4
The Nine forms of Anjaneya Though there are numerous forms of ānjaneya, nine forms are said to be most suited for purposes of upāsanā: अनतेववतारेषु नवैवोपाःतगोचरा| They are: 1. Prasannānjaneya - King Vijaya who ruled the city of candrakoa propitiated this form, having received initiation into the mantra by sage Garga. The dhyāna of this form is: आजनेयमितपाटलाननं काचनािकमनीयवमहम ् | पारजाततमूलवािसनं भावयािम पवमाननदनम ् || ānjaneyamatipāalānanakāncanādrikamanīyavigraham |

Navaanjeneya Stotram

Embed Size (px)

Citation preview

Page 1: Navaanjeneya Stotram

The Nine forms of Anjaneya

Though there are numerous forms of ānjaneya, nine forms are said to be most suited

for purposes of upāsanā:

अनतेंववतारेषु नवैवोपा�ःतगोचराः |

They are:

1. Prasannānjaneya - King Vijaya who ruled the city of candrakoṇa propitiated this

form, having received initiation into the mantra by sage Garga. The dhyāna of this

form is:

आ�जनेयमितपाटलानन ं

का�चना�िकमनीय!वमहम ्|

पा%रजातत&मूलवािसन ं

भावयािम पवमानन*दनम ्||

ānjaneyamatipāṭalānanaṃ

kāncanādrikamanīyavigraham |

Page 2: Navaanjeneya Stotram

pārijātatarumūlavāsinaṃ

bhāvayāmi pavamānanandanam ||

2. Vīrānjaneya - a vānara named Mainda propitiated ānjaneya in this form and was

relieved of various afflictions.

उ-*माता./डको�टूकट&िचकरं चा&वीरासनःथं

!बॅाणं हेमम6जीं करधतृकमलं नागय9ोपवीतम ्|

धीरं सप:*दमौिलं वरम�णमकुटं कु/डलाभासग/डंु

भीमाकारं !ऽनेऽ ं%रपुकुलभयदं वायुपुऽ ंनमािम ||

udyanmārtāṇḍakoṭiprakaṭarucikaraṃ cāruvīrāsanasthaṃ

bibhrāṇaṃ hemamauṃjīṃ karadhṛtakamalaṃ nāgayajnopavītam |

dhīraṃ sarpendumauliṃ varamaṇimakuṭaṃ kuṇḍalābhāsagaṇḍaṃ

bhīmākāraṃ trinetraṃ ripukulabhayadaṃ vāyuputraṃ namāmi ||

3. Vimśatibhuja ānjaneya (the twenty-armed) - this form was worshiped by Brahmā,

the creator.

ख>गं खेटकिभ�/डपालपरशुं पाश!ऽशूलिमानु ्

चबं शAखगदाफलाAकुशसुधाकुCभान हलं पव.तम ् ् |

टAकं पुःतककामु.का�हडमDनेतािन �दEयायुधा-

*येवं !वंशितबाहिभG दधतं Hयाये हनूमIूभुम ु ् ||

khaḍgaṃ kheṭakabhiṇḍipālaparaśuṃ pāśatriśūladrumān

cakraṃ śaṅkhagadāphalāṅkuśasudhākumbhān halaṃ parvatam |

ṭaṅkaṃ pustakakārmukāhiḍamarūnetāni divyāyudhā-

nyevaṃ viṃśatibāhubhiśca dadhataṃ dhyāye hanūmatprabhum ||

4. Pancamukha ānjaneya (the five-faced) - was worshiped by Nīla, the son of

Vibhīṣaṇa, initiated directly by ānjaneya.

व*दे वानरनारिसंहखगराJ बोधाKवLऽा��चतं

नानालAकरणं !ऽप�चनयनं देदMNयमानं &चा |

हःताOजैरिसखेटपुःतकसुधाकुCभं कुशािM*हलं

खPवाAगं फ�णभू&हं च दधतं सवा.%रगवा.पहम ्||

vande vānaranārasiṃhakhagarāṭ krodhāśvavaktrāncitaṃ

nānālaṅkaraṇaṃ tripancanayanaṃ dedīpyamānaṃ rucā |

hastābjairasikheṭapustakasudhākumbhaṃ kuśādrīnhalaṃ

khaṭvāṅgaṃ phaṇibhūruhaṃ ca dadhataṃ sarvārigarvāpaham ||

5. Aṣṭādaśabhuja uddaṇḍa ānjaneya (eighteen-armed) - The great sage Durvāsā

attained siddhi of this form.

Page 3: Navaanjeneya Stotram

दोद./डसQृघ/टारवदिलतमहादैIयगवा.*धकारं

दंSाॅQांशुजाल�Tपणशिशरिथ ंको�टसूय.ू काशम ्|

नUऽःपिध.शुCभIक�टतट!वलस�Iक�Aकणीजालनादं

उV/डौीहनूम�Tभुमिनशमहं मानसे िच*तयािम ||

dordaṇḍasṛṣṭaghaṇṭāravadalitamahādaityagarvāndhakāraṃ

daṃṣṭrābhraṣṭāṃśujāladvipaṇaśaśirathiṃ koṭisūryaprakāśam |

nakṣatraspardhiśumbhatkaṭitaṭavilasatkiṅkiṇījālanādaṃ

uddaṇḍaśrīhanūmadvibhumaniśamahaṃ mānase cintayāmi ||

6. Suvarcalā-sameta ānjaneya [accompanied by śakti suvarcalā] - Dhvajadatta

attained immense prosperity through the upāsanā of this form.

सुवच.लािध!Xतवामभागं

वीरासनःथ ंक!पव*ृदसेEयम ्|

ःवपादमूले शरणागताना-

मभीQदं ौीहनुम*तमीडे ||

suvarcalādhiṣṭhitavāmabhāgaṃ

vīrāsanasthaṃ kapivṛndasevyam |

svapādamūle śaraṇāgatānā-

mabhīṣṭadaṃ śrīhanumantamīḍe ||

7. Caturbhuja ānjaneya (four-armed) - this form was propitiated by the great sage

Kapila.

एकेनाऽभयदं परेण वरदं भो[यं पर�चाऽपरे

अ*येना!प सुवच.लाकुचयुगं हःतेन सं!बॅतम ्|

का&/यामतृपूण.लोचनयुगं पीताCबरालAकृत ं

रCयं वायुसुतं चतुभु.जयुत ंHयाये हनूमIूभुम ्||

ekenā.abhayadaṃ pareṇa varadaṃ bhojyaṃ parancā.apare

anyenāpi suvarcalākucayugaṃ hastena saṃbibhratam |

kāruṇyāmṛtapūrṇalocanayugaṃ pītāmbarālaṅkṛtaṃ

ramyaṃ vāyusutaṃ caturbhujayutaṃ dhyāye hanūmatprabhum ||

8. Dvātriṃśadbhuja ānjaneya (thirty-two armed) - King Somadatta re-acquired his

lost kingdom by propitiating this form.

Tा!ऽशं\जभीषणो-तमहाश]ं दधानं [वलतु ्

व�^ःपिध.षडMUणं ू!वलसVंSाकरालाननम ्|

िन�]ंषIूितमानलोमिनचयं हAकारघोु राकृित ं

धाये_छऽ!ुवनाशनाय मितमान उमं हनूमIूभुम ् ् ||

Page 4: Navaanjeneya Stotram

dvātriṃśadbhujabhīṣaṇodyatamahāśastraṃ dadhānaṃ jvalat

vahnispardhiṣaḍīkṣaṇaṃ pravilasaddaṃṣṭrākarālānanam |

nistriṃṣatpratimānalomanicayaṃ huṅkāraghorākṛtiṃ

dhāyecchatruvināśanāya matimān ugraṃ hanūmatprabhum ||

9. Vānareśa (monkey-form) - worshiped by a vānara named gāla who attained health

and longevity.

अमलकमलवणa ू[[वलIपावकाUं

सरिसजिनभवLऽ ंसव.दा सुूस*नम ्|

पटतरघनगाऽ ंकु/डलालAकृताAगंु

रणजयकरवालं वानरेशं नमािम ||

amalakamalavarṇaṃ prajjvalatpāvakākṣaṃ

sarasijanibhavaktraṃ sarvadā suprasannam |

paṭutaraghanagātraṃ kuṇḍalālaṅkṛtāṅgaṃ

raṇajayakaravālaṃ vānareśaṃ namāmi ||