pōyiṉāṉ - tēṅkuvaḷait tēṉāṭi vaṇṭu ciṟakularttum nīrnāṭaṉ pūṉāṭic cōlai puka.

23. veṉṟi matavēṭaṉ villeṭuppa vītiyelām teṉṟal matunīr teḷittuvara - niṉṟa taḷavēṉal mītalarun tāḻvaraicūḻ nāṭaṟku iḷavēṉil vanta tetir.

24. tēriṉ tukaḷait tiruntiḻaiyār pūṅkuḻaliṉ vēriṉ puṉalnaṉaippa vēyaṭaintāṉ - kārvaṇṭu tokkiruntā littuḻalun tūṅkiruḷvey yōṟkotuṅkip pukkiruntā laṉṉa poḻil.

cōlaiyil aṉṉappuḷ vantatum, ataṉai maṅkaiyar paṟṟi aracaṉmuṉ vaittalum

25. nīṇiṟattāṟ cōlai niṟampeyara nīṭiyataṉ tāṇiṟattāṟ poykait talañcivappa - māṇiṟattāṉ muṉṉappuḷ tōṉṟum muḷarit talaivaikum aṉṉappuḷ tōṉṟiṟṟē yāṅku.

26. pētai maṭavaṉṉan taṉṉaip piḻaiyāmal mētik kulavēṟi meṉkarumpaik - kōtik kaṭittuttāṉ muttumiḻuṅ kaṅkainīr nāṭaṉ piṭittuttā veṉṟāṉ peyarntu.

27. nāṭimaṭa vaṉṉattai nalla mayiṟkuḻām ōṭi vaḷaikkiṉṟa toppavē - nīṭiyanal paiṅkūntal valliyarkaḷ paṟṟik koṭupōntu

Page 4: Nalavenpa transliterated

Page 4 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

taṉkōviṉ muṉvaittār tāḻntu.

28. aṉṉan taṉaippiṭittaṅ kāyiḻaiyār koṇṭupōy maṉṉaṉ tirumuṉṉar vaittalumē - aṉṉam malaṅkiṟṟē taṉṉuṭaiya vāṉkiḷaiyait tēṭik kalaṅkiṟṟē maṉṉavaṉaik kaṇṭu.

29. añcal maṭavaṉamē uṉṟaṉ ṉaṇinaṭaiyum vañci yaṉaiyār maṇinaṭaiyum - viñciyatu kāṇap piṭittatukā ṇeṉṟāṉ kaḷivaṇṭu māṇap piṭittatār maṉ.

30. ceyya kamalat tiruvai nikarāṉa taiyal piṭitta taṉiyaṉṉam - veyya aṭumāṟṟa millā aracaṉcoṟ kēṭṭut taṭumāṟṟan tīrntatē tāṉ.

aṉṉam tamayantiyiṉ ciṟappuraittamai

31. ticaimukanta veṇkavitait tērvēntē! uṉṟaṉ icaimukanta tōḷuk kicaivāḷ - vacaiyil tamaiyanti yeṉṟōtun taiyalāḷ meṉṟōḷ amaiyanti yeṉṟō raṇaṅku.

32. aṉṉam moḻinta moḻipukā muṉpukkuk kaṉṉi maṉakkōyil kaikkoḷḷac - coṉṉamayil ārmaṭantai yeṉṟā ṉaṉaṅkaṉ cilaivaḷaippap pārmaṭantai kōmāṉ pataittu.

33. eḻuvaṭutōḷ maṉṉā ilaṅkiḻaiyōr tūṇṭak koḻunutiyiṟ cāynta kuvaḷai - uḻunar maṭaimitippat tēṉpāyum māṭolinīr nāṭaṉ koṭaivitarppaṉ peṟṟatōr kompu.

34. nāṟkuṇamum nāṟpaṭaiyā vaimpulaṉum nallamaiccā ārkkuñ cilampē yaṇimuracā - vēṟpaṭaiyum vāḷumē kaṇṇā vataṉa matikkuṭaikkīḻ āḷumē peṇmai yaracu.

35. mōṭṭiḷaṅ koṅkai muṭiyac cumantēṟa māṭṭā tiṭaiyeṉṟu vāyviṭṭu - nāṭṭēṉ alampuvār kōtai yaṭiyiṇaiyil vīḻntu pulampumām nūpuraṅkaḷ pūṇṭu.

36. eṉṟum nuṭaṅku miṭaiyeṉpa vēḻulakum niṉṟa kavikai niḻalvēntē - oṉṟi aṟukāṟ ciṟupaṟavai yañciṟakāl vīcum ciṟukāṟṟuk kāṟṟātu tēyntu.

37. centēṉ moḻiyāḷ ceṟiyaḷaka pantiyiṉkīḻ intu muṟiyeṉ ṟiyampuvār - vanteṉṟum pūvāḷi vēntaṉ poruveñ cilaicārtti ēvāḷi tīṭṭum iṭam.

Page 5: Nalavenpa transliterated

Page 5 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

naḷaṉ tamayantipāl kātal koṇṭatu

38. aṉṉamē nīyuraitta aṉṉattai yeṉṉāvi uṉṉavē cōru muṉakkavaḷō - ṭeṉṉa aṭaiveṉṟāṉ maṟṟanta aṉṉamatai muṉṉē naṭaiveṉṟāḷ taṉpāl nayantu.

39. pūmaṉaivāy vāḻkiṉṟa puṭkulaṅkaḷ yāmaḷtāṉ māmaṉaivāy vāḻum mayiṟkulaṅkaṭ - kāmaṉ paṭaikaṟpāṉ vantaṭaintāṉ paintoṭiyāḷpāta naṭaikaṟpāṉ vantaṭaintē yām.

40. iṟṟatu neñca meḻunta tiruṅkātal aṟṟatu māṉa maḻintatunāṇ - maṟṟiṉiyuṉ vāyuṭaiya teṉṉuṭaiya vāḻveṉṟāṉ veṅkāmat tīyuṭaiya neñcuṭaiyāṉ tērntu.

aṉṉam naḷaṉukku āṟutal kūṟit tamayantipāl ceṉṟatu

41. vīmaṉ tirumaṭantai meṉmulaiyai yuṉṉuṭaiya vāma neṭumpuyattē vaikuvippēṉ - cēma neṭuṅkuṭaiyā yeṉṟuraittu nīṅkiyatē yaṉṉam oṭuṅkiṭaiyāḷ taṉpā luyarntu.

naḷaṉatu viraka tāpam

42. ivvaḷaviṟ celluṅko livvaḷaviṟ kāṇuṅkol ivvaḷaviṟ kāta liyampuṅkol - ivvaḷavil mīḷuṅko leṉṟuraiyā vimmiṉāṉ mummatamniṉ ṟāḷuṅkol yāṉai yaracu.

43. cēval kuyiṟpeṭaikkup pēcuñ ciṟukuralkēṭ ṭāvi yuruki yaḻintiṭṭāṉ - pūviṉ iṭaiyaṉṉañ ceṅkā liḷavaṉṉañ coṉṉa naṭaiyaṉṉan taṉpā ṉayantu.

44. aṉṉa muraitta kuyiluk kalacuvāṉ meṉmayiltāṉ tōkai virittāṭa - muṉṉataṉaik kaṇṭāṟṟā tuḷḷaṅ kalaṅkiṉāṉ kāmanōy koṇṭārkkiḵ taṉṟō kuṇam.

45. vāraṇiyuṅ koṅkai maṭavār nuṭaṅkiṭaikkup pēruvamai yākap piṟantuṭaiyīr - vārīr koṭiyā reṉacceṅkai kūppiṉāṉa neñcam tuṭiyā neṭituyirarac cōrntu.

tamayanti aṉṉattai nōkki viṉāviyatu

46. maṉṉaṉ viṭutta vaṭiviṟ ṟikaḻkiṉṟa aṉṉampōyk kaṉṉi yarukaṇaiya - naṉṉutalum taṉṉāṭal viṭṭut taṉiyiṭañcērn tāṅkataṉai eṉṉāṭal colleṉṟā ḷīṅku.

aṉṉam naḷaṉ ciṟappuraittal

Page 6: Nalavenpa transliterated

Page 6 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

47. cemmaṉattāṉ taṇṇaḷiyāṉ ceṅkōlāṉ maṅkaiyarkaḷ tammaṉattai vāṅkun taṭantōḷāṉ - meymmai naḷaṉeṉpāṉ mēṉilattum nāṉilattum mikkāṉ uḷaṉeṉpāṉ vēnta ṉuṉakku.

48. aṟaṅkiṭanta neñcu maruḷoḻuku kaṇṇum maṟaṅkiṭanta tiṇṭō ḷ valiyum - nilaṅkiṭanta ceṅkaṇmā lallaṉēl tērvēnta ropparō aṅkaṇmā ñālat tavaṟku.

tamayanti naḷaṉpāl koṇṭa kātaṟṟiṟam

49. puḷḷiṉ moḻiyiṉoṭu pūvāḷi taṉṉuṭaiya uḷḷaṅ kavara voḷiyiḻanta - veḷḷai matiyirunta tāmeṉṉa vāyntiruntāḷ vaṇṭiṉ potiyirunta mellōtip poṉ.

50. maṉṉaṉ maṉatteḻunta maiyalnōy attaṉaiyum aṉṉa muraikka vakamuruki - muṉṉam muyaṅkiṉāḷ pōltaṉ mulaimukattaip pārā mayaṅkiṉā ḷeṉceyvāḷ maṟṟu.

51. vāvi yuṟaiyum maṭavaṉamē yeṉṉuṭaiya āvi yuvantaḷittā yātiyāl - kāviṉiṭait tērvēntaṟ keṉṉilaimai ceṉṟuraitti yeṉṟuraittāḷ pārvēntaṉ pāvai pataittu.

tōḻiyar tamayantiyiṉ nilai vēṟupāṭṭait tāykkuraikka avaḷ aracaṉukku aṟivittatu

52. koṟṟavaṉtaṉ tēvikkuk kōmakantaṉ tōḻiyarkaḷ uṟṟa taṟiyā vuḷanaṭuṅkip - poṟṟoṭikku vēṟupā ṭuṇṭeṉṟār vēntaṉukku maṟṟataṉaik kūṟiṉāḷ peṟṟa koṭi.

vīmarācaṉ tamayanti māḷikaikku vantatu

53. karuṅkuḻalār ceṅkaiyiṉāl veṇkavarip paiṅkāl maruṅkulava vārmuracam ārppa - neruṅku parivaḷai niṉṟēṅkap pōyppukkāṉ peṟṟa varivaḷaikkai nallāḷ maṉai.

tamayanti tantaiyai vaṇaṅkiyatu

54. kōtai cumanta koṭipō liṭainuṭaṅkat tātai tiruvaṭimēl tāṉvīḻntāḷ - mītellām kāntāram pāṭik kaḷivaṇṭu niṉṟaraṟṟum pūntāram mellōtip poṉ.

vīmaṉ tamayantikkuc cuyamvaram ēṟpaṭuttiyatu

55. pēraḻaku cōrkiṉṟa teṉṉap piṟainutaṉmēl nīrarumpat taṉpētai niṉṟāḷaip - pārāk kulavēntaṉ cintittāṉ kōvēntar tammai malarvēyntu koḷḷum maṇam.

Page 7: Nalavenpa transliterated

Page 7 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

56. maṅkai cuyamvaranāḷ ēḻeṉṟu vārmuracam eṅkum aṟaikeṉ ṟiyampiṉāṉ - paiṅkamukiṉ kūntaṉmēṟ kaṅkaik koḻunetāṭum naṉṉāṭaṉ vēntarmēl tūtōṭa viṭṭu.

cuyamvarattiṟku aracarkaḷiṉ varukai

57. māmutta veṇkuṭaiyāṉ mālkaḷiṟṟāṉ vaṇṭicaikkum tāmat tariccan tiraṉcuvarkki - nāmattāl pāvēynta centamiḻā meṉṉap parantatē kōvēntar celvak kuḻām.

58. puḷḷuṟaiyuñ cōlaikaḷum pūṅkamala vāvikaḷum uḷḷum puṟamu miṉituṟaintār - teḷḷarikkaṇ pūmakaḷaip poṉṉaip poruvēl vitarppaṉṟaṉ kōmakaḷait tammaṉattē koṇṭu.

naḷaṉ aṉṉam tirumpivarak kaṇṭatu 59. vaḻimēl viḻivaittu vāḷnutalāḷ nāma moḻimēṟ cevivaittu mōkac - cuḻimēltā neñcōṭa vaittayarvāṉ kaṇṭāṉ neṭuvāṉil mañcōṭa aṉṉam vara.

60. mukampārt taruḷnōkki muṉṉirantu celvar akampārkku maṟṟāraip pōla - mikuṅkātal kēḷā viruntiṭṭā ṉaṉṉattaik kēḷārai vāḷāl viruntiṭṭa maṉ.

naḷaṉatu viṉāvum aṉṉattiṉ maṟumoḻiyum

61. aṉṉak kulatti ṉaracē aḻikiṉṟa eṉṉuyirai mīḷa veṉakkaḷittāy - muṉṉuraitta tēmoḻikkut tītilavē yeṉṟāṉ tiruntārai ēmoḻikkum vēlā ṉeṭuttu.

62. koṟṟavaṉṟa ṉēvaliṉāṟ pōyak kulakkoṭipāl uṟṟatum āṅkavaḷtāṉ uṟṟatuvum - muṟṟum moḻintatē aṉṉam moḻikēṭ ṭaracaṟ kaḻintatē yuḷḷa aṟivu.

naḷaṉatu kātal nōy nilai

63. kēṭṭa cevivaḻiyē kēḷā tuṇarvōṭa ōṭṭai maṉattō ṭuyirtāṅki - mīṭṭum kuḻiyiṟ paṭukaripōṟ kōmāṉ kiṭantāṉ taḻaliṟ paṭutaḷirpōṟ cāyntu.

vīmarācaṉ viṭutta tūtar naḷaṉiṭam vantatu

64. kōtai cuyamvaranāḷ koṟṟavaṉuk kuṟṟuraippa ētamilāk kāṭciyarvan teytiṉār - pōtil peṭaiyoṭu vaṇṭuṟaṅkum pērolinīr nāṭaṉ aṭaiyāta vāyi lakam.

Page 8: Nalavenpa transliterated

Page 8 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

65. kāvalaṉṟaṉ tūtar kaṭaikkā valarkkaṟivit tēvaliṟpō yīteṉ ṟiyamputalum - māvil polintatēr pūṭṭeṉṟāṉ pūvāḷi pāya melintatōḷ vēntaṉ viraintu.

naḷaṉ tērūrntu kuṇṭiṉapuram ceṉṟatu

66. keṭṭa ciṟumaruṅkuṟ kīḻmakaḷir nīḷvarampil iṭṭa pacuṅkuvaḷai yēraṭitta - kaṭṭi karaiyattē ṉūṟuṅ kaṭalnāṭa ṉūrkku viraiyattē rūreṉṟāṉ vēntu.

67. caṭaiccennel poṉviḷaikkun taṉṉāṭu piṉṉākak kaṭaltāṉai muṉṉākak kaṇṭāṉ - aṭaṟkamainta valliyarum poṟṟāma vīmaṉ tirumakaḷām nalluyirum vāḻum nakar.

nāratamuṉivar vāṉulaku ceṉṟatu

68. neṟṟit taṉikkaṇ neruppaik kuḷirvikkum koṟṟat taṉiyāḻk kulamuṉivaṉ - uṟṟaṭaintāṉ tēṉāṭun teyvat taruvun tirumaṇiyum vāṉāṭuṅ kāttāṉ maruṅku.

intiraṉ nāratarai viṉāviyatu

69. vīrar viṟalvēntar viṇṇāṭu cērkiṉṟār āru milarāleṉ ṟaiyuṟṟu - nārataṉār naṉmukamē nōkkiṉāṉ nākañ ciṟakarinta miṉmukavēṟ kaiyāṉ viraintu.

nāratar, tamayanti cuyamvarattaiyum avaḷatu eḻiṟ ciṟappaiyum kūṟiyatu

70. vīmaṉ maṭantai maṇattiṉ viraitoṭutta tāmam puṉaivāṉ cayamvarattu - māmaṉṉar pōyiṉā reṉṟāṉ purantaraṟkup poyyāta vāyiṉāṉ mātavattōr maṉ.

71. aḻaku cumantiḷtta ākattāḷ vaṇṭu paḻaku karuṅkūntaṟ pāvai - maḻakaḷiṟṟu vīmaṉ kulattukkōr meyttīpam maṟṟavaḷē kāmaṉ tiruvukkōr kāppu.

accuyamvarattiṟku intiraṉ mutaliya tēvarkaḷ puṟappaṭṭatu

72. mālvaraiyai vaccirattā līrntāṉum vāṉavarum kōlvaḷaitaṉ mālai kuṟitteḻuntār - cālpuṭaiya viṇṇāṭu nīṅki vitarppaṉ tirunakarkku maṇṇāṭu nōkki makiḻntu.

naḷaṉait tēvarkaḷ vaḻiyil kaṇṭatu

73. painteriyal vēlvēntaṉ pāvaipāṟ pōyiṉataṉ cintai keṭuttaṉait tēṭuvāṉ - munti varuvāṉpōl tērmēl varuvāṉaik kaṇṭār

Page 9: Nalavenpa transliterated

Page 9 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

peruvāṉiṟ ṟēvar peritu.

intiraṉ naḷaṉait tamayantipāl tūtucella vēṇṭiyatu

74. kāvaṟ kuṭaivēntaik kaṇṇuṟṟa viṇṇavarkōṉ ēvaṟ ṟoḻiluk kicaiyeṉṟāṉ - ēvaṟku maṉṉavaṉum nērntāṉ maṉattiṉāṉ maṟṟataṉai iṉṉateṉa ṟōrā ticaintu.

75. ceṅkaṇ matayāṉait tērvēntē tēmālai eṅkaḷilē cūṭṭa iyalvīmaṉ - maṅkaipāl tūtāka veṉṟāṉat tōkaiyaittaṉ ākattāl kōtāka veṉṟāṉak kō.

76. tēvar paṇitalaimēṟ cellun tirintorukāl mēvumiḷaṅ kaṉṉipāl mīṇṭēkum - pāvil kuḻalpōla niṉṟuḻaluṅ koḷkaittē pūviṉ niḻalpōlun taṇkuṭaiyāṉ neñcu.

77. āva turaittā yatuvē talainiṉṟēṉ tēvarkō ṉēyat tirunakariṟ - kāval kaṭakkumā ṟeṉṉeṉṟāṉ kāmanī rāḻi aṭakkumā ṟuḷḷat tavaṉ.

78. vārveñ cilaiyoḻiya vaccirattāl mālvaraiyaip pōrveñ ciṟakaṟinta poṟṟōḷāṉ - yārumuṉaik kāṇārpōy maṟṟavaḷaik kāṇeṉṟāṉ kārvaṇṭiṉ pāṇāṟun tārāṉaip pārttu.

naḷaṉ tūtu ceṉṟatum, tamayantiyaik kaṇṭatum

79. icaimukanta vāyum iyalterinta nāvum ticaimukantā laṉṉa teruvum - vacaiyiṟanta poṉṉāṭu pōntiruntāṟ pōṉṟatē pōrvitarppa naṉṉāṭaṟ kōmāntaṉ nāṭu.

80. tēṅkuvaḷai taṉṉilē centā maraimalarap pūṅkuvaḷai tāmaraikkē pūttatē - āṅku matunōkkun tārāṉum vāḷnutalun tammil potunōk ketirnōkkum pōtu.

naḷaṉaik kaṇṭa tamayanti nilai 81. nīṇṭa kamalattai nīlak kaṭaiceṉṟu tīṇṭu maḷavil tiṟantatē - pūṇṭatōr aṟpiṉtāḻ kūntalāḷ vēṭkai yakattaṭakkik kaṟpiṉtāḻ vīḻnta katavu.

82. uyñcu karaiyēṟa voṭṭuṅko loṇṭoṭiyāḷ neñcu taṭavum neṭuṅkaṇkaḷ - viñcavē nīṇṭatō vaṅṅaṉē yiṅṅaṉē nīḷmalarāḷ āṇṭatōḷ maṉṉa ṉaḻaku.

83. maṉṉākat tuḷḷaḻunti vāraṇinta meṉmulaiyum poṉṉāṇum pukkoḷippap pulluvaṉeṉ - ṟuṉṉā eṭuttapē raṉpai yiṭaiyē pukuntu

Page 10: Nalavenpa transliterated

Page 10 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

taṭuttatē nāṇān taṟi.

tamayanti naḷaṉai yāvaṉeṉa viṉāviyatu

84. kāval kaṭanteṅkaḷ kaṉṉimā ṭampukuntāy

yāvaṉō viñcaik kiṟaivaṉō - tēvaṉō uḷḷavā colleṉṟā ḷūcaṟ kuḻaimītu veḷḷavāḷ nīrcōra viṭṭu.

naḷaṉatu maṟumoḻi

85. tīrāta kāmat taḻalaittaṉ cemmaiyeṉum nīrā lavittuk koṭuniṉṟu - vārāta poṉṉāṭa rēvaluṭaṉ pōntavā collittaṉ naṉṉāṭuñ coṉṉāṉ naḷaṉ.

86. eṉṉuraiyai yāteṉ ṟikaḻā timaiyavarvāḻ poṉṉulakaṅ kākkum puravalaṉai - meṉmālai cūṭṭuvā yeṉṟāṉ toṭaiyil tēṉtumpikkē ūṭṭuvā ṉellā muraittu.

tamayanti kūṟiya uṟutimoḻi

87. iyamaraniṉ ṟārppa iṉavaḷainiṉ ṟēṅka vayamarutōḷ maṉṉā vakutta - cuyamvarantāṉ niṉporuṭṭā leṉṟu niṉaikeṉṟā nīḷkuṭaiyāṉ taṉporuṭṭāl naivāḷ taḷarntu.

88. pōtarikkaṇ mātarāḷ poṉmālai cūṭṭattāṉ ātarittār tammō ṭavaiyakattē - cōtic ceḻuntaraḷa veṇkuṭaiyāy tēvarkaḷum nīyum

eḻuntaruḷka veṉṟā ḷeṭuttu.

89. vāṉavarkō ṉēval vaḻicceṉṟu vāṇutalait tāṉaṇuki mīṇṭapaṭi cāṟṟavē - tēṉmuralum vaṇṭār naḷaṉpōntu vaccirāyu taṟṟoḻutāṉ kaṇṭā ruvappak kalantu.

naḷaṉukku attēvarkaḷ aḷitta varaṅkaḷ

90. viṇṇavartam ēvaluṭaṉ vīmaṉ tirumakaḷpāl naṇṇu pukaḻnaḷaṉum naṉkuraitta - peṇṇaṅkiṉ vaṉmoḻiyun tēvar maṉamakiḻat tāṉmoḻinta meṉmoḻiyuñ ceṉṟuraittāṉ mīṇṭu.

91. aṅki yamutamnī rampū aṇiyāṭai eṅkunī vēṇṭiṉaimaṟ ṟavviṭattē - caṅkaiyaṟap peṟṟā yeṉavaruṇa ākalaṇṭaṉ tarumaṉ maṟṟōṉu mīntār varam.

tamayantiyiṉ tuyara nilai

92. tūtuvanta kātalaṉaic collic celaviṭutta

Page 11: Nalavenpa transliterated

Page 11 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

mātuvantu piṉpōṉa vaṉṉeñcāl - yātum ayirttā ḷuyirttā ḷaṇivataṉa mellām viyarttā ḷuraimaṟantāḷ vīḻntu.

93. uḷḷampōy nāṇpō yuraipōy varineṭuṅkaṇ

veḷḷampōy vēkiṉṟa meṉṟaḷirpōl - piḷḷaimīṉ puḷḷarikkum nāṭaṉ tirumaṭantai pūvāḷi uḷḷarikkac cōrntā ḷuyir.

94. pūviṉvāy vāḷi pukunta vaḻiyēyeṉ āviyār pōṉālu mavvaḻiyē - pāviyēṉ ācaipō kāteṉ ṟaḻintā ḷaṇiyāḻiṉ ōcaipōṟ collā ḷuyirttu.

cūriyaṉ attamittal

95. vaiyam pakaliḻappa vāṉam oḷiyiḻappap poykaiyum nīḷkaḻiyum puḷḷiḻappap - paiyavē cevvāya aṉṟil tuṇaiyiḻappac ceṉṟaṭaintāṉ vevvāy virikatirōṉ veṟpu.

96. māyiru ñālat tuyirkāṇa vāṉaraṅkil pāyiru ḷeṉṉum paṭāmvāṅkic - cēyniṉ

ṟaṟaintā raṇampāṭa āṭippōy veyyōṉ maṟaintāṉ kuṭapāl varai.

mālaippoḻutiṉ varavu

97. mallikaiyē veṇcaṅkā vaṇṭūta vāṉkaruppu villi kaṇaiterintu meykāppa - mullaiyeṉum meṉmālai tōḷacaiya mella naṭantatē puṉmālai yantip poḻutu.

98. puṟkeṉṟā ranti puṉaimalarkkaṇ nīrarumpa niṟkiṉṟa tantō nilaṅkāppāṉ - muṟkoṇ ṭaṭaikiṉṟa vēntarkku māṇṭañci ṉōrkkum iṭainiṉṟa kālampō liṉṟu.

piṟaiyiṉ tōṟṟam

99. paintoṭiyā ḷāvi parukuvāṉ niṟkiṉṟa

anti muṟuvalitta tāmeṉṉa - vantatāl maiyārvēṟ kaṇṇāḷ vaṉamulaimē lāraḻalaip peyvā ṉamainta piṟai.

100. kūṭṭumaipōṟ ciṟanta kūriruḷaik kūṉkōṭṭāl kōṭṭumaṇ koṇṭa kuḷirtiṅkaḷ - īṭṭumaṇip pūṇilā meṉmulaimēṟ pōtac corintatē nīṇilā veṉṉum neruppu.

tamayantiyiṉ tuyara nilai

Page 12: Nalavenpa transliterated

Page 12 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

101. aṉṉaṅkāḷ nīṅkaḷumav vātittaṉ tāṉumpōy maṉṉum paṭiyakalā valliraviṉ - miṉṉum maḻaittārai valliruṭkum vāṭaikkum nāṅkaḷ piḻaittālvan tēṉeṉṉum pēr.

102. koppuḷaṅ koṅkaimīr tiṅkaṭ cuṭarpaṭṭuk koppuḷaṅ koṇṭa kuḷirvāṉai - ippoḻutu mīṉpotintu niṉṟa vicumpeṉpa teṉkolō tēṉpotinta vāyāl terintu.

103. kāṉun taṭaṅkāvuṅ kāmaṉ paṭaivīṭu vāṉuntēr vīti maṟikaṭalum - mīṉak koṭiyāṭai vaiyamelāṅ kōtaṇṭa cālai poṭiyāṭik koṉṟatellām poy.

104. koḷḷaipō kiṉṟa tuyireṉṉum kōḷaraviṉ muḷḷeyiṟō mūri nilāveṉṉum - uḷḷam koṭitirā veṉṉuṅ kuḻaiyun taḻalpōl neṭitirā vāypulara niṉṟu.

105. veṅkatirōṉ taṉṉai viḻuṅkip puḻuṅkiyō koṅkai yaṉaliṟ koḷuntiyō - tiṅkaḷ virikiṉṟa veṇṇilavāl vēkiṉṟa tēyō erikiṉṟa teṉṉō irā.

106. ūḻi palavō riravāyiṟ ṟōveṉṉum kōḻi kuralaṭaitta tōveṉṉum - āḻi tuyilātō veṉṉuñ cuṭarmatiyaṅ kāṉṟa veyilā luṭalurukā vīḻntu.

107. āṭi varivaṇ ṭarukē paṟakkavē vāṭi melivāḷ vaṉamulaimēl - ōṭip poṟaiyākac cōrvāḷ poṟukkumō mōkat tuṟaivā yaṭaṅkāt tuyar.

108. īra matiyē! iḷanilavē yiṅṅamēṉa cōrkuḻaliṉ mītē corivatevaṉ - māraṉ poravaḷittāṉ kaṇṇi yuṉakkup pularā iravaḷittā ṉallaṉō iṉṟu.

109. tāṅku nilaviṉ taḻalpōyt talaikkoḷḷat tēṅkuḻalcēr vaṇṭu ciṟaivetumpa - ōṅkuyirppiṉ tāmaṅ kariyāt taṉiyē taḷarkiṉṟāḷ yāmaṅ kariyāka iṉṟu.

110. maiyiṭṭa kaṇṇaruvi vāra vaḷaicōrak kaiyiṟ kapōlat talamvaittu - meyvarunti tēṉirunta pūṅkaṇaiyē tīyākat tēmoḻiyāḷ tāṉiruntu ceyvāḷ tavam.

iruḷiṉ mikutiyum tamayantiyiṉ tuyaramum

111. aḷḷik koḷalā yaṭaiyat tiraṇṭoṉṟāyk koḷḷikkum viḷḷāta kūriruḷāy - uḷḷam

Page 13: Nalavenpa transliterated

Page 13 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

putaiyavē vaitta potumakaḷir taṅkaḷ itayamē pōṉṟa tirā.

112. ūkkiya colla rolikkun tuṭikkuralar vīkkiya kaccaiyar vēlvāḷar - kākka iṭaiyāmaṅ kāvalarkaḷ pōntā riruḷil puṭaivā yiruḷpuṭaittāṟ pōṉṟu.

113. cēmaṅ kaḷiṟupukat tīmpāliṉ cevvaḻiyāḻ tāmuḷ ḷiḻaipukunta tārvaṇṭu - kāmaṉtaṉ pūvāḷi aintum pukattuyil pukkatē ōvātu munnī rulaku.

114. ūṉtiṉ ṟuvakaiyā luḷḷa vuyirpuṟampē tōṉṟuṅ kaḻutun tuyiṉṟatē - tāṉtaṉ uraicōrac cōra vuṭalcōra vāyiṉ iraicōrak kaicōra niṉṟu.

115. aṉṟilorukaṇ tuyiṉ ṟorukaṇ ṇārvattāl iṉṟuṇaimēl vaittuṟaṅku meṉṉuñcol - iṉṟu tavirntatē pōlaraṟṟic cāmpukiṉṟa pōtē aviḻntatē kaṇṇī ravaṭku.

116. ēḻulakuñ cūḻiruḷā yeṉporuṭṭāl vēkiṉṟa āḻtuyara mēteṉ ṟaṟikilēṉ - pāḻi varaiyō eṉuneṭuntōṇ maṉṉāvō tiṉṉum iraiyō iravukku yāṉ?

117. karuvikku nīṅkāta kāriruḷvāyk kaṅkul uruvip pukuntatā lūtai - parukikkār vaṇṭupō kaṭṭa malarpōl maruḷmālai uṇṭupō kaṭṭa vuyirkku.

118. eḻuntirukku mēmāntu pūmān taviciṉ viḻuntirukkun taṉṉuṭampai mīḷac - ceḻuntaraḷat tūṇōṭu cērkkun tuṇaiyētu millātē nāṇōṭu niṉṟaḻiyum naintu.

119. virikiṉṟa mellamaḷi veṇṇilaviṉ mītē corikiṉṟa kāriruḷpōṟ cōrum - purikuḻalait tāṅkun taḷarun taḻalē neṭituyirkkum ēṅkun tuyarō ṭiruntu.

120. mayaṅkun teḷiyum maṉanaṭuṅkum veytuṟṟu uyaṅkum vaṟitē yulāvum - vayaṅkiḻaipōyc cōrun tuyilun tuyilāk karuneṭuṅkaṇ nīruṅ kaṭaicōra niṉṟu.

121. uṭaiya miṭukkellā meṉmēl ōcci viṭiya miṭukkiṉmai yālō - koṭiyaṉmēl mākātal vaittatō maṉṉavarta miṉṉaruḷō ēkāta teṉṉō irā.

122. viḻutu paṭattiṇinta vīṅkiruḷvāyp paṭṭuk kaḻutum vaḻitēṭuṅ kaṅkuṟ - poḻutiṭaiyē

Page 14: Nalavenpa transliterated

Page 14 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

nīruyirkkuṅ kaṇṇōṭu neñcuruki vīḻvārtam āruyirkku muṇṭō araṇ.

poḻutu pularntamai

123. pūcurartaṅ kaimmalarum pūṅkumuta mummukiḻppak kāciṉiyun tāmaraiyuṅ kaṇviḻippa - vācam alarntatēṅ kōtaiyiṉ āḻtuyarat tōṭu pularntatē yaṟṟaip poḻutu.

cūriyōtayam

124. villi kaṇaiyiḻappa veṇmatiyañ cīriḻappat tollai yiruḷkiḻiyat tōṉṟiṉāṉ - valli maṇamālai vēṭṭiṭutōḷ vāḷaracar muṉṉē kuṇavāyiṟ ceṅkatirōṉ kuṉṟu.

125. muraiceṟinta nāḷēḻum muṟṟiyapiṉ koṟṟa varaiceṟinta tōḷmaṉṉar vantār - viraiceṟinta mālai tuvaḷa muṭitayaṅka vālvaḷaiyum kālai muracuṅ kalantu.

naḷaṉ cuyamvara maṇṭapam vantamai

126. maṉṟalantār maṉṉaṉ naṭuvaṇaiya vantiruntāṉ kaṉṟu kutaṭṭiya kārnīlam - muṉṟil kuṟuviḻikku nērnāṭaṉ kōtaiperuṅ kaṇṇiṉ ciṟuviḻikku nōṟṟirunta cēy.

tamayanti cuyamvara maṇṭapam vantatu

127. nittilattiṉ poṟṟōṭu nīlamaṇit tōṭāka maittaṭaṅkaṇ cella vayavēntar - cittam maruṅkē varavaṇṭiṉ pantaṟkīḻ vantāḷ aruṅkēḻ maṇippūṇ aṅku.

128. pētai maṭamayilaic cūḻum piṇaimāṉpōl kōtai maṭamāṉaik koṇṭaṇainta - mātar maruṅkiṉ veḷivaḻiyē maṉṉavarkaṇ pukku neruṅkiṉavē mēṉmēl niṟaintu.

129. maṉṉar viḻittā maraipūtta maṇṭapattē poṉṉiṉ maṭappāvai pōyppukkāḷ - miṉṉiṟattuc ceyyatāḷ veḷḷaic ciṟaiyaṉṉañ ceṅkamalap poykaivāy pōvatē pōṉṟu.

130. vaṭaṅkoḷ vaṉamulaiyāḷ vārkuḻaimēl ōṭum neṭuṅkaṇ kaṭaipārttu niṉṟāṉ - iṭaṅkaṇṭu pūvāḷi vēntaṉṟaṉ poṉṉāvam piṉṉēyiṭṭu aivāḷi nāṇiṉpāl iṭṭu.

tōḻi tamayantikku, aṅku vantirunta aracarkaḷ ovvoruvaraiyum kuṟipiṭṭuraittal

131. maṉṉar kulamum peyarum vaḷanāṭum

Page 15: Nalavenpa transliterated

Page 15 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

iṉṉa pariceṉ ṟiyalaṇaṅku - muṉṉiṉṟu tārvēntaṉ peṟṟa taṉikkoṭikkuk kāṭṭiṉāḷ tērvēntar tammait terintu.

cōḻa maṉṉaṉ

132. poṉṉi yamutap putukkoḻuntu pūṅkamukiṉ ceṉṉi taṭavun tirunāṭaṉ - poṉṉiṉ cuṇaṅkaviḻnta pūṇmulaiyāy cūḻamariṟ ṟuṉṉār kaṇaṅkaviḻnta vēlaṉivaṉ kāṇ.

pāṇṭiya maṉṉar

133. pōrvāy vaṭivēlāṟ pōḻap paṭātōrum cūrvāy matararikkaṇ tōkāykēḷ - pārvāyp paruttatōr mālvaraiyaip paṇṭorukāṟ ceṇṭāl tirittakō viṅkirunta cēy.

cēra maṉṉaṉ

134. veṉṟi nilamaṭantai meṉmulaimēl veṇṭukilpōl kuṉṟaruvi pāyuṅ kuṭanāṭaṉ - niṉṟapukaḻ mātē yivaṉkaṇṭāy māṉat taṉikkoṭiyiṉ mītē cilaiyuyartta vēntu.

kuru nāṭṭaracaṉ

135. teriyil yivaṉkaṇṭāy ceṅkaḻunīr moṭṭai araviṉ pacuntalaiyeṉ ṟañci - iravellām piḷḷaik kurukiraṅkap pētaippuḷ tālāṭṭum vaḷḷaik kurunāṭar maṉ.

mattira nāṭṭaracaṉ

136. tēmarutārk kāḷai yivaṉkaṇṭāy cemmalarmēl kāmarucaṅ kīṉṟa katirmuttait - tāmaraitaṉ pattirattā lēṟkum paṭukarp paḻaṉañcūḻ mattirattār kōmāṉ makaṉ.

macca nāṭṭaracaṉ

137. añcāyal māṉē yivaṉkaṇṭāy ālaivāy veñcāṟu pāya viḷainteḻunta - ceñcālip paccaittāḷ mētik kaṭaivāyiṟ pāloḻukum maccattār kōmāṉ makaṉ.

avanti nāṭṭaracaṉ

138. vaṇṇak kuvaḷai malarvauvi vaṇṭeṭutta paṇṇiṟ cevivaittup paiṅkuvaḷai - uṇṇā taruṅkaṭā niṟku mavantinā ṭāḷum iruṅkaṭā yāṉai ivaṉ.

pāñcāla maṉṉaṉ

Page 16: Nalavenpa transliterated

Page 16 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

139. viṭakkatirvēṟ kāḷai yivaṉkaṇṭāy mīṉiṉ toṭakkoḻiyap pōynimirnta tūṇṭiṉ - maṭaṟkamukiṉ centōṭu pīṟattēṉ cenneṟ pacuntōṭṭil vantōṭu pāñcālar maṉ.

kōcala maṉṉaṉ

140. aṉṉan tuyileḻuppa antā maraivayalil cenne larivār ciṉaiyāmai - vaṉmutukil kūṉirumpu tīṭṭuṅ kulakkō calanāṭaṉ tēṉirunta collāyic cēy.

makata nāṭṭaracaṉ

141. puṇṭarikan tīyeriva pōlviriyap pūmpukaipōl vaṇṭiriyun teṇṇīr makatarkōṉ - eṇṭicaiyil pōrvēntar kaṇṭaṟiyāp poṉṉāvam piṉṉuṭaiya tērvēntaṉ kaṇṭāyic cēy.

aṅka nāṭṭaracaṉ

142. kūṉcaṅkiṉ piḷḷai koṭippavaḻak kōṭiṭaṟit tēṉkaḻiyil vīḻat tiraikkarattāl - vāṉkaṭalvan

tantō veṉaveṭukku maṅkanā ṭāḷuṭaiyāṉ centēṉ moḻiyāyic cēy.

kaliṅkar kōṉ

143. �tḷvāḷaik kāḷaimīṉ mētik kulameḻuppak kaḷvārnta tāmaraiyiṉ kāṭuḻakkip - puḷḷōṭu vaṇṭiriyac cellum maṇinīrk kaliṅkarkōṉ taṇṭeriyal tērvēntaṉ tāṉ.

kēkayar kōṉ

144. aṅkai varivaḷaiyā yāḻit tiraikoṇarnta ceṅkaṇ makarattait tīṇṭippōy - kaṅkaiyiṭaic cēlkuḷikkuṅ kēkayarkōṉ ṟevvāṭaṟ kaivaraimēl vēlkuḷikka niṉṟāṉiv vēntu.

kāntāra vēntaṉ

145. mānīr neṭuṅkayattu vaḷḷaik koṭimītu taṉēku maṉṉan taṉikkayiṟṟil - pōnīḷ kaḻaikkō taiyarēykkum kāntāra nāṭaṉ maḻaikkōtai māṉēyim maṉ.

cintu nāṭṭaracaṉ

146. aṅkai neṭuvēṟkaṇ āyiḻaiyāy vāviyiṉvāyc caṅkam puṭaipeyarat tāṉkalaṅkic - ceṅkamalap pūccintum nāṭṭēṟal poṉviḷaikkun taṇpaṇaicūḻ māccintu nāṭṭāṉim maṉ.

Page 17: Nalavenpa transliterated

Page 17 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

tēvarkaḷ naḷaṉuruvil irukkat tamayanti kaṇṭu tiyaṅkiyatu

147. kāvalarait taṉcēṭi kāṭṭakkaṇ ṭīriruvar tēvar naḷaṉuruvāc ceṉṟiruntār - pūvarainta mācilāp pūṅkuḻalāḷ maṟṟavaraik kāṇaniṉṟu ūcalā ṭuṟṟā ḷuḷam.

148. pūṇuk kaḻakaḷikkum poṟṟoṭiyaik kaṇṭakkāl nāṇukku neñcuṭaiya nalvēntar - nīṇilattu maṟṟēvar vārātār vāṉavarum vantiruntār poṟṟēr naḷṉuruvāp pōntu.

tamayantiyiṉ cūḷurai

149. miṉṉuntār vīmaṉṟaṉ meymmarapiṟ cemmaicēr kaṉṉiyāṉ ākiṟ kaṭimālai - aṉṉantāṉ coṉṉavaṉaic cūṭṭa aruḷeṉṟāḷ cūḻvitiyiṉ maṉṉavaṉait taṉmaṉattē koṇṭu.

tamayanti naḷaṉai aṟintamai

150. kaṇṇimaitta lālaṭikaḷ kāciṉiyil tōytalāl vaṇṇa malarmālai vāṭutalāl - eṇṇi naṟuntā maraivirumpu naṉṉutalē yaṉṉāḷ aṟintāḷ naḷaṉtaṉṉai āṅku.

tamayanti naḷaṉukku mālai cūṭṭiyatu

151. viṇṇaraca rellārum veḷki maṉañcuḷikkak kaṇṇakaṉ ñālaṅ kaḷikūra - maṇṇaracar vaṉmālaitam maṉattē cūṭa vayavēntaip poṉmālai cūṭṭiṉāḷ poṉ.

maṟṟa aracarkaḷiṉ ēmāṟṟa nilai

152. tiṇṭō ḷ vayavēntar centā maraimukampōy veṇṭā maraiyāy veḷuttavē - oṇṭāraik kōmālai vēlāṉ kulamālai vēṟkaṇṇāḷ pūmālai peṟṟirunta pōtu.

naḷaṉ tamayantiyuṭaṉ ceṉṟamai

153. mallal maṟukiṉ maṭanā kuṭaṉākac cellum maḻaviṭaipōṟ cemmāntu - melliyalāḷ poṉmālai peṟṟatō ḷōṭum puṟappaṭṭāṉ naṉmālai vēlāṉ naḷaṉ.

tēvarkaḷ, kali etirvarak kaṇṭatu

154. vēlai peṟāvamutam vīmaṉ tirumaṭantai mālai peṟātakalum vāṉāṭar - vēlai poruṅkalinīr ñālattaip puṉṉeṟiyi lākkum iruṅkaliyaik kaṇṭā retir.

intiraṉ kaliyiṉ varavu viṉāviyatum, kaliyiṉ maṟumoḻiyum

Page 18: Nalavenpa transliterated

Page 18 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

155. īṅkuvara veṉṉeṉ ṟimaiyavartaṅ kōṉviṉavat tīṅku tarukaliyuñ ceppiṉāṉ - nīṅkaḷ viruppāṉa vīmaṉ tirumaṭantai yōṭum iruppāṉ varukiṉṟēṉ yāṉ.

156. maṉṉavaril vaivēl naḷaṉē mativataṉak kaṉṉi maṇamālai kaikkoṇṭāṉ - uṉṉuṭaiya uḷḷak karuttai yoḻittē kutiyeṉṟāṉ veḷḷait taṉiyāṉai vēntu. 157. viṇṇaracar niṟka veṟittēṉ maṇamālai maṇṇaracaṟ kīnta maṭamātiṉ - eṇṇam keṭukkiṉṟēṉ maṟṟavaḷtaṉ kēḷtaṟkkuṅ kīḻmai

koṭukkiṉṟē ṉeṉṟāṉ kotittu.

158. vāymaiyuñ ceṅkōl vaḷaṉum maṉattiṉkaṇ tūymaiyum maṟṟavaṉ tōḷvaliyum - pūmāṉ neṭuṅkaṟpu maṟṟavaṟku niṉṟuraittup pōṉāṉ aruṅkoṟṟa vaccirattā ṉāṅku.

naḷaṉaik keṭukkak kali tuvāparaṉait tuṇaivēṇṭiyatu

159. cerukkatirvēṟ kaṇṇiyuṭaṉ tērvēntaṉ kūṭa irukkat tariyēṉ ivaraip - pirikka uṭaṉāka eṉṟā ṉuṭaṉē piṟanta viṭanākam aṉṉāṉ vekuṇṭu.

cūriyōtayam

160. veṅkatirōṉ tāṉum vitarppaṉ tirumaṭantai maṅkalanāḷ kāṇa varuvāṉpōl - ceṅkumutam vāyaṭaṅka maṉṉaṟkum vañcikkum naṉṉeñcil

tīyaṭaṅka ēṟiṉāṉ ṟēr.

tamayantikkuc ceyta maṇakkōlam

161. iṉṉuyirkku nērē iḷamuṟuval eṉkiṉṟa poṉṉaḻakait tāmē putaippārpōl - meṉmalarum cūṭṭiṉār cūṭṭit tuṭicē iṭaiyāḷaip pūṭṭiṉār miṉṉimaikkum pūṇ.

naḷatamayantiyar tirumaṇam

162. kaṇimoḻinta nāḷiṟ kaṭimaṇamuñ ceytār aṇimoḻikkum aṇṇa lavaṟkum - paṇimoḻiyār kuṟṟēval ceyyak koḻumpoṉ ṉaṟaipukkār maṟṟēvarum ovvār makiḻntu.

naḷatamayantiyar kūṭimakiḻntamai

163. centiruviṉ koṅkaiyiṉun tērvēnta ṉākattum vanturuva vārcilaiyaik kālvaḷaittu - ventīyum nañcun toṭuttaṉaiya nāma malarvāḷi

Page 19: Nalavenpa transliterated

Page 19 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

añcun toṭuttā ṉavaṉ.

164. oruvar uṭalil oruvar ōtuṅki iruva reṉumtōṟṟa miṉṟip - poruvem kaṉaṟkēyum vēlāṉuṅ kārikaiyuñ cērntār puṉaṟkē puṉalkalantāṟ pōṉṟu.

165. kuḻaimēluṅ kōmā ṉuyirmēluṅ kūntal maḻaimēlum vāḷōṭi mīḷa - viḻaimēlē allōṭum vēlāṉ akalat toṭumporutāḷ vallōṭuṅ koṅkai maṭuttu.

166. vīraṉaka lacceṟuviṉ mītōṭik kuṅkumattiṉ īra viḷavaṇṭa liṭṭatē -nērporuta kārārum mellōtik kaṉṉiyavaḷ kātaleṉum ōrāṟu pāya vuṭaintu.

167. koṅkai mukaṅkuḻaiyak kūntal maḻaikulaiyac ceṅkaiyaṟka ṇōṭic cevitaṭava - aṅkai vaḷaipūca lāṭa maṭantaiyuṭaṉ cērntāṉ

viḷaipūcaṟ kolyāṉai vēntu.

168. taiyal taḷirkkaraṅkaḷ taṉtaṭakkai yāṟpaṟṟi vaiyam muḻutum makiḻtūṅkat - tuyya maṇantāṉ muṭintataṟpiṉ vāṇutalun tāṉum puṇarntāṉ neṭuṅkālam pukku.

cuyamvara kāṇṭam muṟṟum =====================

2. kalitoṭar kāṇṭam --------------------

naḷaṉ tamayantiyuṭaṉ taṉ nāṭu ceṉṟamai

169. tavaḷat taṉikkuṭaiyiṉ veṇṇiḻalun taiyal kuvaḷaik karuniḻaluṅ koḷḷap - pavaḷak koḻuntēṟic cenneṟ kulaicāykkum nāṭaṉ ceḻuntēri lēṟiṉāṉ ceṉṟu.

naḷaṉ tamayantikku vaḻiyil pala kāṭcikaḷaik kāṭṭutal

170. maṅkaiyarkaḷ vāca malarkoyvāṉ vantaṭaiyap poṅki yeḻunta poṟivaṇṭu - koṅkōṭu etirkoṇ ṭaṇaivaṉapō lēṅkuvaṉa muttiṉ katirkoṇṭa pūṇmulaiyāy kāṇ.

171. pāvaiyarkai tīṇṭap paṇiyātār yāvarē pūvaiyarkai tīṇṭalumap pūṅkompu - mēviyavar poṉṉaṭiyiṟ ṟāḻntaṉavē pūṅkuḻalāy kāṇeṉṟāṉ miṉṉeṭuvēṟ kaiyāṉ viraintu. 172. maṅkai yorutti malarkoyvāḷ vāṇmukattaip paṅkayameṉ ṟeṇṇip paṭivaṇṭaic - ceṅkaiyāl kāttāḷak kaimmalaraik kāntaḷeṉap pāytalumē

Page 20: Nalavenpa transliterated

Page 20 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

vērttāḷaik kāṇeṉṟāṉ vēntu. 173. pullum varivaṇṭaik kaṇṭu puṉamayilpōl cellum maṭantai cilampavittu - mellappōy ammalaraik koyyā taruntaḷiraik koyvāḷaic cemmalaril tēṉē teḷi.

174. koyta malaraik koṭuṅkaiyi ṉālaṇaittu moykuḻaliṟ cūṭṭuvāṉ muṉvantu - taiyalāḷ pātāra vintattē cūṭṭiṉāṉ pāvaiyiṭaik kātāra millā taṟintu.

175. ēṟṟa mulaiyārkku iḷaiñar iṭumpulavit tōṟṟa vamaḷiyeṉat tōṟṟumāl - kāṟṟacaippa ukka malarō ṭukuttavaḷai muttamē ekkar maṇaṉmē licaintu. 176. alarnta malarcinti ammalarmēṟ kompu pularntacaintu pūvaṇaimēṟ pullik - kalantocinta pulleṉṟa kōlattup pūvaiyaraip pōṉṟatē alleṉṟa cōlai yaḻaku.

177. koṅkai mukattaṇaiyak kūṭṭik koṭuṅkaiyāl aṅkaṇaikka vāynekiḻnta āmpaṟpū - koṅkaviḻtēṉ vārkkiṉṟa kūntaṉ mukattai matiyeṉṟu pārkkiṉṟa teṉṉalām pār.

178. koyta kuvaḷai kiḻittuk kuṟunutaṉmēl eytat taṉivaitta ēntiḻaiyāḷ - vaiyattār uṇṇāk kaṭuviṭattai yuṇṭa torumūṉṟu kaṇṇāṉaip pōṉṟaṉaḷē kāṇ.

179. koḻunaṉ koḻuntārai nīrvīcak kūcic ceḻumukattait tāmaraikkē cērttāḷ - keḻumiyavak kōmakaṟkut tāṉiṉainta kuṟṟaṅka ḷattaṉaiyum pūmakaṭkuc colluvāḷ pōl.

180. poytaṟ kamalattiṉ pōtiraṇṭaik kātiraṇṭil peytu mukamūṉṟu peṟṟāḷpōl - eyta varuvāḷaip pāreṉṟāṉ māṟṟārai veṉṟu ceruvāḷaip pārtuvakkuñ cēy.

181. poṉṉuṭaiya vācap pokuṭṭu malaralaiyat taṉṉuṭaṉē mūḻkit taṉitteḻunta - miṉṉuṭaiya pūṇāḷ tirumukattaip puṇṭarika meṉṟayirttuk kāṇā tayarvāṉaik kāṇ.

182. ciṟukkiṉṟa vāṇmukamuñ ceṅkāntaṭ kaiyāl muṟukkuneṭu mūrik kuḻalum - kuṟikkiṉ

karumpāmpu veṇmatiyaik kaikkoṇṭa kāṭci arumpām paṇaimulaiyā yām.

183. cōrpuṉalil mūḻki yeḻuvāḷ cuṭarnutaṉmēl vārkuḻalai nīkki varuntōṟṟam - pārāy viraikoṇ ṭeḻuntapiṟai mēkat tiṭaiyē puraikiṉṟa teṉṉalām poṟpu.

Page 21: Nalavenpa transliterated

Page 21 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

184. ceḻunīlam nōkkeṟippac ceṅkuvaḷai koyvāḷ muḻunīla meṉṟayirttu muṉṉark - kaḻunīraik koyyātu pōvāḷaik kōlvaḷaikkuk kāṭṭiṉāṉ vaiyārum vēṟṟaṭakkai maṉ.

naḷaṉ tamayantiyuṭaṉ pala nati mutaliyavaṟṟil nīrāṭiyatu

185. kāvi poruneṭuṅkaṇ kātaliyuṅ kātalaṉum vāviyum āṟum kuṭaintāṭit - tēviṉ kaḻiyāta cintaiyuṭaṉ kaṅkainati yāṭi oḻiyā tuṟaintā ruvantu.

186. naṟaiyoḻuka vaṇṭuṟaiyum naṉṉakarvāy nāṅkaḷ uṟaiyum iḷamarakkā okkum - iṟaivaḷaikkaic ciṟṟiṭaiyāy pēriṉpat tēmoḻiyāy meṉmuṟuval poṟṟoṭiyāy maṟṟip poḻil.

tamayantiyiṉ ūṭal

187. kaṉṉiyartam vēṭkaiyē pōluṅ kaḷimaḻalai taṉmaṇivā yuḷḷē taṭumāṟa - maṉṉavaṉē ikkaṭikā nīṅka ḷuṟaiyu miḷamarakkā okkumatō veṉṟā ḷuyirttu.

188. toṇṭaik kaṉivāy tuṭippac cuṭarnutaṉmēl veṇtaraḷam eṉṉa viyarvarumpak - keṇṭaik kaṭaicivappa niṉṟāḷ kaḻaṉmaṉṉar veḷḷaik kuṭaicivappa niṉṟāṉ koṭi.

189. taṅkaḷ pulavit talaiyil taṉittirunta maṅkai vataṉa maṇiyaraṅkil - aṅkaṇ vaṭivāḷmēṟ kālvaḷaittu vārpuruva meṉṉum koṭiyāṭak kaṇṭāṉōr kūttu.

tamayanti pulavi tavirttatu

190. cillarik kiṇkiṇimeṉ teyvamalarc cīṟaṭiyait tollai maṇimuṭimēṟ cūṭṭiṉāṉ - vallai muḻunīlak kōtai mukattē malarnta ceḻunīlam māṟāc civappu.

ūṭal nīṅkit tamayanti naḷaṉuṭaṉ kūṭi makiḻntatu

191. aṅkaivēl maṉṉaṉ akala meṉuñceṟuvil koṅkaiyēr pūṭṭik kuṟuviyarnīr - aṅkaṭaittuk kātal varampoḻukkik kāmap payirviḷaittāḷ kōtaiyariṉ mēlāṉa kompu.

naḷa tamayantiyar kaṅkai kaṇṭatu

192. vēri maḻaituḷikku mēkak karuṅkūntal kārikaiyun tāṉumpōyk kaṇṇuṟṟāṉ - mūrit tiraiyēṟa meṉkiṭaṅkiṟ cēlēṟa vāḷai karaiyēṟuṅ kaṅkaik karai.

Page 22: Nalavenpa transliterated

Page 22 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

avarkaḷ oru poḻilai aṭaintatu

193. cūtak kaṉiyūṟal ēṟṟa curuḷvāḻai kōtil naṟavēṟkuṅ kuppiyeṉa - mātarār aiyuṟṟu nōkku makaṉpoḻilceṉ ṟeytiṉāṉ vaiyuṟṟa vēṟṟāṉai maṉ.

naḷaṉ tamayantikkut taṉ vaḷanakaraik kāṭṭiyatu

194. vāṉtōya nīṇṭuyarnta māṭak koṭinuṭaṅkat tāṉtōṉṟu maṟṟiṉ taṭampatitāṉ - vāṉtōṉṟi vilviḷakkē pūkkum vitarppanā ṭāḷuṭaiyāṉ nalviḷakkē yeṅkaḷ nakar.

naḷaṉ paṉṉiraṇṭāṇṭukaḷ tamayantiyōṭu makiḻntiruntatu

195. poykaiyum vācap poḻilu meḻilaruvac ceykuṉṟu māṟun tirintāṭit - taiyaluṭaṉ āṟiraṇṭāṇ ṭellai kaḻittā ṉaṭaiyalaraik kūṟiraṇṭāk kolyāṉaik kō.

tamayantiyiṉ makkaṭ pēṟu

196. kōla niṟamviḷarppak koṅkai mukaṅkaruka nīla niṟamayirkkāl niṉṟeṟippa - nūleṉṉat tōṉṟāta nuṇmaruṅkul tōṉṟac curikuḻalāḷ īṉṟāḷ kuḻavi yiraṇṭu.

kali naḷaṉaic cāra muṭiyātiruntatu

197. āṇṭiraṇṭā ṟellai yaḷavun tirintēyum kāṇṭakaiya veṅkaliyuṅ kāṇkilāṉ - nīṇṭapukaḻc cenneṟiyāṟ pārkātta ceṅkōl nilavēntaṉ taṉṉeṟiyāl vēṟōr tavaṟu. kali naḷaṉaic cērntatu

198. canticeyat tāḷviḷakkat tāḷiṉmaṟut tāṉkaṇṭu punti makiḻap pukuntukali - cintaiyelām taṉvayamē ākkun tamaiya ṉuṭaṉiruntāṉ poṉṉacala mārpaṟ pukaintu.

199. nārāya ṇāya namaveṉ ṟavaṉaṭiyil cērārai ventuyarañ cērntāṟpōl - pārāḷum koṟṟavaṉaip pārmaṭantai kōmāṉai vāymaineṟi kaṟṟavaṉaic cērntāṉ kali.

kali puṭkaraṉai naḷaṉōṭu cūtāṭa aḻaittatu

200. naṉṉeṟiyil cūtāl naḷaṉaik kaḷaviyaṟṟit taṉṉaracu vāṅkit tarukiṉṟēṉ - maṉṉavaṉē pōtuvā yeṉṉuṭaṉē yeṉṟāṉ pulainarakuk kētuvāy niṉṟā ṉeṭuttu.

Page 23: Nalavenpa transliterated

Page 23 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

puṭkaraṉ uṭaṉpaṭṭuk kaliyuṭaṉ ceṉṟatu

201. puṉṉai naṟumalariṉ pūntā tiṭaiyuṟaṅkum kaṉṉi yiḷamētik kāṟkuḷampu - poṉṉuraitta kallēykkum nāṭaṉ kavaṟāṭap pōyiṉāṉ kollēṟṟiṉ mēlēṟik koṇṭu.

puṭkaraṉ niṭata nāṭaṭaintatu

202. veṅkaṭ ciṉaviṭaiyiṉ mēlēṟik kālēṟik kaṅkait tirainīr karaiyēṟic - ceṅkatirppaim poṉṉoḻiyap pōtum puṟampaṇaicūḻ naṉṉāṭu piṉṉoḻiyap pōntāṉ peyarntu.

naḷaṉ puṭkaraṉaik kaṇṭu viṉāviytu

203. aṭaṟkatirvēl maṉṉaṉ avaṉēṟṟiṉ muṉpōy eṭuttakoṭi yeṉṉakoṭi yeṉṉa - miṭaṟcūtu velluṅ koṭiyeṉṟāṉ veṅkaliyā laṅkavaṉmēl celluṅ koṭiyōṉ terintu.

naḷaṉ puṭkaraṉuṭaṉ cūtāṭa icaintatu

204. ēṉṟōm ituvāyiṉ meymmaiyē emmōṭu vāṉṟōy maṭalteṅkiṉ vāṉtēṟal - tāṉtēkki mītāṭi vāḷaivayal vīḻntuḻakkum naṉṉāṭaṉ cūtāṭa eṉṟāṉ tuṇintu.

naḷaṉukku amaiccar mutaliṉōr cūtiṉ tīmaikaḷai uraittatu

205. kātal kavaṟāṭal kaḷḷuṇṇal poymmoḻital ītal maṟutta livaikaṇṭāy - pōtil ciṉaiyāmai vaikun tirunāṭā cemmai niṉaiyāmai pūṇṭār neṟi.

206. aṟattaivēr kallum arunarakiṟ cērkkum tiṟattaiyē koṇṭaruḷait tēykkum - maṟattaiyē pūṇṭuvirō tañceyyum poyccūtai mikkōrkaḷ tīṇṭuvarō veṉṟār terintu.

207. uruvaḻikkum uṇmai uyarvaḻikkum vaṇmait tiruvaḻikku mōṉañ citaikkum - maruvum oruvarō ṭaṉpaḻikkum oṉṟalla cūtu poruvarō takkōr purintu.

208. āyam piṭittāru mallaṟ potumakaḷir nēyam piṭittārum neñciṭaiyē - māyam piṭittāriṉ vēṟalla reṉṟuraippa taṉṟē vaṭittāriṉ ṟilōr vaḻakku.

naḷaṉatu maṟuppurai

209. tītu varuka nalamvaruka cintaiyāl cūtu poravicaintu colliṉōm - yātum vilakkalirnī reṉṟāṉ varālēṟa mēti

Page 24: Nalavenpa transliterated

Page 24 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

kalakkalainīr nāṭaṉ kaṉaṉṟu.

puṭkaraṉai naḷaṉ pantayam yāteṉṟu kēṭṭatu

210. niṟaiyiṟ kavaṟāṭa nīniṉaintā yākil tiṟaiyiṟ katirmuttañ cintum - tuṟaiyil karumpoṭiyā maḷḷar kaṭavaṭikkum nāṭā porumpaṭiyā teṉṟāṉip pōtu.

naḷaṉ cūtāṭiyatum yāvum tōṟṟatum

211. viṭṭoḷirvil vīci viḷaṅkumaṇip pūṇāram oṭṭiṉē ṉuṉpaṇaiyam ēteṉṉa - maṭṭaviḻtār mallēṟṟa tōḷāṉum vāṉpaṇaiya mākattaṉ kollēṟṟai vaittāṉ kuṟittu.

212. kārēyuṅ kūntalār kārikaimēṟ kātalitta tārēyun tōḷāṉ taṉimaṉampōl - nērē tavaṟāyp puraṇṭa tamaiyaṉoṭuṅ kūṭik kavaṟāyp puraṇṭāṉ kali.

213. vaitta maṇiyāram veṉṟēṉ maṟupalakaik kotta paṇaiya muraiyeṉṉa - vaittaniti nūṟā yirattiraṭṭi nūṟunū ṟāyiramum vēṟākat tōṟṟāṉav vēntu.

214. pallā yirampariyum pattunū ṟāyirattu collār maṇittērun tōṟṟataṟpiṉ - villāṭkaḷ muṉṟōṟṟu vāṉiṉ mukiṟōṟku mālyāṉai piṉṟōṟṟut tōṟṟāṉ piṭi.

215. cāturaṅkam veṉṟēṉ tarumpaṇaiya mēteṉṉa māturaṅkam pūṇum maṇittērāṉ - cūtaraṅkil pāvaiyaraic cevvaḻiyāḻp paṇṇiṉmoḻip piṉṉukuḻal pūvaiyarait tōṟṟāṉ porutu.

216. kaṟpiṉ makaḷirpā ṉiṉṟum tamaikkavaṭṭiṉ viṟku makaḷirpāṉ mīṇṭāṟpōl - niṟkum neṟiyāṉai meymmaivāy niṉṟāṉai nīṅkic ciṟiyāṉaic cērntāḷ tiru.

puṭkaraṉ tamayantiyaip pantayamāka vaikkakēṭṭatu

217. maṉaikkuriyā raṉṟē varuntuyaran tīrppār ciṉaiccaṅkiṉ veṇṭalaiyait tēṉāl - naṉaikkum kuvaḷaip paṇaippaintāṭ kuṇṭunīr nāṭā ivaḷaip paṇaiyantā viṉṟu.

naḷaṉ cūtāṭṭattai viṭṭu nīṅkiyatu

218. iṉiccū toḻintō miṉavaṇṭu kiṇṭik kaṉiccūta vārpoḻiliṉ kaṇṇē - paṉiccūtap pūmpō taviḻkkum puṉaṉāṭaṉ poṉmakaḷē nāmpōtu meṉṟāṉ naḷaṉ.

Page 25: Nalavenpa transliterated

Page 25 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

naḷaṉ nakaraiviṭṭuc ceṉṟatu

219. meṉkāṟ ciṟaiyaṉṉam vīṟṟirunta meṉmalaraip puṉkākaṅ koḷḷattāṉ pōṉāṟpōl - taṉkāl poṭiyāṭat tēviyoṭum pōyiṉā ṉaṉṟē

koṭiyāṉuk kappār koṭuttu.

220. kaṭappā revarē kaṭuviṉaiyai vīmaṉ maṭappāvai taṉṉuṭaṉē maṉṉaṉ - naṭappāṉ vaṉattē celappaṇittu māyattāṟ cūḻnta taṉaittē vitiyiṉ vli.

nakaramāntariṉ vēṇṭukōḷ

221. āruyiriṉ tāyē aṟattiṉ peruntavamē pēraruḷiṉ kaṇṇē perumāṉē - pāriṭattai yārkākkap pōvatunī yāṅkeṉṟār taṅkaṇṇiṉ nīrvārttuk kālkaḻuvā niṉṟu.

222. vēlai karaiyiḻantāl vēta neṟipiṟaḻntāl ñālam muḻutum naṭuviḻantāl - cīlam oḻivarō cemmai yuraitiṟampāc ceykai aḻivarō ceṅkō lavar.

223. vaṭiyēṟu kūrilaivēṉ maṉṉāvō vuṉṟaṉ aṭiyēṅkaṭ kātaravu tīrak - koṭinakaril iṉṟiruntu nāḷai yeḻuntaruḷka veṉṟuraittār

veṉṟirunta tōḷāṉṟāḷ vīḻntu.

224. maṉṟaliḷaṅ kōtai mukanōkki mānakarvāy niṉṟuruku vārkaṇṇi ṉīrnōkki - iṉṟiṅ kiruttumō veṉṟā ṉiḷaṅkutalai vāyāḷ varuttamē taṉmaṉattil vaittu.

puṭkaraṉ naḷaṉai ātarippār kollappaṭuvār eṉa muracaṟaivittatu

225. vaṇṭāṭun tārnaḷaṉai mānakaril yārēṉum koṇṭāṭi ṉārtammaik kolleṉṟu - taṇṭā muracaṟaivā yāṅkeṉṟāṉ muṉṉē muṉintāṅ karacaṟiyā vēnta ṉaḻaṉṟu.

226. aṟaiyum paṟaiyaravaṅ kēṭṭaḻintu naintu piṟainutalāḷ pētaimaiyai nōkki - muṟuvaliyā innakarkkī teṉporuṭṭā vanta teṉavuraittāṉ maṉṉakaṟṟuṅ kūrilaivēṉ maṉ.

naḷaṉ, tamayantiyum makkaḷum toṭara nakar nīṅkiyatu

227. taṉvāyil meṉmoḻiyē tāṅkiṉāṉ ōṅkunakarp poṉvāyil piṉṉākap pōyiṉāṉ - muṉṉāḷil pūmakaḷaip pāriṉoṭu pulliṉāṉ kaṉmakaṉaik kōmakaḷait tēviyoṭuṅ koṇṭu.

Page 26: Nalavenpa transliterated

Page 26 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

nakariṉ tuyara nilai

228. koṟṟavaṉpāṟ celvāraik kolvāṉ muracaṟaintu veṟṟiyoṭu puṭkaraṉum vīṟṟiruppa - muṟṟum iḻavu paṭumāpō lillaṅka ṭō ṟum kuḻavipā luṇṭilavē koṇṭu.

naḷaṉuṭaiya makkaḷiṉ tuyaranilai

229. cantak kaḻaṟṟā maraiyuñ cataṅkaiyaṇi paintaḷiru nōvap pataitturuki - entāy vaṭantōy kaḷiṟṟāy vaḻiyāṉa tellām kaṭantōmō veṉṟār kaluḻntu.

230. tūyataṉ makkaḷ tuyarnōkkic cūḻkiṉṟa māya vitiyiṉ valinōkki - yātum

teriyātu cittirampōl niṉṟiṭṭāṉ cemmai purivāṉ tuyarāl pularntu.

naḷaṉ tamayantiyai makkaḷuṭaṉ kuṇṭiṉapuram ēkak kūṟiyatu

231. kāta liruvaraiyum koṇṭu kaṭuñcurampōk kēta muṭaittivaraik koṇṭunī - mātarāy vīmaṉ tirunakarkkē mīḷeṉṟāṉ viṇṇavarmuṉ tāmam puṉaintāḷait tāṉ.

tamayantiyiṉ maṟumoḻi

232. kuṟṟamil kāṭcik kutalaivāy maintaraiyum peṟṟuk koḷalām peṟalāmō - koṟṟavaṉē kōkkā talaṉaik kulamakaḷuk keṉṟuraittāḷ nōkkāṉ maḻaipoḻiyā nontu.

naḷaṉ makkaṭ pēṟṟiṉ ciṟappaik kūṟiyatu

233. kaitavantāṉ nīkkik karuttiṟ kaṟaiyakaṟṟic ceytavantā ṉettaṉaiyuñ ceytālum - maitīr makappeṟā māṉiṭarkaḷ vāṉavartam mūrkkup pukappeṟār mātarāy pōntu.

234. poṉṉuṭaiya rēṉum pukaḻuṭaiya rēṉumaṟ ṟeṉṉuṭaiya rēṉu muṭaiyarō - iṉṉaṭicil pukkaḷaiyun tāmaraikkaip pūnāṟuñ ceyyavāy makkaḷaiyiṅ killāta var. 235. coṉṉa kalaiyiṉ tuṟaiyaṉaittun tōyntālum eṉṉa payaṉuṭaittā miṉmukattu - muṉṉam kuṟukutalaik kiṇkiṇikkāṟ kōmakkaḷ pālvāyc ciṟukutalai kēḷāc cevi.

tamayanti naḷaṉait taṉ tantai nakarukku varumāṟu aḻaittatu

236. pōṟṟariya celvam puṉaṉāṭ ṭoṭumpōkat tōṟṟamaiyum yāvarkkun tōṟṟātē - āṟṟalāy

Page 27: Nalavenpa transliterated

Page 27 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

empatikkē pōntaruḷu keṉṟā ḷeḻiṟkamalac cempatikkē vīṟṟirunta tēṉ.

naḷaṉ ataṟku uṭaṉpaṭātu uraittatu

237. ciṉakkatirvēṟ kaṇmaṭavāy celvarpāṟ ceṉṟī eṉakkeṉṉu mimmāṟṟaṅ kaṇṭāy - taṉakkuriya tāṉan tuṭaittut tarumattai vērpaṟittu māṉan tuṭaippatōr vāḷ.

238. maṉṉarāy maṉṉar tamaiyaṭaintu vāḻveyti iṉṉamutan tēkki yirupparēl - coṉṉa perumpē ṭikaḷalarēṟ pittarē yaṉṟō varumpēṭai māṉē yavar.

tamayanti makkaḷaiyēṉum taṉ tantaiyiṭam aṉuppa vēṇṭikkoṇṭatu

239. ceṅkōlā yuṉṟaṉ tiruvuḷḷam ītāyiṉ eṅkōṉ vitarppa ṉeḻiṉakarkkē - naṅkōlak kātalaraip pōkki yaruḷeṉṟāḷ kātalaruk kētilaraip pōla veṭuttu.

naḷaṉ taṉ makkaḷai aṉuppa uṭaṉpaṭṭatu

240. pētai piriyap piriyāta pēraṉpiṉ kātalaraik koṇṭupōyk kātalitaṉ - tātaikkuk kāṭṭunī yeṉṟāṉ kalaṅkāta vuḷḷattai vāṭṭunīr kaṇṇilē vaittu.

makkaḷiṉ pirivāṟṟāt tuyaranilai

241. tantai tirumukattai nōkkit tamaippayantāḷ intu mukattai yetirnōkki - entammai vēṟākap pōkkutirō veṉṟār viḻivaḻiyē āṟākak kaṇṇī raḻutu.

242. añcaṉantōy kaṇṇi laruvinī rāṅkavarkku mañcaṉanī rāka vaḻintōṭa - neñcuruki valliviṭā melliṭaiyāṇ makkaḷaittaṉ mārpōṭum pulliviṭā niṉṟāḷ pularntu.

makkaḷai oru maṟaiyōṉ aḻaittuc ceṉṟatu

243. iruva ruyiru mirukaiyāṉ vāṅki oruvaṉkoṇ ṭēkuvā ṉottu - arumaṟaiyōṉ kōmainta ṉōṭiḷaiya kōtaiyaikkoṇ ṭēkiṉāṉ vīmaṉ nakarkkē viraintu.

244. kāta lavarmēlē kaṇṇōṭa viṇṇōṭum ūtai yeṉaniṉ ṟuyirppōṭa - yātum uraiyāṭā tuḷḷa moṭuṅkiṉāṉ vaṇṭu viraiyāṭun tārāṉ melintu.

naḷatamayantiyar oru pālainilattaik kaṇṇuṟṟatu

Page 28: Nalavenpa transliterated

Page 28 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

245. cēluṟṟa vāvit tirunāṭu piṉṉoḻiyak kāliṟpōyk tēviyoṭuṅ kaṇṇuṟṟāṉ - ñālañcēr kaḷḷivē kattaravuṅ kaṇmaṇikaḷ tāmpoṭiyāyt tuḷḷivē kiṉṟa curam.

kali oru poṟpuḷḷāy aṅku tōṉṟiyatu

246. kaṉṉiṟatta cintaik kaliyumavaṉ muṉpākap poṉṉiṟatta puḷvaṭivāyp pōntiruntāṉ - naṉṉeṟikkē añcippā rīnta aracaṉaiyun tēviyaiyum vañcippāṉ vēṇṭi vaṉattu.

appoṟpuḷḷait tamayanti virumpiyatu

247. tēṉpiṭikkun taṇtuḻāyc ceṅkaṭ karumukilai māṉpiṭikkac coṉṉa mayilēpōl - tāṉpiṭikkap poṟpuḷḷaip paṟṟittā veṉṟāḷ putumaḻalaic coṟkiḷḷai vāyāḷ toḻutu.

naḷaṉ appaṟavaiayip piṭikka muyalutal

248. poṟpuḷ ḷataṉaip piṭippāṉ naḷaṉpukutak kaikkuḷvaru māpōṟ kaḻaṉṟōṭi eykkum iḷaikkumā pōla iruntatukaṇ ṭaṉṟē vaḷaikkumā ṟeṇṇiṉāṉ maṉ.

249. koṟṟak kayaṟkaṭ koṭiyē yiruvōrum oṟṟait tukilā luṭaipuṉaintu - maṟṟinta poṟṟukilāṟ puḷvaḷaikkap pōtuvō meṉṟuraittāṉ paṟṟakalā vuḷḷam parintu.

naḷaṉ taṉ āṭaiyāl puḷ vaḷaittatu

250. eṟṟit tiraiporanon tēṟi yiḷamaṇalil paṟṟip pavaḻam paṭarniḻaṟkīḻ - muttīṉṟu veḷvaḷaittā yōṭunīr vēlait tirunāṭaṉ puḷvaḷaittā ṉāṭaiyāṟ pōntu. appuḷ vāṉil avvāṭaiyuṭaṉ eḻuntu kūṟiyatu

251. kūnta liḷaṅkuyiluṅ kōmāṉuṅ koṇṭaṇaitta pūntukilkoṇ ṭantarattē pōyniṉṟu - vēntaṉē naṉṉāṭu tōṟpittōṇ nāṉēkā ṇeṉṟatē poṉṉāṭu māniṟatta puḷ.

naḷatamayantiyar iruvarum ōrāṭaiyē koṇṭamai

252. kāvipōṟ kaṇṇikkuṅ kaṇṇiyantōṭ kāḷaikkum āvipō lāṭaiyumoṉ ṟāṉatē - pūviriyak kaḷvēṭṭu vaṇṭuḻaluṅ kāṉat tiṭaikkaṉakap puḷvēṭṭai yātaritta pōtu.

tamayanti kaliyaic capittatu

253. aṟampiḻaittār poyttā raruḷcitaittār māṉat tiṟampiḻaittār teyva mikaḻntār - puṟaṅkaṭaiyil

Page 29: Nalavenpa transliterated

Page 29 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

ceṉṟār pukunarakañ cērvāyko leṉṟaḻiyā niṉṟāḷ vitiyai niṉaintu.

tamayanti, tām avviṭamviṭṭu nīṅka virumpiyatu

254. vaiyan tuyaruḻappa māyam palacūḻntu teyvaṅ keṭuttāṟ ceyaluṇṭō - meyvakaiyē cērntaruḷi niṉṟataṉic ceṅkōlā yiṅkoḻiyap pōntaruḷu keṉṟāḷ pulantu.

cūriyāttamayam 255. anta neṭuñcurattiṉ mītēka vāṅkaḻalum ventaḻalai yāṟṟuvāṉ mēṟkaṭaṟkē - entai kuḷippāṉpōṟ ceṉṟaṭaintāṉ kūriruḷāl pārai oḷippāṉpōṟ poṟṟē ruṭaṉ.

naḷatamayantiyar iruḷūṭē kāṉiṟ ceṉṟatu

256. pāṉu neṭuntēr paṭukaṭaliṟ pāyntataṟpiṉ kāṉa vaṭampiṉ kavaṭṭilaikaḷ - māṉiṉ kuḷampēykkum naṉṉāṭaṉ kōtaiyoṭuñ ceṉṟāṉ iḷampēykkun tōṉṟā viruḷ.

oru pāḻmaṇṭapam aṭaintatu

257. eṅkām pukaliṭameṉ ṟeṇṇi yiruḷvaḻipōy veṅkā ṉakantiriyum vēḷaitaṉil - aṅkēyōr pāḻmaṇ ṭapaṅkaṇṭāṉ pālveṇ kuṭainiḻaṟkīḻ vāḻmaṇ ṭapaṅkaṇṭāṉ vantu.

258. mūri yiravumpōy muṟṟiruḷāy mūṇṭatāl cāru miṭamaṟṟut tāṉillai - cōrkūntal mātarāy nāminta maṇṭapattē kaṇṭuyilap pōtarā yeṉṟāṉ pularntu.

tamayantiyiṉ tuyaranilai

259. vaiya muṭaiyāṉ makarayāḻ kēṭṭaruḷum teyvac cevikotukiṉ cilpāṭal - ivviravil kēṭṭavā veṉṟaḻutāḷ keṇṭaiyaṅkaṇ nīrcōrat tōṭṭavār kōtaiyāḷ cōrntu.

naḷaṉ tamayantiyait tēṟṟiyatu

260. paṇṭai viṉaippayaṉaip pāriṭatti lārkaṭappār koṇṭal niḻaliṟ kuḻaitaṭavum - keṇṭai vaḻiyaṉī reṉṟāṉ maṉanaṭuṅki veytuṟ ṟaḻiyaṉī yeṉṟā ṉaracu.

mīṇṭum tamayanti varuntiyatu

261. viraimalarppū mellaṇaiyu meykāval pūṇṭa paricaṉamum paḷḷi yaṟaiyum - aracēnāṉ

kāṇēṉiṅ keṉṉāk kalaṅkiṉāḷ kaṇpaṉippap

Page 30: Nalavenpa transliterated

Page 30 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

pūṇēr mulaiyāḷ pularntu.

naḷaṉ tamayantiyaik kaṇṇuṟaṅkumāṟu kūṟiyatu

262. tīya vaṉamun tuyiṉṟu ticaieṭṭumētuyiṉṟu pēyun tuyiṉṟatāṟ pēryāmam - nīyumiṉik kaṇmēṟ tuyilkai kaṭaṉeṉṟāṉ kaikoṭuttu maṇmēṟ ṟirumēṉi vaittu.

naḷaṉatu tuyaram

263. puṉkaṇkūr yāmattup pūḻimēṟ ṟāṉpaṭuttut taṉkaṇ tuyilvāḷait tāṉkaṇṭum - eṉkaṇ poṭiyātā luḷḷāvi pōkātāl neñcam veṭiyātā leṉṟāṉ viḻuntu.

tamayantiyiṉ tuyaram

264. muṉṟiltaṉil mēṟpaṭukka muṉtā ṉaiyumiṉṟi iṉṟu tuyila iṟaivaṉukkē - eṉṟaṉatu kaipukunta teṉṉuṭaiya kālpukunta teṉṟaḻutāḷ maipukunta kaṇṇīr vara.

mīṇṭum naḷaṉatu tuyaram

265. vīmaṉ tirumaṭantai viṇṇavarum peṟṟilāt tāma meṉakkaḷitta taiyalāḷ - yāmattup pārē yaṇaiyāp paṭaikkaṇ tuyiṉṟāḷmaṟ ṟārō tuyaraṭaiyā rāṅku.

kali naḷaṉ maṉa uṟutiyaik kalaittatu

266. peymmalarppūṅ kōtai piriyap piriyāta cemmai yuṭaimaṉattāṉ ceṅkōlāṉ - poymmai vilakkiṉā ṉeñcattai vēṟākki niṉṟu kalakkiṉāṉ vañcak kali.

267. vañcak kalivaliyāṉ mākat tarāvaḷaikkum ceñcuṭariṉ vanta karuñcuṭarpōl - viñca matittatērt tāṉai vayavēnta ṉeñcat tutittatē vēṟō ruṇarvu.

268. kārikaitaṉ ventuyaraṅ kāṇāmal nīttantak kūriruḷiṟ pōvāṉ kuṟitteḻuntu - nērē iruvarkku mōruyirpō leytiyatō rāṭai aritaṟ kavaṉiṉaintā ṉāṅku.

269. eṇṇiya eṇṇam muṭippa ikalvēntaṉ kaṇṇi yataiyaṟintu kāykaliyum - paṇṇiṉukkuk kēḷāṉa tēmoḻiyai nīkkak kiḷaroḷicēr vāḷāy maruṅkiruntāṉ vantu.

naḷaṉ aṭaiyai arintatu

270. oṟṟait tukilu muyiru miraṇṭāka

Page 31: Nalavenpa transliterated

Page 31 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

muṟṟuntaṉ ṉaṉpai mutalōṭum - paṟṟi arintā ṉarintiṭ ṭavaḷnilaimai neñcil terintā ṉiruntāṉ tikaittu.

naḷaṉatu pirivuttuyar

271. pōyorukāl mīḷum pukuntorukāl mīṇṭēkum āyar koṇarnta aṭupāliṉ - tōyal kaṭaivārtaṅ kaipōl āyiṟṟē kālaṉ vaṭivāya vēlāṉ maṉam.

272. cinturattāṉ teyva muṉivaṉ terinturaitta mantirattāl tampitta mānīrpōl - munta oḷittatērt tāṉai yuyarvēnta ṉeñcam valittatē tīkkaliyāl vantu.

273. tīkkā ṉakattuṟaiyun teyvaṅkāḷ! vīmaṉtaṉ kōkkā taliyaik kuṟikkoṇmiṉ - nīkkāta kātalaṉpu mikkāḷaik kāriruḷiṟ kaiviṭṭiṉ ṟētilaṉpōṟ pōkiṉṟēṉ yāṉ.

naḷaṉ tamayantiyai nīttuc ceṉṟatu

274. ēntu miḷamulaiyā ḷiṉṉuyirun taṉṉaruḷum pūntukilum vēṟākap pōyiṉāṉ - tīntēṉ toṭaiviravu nāḷmālai cūṭṭiṉāḷ taṉṉai iṭaiyiruḷiṟ kāṉakattē yiṭṭu.

275. tāruveṉap pārmēl tarucan tiraṉcuvarkki mēruvarait tōḷāṉ viravārpōl - kūriruḷiṟ ceṅkā ṉakañcitaiyat tēviyaiviṭ ṭēkiṉāṉ veṅkā ṉakantaṉilē vēntu.

tamayanti viḻittukkoṇṭu naḷaṉaik kāṇātu varuntiyatu

276. nīla maḷavē nekiḻa niraimuttiṉ kōla malariṉ koṭiyiṭaiyāḷ - vēlvēntē eṅkuṟṟa yeṉṉā iṉavaḷaikkai nīṭṭiṉāḷ aṅkuttāṉ kāṇā tayarntu.

277. veyya taraiyeṉṉum mellamaḷi yaittaṭavik kaiyarikoṇ ṭevviṭattuṅ kāṇāmal - aiyakō eṉṉappōy vīḻntā ḷiṉamēti meṉkarumpait tiṉṉappōm nāṭaṉ tiru.

278. aḻalveñ cilaivēṭa ṉampuruva āṟṟā tuḻaluṅ kaḷimayilpō lōṭik - kuḻalvaṇ ṭeḻuntōṭa vīḻntā ḷirukuḻaimēṟ kaṇṇīrk koḻuntōṭa vīmaṉ koṭi.

279. vāṉmukilum miṉṉum vaṟunilattu vīḻntatupōl tāṉuṅ kuḻalun taṉivīḻntāḷ - ēṉam kuḷampāṉ maṇikiḷaikkuṅ kuṇṭunīr nāṭaṉ iḷampāvai kaitalaimē liṭṭu.

Page 32: Nalavenpa transliterated

Page 32 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

poḻutu pularntamai 280. taiyal tuyarkkut tariyātu tañciṟakām kaiyāl vayiṟalaittuk kāriruḷvāy - veyyōṉai vāvuparit tērēṟi vāveṉ ṟaḻaippaṉapōl kūviṉavē kōḻik kulam.

cūriyōtayam

281. vāṉa neṭuvīti cellum maṇittērōṉ tāṉa maṭantaikkut tārvēntaṉ - pōṉaneṟi kāṭṭuvāṉ pōliruḷpōyk kaivāṅkak kāṉūṭē nīṭṭuvāṉ ceṅkarattai niṉṟu.

tamayanti naḷaṉ aṭiccuvaṭu kaṇṭu varuntiyatu

282. alliyantār mārpa ṉaṭittā maraiyavaḷtaṉ nalluyiru mācaiyumpōl nāṟutalum - malluṟutōḷ vēntaṉē eṉṟu viḻuntāḷ viḻivēlai cārntanīr veḷḷattē tāṉ.

tamayanti, mayil mutaliyavaṟṟai nōkki 'naḷaṉ ceṉṟa vaḻi kāṭṭīr' eṉak kūṟiyatu

283. veṟitta iḷamāṉkāḷ! meṉmayilkāḷ! inta neṟikkaṇ naṭitūḻi vāḻvīr - piṟittemmaip pōṉāraik kāṭṭutirō eṉṉāp pulampiṉāḷ vāṉāṭar peṟṟilā māṉ.

oru pāmpu tamayantiyaippaṟṟi viḻuṅkaluṟṟatu

284. vēṭṭa kariyai viḻuṅkip perumpaciyāl mōṭṭu vayiṟṟaravu muṉtōṉṟa - mīṭṭataṉai ōrā tarukaṇaintāḷ uṇtēṉ aṟaṟkūntal pōrār viḻiyāḷ pularntu.

285. aṅkaṇ vicumpi ṉavirmatimēṟ ceṉṟaṭaiyum veṅka ṇaravupōl melliyalaik - koṅkaikku mēlellān tōṉṟa viḻuṅkiyatē veṅkāṉiṉ pālellān tīyumiḻum pāmpu.

tamayanti naḷaṉ utavināṭi aḻutatu

286. vāḷaraviṉ vāyppaṭṭu māyāmuṉ maṉṉavaniṉ tāḷaṭaintu vāḻun tamiyēṉait - tōḷāl vilakkāyō veṉṟaḻutāḷ vevvaraviṉ vāykkiṅ kilakkāki niṉṟā ḷeṭuttu.

287. veṉṟic ciṉavaraviṉ vevvā yiṭaippaṭṭu vaṉtuyarāṟ pōyāvi māḷkiṉṟēṉ - iṉṟuṉ tirumukanāṉ kāṇkilēṉ tērvēntē yeṉṟāḷ porumukavēṟ kaṇṇāḷ pularntu.

tamayanti taṉ makkaḷai niṉaittu varuntiyatu

288. maṟṟoṭutta tōḷpirintu māyāta valviṉaiyēṉ

Page 33: Nalavenpa transliterated

Page 33 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

peṟṟeṭutta makkāḷ pirintēkum - koṟṟavaṉai nīrēṉuṅ kāṇkutirē eṉṟaḻutāḷ nīḷkuḻaṟkuk

kārēṉu movvāḷ kaluḻntu.

tamayanti taṉ uyir nīṅku nilaiyil naḷaṉai niṉaintu vaṇaṅkik kūṟiyatu

289. aṭaiyuṅ kaṭuṅkāṉi lāṭaraviṉ vāyppaṭ ṭuṭaiyumuyir nāyakaṉē ōkō - viṭaiyeṉakkut tantaruḷvā yeṉṉāttaṉ tāmaraikkai kūppiṉāḷ centuvarvāy meṉmoḻiyāḷ tērntu.

oru vēṭaṉ aṅku vantatu

290. uṇṭō raḻukuraleṉ ṟoṟṟi varukiṉṟa veṇtōṭaṉ cempaṅki vilvēṭaṉ - kaṇṭāṉ kaḻukuvāḻ kāṉakattuk kāraraviṉ vāyil muḻukuvāḷ teyva mukam.

tamayanti avvēṭaṉai vēṇṭik koṇṭatu

291. veyya araviṉ viṭavāyi ṉuṭpaṭṭēṉ aiyaṉmī ruṅkaṭ kapayamyā - ṉuyya aruḷīrō eṉṉā araṟṟiṉā ḷañci iruḷīrum pūṇā ḷeṭuttu.

vēṭaṉ tamayantiyaip pāmpiṉ vayiṉiṉṟu mīṭṭatu

292. caṅka nitipōl tarucan tiraṉcuvarkki veṅkalivāy niṉṟulakam mīṭṭāṟpōl - maṅkaiyaivem pāmpiṉvāy niṉṟum paṟittāṉ pakaikaṭinta kāmpiṉvāy vilvēṭaṉ kaṇṭu.

tamayanti vēṭaṉ utavikku naṉṟi kūṟiyatu

293. āruyirum nāṉu maḻiyāmal aiyāvip pēraraviṉ vāyiṟ piḻaippittāy - tēril itaṟkuṇṭō kaimmā ṟeṉavuraittāḷ veṉṟi vitarppaṉṟāṉ peṟṟa viḷakku.

vēṭaṉ tamayantiyai virumpit taṉṉuṭaṉ vara aḻaittatu

294. intu nutali eḻilnōkki ētōtaṉ cintai karutic cilaivēṭaṉ - paintoṭinī pōtuvā yeṉṉuṭaṉē yeṉṟāṉ pulainarakuk kētuvāy niṉṟā ṉeṭuttu.

tamayanti vēṭaṉiṭam tappi ōṭa muyaṉṟatu

295. vēṭa ṉaḻaippa viḻipataittu veytuyirā āṭaṉ mayilpōl alamarā - ōṭiṉāḷ tūṟelā mākac curikuḻalvēṟ kaṇṇiṉīr āṟellā māka vaḻutu.

tamayanti cīṟiviḻikka vēṭaṉ erintu nīṟāṉatu

Page 34: Nalavenpa transliterated

Page 34 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

296. tīkkaṭ pulitoṭarac celluñ ciṟumāṉpōl ākkai taḷara valamantu - pōkkaṟṟuc cīṟā viḻittāḷ cilaivēṭa ṉavvaḷavil nīṟāy viḻuntā ṉilattu.

tamayantiyai oru vaṇikaṉ kaṇṭu viṉāviyatu

297. avvaḷavi lātip peruvaḻiyi lāyvaṇikaṉ ivvaḷavu tīviṉaiyē ṉeṉpāḷtaṉ - meyvaṭivaik kaṇṭāṉai yuṟṟāṉ kamalamayi lēyeṉṟāṉ uṇṭāya tellā muṇarntu.

298. ekkulattāy yārmaṭantai yātuṉṉūr yātuṉpēr nekkuruki nīyaḻutaṟ keṉṉimittam - maikkuḻalāy kaṭṭuraittuk kāṇeṉṟāṉ kārvaṇṭu kāntāram viṭṭuraikkun tārvaṇikar vēntu.

299. muṉṉai viṉaiyiṉ valiyāl muṭimaṉṉaṉ eṉṉaip piriya iruṅkāṉil - aṉṉavaṉaik kāṇā taḻukiṉṟē ṉeṉṟāḷ katirimaikkum pūṇāram pūṇṭāḷ pularntu.

vaṇikaṉ tamayantiyaic cēti nakaril viṭṭuc ceṉṟatu

300. cēti nakarkkē tiruvaic celaviṭṭap pōtiṟ koṭaivaṇikaṉ pōyiṉāṉ - nīti kiṭattuvāṉ maṉṉavartaṅ kīrttiyiṉaip pārmēl naṭattuvāṉ vaṭṭai naṭantu.

tamayantiyaik kaṇṭa paṇippeṇkaḷ cētiyaracaṉ tēvikku aṟivittatu

301. aṟṟa tukilu maṟātoḻuku kaṇṇīrum uṟṟa tuyaru muṭaiyavaḷāy - maṟṟorutti niṉṟāḷaik kaṇṭō m nilavēntaṉ poṟṟēvi eṉṟār maṭavā reṭuttu.

cētirācaṉ tēvi tamayantiyai aḻaittu varac ceytatu

302. pōyakalā muṉṉam puṉaiyiḻaiyāy pūṅkuyilai āya mayilai yaṟiyavē - nīyēkik koṇṭuvā veṉṟāḷtaṉ kovvaik kaṉitiṟantu vaṇṭuvāḻ kūntaṉ mayil.

cētiyaracaṉ tēvi tamayantiyai viṉāviyatu

303. antā maraiyi lavaḷēyeṉ ṟaiyuṟṟuc cintā kulameṉakkut tīrātāl - paintoṭiyē uḷḷavā ṟellā muraiyeṉṟā ḷoṇmalariṉ kaḷḷavār kūntalāḷ kaṇṭu.

tamayantiyiṉ maṟumoḻi

304. eṉṉait taṉivaṉattiṭ ṭeṉkōṉ pirintēka aṉṉavaṉaik kāṇā talamaruvēṉ - innakarkkē

Page 35: Nalavenpa transliterated

Page 35 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

vantē ṉituveṉ varaveṉṟāḷ vāypularāc centēṉ moḻipataṟāt tērntu.

tamayanti araṇmaṉaiyil taṅkiyiruntatu

305. uṉṟalaivaṉ taṉṉai yoruvakaiyāl nāṭiyē tantu viṭumaḷavun tāḻkuḻalāy - eṉṟaṉuṭaṉ iṅkē yirukka iṉiteṉṟā ḷēntiḻaiyaik koṅkēyun tārāḷ kuṟittu.

vīmarācaṉ naḷaṉaiyum tamayantiyaiyum tēṭivara oru maṟaiyavaṉai ēviyatu

306. īṅkivaḷiv vāṟiruppa iṉṉaluḻan tēyēkip pūṅkuyilum pōrvēṟ puravalaṉum - yāṅkuṟṟār ceṉṟuṇarti yeṉṟu celaviṭṭāṉ vētiyaṉaik kuṉṟuṟaḻtōḷ vīmaṉ kuṟittu.

maṟaiyōṉ cētināṭu ceṉṟu tamayantiyaik kaṇṭatu

307. ōṭum puravittēr veyyō ṉoḷiceṉṟu nāṭu miṭamellām nāṭippōyk - kūṭiṉāṉ pōtiṟ ṟirunāṭum poykait tirunāṭām cētit tirunāṭu ceṉṟu.

308. tāmañcē rōtit tamayanti niṉṟāḷai āmeṉ ṟaṟiyā arumaṟaiyōṉ - vīmaṉ koṭimēl viḻuntaḻutāṉ kompumavaṉ cempoṉ aṭimēl viḻuntā ḷaḻutu.

maṟaiyōṉ cētiyaraciyiṭam tamayantiyiṉ nilai aṟivittatum avaḷ tuyarum

309. māri porukūntaṉ mātarāy nīpayanta kārikaitāṉ paṭṭatuyar kaṇṭāyō - cōrkuḻalum vēṇiyāy veṇṭukilum pātiyāy ventuyaruk kāṇiyāy niṉṟā ḷayarntu.

310. taṉmaka ḷāva taṟiyāt taṭumāṟāp poṉvaṭiviṉ mēlaḻutu pōyvīḻntāḷ - meṉmalaraik kōtippōy mēti kurukeḻuppun taṇpaṇaicūḻ cētikkōṉ tēvi tikaittu.

cētirācaṉ tamayantiyai avaḷ tantai nakarukku aṉuppiyatu

311. kantaṉaiyuṅ kaṉṉiyaiyuṅ kaṇṭāyi ṉuñciṟitu taṉtuyaran tīrntu taṉiyāṟat - tantai patiyilē pōkkiṉāṉ cētiyarkōṉ paṇṭai vitiyilē pōntāḷai mīṇṭu.

tamayantiyaik kaṇṭa kuṇṭiṉapura makkaḷiṉ tuyaram

312. kōyilu mantap puramum koṭinuṭaṅkum vāyilum niṉṟu mayaṅkiyatē - tīyakoṭum

kāṉāḷa makkaḷaiyuṅ kaiviṭṭuk kātalaṉpiṉ pōṉāḷ pukunta poḻutu.

Page 36: Nalavenpa transliterated

Page 36 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

313. aḻuvār viḻuvā uyirppār toḻuvār tamareṅkuñ cūḻvār - vaḻuvāk kāmanī rōtak kaṭalkiḷarntāl ottavē nāmavēl vīmaṉ nakar.

314, tantaiyaimuṉ kāṇṭalumē tāmaraikka ṇīrcoriyac cintai kalaṅkit tikaittalaman - tentāyāṉ paṭṭatē yeṉṉappōy vīḻntāḷ paṭaineṭuṅkaṇ viṭṭanīr mēlē viḻa.

tamayantiyaik kaṇṭa tāytantaiyarum cuṟṟattārum koṇṭa tuyar

315. cevvaṇṇa vāyāḷun tērvēn taṉumakaḷai

avvaṇṇaṅ kaṇṭakkā lāṟṟuvarō - meyvaṇṇam ōyntunā nīrpō yularkiṉṟa tottatamar nīntiṉār kaṇṇīri ṉiṉṟu.

316. paṉiyiruḷiṟ pāḻmaṇ ṭapattilē yuṉṉai niṉaiyātu nīttakaṉṟa pōtu - taṉiyēniṉ ṟeṉṉiṉaintu eṉceytā yeṉṉāp pulampiṉāḷ poṉiṉaittāy nōkkip pularntu.

kalitoṭar kāṇṭam muṟṟum ========================

3. kalinīṅku kāṇṭam --------------------

tamayantiyaip pirintu ceṉṟa naḷaṉ tīyiṭaippaṭṭa oruvaṉ tuyarakkural kēṭṭatu

317. maṉṉā vuṉakkapaya meṉṉā vaṉattīyil paṉṉāka vēntaṉ pataitturukic - coṉṉa moḻivaḻiyē ceṉṟāṉ muraṭkaliyiṉ vañcap paḻivaḻiyē celkiṉṟāṉ pārttu.

naḷaṉ oru pāmpait tīyiṭaik kaṇṭatu

318. ārun tiriyā araiyiruḷil aṅkaṉamē cōrkuḻalai nītta tuyarōṭum - vīraṉ tirivāṉat tīkkāṉiṟ centīyiṉ vāyppaṭ ṭerivāṉaik kaṇṭā ṉetir.

naḷaṉ tīyiṭam ceṉṟatu

319. tīkkaṭavuḷ tanta varattait tirumaṉattil ākki yaruḷā laravaracai - nōkki aṭaintā ṉaṭaitalumē āraḻalō ṉañci uṭaintāṉ pōyppukkāṉ uvarntu.

pāmpu taṉatu varalāṟu kūṟit taṉṉai viṭuvikka vēṇṭiyatu

320. vēta muṉiyoruvaṉ cāpattāl veṅkāṉil

Page 37: Nalavenpa transliterated

Page 37 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

ātapattiṉ vāyppaṭ ṭaḻikiṉṟēṉ - kātalāl vanteṭuttuk kāveṉṟāṉ mālai maṇivaṇṭu canteṭutta tōḷāṉait tāṉ.

321. cīriyāy nīyeṭuppat tīmai keṭukiṉṟēṉ kūrun taḻalavittuk koṇṭupōyp - pāril viṭukeṉṟāṉ maṟṟanta ventaḻalāl vemmaip paṭukiṉṟāṉ vēlvēntaip pārttu.

322. eṉṟuraitta avvaḷavi lēḻulakuñ cūḻkaṭalum kuṉṟuñ cumanta kulappuyattāṉ - veṉṟi aravaracaik koṇṭakaṉṟā ṉāraṇiyan taṉṉiṉ iravaracai veṉṟā ṉeṭuttu.

323. maṇṇiṉmī teṉṟaṉainiṉ vaṉṟāḷā loṉṟumutal eṇṇit tacaveṉ ṟiṭukeṉṟāṉ - naṇṇippōr māvalāṉ ceyta vutavikku māṟāka ēvalāṟ ṟīṅkiḻaippē ṉeṉṟu.

324. āṅkavaṉṟā ṉavvā ṟuraippa atukēṭṭut tīṅkaliyāṟ ceṟṟa tirumaṉattāṉ - pūṅkaḻalai maṇṇiṉmēl vaittut tacaveṉṟa vāymaiyāl eṇṇiṉāṉ vaittā ṉeyiṟu.

325. vīmaṉ maṭantai viḻimuṭiyak kaṇṭaṟiyā vāma neṭuntōḷ vaṟiyōruk - kēmam koṭātār akampōṟ kuṟukiṟṟē meymmai viṭātāṉ tirumēṉi ventu.

aravai nōkki naḷaṉ uraittatu

326. āṟṟa laravaracē yāṅkeṉ ṉuruvattaic cīṟṟamoṉ ṟiṉṟic ciṉaveyiṟṟāl - māṟṟutaṟkiṉ ṟeṉkā raṇameṉṟā ṉēṟṟamariṟ kūṟṟaḻaikkum miṉkā layiṉmukavēl vēntu.

araviṉ maṟumoḻiyum atu aḷitta varamum

327. kāyuṅ kaṭakaḷiṟṟāy kārkkō ṭakaṉeṉpēr nīyiṅku vantamai yāṉiṉaintu - kāyattai māṟākkik koṇṭu maṟaintuṟaital kāraṇamā vēṟākkiṟ ṟeṉṟāṉ viraintu.

328. kūṉiṟāl pāyak kuvaḷai tavaḷaivāyt tēṉiṟāl pāyun tirunāṭā - kāṉil taṇiyāta veṅkaṉalait tāṅkiṉā yinta aṇiyāṭai koḷkeṉṟā ṉāṅku.

329. cāti maṇittukilni cāttiṉāl taṇkaḻunīrp pōtiṉkīḻ mēyum putuvarāl - tātiṉ tuḷikkunā nīṭṭun tuṟaināṭar kōvē oḷikkunāḷ nīṅku muru.

Page 38: Nalavenpa transliterated

Page 38 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

330. vāku kuṟaintamaiyāl vākuvaṉeṉ ṟuṉṉāmam āka vayōtti nakaraṭaintu - mākaṉakat tērt toḻiṟku mikkāṉī yākeṉṟāṉ cemmaṉattāl pārttoḻiṟku mikkāṉaip pārttu.

naḷaṉ akkāṉ kaṭantu ceṉṟatu

331. iṇaiyāru millā ṉiḻaitta utavi puṇaiyākac cūḻkāṉiṟ pōṉāṉ - paṇaiyākat tiṇṇāka mōreṭṭun tāṅkun ticaiyaṉaittum eṇṇāka vēnta ṉeḻuntu.

naḷaṉ kaṭaṟkaraiyaik kaṇṭatu

332. niṉaippeṉṉum kāṟṟacaippa neñciṭaiyē mūḷum kaṉaṟpukaiya vēkiṉṟāṉ kaṇṭāṉ - paṉikkuruku taṉpaṭām nīḻal taṉippēṭaip pārttiravu kaṇpaṭā vēlaik karai.

naḷaṉ kaṭaṟkaraiyil palavaṟṟaik kaṇṭu pulampal

333. kompa riḷaṅkurukē kūṟā tiruttiyāl ampuyattiṉ pōtai yaṟukālāl - tumpi tiṟakkattē ṉūṟun tirunāṭaṉ poṉṉai uṟakkattē nīttēṉuk koṉṟu.

334. puṉṉai naṟuntātu kōtip poṟivaṇṭu kaṉṉip peṭaiyuṇṇak kāttirukkum - iṉṉaruḷkaṇ ṭañciṉā ṉāvi yaḻintā ṉaṟavuyirttu neñciṉā lellām niṉaintu.

335. kātaliyaik kāriruḷiṟ kāṉakattē kaiviṭṭa pātakaṉaip pārkkap paṭāteṉṟō - nātam aḷikkiṉṟa āḻivā yāṅkalava ōṭi oḷikkiṉṟa teṉṉō vurai.

336. pāṉalē cōlaip pacunteṉṟal vantulavum kāṉalē vēlaik kaḻikkurukē - yāṉuṭaiya miṉṉimaikkum pūṇāram vīṅkiruḷvā yāṅkuṇarntāl eṉṉiṉaikkuñ colvī reṉakku.

naḷaṉ ayōtti nakarai aṭaintatu

337. munnīr maṭavār muṟuval tiraḷkuvippa naṉṉī rayōtti nakaraṭaintāṉ - poṉṉīr murukuṭaikkun tāmaraiyiṉ moymmalarait tumpi arukuṭaikkum naṉṉāṭ ṭaracu.

naḷaṉ ayōtti maṉṉaṉai aṭaital

338. māṉtērt toḻiṟku maṭaittoḻiṟku mikkōṉeṉṟu ūṉtēykkum vēlā ṉuyarnaṟavat - tēṉtōykkum tārvēntaṟ keṉvaravu tāṉuraimi ṉeṉṟuraittāṉ tērvēntaṉ vākuvaṉāyc ceṉṟu.

Page 39: Nalavenpa transliterated

Page 39 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

339. poyyaṭaiyāc cintaip puravalaṉai nōkkittaṉ ceyya mukamalarntu tērvēntaṉ - aiyanī ettoḻiṟku mikkāṉī yātuṉ peyareṉṟāṉ kaittoḻiṟku mikkāṉaik kaṇṭu.

340. aṉṉam mitippa alarvaḻiyun tēṟalpōyac cennel viḷaikkun tirunāṭar - maṉṉā maṭaittoḻilun tērttoḻilum vallaṉyā ṉeṉṟāṉ koṭaittoḻiliṉ mikkāṉ kuṟittu.

tamayanti naḷaṉait tēṭap purōkitaṉai viṭuttatu

341. eṉṉai yiruṅkāṉil nītta ikalvēntaṉ taṉṉainī nāṭukeṉat taṇkōtai - miṉṉup puraikatirvēl vēntaṉ purōkitaṉuk kinta uraipakarva tāṉā ḷuṇarntu.

342. kāriruḷil pāḻmaṇ ṭapattētaṉ kātaliyaic cōrtuyiliṉ nīttal tuṇiveṉṟō - tērvēntaṟ keṉṟaṟaintā nērniṉ ṟetirmāṟṟan tantāraic ceṉṟaṟintu vāveṉṟāḷ tērntu.

purōkitaṉ ayōttiyai aṭaintatu

343. miṉṉāṭum mālvaraiyum vēlaiyum vēlaicūḻ naṉṉāṭuṅ kāṉakamu nāṭiṉāṉ - maṉṉu kaṭantāḻ kaḷiyāṉaik kāvalaṉait tēṭi aṭaintā ṉayōtti nakar.

purōkitaṉ kūṟiya moḻikēṭṭu naḷaṉ kūṟiya maṟumoḻi

344. kāṉakattuk kātaliyaik kāriruḷiṟ kaiviṭṭup pōṉatuvum vēntaṟkup pōtumō - tāṉeṉṟu cāṟṟiṉā ṉantavurai tārvēntaṉ taṉceviyil ēṟṟiṉāṉ vantā ṉetir.

345. oṇṭoṭi taṉṉai yuṟakkattē nīttatuvum paṇṭai vitiyiṉ payaṉēkāṇ - taṇṭaraḷap pūttāma veṇkuṭaiyāṉ poṉmakaḷai vevvaṉattē nīttāṉeṉ ṟaiyuṟēl nī.

tamayanti vanta purōkitaṉai viṉāviyatu

346. eṅka ṇuṟaintaṉaikol etticaipōy nāṭiṉaikol kaṅkaivaḷa nāṭṭārtaṅ kāvalaṉai - aṅkut talaippaṭṭa vāṟuṇṭō cāṟṟeṉṟāḷ kaṇṇīr alaippaṭṭa koṅkaiyā ḷāṅku.

purōkitaṉ maṟumoḻi

347. vākkiṉāl maṉṉavaṉai yoppāṉ matittorukāl ākkaiyē nōkki ṉavaṉallaṉ - pūkkamaḻum kūntalāy maṟṟak kulappāka ṉeṉṟuraittāṉ ēntunūl mārpa ṉeṭuttu.

Page 40: Nalavenpa transliterated

Page 40 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

tamayanti taṉ iraṇṭāñ cuyamvarac ceyti aṟivikkac ceytatu

348. mīṇṭō r cuyamvarattai vīmaṉ tirumaṭantai pūṇṭāḷeṉ ṟantaṇanī pōyuraittāl - nīṇṭa koṭaivēntaṟ kittūran tērkkōlaṅ koḷvāṉ paṭaivēnta ṉeṉṟāḷ parintu.

iraṇṭāñ cuyamvarac ceyti kēṭṭu irutupaṉṉaṉ kūṟiyatu

349. eṅkōṉ makaḷuk kiraṇṭāñ cuyamvarameṉ ṟaṅkōr muraca maṟaivittāṉ - ceṅkōlāy annāḷum nāḷai yaḷaveṉṟā ṉantaṇaṉpōyt teṉṉāḷun tārāṉaic cērntu.

350. vēta moḻivāṇaṉ mīṇṭuñ cuyamvarattaik kātalittāḷ vīmaṉṟaṉ kātaliyeṉ - ṟōtiṉāṉ eṉceykō maṟṟitaṉuk keṉṟā ṉikalcīṟum miṉceyta vēlāṉ viraintu.

naḷaṉ atukēṭṭuk kūṟiyatu

351. kuṟaiyāta kaṟpiṉāḷ koṇṭāṉuk kallāl iṟavāta vēntiḻaiyā ḷiṉṟu - paṟipīṟi nelliṟ paruvarā lōṭum neṭunāṭā collap paṭumōvic col.

irutupaṉṉaṉ kūṟiya camātāṉam

352. eṉmē leṟikiṉṟa mālai yeḻilnaḷaṉtaṉ taṉmēl viḻuntatukāṇ muṉṉāḷil - aṉṉataṟkuk kāraṇantā ṉītaṉṟō veṉṟāṉ kaṭāñcoriyum vāraṇantā ṉaṉṉāṉ maṟittu.

naḷaṉatu tiyakkam

353. muṉṉai viṉaiyāṉ muṭintatō moykuḻalāḷ eṉṉaittāṉ kāṇa vicaintatō - taṉmarapuk kovvāta vārttai yulakat turaippaṭṭa tevvāṟu kollō vitu?

naḷaṉ irutupaṉṉaṉukkut tērōṭṭic cella uṭaṉpaṭṭatu

354. kāvalaṉuk kēvaṟ kaṭaṉpūṇṭēṉ maṟṟavaṉṟaṉ ēvaṉ muṭippa ṉiṉiyeṉṟu - māviṟ kulattēraip pūṭṭiṉāṉ kōtaiyartaṅ koṅkai malarttēṉ aḷikkuntār maṉ.

355. oṟṟait taṉiyāḻit tēreṉṉa vōṭuvatōr koṟṟa neṭuntēr koṭuvantēṉ - maṟṟitaṟkē pōntēṟu keṉṟuraittāṉ pommeṉ ṟaḷimuralat tīntēṟal vākkuntārc cēy.

naḷaṉ tēr ōṭṭiya ciṟappu

356. muntai viṉaikuṟuka mūvā mayalkoṇṭāṉ

Page 41: Nalavenpa transliterated

Page 41 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

cintai yiṉuṅkaṭukac ceṉṟatē - cantavirait tārkuṉṟā mellōti taṉceyalait taṉmaṉattē tērkiṉṟā ṉūrkiṉṟa tēr.

357. mēlāṭai vīḻnta teṭuveṉṟā ṉavvaḷavil nālāṟu kātam naṭantatē - tōlāmai mēlkoṇṭā ṉēṟivara vemmaik kaliccūtil mālkoṇṭāṉ kōlkoṇṭa mā.

irutupaṉṉaṉatu kaṇitac ciṟappu

358. ittāḻ paṇaiyi liruntāṉṟik kāyeṇṇil pattā yiraṅkōṭi pāreṉṉa - uyttataṉil tērniṟutti yeṇṇiṉāṉ tēvar capainaṭuvē tārniṟuttun tōḷvēntaṉ tāṉ.

irutupaṉṉaṉ naḷaṉiṭam kūṟiyatu

359. ēraṭippār kōleṭuppa intēṉ toṭaipīṟik kāraṭutta cōlaik kaṭaṉāṭaṉ - tēraṭutta māttoḻilu mittoḻilum māṟṟutiyō veṉṟuraittāṉ tērtoḻiliṉ mikkāṉait tērntu.

kali naḷaṉaiviṭṭu nīṅkiyatu

360. vaṇṭār vaḷavayalcūḻ maḷḷuvanāṭ ṭeṅkōmāṉ taṇṭār puṉaican tiraṉcuvarkki - koṇṭāṭum pāvalaṉpāl niṉṟa pacipōla nīṅkiṟṟē kāvalaṉpāl niṉṟa kali.

irutupaṉṉaṉ kuṇṭiṉapuri aṭaintatu

361. āmai mutuki lalavaṉ tuyilkoḷḷum kāmar neṭunāṭu kaiviṭṭu - vīmaṉtaṉ poṉṉakari ceṉṟaṭaintāṉ pōrveṭ ṭeḻuṅkūṟṟam aṉṉakari yoṉṟuṭaiyā ṉāṅku.

irutupaṉṉaṉ vīmarācaṉukkut taṉ varavu aṟivittatu

362. veṟṟit taṉittērai vīmaṉ peruṅkōyil muṟṟat tirutti muṟaiceyyum - koṟṟavaṟkut taṉvaravu kūṟap paṇittut taṉippukkāṉ maṉviravu tārāṉ makiḻntu.

vīmarācaṉ irutupaṉṉaṉai viṉāviyatu

363. kaṉṉi naṟuntēṟaṉ māntik kamalattiṉ maṉṉit tuyiṉṟa varivaṇṭu - piṉṉaiyumpōy neytaṟ kavāvum neṭunāṭa nīyeṉpāl eytaṟ kavāviyavā ṟeṉ.

irutupaṉṉaṉ maṟumoḻi

364. iṉṟuṉṉaik kāṇpatō rātaravāl yāṉiṅṅaṉ maṉṟal malarttārāy vantaṭaintēṉ - eṉṟāṉ

Page 42: Nalavenpa transliterated

Page 42 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

oḷiyārvēṟ kaṇṇāḷmē luḷḷan turappat teḷiyātu muṉpōnta cēy.

naḷaṉ maṭaivāyiṟ pukkatu

365. āti neṭuntērp pariviṭ ṭavaiyāṟṟik kōti laṭiciṟ kuṟaimuṭippāṉ - mētik kaṭaivāyiṟ kārnīlaṅ kaṇviḻikkum nāṭaṉ maṭaivāyiṟ pukkāṉ matittu.

naḷaṉ pukka maṭaivāyiṟ ciṟappu

366. āti maṟainū laṉaittun terintuṇarnta nīti neṟiyāḷar neñcampōl - yātum nirappāma lellām nirampiṟṟē poṟṟēr varappākaṉ pukka maṉai.

tamayanti naḷaṉ ceyyum maṭaittoḻilai aṟintuvarac ceytatu

367. iṭaiccurattil taṉṉai yiṭaiyiruḷil nītta koṭait toḻilā ṉeṉṟayirttak kōmāṉ - maṭaittoḻilkaḷ ceykiṉṟa tellān terintuṇarntu vāveṉṟāḷ naikiṉṟa neñcāḷ nayantu.

tamayanti taṉ makkaḷai naḷaṉpāl viṭuttatu

368. kōtai neṭuvēṟ kumaraṉaiyun taṅkaiyaiyum āti yaraca ṉarukākap - pōta viḷaiyāṭa viṭṭavaṉṟaṉmēṟ ceyalnā ṭeṉṟāḷ vaḷaiyāṭuṅ kaiyāḷ matittu.

taṉ makkaḷaik kaṇṭa naḷaṉ avarkaḷōṭu uraiyāṭiyatu

369. makkaḷaimuṉ kāṇā maṉanaṭuṅkā veytuyirāp pukkeṭuttu vīrap puyattaṇaiyā - makkāḷnīr eṉmakkaḷ pōlkiṉṟīr yārmakka ḷeṉṟuraittāṉ vaṉmak kaḷiyāṉai maṉ.

370. maṉṉu niṭatattār vāḻvēntaṉ makkaḷyām aṉṉaitaṉaik kāṉviṭ ṭavaṉēka - innakarkkē vāḻkiṉṟō meṅkaḷ vaḷanāṭu maṟṟoruvaṉ āḷkiṉṟāṉ ṉeṉṟā raḻutu.

371. āṅkavar coṉṉa vuraikēṭ ṭaḻiveyti nīṅkā vuyirōṭu niṉṟiṭṭāṉ - pūṅkāviṉ vaḷḷampōṟ kōṅku malarun tirunāṭaṉ veḷḷampōṟ kaṇṇī rukuttu.

372. uṅka ḷaracoruvaṉ āḷanī rōṭippōn tiṅka ṇuṟaita liḻukkaṉṟō - ceṅkai vaḷavaracē yeṉṟuraittāṉ mātavattāṟ peṟṟa iḷavaracai nōkki yeṭuttu.

373. neñcālim māṟṟam niṉainturaikka nīyallāl añcārō maṉṉa raṭumaṭaiyā! - eñcātu

Page 43: Nalavenpa transliterated

Page 43 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

tīmaiyē koṇṭa ciṟutoḻilā yeṅkōmāṉ vāymaiyē kaṇṭāy vali.

374. entai kaḻaliṇaiyi lemmaruṅkuṅ kāṇalām kantu kaṭiyum kaṭākkaḷiṟṟiṉ - vantu paṇimuṭiyiṟ pārkākkum pārvēntar taṅkaḷ maṇimuṭiyiṟ ṟēynta vaṭu.

375. maṉṉar perumai maṭaiya raṟivarō uṉṉai yaṟiyā turaiceyta - eṉṉai muṉintaruḷa leṉṟu muṭicāyttu niṉṟāṉ kaṉinturuki nīrvārak kaṇ.

acceytiyaik kēṭṭa tamayantiyiṉ tuyaram

376. koṟṟak kumaraṉaiyuṅ kōtaiyaiyun tāṉkaṇṭu maṟṟavaṉṟā ṉāṅkuraitta vācakattai - muṟṟum moḻintāram māṟṟam moḻiyāta muṉṉē aḻintāḷ viḻuntā ḷaḻutu.

377. koṅkai yaḷaintu kuḻaltiruttik kōlañcey aṅkai yiraṇṭu maṭupukaiyāl - iṅṅaṉ karukiyavō veṉṟaḻutāḷ kātalaṉai muṉṉāḷ parukiyavēṟ kaṇṇāḷ pataittu.

uḷḷa nilaimaiyait tamayanti taṉ tantaikku aṟivittatu

378. maṟṟit tirunakarkkē vantaṭainta maṉṉavarkkuk koṟṟat taṉittēruṅ koṇṭaṇaintu - maṟṟum maṭaittoḻilē ceykiṉṟa maṉṉavaṉkā ṇeṅkaḷ koṭaittoḻilā ṉeṉṟāḷ kuṟittu.

vīmarācaṉ naḷaṉait tōṟṟattāl aṟiya muṭiyātu vākkiṉāl aṟintatu

379. pōtalaruṅ kaṇṇiyāṉ pōrvēntar cūḻappōy kātalitaṉ kātalaṉaik kaṇṇuṟṟāṉ - ōtam varivaḷaikoṇ ṭēṟum vaḷanāṭaṉ taṉṉait terivaritā niṉṟāṉ tikaittu.

380. cevvāy moḻikkuñ ceyalukkuñ cintaikkum ovvātu koṇṭa uruveṉṉā - evvāyum nōkkiṉā ṉōkkit teḷintā ṉuṇaṅkiyatōr vākkiṉāṉ taṉṉai matittu.

vīmarācaṉ naḷaṉait taṉ urukkāṭṭa vēṇṭiyatu

381. paintalaiya nāka paṇameṉṟu pūkattiṉ aintalaiyiṉ pāḷaitaṉai aiyuṟṟu - manti teḷiyā tirukkun tirunāṭā! uṉṉai oḷiyātu kāṭṭuṉ ṉuru.

naḷaṉ kārkkōṭakaṉ tanta āṭaikaḷai uṭuttatum cuya uruppeṟṟatum

Page 44: Nalavenpa transliterated

Page 44 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

382. aravaracaṉ tāṉkoṭutta ampūn tukiliṉ orutukilai vāṅki yuṭuttāṉ - orutukilaip pōrttāṉ porukaliyiṉ vañcaṉaiyāṟ pūṇṭaḷikkum kōttāyam muṉṉiḻanta kō.

383. mikkō ṉulakaḷanta meyyaṭiyē cārvākap pukkō raruviṉaipōṟ pōyiṟṟē - akkālam kāṉakattē kātaliyai nīttuk karantuṟaiyum māṉakattērp pākaṉ vaṭivu.

naḷaṉ makkaḷ avaṉaic cuyavaṭivil kaṇṭu makiḻntu vaṇaṅkiyatu

384. tātaiyaimuṉ kāṇṭalumē tāmaraikkaṇ nīrarumpap

pōtalaruṅ kuñciyāṉ pukkaṇaintu - kōtilāp poṉṉaṭiyaik kaṇṇiṟ puṉalāṟ kaḻuviṉāṉ miṉṉiṭaiyā ḷōṭum viḻuntu.

tamayanti naḷaṉaṭiyil vīḻntu vaṇaṅkiyatu

385. pātit tukilōṭu pāyntiḻiyuṅ kaṇṇīrum cītak kaḷapataṉañ cērmācum - pōta malarntatār vēntaṉ malaraṭiyil vīḻntāḷ alarntatē kaṇṇī ravaṟku.

tamayantiyiṉ tuyaranilai

386. vevviṭattō ṭokkum viḻiyiraṇṭum vīḻtuyilkoḷ avviṭattē nītta avareṉṟē - ivviṭattē vārār mulaiyāḷam maṉṉavaṉaik kāṇāmal nīrāl maṟaittaṉavē niṉṟu.

vāṉavar naḷaṉai vāḻttip pūmāri peytatu

387. uttamariṉ maṟṟivaṉai yoppā roruvarilai ittalatti leṉṟimaiyō remmaruṅkum - kaittalattil tēmāri peyyun tirumalarttār vēntaṉmēl pūmāri peytār pukaḻntu.

kali, naḷaṉait taṉpāl varam koḷḷa vēṇṭiyatu

388. tēviyivaḷ kaṟpukkuñ ceṅkōṉ muṟaimaikkum pūvulaki loppāryār pōtuvār - kāvalaṉē maṟṟeṉpāl vēṇṭum varaṅkēṭṭuk koḷḷeṉṟāṉ muṟṟaṉpāṟ pāraḷippāṉ muṉ.

naḷaṉ kēṭṭa varam

389. uṉcaritañ cella vulakāḷuṅ kālattu miṉcoriyum vēlāy mikavirumpi - eṉcaritam kēṭṭārai nīyaṭaiyē leṉṟāṉ kiḷarmaṇippūṇ vāṭṭāṉai maṉṉaṉ matittu.

kali naḷaṉukku varamaḷittu mīṇṭatu

Page 45: Nalavenpa transliterated

Page 45 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

390. eṉkālat tuṉcaritaṅ kēṭṭārai yāṉaṭaiyēṉ miṉkā layilvēlāy meyyeṉṟu - naṉkāvi maṭṭuraikkuñ cōlai vaḷanāṭaṉ muṉṉiṉṟu

kaṭṭuraittup pōṉāṉ kali.

vīmarācaṉ naḷaṉ mutaliyōrkku viruntaḷittatu

391. vēta neṟivaḻuvā vēntaṉaiyum pūntaṭaṅkaṇ kōtaiyaiyu makkaḷaiyuṅ koṇṭupōyt - tātu putaiyattēṉ pāyntoḻukum pūñcōlai vēli vitaiyakkōṉ ceytāṉ viruntu.

irutupaṉṉaṉ naḷaṉiṭam taṉ piḻai poṟukka vēṇṭip piṉ taṉ nakarkkēkiyatu

392. uṉṉaiyā ṉoṉṟu muṇarā turaittavelām poṉṉamarun tārāy poṟuveṉṟu - piṉṉaittaṉ mēṉīrmai kuṉṟā veṟuntēr micaikkoṇṭāṉ māṉī rayōttiyār maṉ.

naḷaṉ taṉatu maṉaivi makkaḷuṭaṉ niṭatanāṭu ceṉṟatu

393. viṟṟāṉai muṉcella vēlvēntar piṉcellap poṟṟērmēṟ ṟēviyoṭum pōyiṉāṉ - muṟṟāmpal tēnī raḷittaruku cenneṟ katirviḷaikkum mānīr niṭatattār maṉ.

394. tāṉavarai mellat tarittaneṭu vaivēlāy ēṉaineṟi tūramiṉi yettaṉaiyō - māṉēkēḷ inta malaikaṭan tēḻumalaik kappuṟamā vintameṉu nampatitāṉ mikku.

cūriyōtayam

395. ikkaṅkul pōka ikalvēl naḷaṉeṟinīr ceykkaṅku pāyun tirunāṭu - pukkaṅ kirukkumā kāṇpāṉpō lēṟiṉāṉ kuṉṟil cerukkumāṉ tērveyyōṉ ceṉṟu.

naḷaṉ, māvinta nakaraic cārnta oru cōlaiyil taṅkiyatu

396. maṉṟaliḷaṅ kōtaiyoṭu makkaḷun tāṉumoru veṉṟi maṇineṭuntēr mēlēṟic - ceṉṟaṭaintāṉ māvinta meṉṉum vaḷanakarañ cūḻntavoru pūvintai vāḻum poḻil.

naḷaṉ puṭkaraṉukku aṟivittatu

397. maṟṟavaṉuk keṉvaravu colli maṟucūtuk kuṟṟa paṇaiya muḷateṉṟu - koṟṟavaṉaik koṇṭaṇaivī reṉṟu kulattū taraiviṭuttāṉ taṇṭeriyal tērvēntaṉ tāṉ.

Page 46: Nalavenpa transliterated

Page 46 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

puṭkaraṉ naḷaṉaik kaṇṭatu

398. māya neṭuñcūtil vañcitta vaṉṉeñcaṉ tūya naṟumalarppūñ cōlaivāy - āya peruntāṉai cūḻap peṭainaṭaiyā ḷōṭum iruntāṉaik kaṇṭā ṉetir.

puṭkaraṉ naḷaṉai nalam viṉāviyatu

399. ceṅkō laracaṉ mukamnōkkit tērcciyilā veṅkō laracaṉ viṉāviṉāṉ - aṅkōlak kāvaṟ koṭaivēntē kātalarkkuṅ kātalikkum yāvarkkun tītilavē yeṉṟu.

naḷaṉum puṭkaraṉum maṟu cūtu āṭiyatu

400. tītu tarukalimuṉ ceytataṉai yōrātē yātu paṇaiya meṉaviyampac - cūtāṭa maiyāḻi yiṟṟuyilum mālaṉaiyāṉ vaṇmaipuṉai kaiyāḻi vaittāṉ kaḻittu.

naḷaṉ taṉ nāṭu mutaliyaṉa veṉṟu koṇṭatu

401. appalakai yoṉṟi ṉarukiruntār tāmatikkac ceppariya celvat tirunakarum - oppariya vaṉṟāṉai yōṭu vaḷanāṭum vañcaṉaiyāl veṉṟāṉai veṉṟāṉav vēntu.

puṭkaraṉ yāvum iḻntu taṉ nāṭu ceṉṟatu

402. anta vaḷanāṭu mavvaracu māṅkoḻiya vanta paṭiyē vaḻikkoṇṭāṉ - centamiḻōr nāvēynta collā ṉaḷaṉeṉṟu pōṟṟicaikkum tērvēntaṟ kellāṅ koṭuttu.

naḷaṉ taṉ nakarai aṭaintatu

403. ēṉai muṭivēnta retticaiyum pōṟṟicaippac cēṉai puṭaicūḻat tērēṟi - āṉapukaḻp poṉṉakara meytum purantaraṉaip pōṟpolintu naṉṉakaram pukkāṉ naḷaṉ.

nakara māntariṉ makiḻcci nilai

404. kārpeṟṟa tōkaiyō kaṇpeṟṟa vāṇmukamō nīrpeṟ ṟuyarnta niṟaipulamō - pārpeṟṟu mātōṭum maṉṉaṉ varakkaṇṭa mānakaruk kētō vuraippa ṉetir.

(piṉṉurai)

405. veṉṟi niṭatattār vēntaṉ caritaiyī teṉṟuraittu vēta yiyalmuṉivaṉ - naṉṟipuṉai maṉṉā paruvaralai māṟṟutiyeṉ ṟācimoḻi

Page 47: Nalavenpa transliterated

Page 47 of 47

Nalavenpa translitarated.rtf 2008.04.22. 10:36

paṉṉā naṭattiṭṭāṉ paṇṭu.

kali nīṅku kāṇṭam muṟṟum

naḷaveṇpā muṟṟum