709
JĀTAKA Pāda Index and Reverse Pāda Index Team of OUSAKA 2019 (Times New Roman version)

Pāda Index and Reverse Pāda Index

  • Upload
    others

  • View
    11

  • Download
    0

Embed Size (px)

Citation preview

1TitlePageONTeam of OUSAKA
CONTENTS
Notes
By analysing the text using the two different metre analysis tools (PaliPattMatchMetreAnal.jar, and PaliNeuroMetreAnalNo1.jar), we have produced pda index and reverse pda index to the Jtaka using the Pali Text Society edition, where we replace abbreviations with the original words. The data obtained by the analysis tools will be uploaded soon. One verse usually consists of of two lines, but sometimes there are three lines or very rarely four lines. Normally, one line consists of two pdas, and these pdas are identified as “a and b”, “c and d” and “e and f”, etc., for the first, second, and third lines, respectively. If it is impossible to divide one line into two pdas because of some reason, we will use the pda identification “ab”, “cd”, or “ef” instead of “a and b”, “c and d” or “e and f.” The table below gives an illustration of our approach. 1) shows that this pda occurs in the pda c of the 108th verse on page 320 of the fifth volume, which is seen from the line information “V-320,108c.” For the meaning of “c” refer to the above paragraph. In the same way we can understand the second line 2). 3) shows a line with a special abbreviation symbol “-pe-.” Keeping this form as it is, we assign pda identification of “ab” to this line, without dividing this line into two pdas. 4) shows a line with an English word “etc.” In this case we remove “etc.” from this line, and assign its pda identification of “cd” to this line, without dividing this into two pdas. 5) shows a sample line where we cannot divide one line into two pdas by using the standard Pli metre rule. This line does not include the abbreviation mark as in 3) or the English word “etc.” as in 4). As a result, we assign “ab” as its pda identification. 6) shows a sample line where one pda is missing in this line. That is, this is a fragment. 7) shows a line that ends with the word “ti”. The last word “ti” would normally be removed from the pda index, but we have not done this in order to save time and avoid the inevitable errors that occur when correcting text manually. The “ti”, which marks the end of a citation, will be easily checked by using the reverse pda index. Please refer to the original text, if the pda identification is given as in 2) to 7).
Yumi OUSAKA
– 1 –
asa asamphusa eti V-320,108c asre sugat ca duggat ca IV-112,57b asena asa samaghaayimha IV-98,19d akasu satthu vacana VI-124,553c akakkasa agaita muhu mudu V-203,39a akakkasa apharusa III-282,84a akakkasago na ca dghalomo V-204,43a akakkas apabbhar V-405,263c akaaka agahana V-260,66c akataññu akattra III-26,31a akataññuna dubbhin IV-41,59b akataññuna dbhina V-445,b akataññussa posassa I-322,71a; III-539 ,108a akata bhmim gate ti VI-223,969d akatv aparaassa III-256,37a akatvmaccassa vacana VI-437,1513a akatv vacana tuyha II-364,71c; II-365 ,74c akatv vaddhassanan ti III-256,39f; III-485 ,9f akanto kantam icchasti gtham ha V-295,6d akampi tattha pahav VI-486,1703c akampitam asahita VI-486,1703b akamman hi dummedho V-121,37e akara bhaddam atthu te VI-18,45b akaramhase te kicca III-26,29a akari kamma dukkaa VI-84,329b akar laye bah VI-20,58d akaronta bhsamna III-69,78c; III-196 ,71c;
III-253 ,31c akallam eta vacana sugatte V-394,219a akco vimalo subho II-418,105b akma rja kmehi V-295,6c akma v sakma v V-295,7a akmakarayasmi V-237,139e akmak aññamañña sarant IV-439,173b akmako carasi brahmacariyan ti IV-33,50d akmako carmi brahmacariya IV-33,51d akmako tya vin ahosi IV-329,127d akmako dnam ima dadmti IV-34,53f akmako dnam ima dadsti IV-34,52f akmako v hi aha carmi IV-31,47e akmako v hi aha dadmi IV-32,48e akma parikahati VI-508,1870d akma parikahanti VI-508,1872c akmassa pasayha v V-121,30c akm akaraya v V-237,139c
akm piyabhino VI-397,1456b akm vasino gat VI-397,1456d akmik baddha carmi tuyhan ti IV-35,55f akri yo lokam ima parañ ca VI-204,879a aklen’ ativassati IV-94,10b aklena vipekkhasti III-534,99d aklena hi nikkhamma II-208,150c akle ycanya ca V-233,134d akle vassat tassa II-124,84a; III-458 ,48a ak lokesu dukkara III-12,8b aksi ppaka kamma V-507,481c aksi khujjavmanena ppan ti V-424,288d aksi cakkhumohana VI-458,1622b aksiy rjuhi vnusih VI-212,913a aksi yogga dhuvam appamatto II-166,120a akiccakr dummedho VI-527,2001a akiñcana chavakasama V-449,336b akitti disv sammata IV-239,83a akiriyarpo pamadhi santhavo III-530,93d,94d akilsuno vaupathe khaant I-109,2a akilsu vinde hadayassa santin ti I-109,2d akuil c’ ettha pupphit VI-535,2075b akutociupaddava V-378,170b,171b akuddharp’ ham bhot VI-533,2052a akuddhassa mukha passa II-353,60c akuddho saghara eti VI-14,15a akovid gmadhammassa seggu II-180,132b akka va parimaala III-484,3d akkamitvna ma buddho I-13,63a akkhi no ydiso hatthingo ti bhsisu V-42,103d akkocchi ma avadhi ma III-212,108a,109a;
III-488 ,12a,13a akkodha avihisañ ca V-378,176c akkodha avihis ca III-274,73c akkodha hu pait ti VI-87,348d akkodhanamanugght VI-252,1131a akkodhanassa vijite V-222,102a akkodhan paññavat VI-473,1653a akkodhano asaghao VI-295,1290a akkodhano niccapasannacitto III-307,116a;
III-443 ,33c; IV-274 ,151a akkodhano pesuiya pahya V-83,246b akkodhano mittav cgav ca III-262,53a akkodhano hohi anpanh IV-463,240b akkodhena jine kodha II-4,2a
Pda Index to the Jtaka
– 2 –
akkosati paharati VI-552,2186c akkosat pitara mtarañ ca V-17,47b akkosat sasura smikañ ca V-17,48b akkosante nivreti IV-198,84c akkosante pasasati IV-197,78d akkhassa phalaka yath V-155,109d akkh jit sayamo abbhatto III-541,113b akkhtan te may sabba V-4,7a akkhta nna ta tena III-420,158c akkhtarpa tava sabbamitt ti V-18,59d akkht te mahrja IV-361,227c;
IV-362 ,231c,235e,239c; IV-363 ,244c,248c; IV-364 ,252e,256c,260c; IV-365 ,264c; IV-367 ,268c
akkht duratikkam V-266,84b akkhtha no brhma ko nu tumhe ti V-390,204d akkhtha me ta avikampamn IV-441,185d akkhtha me mav etam attha IV-384,13b akkhmi te pucchito nmagotta VI-243,1088c akkhsi kraiya evam eta III-173,38b akkhhi me koañña etam attha V-141,64d akkhhi me koañña etam atthan ti V-141,62d akkhhi me khippam id’ eva puho V-213,58c akkhhi me ngakaññe tam attha IV-459,224c;
VI-320 ,1410c akkhhi me ngarj’ etam attha VI-315,1386c akkhhi me ngarje tam attha V-171,169c akkhhi me nmañ ca bandhave ca V-89,270d akkhhi me nmañ ca bandhave c ’ti V-4,10f akkhhi me pucchito etam attha IV-98,18c;
IV-447 ,197c; V-165 ,142c; V-197 ,13c; VI-317 ,1393c; VI-321 ,1417c; VI-325 ,1437c
akkhhi me pucchito etam atthan ti III-540,109d; VI-310 ,1362d
akkhhi me pucchito nmagotta VI-243,1087c akkhhi me brhmaa etam attha IV-52,77c;
V-477 ,393c akkhhi me brhmaa etam atthan ti V-15,35d akkhhi me morarja tam attha IV-339,153c akkhhi me vippavadanti ettha VI-267,1158c akkhhi me senaka etam atthan ti III-345,47d akkhitt vtavegena III-255,36c akkhissan te aha ayye VI-20,56a akkh bhinn pao naho I-483,135a akkhena dev’ asmi idhnupatto ti VI-274,1182d akkheyya tippni parassa dhro IV-226,60c akkhehi no t’ ya ajesi jte VI-318,1398b;
VI-321 ,1422b akkhehi no t’ ya mudh nu laddho VI-318,1398a;
VI-321 ,1422a
akkhobbho sgarpamo ti I-37,232d akkhobha apariyant V-322,126c,128c akhlakni ca avaakni V-203,33a akhettaññya te maddi VI-507,1863c akhettaññ si dnassa IV-371,274c akhettabandh amamo nirso IV-303,71a agacchato maraa ha yakkho III-345,47b agati yattha pakkhina V-255,28d,30b agamasu te sabbe saka niketa V-54,130c agam assama ramma V-319,107c agam girivara gandhamdana IV-438,166c agam nu kajagalan ti III-226,133d agam nna so saddo III-420,158a agam bodhisampam IV-232,67c agam yena pabbato IV-93,8d agam yena sonako V-251,6d agamsi kajagala III-226,134b agamsi mahabbalo V-311,90d agamsi migcira V-68,178d agamsi rathesabho V-264,71d agamsi so yena so porisdo ti V-487,419d agamsi so rahada vippasanna V-166,152a agamsi harpakkho VI-418,1475c agarucandanena ca VI-510,1889b agarubhalliyo bah VI-530,2025b agare na hi paccati janapade v ti V-185,218b ag devna sanike IV-356,205d agyimha rudimha ca I-362,80b agrakañ c’ ida atthi II-69,43c agran te na vijjatti III-73,81d agramajjhe maraa upetu IV-312,90c agr paccupetassa III-214,111a agrino annadapnavatthad III-234,9a agre ca disampati IV-154,3b agga paññbala bala V-121,29b agga buddhena vaita I-93,295f aggayna rjavhi VI-490,1719c; VI-515 ,1919c aggarañño pavsitan ti V-377,162d aggahi mattikpatta VI-54,242c agg hessanti svak I-16,77d agg hessanti svik I-16,78d aggi va gimhsu vivajjayant ti IV-463,240d aggi sad paricaraappamatto IV-448,198b aggikkhandh va rak V-269,121b aggiha parimajjanta V-155,105c aggidaho va tape VI-437,1510d; VI-442 ,1544d aggin viya santatto V-71,216a aggi dvrato dema VI-441,1533a,1539a aggi nijjlayitvna VI-495,1757a
Pda Index to the Jtaka
– 3 –
aggi pajjalito yath ti gtham ha IV-432,144d aggi pi te na hpito V-201,25c aggimlti vuccatti IV-140,108d aggi yath tiakaha ahanto V-485,414a aggi yath pajjalati VI-14,18a aggissa paricariyya VI-508,1869a aggissa brahm paricriko ti VI-207,894b aggihutta kamaalu VI-525,1985b aggihutta kamaalum VI-542,2123f aggihuttañ ca hanti II-73,48c aggihutta pahpita V-158,126d agg na devaññataro na cpo VI-207,892d agg nibbyi tvade I-18,102b agg pi te na hpito IV-221,40c; VI-565 ,2277c agg yath pajjalito tath’ ev’ ime III-381,95b aggva udakaave VI-583,2402b aggva tiakahasmi IV-26,45a aggva yato tiheyya VI-294,1283c agge ca chetv majjhe ca IV-156,7a aggodakni pissmi III-432,14c aggha kurutu no bhavan ti IV-396,33d aggha kurutu no bhavanti IV-476,296d agghanti macch adhika sahassa II-425,112a agghiyni ca tihantu VI-580,2384c agghena aggha kaya hpayanti VI-113,479b agghe bhavanta pucchma IV-396,33c; IV-476 ,296c agygra samantato ti VI-535,2075d agyyatanam hari V-4,3d agha ta patisevissa VI-506,1850a agha ta patisevissa vane VI-505,1848a aghan ta patisevittha VI-525,1984c aghasmi koñc va yath himaccaye IV-484,309a aghe vehsaya hit IV-154,1b aghe vehsaya hito IV-322,118b akasmi te nisinno va III-209,100c akena uddhar bhadd III-190,58c ake vaddho ’smi bhrat ti IV-435,159d akol kaccikr ca VI-535,2069a aga samma dadmi te ti III-50,58d aga caje jvita rakkhamno V-500,466b agati nma khattiyo VI-221,946b agada maimekhala VI-590,2444b agad candanussado V-9,28b agadhana jvita cpi sabba V-501,466c agapaccagasampanno VI-20,62a agappuraena ca V-330,169b agam eta manussna III-50,58a agassa rañño nagara duryuta VI-271,1175b agassa sadis vc III-50,58c
agraksu apare phunanti VI-107,451a agrajt pahav III-447,36a agrarsi jalita bhaynaka VI-249,1109b agrna va jalita IV-118,68a agrik loakar ca sd VI-206,889c agrino dni dum bhadante I-87,289a agre vsa kappeyyu III-477,82c agrasa gotama hehayitv V-144,71c agraso kassapo ca VI-99,423c agesu me ñtayo bandhav ca VI-274,1182c ago sahassakkhapur’ ajjhagañchti VI-203,877d acari tattha sattha V-70,188c acari dgham addhna V-10,31c acal bhavasgare VI-546,2144b,2146b acalo suppatihito I-24,163b acr’ utya vituda vanni II-163,119a acikkha me tva katamsi acchar V-404,254d acintitam pi bhavati IV-270,139a; VI-43 ,139a acira vata te tto VI-573,2331c acir cakkhni jyare VI-528,2007d acir vata nettiso vivattissati rjaputtna khandhesu
VI-153,721ab acetana va koente I-46,264a acetana brhmaa assuanta III-24,25a acetanya puthav I-47,269a acelo dhrasammato VI-222,961d acodit sanam abbhihsi V-169,160d accanta acalita asakhata V-454,366b accanta ajarmaro III-515,61b accantakmnugatassa bhariy V-444,309b accantapiyavdin VI-473,1652b accantapemnugat’ assa bhariy V-448,327c accantaslsu asaññatsu V-448,327b accantasukham edhati I-488,137b; III-323 ,10b accantasukhasahita VI-174,770d accahsi bali dija III-484,6d accahsi bahtaso III-484,2b accbhikkhaasasagg V-233,134a accyikassa luddassa VI-553,2190e; VI-584 ,2414e accyike karayamhi jto V-17,52b accyikena luddena VI-549,2161e; VI-555 ,2207e accsanassa puriso I-185,24c acchita kamma karosi ludra VI-306,1348c accito mahito sad VI-180,786b accimanta pabhassara VI-279,1226b accimant pabhassar VI-448,1576.b accimant mahabbhay V-266,85b acciml yasassim V-63,165b accisaghapareto so V-267,104c
Pda Index to the Jtaka
– 4 –
VI-243 ,1089a acchdana sayana annapna VI-316,1390c;
VI-320 ,1414c acchdanañ ca bhattañ ca VI-118,501c acch nma aghammig VI-507,1860b acch savanti ambni VI-278,1207c acch savanti giricaranadiyo kusumbhikiasotyo
IV-287,33ab acch’ ha samparipluto VI-17,38f acchinnarah vyathit VI-397,1455c acchiv sibal rukkh VI-535,2074a acchecchu vata bho rukkha
VI-502,1824a,1825a,1826a acchejj avikopino VI-226,985b acchedanassa bhymi VI-544,2139a acchera vata lokasmi VI-97,411a; VI-513 ,1909a accherakamma paibhti VI-24,86a accho ca kho tassa vaa aksi V-204,46a ajañña jaññasakhta II-437,128a ajaddhumriva khudya mye VI-63,274b ajaplarukkhamle I-16,73a ajara amara khema I-3,18c ajarja vijnahi III-279,81b ajar nna hessanti V-302,42c ajarmaro ’ha si VI-82,323c ajarpen’ upgami II-450,149b ajaro tva amaro bhav ti VI-589,2442d aj k va ssape III-125,152b aj ca vibhava gat III-402,133b ajtapakkh taru IV-280,9a
ajte sdhu passati IV-26,39b ajnato kahasappo paviho ti III-346,48d ajniy hasissisu VI-581,2393a ajniyy va jtiy sindhav VI-49,201c ajnyassa vladhi VI-302,1332b ajny va jtiy V-259,46c ajnye ca jtiy sindhave VI-503,1834c aj yath veugumbasmi baddh IV-251,109a ajyi vasabhmiya VI-236,1056d ajyi nandane vane VI-238,1067b aj so nvabujjhatha III-401,131b ajita ojinmase VI-222,951f ajina dantabhaañ ca V-380,184c; VI-54 ,244c ajinamhi haññate dp VI-61,269a; VI-78 ,300a ajinni ca sannaddho VI-548,2159c ajinni paridahitv VI-563,2260a ajini ma ahsi me III-212,108b,109b;
III-488 ,12b,13b ajiy pdam olubbha I-241,40c ajeyyam es tava hotu mett VI-323,1431a ajeakañ cpi pasu mahsa VI-110,466d ajesi yakkho naraviriyaseha VI-282,1230c ajjakla pada gaccha VI-180,785c ajja kho tva virocasti I-493,139d ajja ce me ima ratti -- VI-190,830a ajja pannaras ratt VI-574,2337c ajja p’ eta padissati I-18,110b,111b ajja me sattam ratti V-371,133a ajja rahbhivahana VI-193,842b ajjava maddava tapa III-274,73b; V-378 ,176b ajja vo pacchim rattti VI-136,593d ajja suve ti saseyya V-66,173a ajja-ssuve ti puriso III-260,45a ajja hassmi jvitan ti ha IV-420,106d ajjpi tena vaena VI-475,1663c ajjpi-m-anusocasti IV-86,146d ajjpi me ta manasi II-280,4a; III-199 ,77a ajjpi santnamaya VI-239,1073a ajjun ajjukann ca VI-535,2072a ajjuno kekakdhipo V-267,94b ajj’ eta ñmi no pure VI-82,323d ajj’ eva V-259,45ab,ab,51ab,53ab,55ab ajj’ eva kicca tappa VI-28,119a ajj’ eva ta kuruyo ppayt ti VI-322,1428d ajj’ eva ta kuruyo ppaymti VI-323,1430d ajj’ eva tva indasahavyata vaj ti gtham ha
V-411,286d ajj’ eva tva kurana hohi rj IV-450,203c ajj’ eva pabbajissmi V-258,37a,42a
Pda Index to the Jtaka
– 5 –
ajj’ eva ma molini ppayass ti IV-20,32d ajj’ eva me ima ratti VI-561,2252a ajj’ eva rajja abhisecayassu V-26,72a ajj’ ev’ aha assama ta gamissa IV-395,31c ajj’ ev’ aha pabbajissmti gtham ha V-185,216d ajjhagasu ayo loha II-296,16c ajjhagha mai iman ti VI-180,785d ajjhatta ñeva saseyya V-66,174a ajjhattañ ca payuttassa V-121,36a ajjhabhsatha vakkaga V-350,71c ajjhabhsatha vakkago V-344,34c; V-346 ,48c;
V-348 ,57c ajjhabhseyya paito V-351,74b ajjhpatto parmasi V-158,120d ajjhyaka sabbasamattavedana IV-309,82a ajjhyaka dnapati VI-498,1785a ajjhyaka mantagupapanna VI-204,881a;
VI-213 ,919a ajjhyakna atha sabbakme VI-201,871d ajjhyako mantadharo I-3,16a ajjhyako ycayogo VI-199,866a ajjhrhbhivahanti III-399,126a ajjhvar’ amha nandassa V-324,139a ajjhvase vijinitv V-450,340c ajjhiho na vikampeyya VI-292,1268c; VI-293 ,1270c ajjhenamaggi idha tappayitv VI-207,890b ajjhenam ariy pahavi janind VI-201,870a;
VI-207 ,896a ajjhenni patiggayha V-10,31a añjalin te pagahmi IV-462,233e; VI-82 ,321a añjalin te paggahma VI-88,354c añjali nvabujjhasi IV-218,38b; V-234 ,137b;
V-327 ,153b añjali paggahetvna V-161,136c añjali ’ssa pamayi V-362,101d añjasa vaumyana I-13,51f,54d añjasa vaumyanan’ ti I-12,50d añjitakkh manoram ti gtham ha IV-421,108d añña akkhti pucchito II-152,109b añña acru ratikhiahetu VI-114,484d añña aladdh phasappinpi saddhi V-435,306d añña ahisaya loke III-32,40c; III-516 ,65c añña upanisa katv VI-470,1648e añña varna catuttha varass ti V-498,456d añña vretu arahasi V-71,208d añña sakama nga IV-234,76e añña samekkheyya mah hi loko ti II-205,145d;
III-108 ,131d añña sepai gacchami I-174,20c
añña so ratiy gato II-178,130d añña so ratiy gato ti I-211,33d añña hi lena pariyesa IV-344,162a añña janapada gaccha III-261,47c añña janapada gato I-454,121b; III-17 ,14b añña jiya karissma II-115,80c añña ta pucchmi tad igha brhi V-143,68b;
V-146 ,74b; V-148 ,79b,81b añña piyatara tay III-437,20d; V-95 ,296d añña bhattra vindisu ye ta jia pdasu
VI-522,1957cd añña magga na passmi VI-557,2222c añña kareyya kappa VI-293,1274e añña kyena kubbati III-269,67b añña gacchma assaman ti IV-433,146d,147d aññañña musale hantv V-267,97c aññatra ohanibbhog II-264,193c aññatra kah anakmarp IV-33,50b aññatra km paricrayant IV-35,54d aññatra thi brahmacariya carma -pe- IV-53,82cd aññatra devehi tadraha h’ ida V-393,214d aññatra sevlapaak IV-71,121c aññatr’ etassa jvit V-343,27b aññath na viykari IV-116,61d aññath na viykare III-458,50d;
III-459 ,52d,54d,56d aññath na viykare ti III-457,46f; III-458 ,48d añña tuva samma vara varass ti V-499,458d añña disv purisa phasappin ti gtham ha
V-440,308d añña nna karissatti II-391,88d aññamañña aghtayu IV-211,23d aññamañña vadhitvna VI-441,1533c aññamañña vadhitvna khippa hessma jvita
VI-441,1539cd aññamañña vivdena IV-211,23c aññamañña pasasake ti II-439,132d aññamañña piyavad VI-148,681b aññamañña piyavad ti VI-513,1903d aññamañña pakjino VI-530,2032f; VI-538 ,2098b;
VI-539 ,2101d,2103d,2108d,2110d aññamañña pihayeyyu III-477,84c aññamaññassa khundanti V-310,80c aññamaññassa ñtake ti III-214,114d; III-390 ,110d aññamaññ’ paghait I-26,179d aññamaññehi titthehi I-185,24a añña pariyesa bhaddan V-90,276c añña pariyesa smikan ti III-265,58d aññam pi jnsi tath hi buddho III-363,75b
Pda Index to the Jtaka
– 6 –
aññam pi te s dukkham vaheyy ti IV-48,75d aññam p’ eva karissati II-386,84b añña bhaati vcya III-269,67a añña bhattra pariyesa VI-495,1752c aññassa ahni sukh kumro ti IV-55,87d aññassa ynassa na h’ atthi bhmi IV-20,32c aññass’ eva vanibbino III-312,129b aññ ca tassa saññaman catasso V-202,31a aññ ca nr taramnarp V-169,162a aññtaka smikehi padinna V-219,80a aññtam eta avisayhashi V-8,23a aññto labhate yasa VI-292,1266b aññdis acal tihasel VI-212,917d aññni ppihatarni c’ ettha V-144,73b aññya vattate kath I-269,52b aññya dhamma hadaya manañ ca IV-127,91c aññe m ca pakk ca VI-529,2020c aññe cpi vanibbak VI-502,1830b aññe cpi vanibbake IV-320,112b aññe tihanti dovil VI-529,2020b aññ’ ettha pupphit amb VI-529,2020a aññe dhanassa kmhi IV-365,263a aññe pi kahajaino VI-507,1860a aññe pi tattha saku IV-280,11a aññe pi devo poseti I-135,6c aññe pi vicinissmi I-20,130c; I-21 ,135c,140c;
I-22 ,145c,150c; I-23 ,155c,160c; I-24 ,165c; I-25 ,170c
aññe bah isayo sdhurp V-201,24a aññe lohitatuhs VI-579,2375c aññe vikatt bilakat pun’ eke VI-111,467b aññe vidhra pariyesa IV-362,228c,232c,236c;
IV-363 ,240c,245c,249c; IV-364 ,253c,257c,261c; IV-365 ,265c
aññesa yadi v mama V-296,13b aññe socanti rodanti III-169,29a aññehi saddhi ramamna VI-524,1974c añño aññassa krako ti III-263,56d añño assumukho jano III-169,29b añño uparimo vao II-168,122a añño ta paipajjati V-121,30d añño nu ko te paimantako may ti IV-18,24d añño nu te ko idha sotthikatt V-222,98c añño nu te ko ’dha naro pathavy V-219,75a,81a añño vao ca hehimo II-168,122b añño v pana pessiko VI-552,2185b añño sm na vijjati VI-92,388d añño shassar kus ti V-296,13d añño hi tiassa mano III-230,4c
añño hoti taresino ti III-230,4d aaviyo samuppann VI-55,246a aavsu v mdise niyojenti VI-139,615b alak ohagviyo VI-269,1165a alake ca dvre ca VI-276,1191c alo sukato siy III-477,79b ait puttasokena VI-91,376c aito kmargena VI-524,1976c aito puttasokena VI-92,384c ahas sukat thambh VI-127,568a; VI-173 ,769a ahakhura aharattvapyi I-163,15b ahakhura khardiye I-160,14a ahaguasampeta I-6,40c ahagasusamgata VI-120,516b; VI-122 ,533b;
VI-123 ,542b,549b ahagasusamhita IV-320,114d ahaha patino siy V-450,341b aha te bhsit gth IV-175,34a ahadosasamkia I-6,42a ahadhammasamodhn I-14,69e ahapda manorama V-377,160b ahapd ca rom ca VI-538,2097c ahama bhadram adhanassa V-253,19a aham’ eta vara vare ti VI-573,2330d ah katt pacchato puakassa VI-313,1377b ahnaso appatirpam attano III-441,27c ahsi purato rañño V-361,99c ahhi pi ca soasa I-414,103b; III-207 ,98b; IV-4 ,4d ahicchidd pahar III-488,16a ahita me manasmi me II-247,183a ahittaco vrisayo alomo III-295,96b ahisena vanibbake III-352,54b ahni amma ycitv V-302,43c ahito hito ’mhti lapasi V-475,390c aha ñatv purisa mahaddhana V-452,353a aharatte angate I-496,141b aharatte angate ti IV-293,49d aharatte va ratte v VI-80,312c;
VI-550 ,2169c,2170c ah ahassa kittim III-70,80b; VI-508 ,1876b ah c’ eva dalidd ca IV-127,84c ahummatto udresi V-367,117a au aggva santhaman ti I-122,4d aumattam pi dukkata VI-477,1674d ani thlni ca brahmacr IV-203,1b aakavco pharuso III-260,44c aacched tilañchak IV-364,251d aaja citrapekkhuna VI-497,1777b aaj citrapekhun VI-539,2102d
Pda Index to the Jtaka
– 7 –
V-389,202-3cd atithismi yo-- sukhan ti V-388,200-1c atith no bhavissatti VI-542,2118d atidna daditvna VI-132,580a atidnena khattiyo VI-525,1982d,1983b;
VI-527 ,1999d,2000b atidhanta hi ppaka I-283,58b; I-284 ,59b atipaitena puttena man’ amhi upakito ti I-405,97cd atibhra samdya VI-234,1038c,1039c atimaññati drako VI-474,1659d atimaññasi nna man ti VI-422,1487d atimatt’ si sippena VI-193,843c atimuttaka sattaliyothikañ ca IV-440,176b atiyakkh vassavar VI-502,1828a atirekni vsati IV-4,3b atirocati sadevake ti I-39,237d atilobhamadena ca II-231,167b atilobho hi ppako I-476,132b ativhena hananti pugava V-433,293d ativela namassissa VI-100,427c ativela nna ammya VI-555,2207a ativela pajagghati VI-472,1650d; VI-475 ,1663d
ativela pabhsati III-103,121b ativela pabhsit I-432,113b ativela pamajjasi V-100,309b atisante pi nsmase IV-56,88d atisaro accasaro IV-6,10a atisya vatgañchi V-94,293a atismacaro ditto III-256,39c; III-485 ,9c atta mnusaka kamma VI-440,1531a atta mnusa kamma VI-439,1523a atta nnusocmi VI-25,89a attamattho kapaa rudmti V-80,232d attamattho kapao rudmi V-77,227d attam addh apardhita may VI-251,1121b atta mnusam kamma VI-439,1528a attassnusocan VI-25,90b atte sen’ eva tva paas sassamno V-24,66b atraeyyam ida kamma VI-57,251c atradass jalamajjhe I-46,263a atradass puriso VI-440,1529a atv’ aññe va pino II-413,101b atva hadaya nibbti citta cpi pasdatti
II-235,172cd atucca tta patasi III-255,34c atuh sivayo assu VI-517,1931a atulo uttamo jino ti I-35,227d at’ ev’ aññehi msehi V-63,162c ato na pacch na pure kadci IV-98,20d ato mut devavarena pesit V-398,233a ato so tassa y gatti III-166,24d,26d atta nirakatv piyni sevati III-280,83b;
V-498 ,457b; V-499 ,459b attakammaphalpago V-268,112d attagutt viharatha III-513,60c attahapaññ dummedh III-495,33c attatthya saddahato mama ida IV-380,3b attan anasitvna IV-371,271c attan kurute lakkhi III-263,56a attanpi ca jvati III-353,57d attanpi ca mandakkh III-190,59c attanpi na jvati III-353,56d attan’ ya cajitvna V-346,46a attano ca parassa ca III-357,66d; VI-462 ,1628d,1629d attano ca paresañ ca I-445,118c attano cpi pañclo VI-478,1678c attano ce hi vdassa V-237,141a; V-238 ,144a;
V-239 ,147a,151a; V-240 ,156a attano pana duddasa III-223,127b attano hoti atthya VI-240,1079c attaptirato rj VI-437,1513c
Pda Index to the Jtaka
– 8 –
attappasasako poso II-152,109c atta mahante hpetu IV-192,65c att ca me so saraa gat ca VI-283,1234a atto si kuhi gamissasi III-289,91b attna ambañ ca dadmi te ta V-8,23b attna yeva garahsi ettha IV-248,105c attna ramayissmi III-432,13c attna vnukampmi IV-320,108c attna sakama katv III-373,83a attna kmahetuka V-220,86b attna khdiy mato V-464,375d attna ñti uda puttadra V-478,396a attna ntivatteyya V-66,175a attnam anusoceyya III-95,110c attnam apalyini V-4,8b attnam upatpaye IV-126,83d attnam eva paisaññamissa IV-396,35c attnam odhya dhanuñ ca luddo V-49,119b attna parimocayti VI-464,1636d attna parimocaye VI-446,1563d attna me pavedaya V-70,195d attnam me paveday ti IV-322,119d attnurakkhya bhavanti h’ ete V-486,417a attnurakkh bhava m aayha IV-292,47c att va seyyo param va seyyo III-280,83c;
V-498 ,457c attha raha pamdino V-99,307b attha v me abhijnsi katta IV-98,16d attha vindati paito V-121,29d attha dhamma ca ñyañ ca VI-224,975c attha dhamma ca pucchito ti V-60,146f atthakma pavadanti anatthakm ti maññati
II-389,85cd atthakmahitesino VI-437,1513b atthakmya puttaki V-304,47b atthakmsi me amma VI-4,2c atthakmo ti maññati II-389,85f attha karissan ti mus abhi III-394,115c attha gahhi m mukhan ti V-368,125d atthagasusamgata VI-118,502d; VI-121 ,523f atthacariy ca y idha V-330,179b atthacariy sukhvah I-251,45b; I-252 ,46b atthaccaye m hu sammho III-158,14c atthañ ca dhammañ ca anussa ma ise VI-251,1121a attha caranta athav anattha III-262,54c attha caretha mama vrichann ti IV-293,50d atthañ ca hpeti akiccakrin V-434,299b attha jnanti pait V-255,24d; VI-234 ,1037d atthattham evnuvicintayanto VI-290,1257c
atthadass dhammadass I-44,249c atthadass narsabho I-39,236b atthadass mahosadho VI-443,1546b atthaddass purindado V-141,61b atthaddhatnatsko VI-252,1130c atthadhammavid ise VI-222,957d,959d,960d atthadhammassa kovido III-339,41b; III-340 ,43b atthadhammnusatthiy ti gtham ha V-58,143f attha tad nenti janinda dhr ti IV-272,143d attha tapetvna paleti suriyo III-154,3b attha dasseti pina V-339,8d attha devamanussna VI-127,569a attha dhammañ ca kevala II-353,59b attha dhammañ ca dpeti II-350,57c attha dhammañ ca pucchassu V-65,171c attha dhammañ ca pucchit V-62,157b attha dhammañ ca pucchito V-61,150d; V-62 ,154d attha dhammañ ca pucchito ti V-62,157d attha dhammañ ca pucchesi V-59,145c;
V-61 ,149c,153c attha dhammañ ca brhmaa V-63,158d,160f attha dhammañ ca brhma ti V-63,169f attha na jnti adhicca vede IV-385,18d attha niyuñjeyya parassa dukkata III-441,28b attham atthena vedeha VI-464,1637a atthamitamhi suriyamhi VI-557,2214c attham pi te nbhijnmi katta IV-98,17c attham pi so na-ppajnti vutto V-17,52cd attha bhañjati attano III-141,175d attharassu palsni III-185,52a atthavypatti avyatho ti III-466,64d atthasandassan kat III-373,89b; V-255 ,33b atthassa dvr pamukh chal ete ti I-366,83d atth ca dhamm ca avgat’ amh V-82,244d atth tassa palujjanti III-387,102c atth tassa pavahanti III-387,103c atthnatthañ ca bujjhati II-264,193b atthni jnsi yathpi aññe ti VI-417,1470d atthni jnissa yathpi añño VI-438,1519d atthpye jahant na III-387,101c atthya kuraro putte IV-293,49c atth’ ya migadyasmi VI-222,961c atthya vata me ajja IV-373,287a atth hi vividh rja III-447,38c atthi karupi mayha tumhesu V-181,200b atthiko viya yti VI-542,2118c atthi kho brhma deva IV-367,267a atthi jambvat nma VI-421,1485a atthi te daharo putto V-258,38a
Pda Index to the Jtaka
– 9 –
atthi nu koci pariyyo III-211,105c atthi nu dev pitaro nu atthi VI-245,1093c atthi nesa usmatta VI-80,308a atthi no jvik deva VI-584,2411a atthi pañclarjassa VI-418,1473c atthi me ta atisra V-379,180a atthi me pnya sta VI-93,394a atthi me puriso deva II-207,148a atthi me so pariggaho IV-371,280d atthi rukkhassa acchinna II-78,52c atthi seyyo va ppiyo ti IV-303,72f atthi hehiti so maggo I-4,20a atthti ce nrada saddahsi VI-245,1095a atthe kismiñci vyvao ti VI-230,1014d atthe ca dhamme ca hito nipko VI-327,1441c atthe ca dhamme ca yutto bhavassu VI-299,1316b atthe jte ca paitan ti I-387,91d atthe jte yudhihilo V-66,173d attheta sabbaghtina IV-57,92b atth’ ettha saku santi VI-539,2109a atthena ete samak bhavanti VI-214,927b,928b atthena juh’ amhi idhnupatto IV-97,13b atthen’ amhi idhgat IV-459,221d atthe yuñjanti duyyuje V-368,122d atth’ eva dev pitaro ca atthi VI-245,1094a attho atthassa nakkhatta I-258,48c attho atthi sarrasmi II-138,96a attho atthi sujtasmi II-138,96c attho jyetha koci na II-78,52b attho te m upaccag VI-499,1790b attho bla upaccag I-258,48b attho mayha na vijjatti V-318,101d attho me sambalen ti V-240,154c attho va labbho api appako pi III-204,91b attho suddho naraviriyena diho VI-414,1464b atra c’ assa samhita V-388,200-1b - atra c’ assa huta hoti V-388,200-1a atra maññe bhavissare III-207,97b atricchakoccha hirim etad abravi V-407,269e atriccha cakkam sado I-414,103d; III-207 ,98d atricchat m punar gamsti IV-331,138d atricchatya malata agañchi IV-331,137b atricchatilobhena II-231,167a atriccho cakkam sado IV-4,5b atha aññehi kammehi VI-236,1056c atha atthe samuppanne V-240,154a atha mantay dta VI-418,1472c atha mantay sughara VI-418,1476c atha ima khuddaka pakkhi III-398,122a
atha eko ti bhsasi V-372,135b atha ovahapiiko VI-548,2157b atha kahjina kañña VI-577,2354c atha kasm abaddho tva V-340,19c atha kiñ carahi te samma kahe kiakiyatti
III-315,138cd atha kin nu dni sumukha V-373,138a atha kissa ca no pubbe VI-139,612a atha kissa ma psavas’ panta IV-337,144c atha kissa vdassa jigucchamno IV-34,52e atha kissa hetu ’mha ubho gaht ti III-296,98d atha kena atthena idhnupatto V-476,393b atha kena nu vaena III-73,81c; III-308 ,118c;
III-313 ,130c,133c; IV-106 ,39c; IV-420 ,104c; V-254 ,21c; VI-77 ,292c; VI-78 ,300c; VI-79 ,304e
atha kena ma keyyo VI-181,790c atha kena vaena amittagma VI-312,1371c atha kena vaena tavyam iddhti VI-243,1089d atha kena vaena tiravaccho II-316,25c atha kena vaena may te bhoti IV-35,54e atha kena senako blo III-279,81c ath’ akkhae dassayase vilpa IV-18,24c atha gañchittha deva pura V-191,241c atha gyasi vattni III-447,36c,37c ath’ aggapiikpi kule kule h’ ete bhuñjanti
VI-140,618cd ath’ aggah skuiko kapoi IV-329,127c atha ce hi ete na karonti puñña VI-207,890a atha jlañ ca psañ ca II-52,28c; III-331 ,26c;
IV-425 ,119c; V-341 ,23c ath’ ajjuno kalbu cpi rj V-143,68d ath’ ajjuno nakulo bhmaseno V-424,288a ath’ ajjuno niraye sattisle V-143,71a atha as ca makas ca VI-532,2044a atha te ptisar sajanti pacch I-359,79b ath’ attakrni karonti bhattusu V-401,246a ath’ attna vadhissati V-366,112f atha tva kena vaena VI-464,1636a; VI-476 ,1673a;
VI-543 ,2127a; VI-569 ,2304a atha tva patikolamba IV-432,145a atha dakkhatha me vega V-309,76c atha dakkhasi paka VI-518,1939b atha dakkhasi bhaddan VI-518,1942a atha dakkhasi bhaddan te VI-518,1938a,1941a atha dakkhasi slka sayanta II-420,107c atha dakkhas meghasamnavaa V-43,106c atha na avacsi irandat VI-265,1148a atha na etad abravti VI-566,2286d atha nikkhami urago uggatejo III-348,50c
Pda Index to the Jtaka
– 10 –
atha nna tad siy III-477,78d,80d,81d,82d,83d; III-478 ,85d,86d,87d
atha nna tad siy ti II-324,34d; III-477 ,77d atha ne mladhrine VI-543,2130d atha no akraasm VI-139,612c,615c atha no akraasm yaññatthya deva ghtesi
VI-150,695cd atha no upakkhaassa VI-139,610c; VI-141 ,625c;
VI-143 ,642c atha no tta dassasi VI-548,2155d atha no tva deva ghtesi VI-139,616d atha pacch kurute yoga IV-428,134c atha pacch pabbajissasi VI-25,94d; VI-27 ,111d atha passas’ ima ka I-144,10e atha ppna kammna VI-237,1060a atha pvada ratha kraymi te IV-60,101c atha ps pamokkhasti IV-280,8d atha pukkusa-poriso III-341,45b atha bl pamajjanti V-186,220d ath’ abrav brah indo V-153,93a atha brav mavako V-250,2a atha mama hadaya na phalati VI-153,721c atha lbho ca sakkro III-128,154c,156c atha v age v magadhe v V-317,99a atha v assakvanti V-317,99c athav tayo mtputte VI-533,2051c atha v plibhaddak IV-205,7b atha vissasate ty amhi VI-292,1267c atha vessantaro rj VI-502,1820c; VI-587 ,2427c atha shassa jvita VI-80,308b atha senakassa vacana karissm ti VI-442,1540f ath’ assa daa sadisa nivesaye III-441,28d ath’ assa paivedesi V-264,69c ath’ assa pada addakkhi V-371,134a ath’ assa pahi dta VI-433,1499c ath’ assa bodhisatto tatiya gtham ha II-355,63ab ath’ assa bhaana ghora VI-517,1933a ath’ assa sandhibhedassa III-151,189c ath’ ass pokkharaiy VI-537,2089a athgam isivaro sabbalokag V-393,213c athgam puttahatya putto I-355,78c athgam brahmalok VI-242,1084a athgam salila sghasota IV-440,181a athgamu soasa bhojaputt V-172,176c ath nna tad siy III-477,84d athpara ya carita mam-y-ida IV-31,47c athparo painandittha IV-434,150a athparo mahvci V-266,83c athya isin satto V-267,98a
athya bhassaro pakkh V-372,137a athya majjhimo khao III-334,33c athsad khadira jtasra II-163,119c athsanamh oruyha VI-243,1086a athhari ambaphala pahta IV-204,3c athhariss’ ambaphala pahtan ti IV-204,2d ath’ uhahi satthavho IV-352,194a ath’ eta itara amba VI-60,267c ath’ ettha isi-m-gañchi IV-471,282a ath’ ettha udakantasmi VI-535,2068a; VI-536 ,2076a ath’ ettha kapi-m-gañchi V-70,194a ath’ ettha naak bah VI-539,2105b ath’ ettha pañcamo g VI-512,1900a ath’ ettha padum phull VI-534,2066a ath’ ettha pupparasamatt VI-530,2028a ath’ ettha bjako nma VI-227,995a ath’ ettha vattati saddo VI-489,1711a,1712a,1713a ath’ ettha vt vyanti VI-530,2029c ath’ ettha saku santi VI-530,2032c;
VI-539 ,2101a,2102a,2103a,2108a,2110a,2111a ath’ ettha ssapo bahuko VI-536,2083a; VI-539 ,2113a ath’ ettha shavyaggh ca VI-537,2093a ath’ ettha heh puriso VI-529,2021a ath’ etth’ ekasata khaty VI-397,1455a ath’ eva jvitakkhaye ti V-341,24d ath’ eva me acchariya VI-529,2022a ath’ eso itaro pakkh IV-434,154c atho akitakaako II-185,137d atho aññam pi kraye V-241,158d; V-242 ,161d,163d atho r amitt me IV-428,129c atho roga yoggam me VI-23,80a; VI-585 ,2420a atho uñchena ypenti VI-578,2362c atho uñchena ypema V-323,132c; VI-542 ,2121c;
VI-569 ,2298c atho uñchena ypemi VI-532,2043c atho uham pi passasi VI-576,2346b atho ubho arog me VI-578,2362a atho okkamane nidhi VI-37,131b atho orohae nidhi VI-38,132b atho kaasukha mama IV-470,273d atho kalyakammna VI-124,554c atho jeham pi bhtara V-240,152d atho as ca makas V-323,133a atho as ca makas ca VI-542,2122a;
VI-569 ,2299a; VI-578 ,2363a atho te adurgata IV-356,206d; IV-434 ,150d;
V-323 ,135b; VI-23 ,82b; VI-85 ,336b; VI-93 ,392b; VI-127 ,570d; VI-434 ,1503b; VI-516 ,1921b; VI-532 ,2046b; VI-542 ,2124b; VI-569 ,2301b
Pda Index to the Jtaka
– 11 –
atho divypi me piy V-254,21b atho pi gmino gm V-99,307c atho pi janapadena V-318,101c atho pi ñtina hito IV-135,103d atho pi ta mahrj VI-589,2436e,2441e atho pit arogo me VI-515,1916c atho pi te mam’ atthesu V-377,167c atho pi dunnivatthena V-448,330c atho pi putta te mtu VI-585,2418c atho pi bhariyya-m-aksi sotthin ti III-349,52d atho pi me amaccesu IV-428,129a; V-348 ,61a;
V-377 ,167a atho pi me si manovitakko III-120,146c atho p’ ime mam’ atthesu V-348,61c atho pi me sdis bhariy assav piyabhin
V-348,63ab atho pi vij pht IV-135,102a atho pi ve nippurisam hi turiya V-506,478b atho pi saraakaro I-44,247b atho putta anmaya VI-23,76b; VI-585 ,2418b atho pht janapad VI-585,2420c atho bah vanato ’d V-6,13a atho brahme anmaya VI-532,2043b; VI-542 ,2121b;
VI-569 ,2298b atho ma anukampasi III-309,122b atho mlaphal bah V-323,132d; VI-532 ,2043d;
VI-542 ,2121d; VI-569 ,2298d; VI-578 ,2362d atho me madhun lj VI-418,1478c atho me sdis bhariy IV-428,131a; V-377 ,169a atho me suram appiya VI-23,78b atho me hadaye kata II-247,183b atho raha anuppa V-378,171a atho raham ida phta IV-428,127c; V-348 ,59c;
V-377 ,165c atho rja anmaya V-323,132b atho loa aloika III-383,97b atho vahati vhana VI-23,80b; VI-585 ,2420b atho visamacakkhulo VI-548,2158b atho vuhi na chijjatti VI-585,2420d atho vydhiyo n’ atthi VI-23,80c atho sacce ca dhamme ca VI-23,78c ath’ osadhehi dibbehi VI-185,810a atho sabbakumrna VI-16,28c atho samma anmaya VI-418,1478b; VI-515 ,1916b atho sarram pi jara upeti V-494,443b atho siglehi pi khditse V-16,41b atho suciassa phala na nassati V-411,287b atho suciassa mahvipka IV-396,35b atho sunaggavellit VI-86,340d,343b
atho sobhanti ymun II-152,108b atho hasa anmaya IV-428,127b; V-348 ,59b;
V-377 ,165b adasu ujubhtesu VI-120,515a adasu te mam’ oksa I-13,55a ada buddhna kummsa III-411,147c adakkhia vp’ aha bhu disv ycakamgate
VI-493,1743ab adavacara magga IV-360,221a adaiya daiyati IV-192,63a adada avissaja bhoga III-253,30c adanta ko damissati VI-225,981d adamha te vri bahtarpa II-71,45a adassana osadhehi vajanti IV-496,341b adassana yeva tad’ ajjhagam ti II-285,9d adassana bhojaputtna gaccha V-166,151d adassana maccurjassa gacche ti V-151,91f adassanena amhka V-352,82c adassanena mayha te VI-524,1975a adassanena morassa III-128,153a ad -pe- IV-184,53d ad dna arindamo VI-97,412b; VI-102 ,431d adna na upapajjati V-387,193d adne kurute mano IV-405,62b,63b adydo gaccha ta uddharhti III-24,28d ad verocana mai V-310,81d adsakuntbhirud sutitth IV-466,251b adsi ujubhtesu VI-118,501e; VI-121 ,523a;
VI-122 ,532a; VI-123 ,540a,548a adsi dnni abhuñji bhoge ti IV-443,187d adsi dnni pure visayha III-130,157a adsi baddham odana IV-371,270b ad shassaro kuso V-311,88b adihapubbake pose I-309,67c adihapubba disvna VI-314,1380a; VI-319 ,1404a adihapubba mama jtacakkhuhi V-396,227c adihapubbo sivirj VI-533,2053a adinna upasighasi III-308,117b adinnam dya karonti jvika VI-110,466b adinna paribhuñjisa IV-116,59b adisva posa gajapaccamitta V-53,129c adisv kla karissmi ubbari III-161,18c adisv vadmi na hi aññato sava III-244,19a adissamno munino sudha ad ti V-396,225d aduñ ca nna sumah V-352,82a aduhacitto bhseyya II-172,125c; III-460 ,59c;
V-267 ,99c aduhacitto luddaka ajjhabhsi V-51,124b aduhassa tuva dbhi V-87,260c
Pda Index to the Jtaka
– 12 –
adutiyo viharissmi VI-51,233c adu paññ kimatthiy VI-443,1554a adubbhapi dahate mittadbho VI-310,1364d adu me parisa patto V-373,138c adu sakko purindado V-317,93b; VI-13 ,7b adbhassa tuva dbhi VI-199,864c adsaka mayha kmhi IV-285,25d adsaka mayha kmhti IV-285,26d; IV-286 ,28d adsakna puttna VI-552,2184c adsak pitputt VI-84,329c adsake shasakse VI-149,686d,688d adsake hisati ppadhammo IV-47,72b ad si kulagatthin V-306,57b adsiyañ ce ahipraka tva V-220,88a adeyyesu dada dna III-12,5a adese vata no vuttha VI-442,1543a addakkhi ksivaddhano IV-464,244b addakkhi khaahla tava mt VI-149,687b addakkhi bhariya sucimlabhrini III-530,91c addakkhi rjaputta tava jy IV-285,26b addakkhi rjaputta tava mt IV-285,25b addañ ca pi dahate katha so VI-310,1362b addañ ca pi dahate pun’ eva VI-310,1367b addañ ca pi parivajjayassu VI-309,1361b adda rjnam agati VI-242,1084d addasa accuta isi VI-532,2040b addasa supinen’ aha V-41,102d addasa kma te mla III-450,39a addasa pahavi gijjho III-484,5a addasma kudcanan ti II-392,90d addassi harrukkhe V-158,125a add devasabha idan ti VI-126,563d addyate aya rukkho IV-351,182a add sdantare nage VI-125,555d addhabeluvasdis V-72,217d addhamsa dhrayamnna gandho tesa na chijjati
VI-536,2079ef addharatte va ratte v VI-80,311c addhalbusam than V-155,111d addh aññe pi dyde V-468,383a addh apacit ty-amh V-380,185a addh ida mantapada sududdasa VI-414,1464a addh ime avattisu VI-99,422a addh eso sata dhammo V-340,10a addh tuva katte hitesi mayha V-221,94a,96a addh tuva paitako si rdha III-99,115a addh tuva mahrja V-223,112a addh nanda vijnsi V-327,154a
addh pajnmi aham pi eta IV-273,145a; VI-312 ,1372a
addh pajnsi tuvam pi tta V-205,49a addh pajnsi mam’ etam yu III-363,75a addh pdañjal sabbe II-264,192a addh piy mayha janinda es V-219,76a; V-220 ,82a addh ptimano hoti IV-172,25c addh ma yakkha jnsi III-309,122a addh rur aññataro sata so IV-261,128a addh sata bhsasi nga dhamma VI-318,1397a addh sata bhsasi ngi dhamma VI-321,1421a addh sir ma paibhti mtali V-410,281a addhha vipula pti V-352,84a addh have bhikkhu muhuttakena IV-385,19a addh have sevitabb sapaññ III-306,115a;
IV-453 ,219a; IV-467 ,259a,260a; V-176 ,189a,190a addh hi tta satn’ esa dhammo IV-294,53a; V-27 ,76a addh hi dna bahudh pasattha III-472,76a addh hi dubbissasam etam hu IV-462,234a,237a addh hi nna migarj II-391,88a addh hi no bhakkho aya manpo V-166,148a addh hi ma vo hitakm V-391,210a addh hi me ta dukkharpa ya kumr vihaññare
VI-552,2188ab addh hi yonito aham pi jto VI-285,1239b addh hir ramma pvisi-y-assama V-405,259b addh hi sacca vacana tav’ eta IV-339,152a;
IV-399 ,45a; IV-478 ,299a addh hi sacca bhaasi V-154,98a; VI-284 ,1236a addh hi sabba ahiprak tuva V-222,98a addh hi so bhakkho mama manpo V-498,456a;
V-502 ,468a addh hi so socati rjaseho VI-318,1396a;
VI-321 ,1420a advejjhat suhad’ aya maman ti IV-76,135c advejjhavacan buddh I-19,119a adhamo migajtna II-67,42a adhamma anuvattati V-252,10b adhamma srathi kayir VI-12,5c; VI-13 ,6c,9c,11e adhammakro ca te m hu rahe IV-399,48d adhammakro te mhu rahe V-26,72c adhammacaraena v II-422,110d; III-32 ,38d;
III-516 ,63d adhammacaraena v ti III-29,36d adhammacri jehesu V-326,147e adhammacrino rja V-266,82a adhammacr khattiyo V-243,179c adhammañ c’ eva carati V-8,24c adhamma na samcare V-66,175b
Pda Index to the Jtaka
– 13 –
adhammam anuvattasi V-378,172d adhamma paipannassa V-265,80a adhamma parivajjetv VI-251,1123c adhammayna daham ruhitv IV-101,27a adhammarpo vata brahmacr V-107,341a adhammarpo vata rjaseho VI-285,1240c adhammika niccavidhasakrina IV-58,98b adhammikassa luddassa V-489,423a adhammiko tva porisdak’ si V-489,422a adhammiyo bhtapat ariha VI-208,902c adhammena jine ñti VI-59,260c adhammena tuva jamma V-104,326a adhammena passati V-243,176b adhammena yo passati V-243,173b adhammo kira bho iti VI-90,365d; VI-502 ,1830d adhammo niraya neti IV-496,343c; V-266 ,81c adhammo pana uppatho V-266,81b adhammo pana kdiso II-355,63d; II-392 ,90b adhammo me na ruccati III-367,78b; V-57 ,139b adhammo me nirakato V-378,173d adhikrakato balti VI-251,1126d adhikro ca chandat I-14,69d adhigacchasi tva mayha V-361,97c adhigahti paito V-120,28f adhigat’ amha tame ña V-326,151a adhicca laddha parimajan te V-171,167a;
VI-315 ,1386a; VI-320 ,1410a adhicca vede pariyesa vitta IV-477,297a adhicca vede svitti IV-184,54a adhihnaprami gantv sambodhi ppuissasti
I-24,164cd adhitiha mahrj IV-433,147c adhipacca sucrata V-57,138b adhipatat vayo khao tath’ eva IV-111,54a adhipann piscena V-91,281a adhippyaphala eke VI-36,127a adhivsana sotthna tad hu IV-76,131d adhyanti mahrja VI-458,1623a adhurya na yuñjati IV-241,96b adhurya niyuñjati IV-241,92b adho tapati vluk III-447,37b adhosira dhrayi ktiyno ti VI-306,1346d anakkhkitave tta V-116,16c anagaassa posassa III-309,121a anagav hi te bl VI-297,1302c anaccu tattha gandhabb II-334,41c anaññassa ca rjino VI-296,1293d
anaññya pasasatha II-73,48b; II-234 ,171b; III-269 ,66b
anaññya vinindasi II-346,53b anaassa hi pabbajj VI-18,44c anao ehi srathi VI-18,44b anao ñtina hoti VI-36,124a anatimnayugo lahu VI-252,1132d anatthakma satapattam II-389,85e anattha carati attano I-445,118b anattha tassa carat asaññat V-434,299a anatthapadakovide V-103,322b anatthavasam gata VI-473,1654b anatth tta vahanti III-526,86a anatthya patrayi V-117,23b anatthe na yuto siy V-66,175d anaddhagnm api devatna V-14,34d anaddhaneyya acirahitka V-507,484b anaddhaneyyo udaka thale va V-508,484d ananuññto ito gato III-165,21b anantatejo amitayaso appameyyo dursado I-30,223cd anantadass bhagavham asmi III-360,70a anantapy sakuo II-442,137a anantabalaporis VI-222,951b anantabalaporiso VI-221,946d anantaratanocita V-450,340d anantavhana dahu VI-433,1500c anantaslo amitayaso I-40,239c anante bodhisambhre I-1,5c anandhass’ evya samm nivpo mayha khyatti
VI-86,339cd anapacc adyd V-267,101c anapekkhamn gacchanti IV-424,114c; V-359 ,90c anapekkhamn vakkag IV-426,121c anapekkhino kmasukha pahy ti III-396,120cd anapekkho aha gamissmti V-183,207d anapekh anatthik I-5,32d,34d anapekhino kmasukha pahy ti II-140,98d anapekho anatthiko I-3,19d; I-5 ,31d anapekho aha gamissmti gtham ha V-182,205d anapekho pabbajasi deva V-179,194d,195d;
V-181 ,201d,202d anapekho pabbajasi dev ti V-179,196d anapekho pabbajasi dev ti gtham ha V-180,199d anapekho va gacchatti V-253,19d anapekho viharissmi VI-51,232c anamhakle sussoi III-223,125e anaya nayati dummedho IV-241,92a anayissa methunake VI-524,1978a anariyakamma okkanta IV-57,92a
Pda Index to the Jtaka
– 14 –
V-451 ,345a analo kahavattan V-63,165d anavajjo pio bhottabbo V-252,13c anavahitacittassa III-73,83a anavatthya cintita IV-451,207b anavassut erakavtayutt IV-20,32b anavhto tato g III-165,21a anassako arathako VI-515,1915c angatattha paivijjhiyna IV-165,22c angata n’ etam atthti ñatv IV-481,305b angatappajappya VI-25,90a angatabhay dhro III-35,44c; III-399 ,127c angata paccuppanna VI-477,1676a angata paikayirtha kicca IV-166,24a angatamhi addhne I-17,82c,84c angatpi satt’ eva VI-236,1053c; VI-238 ,1069c angate tamhi kle VI-226,988c angrassa te sato III-214,111b angrassa bhikkhuno V-252,12b,15b,16b;
V-253 ,17b,18b,19b angr agrino V-99,307d angr tapassino VI-99,422b angr tapassino ti VI-98,419d angriyupetassa III-390,107a angro paribbaje II-422,111b; III-32 ,39b,40b;
III-516 ,64b,65b ancariyakule vasa I-436,115b anthamno upagti naccati V-16,38c andna tiassa c ti III-118,143d andnassa sdno IV-372,281c annutappa -pe- V-492,436cd annutappa paraloka gamissa
V-492,432c,434c,438c annutapp te bhavanti pacch IV-451,211d annutappni hi ye karonti IV-451,212a anpardhakamman ta VI-477,1676c anpdsu itthisu IV-178,42b anmanta kata kamma VI-266,1152c
anmant pavisati VI-475,1664c anmasanto pi karoti tittaka III-319,4b anmsni masi II-360,68b anvakul veuriypanl V-168,156a anvasra cirarattasasita V-56,136a ansak thailadukkhaseyy V-17,54b ansak thailaseyyak ca V-241,160c ansav vtarg I-16,77a,79a aniketam asanthava VI-61,269d anikkasvo ksva II-198,140a; V-50 ,122a aniccato dukkhato rogato ca V-148,83b aniccasla dussla III-118,144c anicc vata sakhr I-392,94a anihagandho pakkamati I-18,112a anihite mam’ okse I-13,56a anittar ittarasampayutt VI-200,869a aniddhina mahrja VI-584,2412a anindit saggam upetha hnan ti IV-412,83d anindito brahmam upeti hnan ti V-148,84d anindito brahmam upeti hnan ti gtham ha
IV-452,216d anindito saggam upeti hna IV-400,50d anindito saggam upehi hnan ti IV-274,151d;
V-20 ,63d anibbatt tato assa VI-573,2330c anibbindiyakrissa V-121,36c animmito nimmita vandit’ assa VI-207,894d anilpamasamuppd VI-223,965c anilerit lohitapattamlin V-404,255b anisamma kata kamma IV-451,207a anissaro muñca amhe V-364,108c angho tuva vassasatni playa III-443,33d anto paralok va V-71,210a anukampaka pasamam pi santa V-445,313b anukampak atthakm pajna V-504,473b,474b anukampakna ñtna IV-4,3c anukampak patih ca V-329,164a anukampako somanasso kumro IV-452,215b anukampas ngakula janinda IV-463,241a anukampya drake VI-514,1910b anukampik no ca paduhacitt IV-19,28c anukmaynukmena II-157,112c anuggat slavat VI-473,1652c anucia mahpatha I-20,126d anucio pathvihi VI-65,281b; VI-67 ,289b anujava patissasti VI-452,1590d anujna ma pabbajissmi dev ti IV-449,202d;
IV-482 ,307d anujnmi ta putta VI-506,1851a
Pda Index to the Jtaka
– 15 –
VI-321 ,1421b anuttara vata katv VI-100,426c anuttar te vacas manas kamman ca III-442,31b anuttare kmague samiddhe III-14,9a anutthunanto sno V-346,46c anudahanti nan ti II-330,39d anuddhato acapalo VI-293,1276a anuthlni sabbaso IV-192,61b,64b anupatanti dhanahetu nriyo ti V-449,336d anupathe dahtha na V-302,43d anupyena yo attha I-256,47a anuplay vacas kamman ca VI-317,1395b;
VI-321 ,1419b anupubba suvaita III-282,85b anupubba katha datv VI-469,1646e anupubbasamuggat VI-125,557b anupubb va te r V-155,109a anupubbena jahanti jvita III-57,65d anupubbena no suddhi VI-226,990a anuppatte kumramhi VI-592,2466c anuppatto brahrañña VI-543,2127c; VI-569 ,2304c anuppatto s’ ima disan ti VI-515,1915f anuppadnena paveiy v III-205,93b anuppiya bhsati khattiyassa V-107,341b anubbat dhammakm pajt IV-76,134b anubbate cakkavke vadanti III-521,71b anubhoti saki kiñci III-302,107c anubhonti saka kamma V-269,125c anubhomi ida rajja III-411,148c anubhomi saka kamma V-72,220c anumagge papathe VI-513,1904b
anumajjha samcare IV-192,66d anumajjhato majjhaka V-387,193b anumaññantu me vaco V-324,140f anumodmi te deva VI-567,2290a anumodhi me maddi VI-567,2289e anumodittha vsavo ti VI-484,1697d anuyanti tathgata I-13,58d,59d anuyutt yasassino V-322,124b; VI-397 ,1455b anuyutte bhava ak V-317,97d anuratto ca rjino VI-297,1304b anuruddho puo nando IV-314,98c anulitt candanena V-323,129a anuvicca kaccni karohi kicca III-426,3a anuvicca kho ta gaheyyu I-459,123c anussata puttadre bhav’ ajja VI-288,1253c anussa ma rjaputta yathssu puna sagamo ti
IV-111,53cd anussa mahrja V-260,68c anussa yad icchasti V-317,100d anussa rathesabha V-117,20b anussare kinti sukh bhaveyya IV-399,47b anussasi ma yakkha IV-111,51a anussmi rjino IV-371,275d anussit puttadr may ca VI-301,1330c anussit me na bhaveyya pacch III-382,96b anussitvna khattiyan ti V-257,35d anussitvna khattiye V-321,113d anussitv saka jana VI-301,1328b anussi mahosadho VI-445,1558d anussetv negamañ ca balañ ca V-487,419b anusisso ca nando V-151,92e anusuyyam anakkosa III-27,32c anussara pettipitmahnan ti II-48,25d; II-49 ,26d anussav vaddhato gam v IV-441,185c annanmo iti m’ avhayanti VI-273,1182b annanmo labhat’ ajja dra VI-322,1428c ann dasa rattiyo V-70,193d anpakhette phalam sasna IV-381,4b anpamo asadiso I-35,227c anpamo asamasamo I-41,240c anpalitto mama assamamh IV-332,140a anekakoisannicayo I-3,15c anekaguasampanna I-6,43c anekacitt satata sunimmit V-169,158b anekacittsu aniggahsu ca V-435,307b anekacittsu na h’ atthi rakkhan III-530,95b anekajtisasra I-76,278a anekatle narake IV-195,69a anekatthapadanissita II-236,174b,175b
Pda Index to the Jtaka
– 16 –
I-36,230ab anomadass amitayaso I-36,229c anomadass padumo I-44,248c anovaena udakena mahiy ubbhijje tvade I-18,104ab anovdakare dije III-256,38d; III-485 ,8d antakendhipannassa IV-396,38c; VI-27 ,116c antaryakar ah ti IV-122,77d antaryakar bhus ti IV-13,21f antaryakaro mama V-259,60b antaryam pi s kayir VI-544,2134c antaryassa kriy VI-544,2133b antaryya bhsat ti VI-438,1520d antaryya bhsatti VI-417,1471d antar yeva sdati IV-429,136d antaryo na hessati IV-218,39b; V-234 ,138b antaryo pi me assa VI-544,2132c antaren’ eva kyna VI-226,986c antalikkhacaro pure V-267,98b antalikkhamhi carao I-29,210c antalikkhasmim eiki III-481,93b antalikkhasmi pakkmi IV-383,10c antalikkhecar maya V-374,142d antalikkhe caro dijo IV-425,118b antalikkhecaro pure III-460,58b antalikkhena khattiy ti VI-439,1528d antepure bhmiya santharantu IV-468,262c antevs dinnako atrajo ca V-84,248c anto jhyati no bahi VI-189,825b; VI-442 ,1545b anto jhyati no bahi VI-437,1511b anto jhyati no bahti VI-437,1511d; VI-442 ,1545d anto nidhi bahi nidhi VI-37,131c anto pavisa bhaddan te VI-532,2046c; VI-542 ,2124c;
VI-569 ,2301c anto pavisitv paduhacitto VI-306,1346b anto pi yo hoti paduhacitto IV-217,35c anto pi yo hoti pasannacitto IV-217,35a antopokkharai pati VI-232,1022b antosro hi brhmao IV-9,12b andhakratimissya III-433,16a andhakrena onaddh V-11,33c andhakre va pajjoto VI-250,1120c
andhakro ca vasseyya II-324,34c andha karitv muttakarsabhakkha V-268,108c andha tama tattha na canda-suriy VI-247,1100a andhassa me sato dni IV-409,73c andh aparinyik IV-93,4b,5b,6b; IV-415 ,86b;
IV-416 ,90b; IV-418 ,96b andhna paricrako VI-90,372d,373d,374d andhna paricrako ti VI-91,375d andh mtpit mayha VI-80,307a; VI-82 ,320c andhena tamas gata V-339,7b andho yath jotim adhihaheyya IV-206,10d andho rj upvisti IV-408,68f andho va visama magga IV-192,63c anna hi eta varapañña rañño ti IV-272,144d anna pna ksika candanañ ca V-78,230a annañ ca pnañ ca dadti saddho IV-76,136a annañ ca pnañ ca pasannacitto V-172,171a annañ ca pnañ ca bhisa karitv IV-282,17b anna tava ida pakata yasassi IV-380,2a annapnañ ca dakkhi IV-352,195b annapnañ ca bhojana V-370,130b annapnañ ca yo dajj VI-490,1720a annapna na bhuñjasi VI-232,1028b annapne upahite IV-178,43b annapnena ghositan ti I-3,13d annapnena tappito III-226,133b annabhacc c’ abhacc ca II-370,77a anna pnañ ca khajjañ ca VI-222,954a anna mama ida pakata brhmana IV-380,3a anna migo brhmaa khattiyassa IV-273,145b annahatth ca te vyamhe VI-251,1124a annni ca loiyateliyni III-522,75b annni bhutv kuhak kuhitv VI-212,911c annena pnena upahahti IV-47,73b annena pnena upahito ’smi V-173,183b;
VI-311 ,1368b annena pnena upetarpa IV-34,52d; VI-313 ,1375a annena pnena ca dhammaplo VI-289,1257b annena pnena pasannacitto IV-282,17c; IV-400 ,50a annena pnen’ abhitappayma -pe- IV-53,81cd annena pnena yathnubhva VI-202,873b annena-m-atho pnena V-331,184a anvgat isayo sdhurp IV-385,16b anvgat puttasokena bhikkhu IV-385,17d anvgantvna dseyya I-454,121c anvyik paññavato bhavanti V-148,80d anvruhi ksirj pasanno IV-465,248b anvvassa bhava ak V-317,95d anvesa vicari ñt IV-344,159c
Pda Index to the Jtaka
– 17 –
IV-86,145cd apathena patha yma V-374,142c apada kena padena nessatha I-79,280d apada kena padena nessath ’ti I-79,281d apadena pada yti IV-425,118a apara vijjati stala I-4,22b aparajjhitvna attan ti gtham ha V-104,326d aparam pi samma te balya III-278,80a apar ca nr taramnarp V-170,163a apardha vijniya V-237,141b; V-238 ,144b;
V-239 ,147b,151b; V-240 ,156b apardhak dsak hehak ca IV-495,334a apardhake dsake hehake ca IV-495,333a apardha mahrja V-307,66a apardh’ ha na passmi VI-142,637d apardh’ ito ’ha tuyha sarmi V-26,74b apardho ko n’ dha mam’ ajja atthti IV-447,197d apardho mahbrahme V-106,337a aparni ca vsati II-16,9b,10b apar pana sokena nikkhant nandane viya dev
VI-144,646ab aparimeyye ito kappe I-15,71c apariyant va dissare VI-534,2066b apare passa santpe VI-507,1858a apaviddha brahraññe VI-90,362c,363c,364c apaviddho amaccehi VI-499,1789c apassan tram yuhe VI-35,121b apassan tram yuhe ti VI-35,122d apgamu krambiya acela V-86,255c apdakehi me metta II-146,102a appasattpanisevita sad V-405,259d appasattpanisevin sad V-399,236b; V-402 ,250b;
V-404 ,256b
apyika nerayika ito cuta V-475,391d apyimha anaccimha I-362,80a apraeyya accanta VI-36,126a apraeyya ya kamma VI-36,125a apra tta nvika III-230,4b api ataramnna I-136,7a; VI-16 ,30a,31a;
VI-17 ,41a,42a api attasamamhi ca III-103,123d api cmakuaka II-289,11d api kassapa mandiy III-38,45a api kiñci labhmase III-26,29d api kiñci labhmase ti II-440,133d api kibbisakrika VI-572,2324b api gth suitvna V-493,440c api calikm api VI-421,1484b api cpi so purima disa agañchi IV-384,14c api ce daidd kapa anhiy V-96,302a api ce pattam dya II-422,111a; III-32 ,39a,40a;
III-516 ,64a,65a api ce pi dubbalo mitto II-29,14a api ce maññat poso IV-217,33a; IV-226 ,58a;
IV-261 ,130a api ce labhati mando V-121,30a api jva maharja VI-93,397a api jva mahrja VI-93,396a api ñtikule phte VI-508,1873a api tv-eva gate kle V-340,12a api tv-eva mahpuñña V-341,24a api dsassa tajjitan ti III-17,16d api dibbesu kmesu II-313,24a api dukkhe sukhni vindati V-121,32d apidhetu mahsindhu V-60,146c api nma na passemu III-495,36a api n’ ya tay saddhi V-343,25a api nigaabandhakp VI-149,692c api nigaabandhakpi VI-138,605c;
VI-140 ,620c,621c,622c; VI-149 ,690c api nigaabandhakpi assachakani ujjhema
VI-138,607cd api nigaabandhakpi hatthichakani ujjhema
VI-138,606cd; VI-149 ,691cd api nnha marissa na ca panha rjaputta tava
hessa IV-286,28ab api n hanuk sant I-498,142a api no anumaññasi V-343,25c api no kisni masni VI-584,2413a api no jvita dade ti gtham ha V-343,25d api passena semno I-180,22a api passeyya mtaran ti III-272,72d
Pda Index to the Jtaka
– 18 –
api passesi no lahu VI-555,2205d api pehi attano ti VI-587,2432d api puttassa no siy V-330,171d api brhmaa jnsi III-401,128e api bhiyyo labhmase IV-352,193d api bhruke api jvitukmike kimpurisi gaccha
himavanta IV-286,29ab api-m-sannam gata VI-507,1859b api mlni kantati V-85,252d api mlni kantatti II-53,30d api ydisa kdisa I-420,106b api rajjam pi kraye III-199,78b api rajjena ta varan ti III-32,40d; III-516 ,65d api rah pabbjit VI-149,693d api rah pabbjit bhikkhcariya carissm ti
VI-138,608cd; VI-140 ,623cd api ratte va me mano VI-560,2245b,2246b api rukkh araññaj I-329,73b; IV-349 ,176b api ruhaka-cchinnpi II-114,79a api vri ca sandati IV-351,182b api visiha supiyam pi attano IV-411,80b api vraka passesi II-150,106a api sgarapariyanta VI-508,1878a api siviputte passesi VI-563,2265c api su vij ek IV-352,188c api sotthi ito siy VI-562,2256d api sotthi ito siy ti VI-583,2402d api ’ss hoti appatto VI-508,1870a api hantv hato brti III-105,125a api hyatu ngakulassa attho VI-312,1369a apucchamhpi kosika V-120,26a apucchitvna sambhava V-63,158b,160d,169d apucchi pahama pañha V-141,61c apuññalbha ayasa akitti V-500,463a apuhahi rjaputt V-301,36a apura vata bho rj VI-45,140a aptiko pannagandho mah ca V-198,16b apratha tena muhuttakena IV-441,181c apekkhite sabbalokassa VI-149,689d apetacittena na sambhajeyya II-205,145b;
III-108 ,131b apetalomahasassa V-117,24a apetasattu modmi II-60,36c apet t brhmaññ na te vuccanti brhma
IV-362,232ab apet te brhmañña IV-362,228a apet te brhmaññ na te vuccanti brhma
IV-362,236ab; IV-363 ,240ab,245ab,249ab; IV-364 ,253ab,257ab,261ab; IV-365 ,265ab
apeto damasaccena II-198,140c; V-50 ,122c apeyyo kira sgaro ti II-442,138d apesuññasusaññato VI-252,1129b apehi etto tva kli III-261,47a apehi ettho kim idhahito si IV-380,3c appa v yadi v bahu III-145,180b appa v yadiv bahu III-340,44b appa hi eta na hi dgham yu III-360,69a appaka hoti vetabba VI-26,105c appakena tuva yakkha III-328,17a appakena pi medhv I-122,4a appacintisukhassa ca III-313,135b appajnanta poseti V-330,170c appañ ca dukkha sukham eva bhiyyo IV-441,186c appatihe anlambe V-70,192c appatt kumrik ti gtham ha V-103,321d appattakle codesi II-136,94e appatta ñeva ta odhi IV-396,36c appattamnas sekh I-29,214c appatt padaviñña III-77,87a appatv va jara mata VI-26,98d appatv va marissasti VI-35,123d appadhase padhaseti IV-344,163c app-anyatanesu pti II-413,101d appapañño acetaso V-255,25d appapañño si jambuka III-223,126b appabhakkha anodaka IV-351,180b appamasatara may III-398,122b appamatt na myanti V-99,305c appamatto bhavassito V-371,133d appamatto vicakkhao VI-240,1079b; VI-286 ,1246b;
VI-297 ,1300b appamatto suci dakkho VI-296,1291c appama hita citta II-61,38a appama div ca ratto ca V-191,241b appamahar garu VI-234,1038b appamena sabbaso II-61,37d appamdo amatapada V-99,305a appameyy mahosadha VI-396,1451d appameyye mahaave VI-37,130b appameyyo dursado ti I-38,234d appameyyo mahga V-366,114b appam eva sirisap V-323,131b;
VI-532 ,2042b,2044b; VI-542 ,2120b,2122b; VI-569 ,2297b,2299b; VI-578 ,2361b,2363b; VI-584 ,2410b
appam pi ce nibbuti bhuñjat yadi III-523,78a appam pi ce saddahno dadti III-472,72c appam pi dhresu kata na nassati IV-99,23c
Pda Index to the Jtaka
– 19 –
appam pi ncceti sa bhripañño IV-165,22d appam pivitvna nihnajacco II-97,64a appa maccna jvita IV-113,58b appamh appaka dajj V-387,193a appasaddo vane vasa II-109,74b appasanna vivajjaye V-233,131b appasinehni bhuñjasi III-313,133b appaseno pi ce mant VI-447,1566a appaseno mahsena VI-446,1565a appasm dakkhi dinn IV-65,115c appasm’ eke pavecchanti IV-65,115a appassa kammassa phala mam-y-ida III-450,41a appassd dukkh km IV-118,66a appassd dukh km II-313,23c appnubhv ta mahnubhva V-172,173c apppi km na ala III-450,40a apppi sant bahuke jinanti III-472,72b appbdho v’ as kacci VI-224,972c apps nipako sro VI-295,1287c appicch’ assa alolupo IV-172,32b appicchassa hi posassa III-313,135a appicch appacintya III-313,134a appiyo pi na vijjati V-448,333b; V-449 ,334b appena bahu jiyyma II-75,50c appena bahum icchat III-118,143b appenti nimbaslasmi III-34,43e app-eva rdhaye dakkhieyye ti IV-381,4d app-eva te pit disv VI-18,46c appev’ atthavati vca V-375,150a app-eva na putta labhemu jvitan ti IV-384,13d app-eva nma passema V-234,138e app-eva nma passema ahorattna accaye ti
IV-218,39ef app-eva bahukiccna II-78,52a app-eva ma disv pavaddhakya IV-294,53c appohenti hasanti ca I-17,81b appodake va macchna VI-26,101c appodavae kummse IV-352,185c appossukkassa bhadrassa III-66,76c appossukk vtasok sudhamm ti IV-453,219d appossukko tta tuva nisda IV-293,52a appossukko dni tuva kapoa IV-329,126a appossukko nirsak IV-71,126c; IV-344 ,161c appossukko bhuñja tuila III-289,91c appossukko bhusa khda I-197,29c; II-420 ,106c appossukko mtag’ araññe va ngo ti III-488,19d appo hutv bahu hoti IV-11,16a appho suriyavall ca VI-536,2084a aphala kilamathuddaya VI-36,125b
aphala giram udrita III-339,42b aphalam pi viditvna III-495,31c aphala madhura vca III-253,30a aphal phalino rukkh VI-557,2213c aphalo ti jahanti na III-495,33b ab IV-87,151cd abajjhi tañ ca migarja IV-420,105c abaddhañ ca punpara V-340,17b abaddh tattha bajjhanti I-440,116a abaddhe pakatibhte V-345,37c; V-346 ,40e,51c abaddho baddham tura V-372,137b abandhu aparyano III-468,67b abandhu aparyin III-386,100b abbahi vata me salla III-157,11a; III-215 ,116a;
IV-62 ,107a abbahi vata me salla -pe- IV-87,151cd abbah vata me salla III-390,112a abbhita pupphaka aharatta III-541,113c abbha rajo acchdesi VI-581,2393c abbhakasam ucc VI-249,1110a; VI-250 ,1114a abbhantaran te gahana I-481,134c abbhantara nma dumo II-395,91a abbhantara pure si V-233,129a abbhantaramhi satthe I-7,44c abbhantaro padado sahyo V-167,154b abbhmatta va khyatti III-309,121d abbh’ uhito va sayati IV-494,320c abbhuta lomahasana VI-276,1194b;
VI-513 ,1908b,1909b abbhuto lomahasano IV-420,106b; V-9 ,29d abbhuto vata bho dhammo V-62,156a abbhuto vata lokasmi IV-355,202a; VI-103 ,433a abbhu hi tassa bho hoti V-295,6a abbhoksasayo jantu IV-400,52a abhakkha rja bhakkhesi V-469,389c; V-489 ,425c abhakkha bhakkhayetave ti gtham ha V-467,380d abhajanta na bhjaye V-233,132b abhantaran te gahana III-85,98c abhaya samma te dammi VI-20,57a abhaya samma dadmi te ti IV-157,12d abhayakaram pi hatthi VI-135,589a abhayañ ca tay ghuha V-374,145c abhayañ ca yo sabbabhtesu deti IV-338,146b,147b abhayan nu te sabbabhtesu dinna IV-337,145b;
IV-346 ,167b abhay bhayam uppanna II-53,30c; V-85 ,252c abhave nandati tassa IV-197,80a abhikkamatha vegena V-340,15c abhikkhaa rjakuñjara III-410,144a
Pda Index to the Jtaka
– 20 –
V-324 ,140d abhijt samuddaj ti VI-164,752d abhijto te ngo kma IV-233,73a abhijto pi ce hoti V-121,31a abhijto yasassim IV-321,117b abhijnti kukkuo ti I-436,115d abhijjamne vrismi II-330,37a; IV-471 ,287a abhiññbala ppuin ti I-7,44d abhiññbalam hari I-6,40d abhihya bahu dhana VI-474,1656d,1658d abhitthanaya pajjunna I-332,74a abhidhvatha bhaddan te IV-122,78a abhidhvatha haññate brahmacrti III-83,95d abhidhvath ca patath ca II-217,157a abhindeti daddara II-67,41b abhindenti pavana VI-530,2028c abhinikkhamassu deva VI-144,644c abhinhro samijjhati I-14,69f abhinnakaho si anbhatodako V-201,27a abhibhuyya sabbni parissayni III-488,17c abhibhosi no vaanibhya sabbe VI-273,1181c abhiramantu ima ratti VI-136,592d abhirpo catuppado III-274,75d abhirpo si jtiy IV-155,4d abhirha ratha dibba VI-104,437a abhirhañ ca ta ñatv VI-445,1558c abhivassanti tvade I-18,100b abhivdpayetha ve VI-315,1382b,1384b;
VI-319 ,1406b; VI-320 ,1408b abhivdetvna pakkamu I-17,86d abhivdemi ta bhadde V-89,271e abhivdemi ta bhante V-90,272e abhisandanti pvuso V-5,12d abhisandanti vrin V-6,13d abhisambuddh virocanti IV-233,69d abhisiñci mahruha III-495,37b abhihra ima dajj V-58,143e abhtarp vicarma aave ti III-521,71d abhto bhaa srathi VI-20,57b abhutv bhikkhasi bhikkhu II-57,33a abhutv bhoge pahame vayasmi IV-482,306c abhumme kathan nu bhaasi V-178,192a abhumme katha bhaasi VI-495,1754c abhtena pasasayi III-198,76b abhmi tta sevasi II-40,20b; III-255 ,34d
abhmiya tta haññma VI-139,615d abhejjarpehi suchi mantihi III-318,3b amaccaparivrito VI-476,1669d amaccaparivrito ti VI-445,1557d amaccabalañ ca dghvu V-120,28a amacc purisapait IV-87,149b amacce ajjhabhsatha V-370,129d amacce tta jnhi V-116,16a amacce sanniptayi VI-221,947d amacce sanniptetv VI-230,1011c amacco te aññataro janinda V-214,60b amacco vpi tdiso VI-443,1554b amajjap majjarah pipantu VI-328,1445c amajjapo aha putta VI-23,78a amatena abhisiñci samgatasmi piyatamen ti
IV-288,42cd amattaññ hi sdanti II-293,15c amattaññ hi so ahu II-293,14d amanpa vata te ñt mantayisu rahogat ye
VI-521,1955ab amanpa te karissmi VI-524,1973e amanpavsa vasasi VI-522,1956a amanuññagandha bahunna akanta VI-207,891b amanussavaddhassa karonti pait II-215,155b amanuss atibal V-268,113a amanussena v puna IV-86,147b amanusso bhaynako VI-548,2159d amantayassu te putte VI-544,2135a amamassa sakiñcano IV-372,281b amarattam pi patthaye V-223,108b amara nma nagara I-3,12c amarna sukhesina VI-174,773b amar bimbasundar VI-478,1680d amar vata kuñjaro ti III-389,106d amassu jto apurava V-202,29a amgat devaparis ca VI-156,744d amgat rjaparis ca VI-156,742d amtpitarisavaddho I-436,115a amtiko aptiko V-251,8c amnan yattha siy III-247,23a amnusass’ eva te ajja vao VI-306,1349c amitta jneyya medhv disv sutv va paito ti
IV-197,76cd amittamajjhe vasato III-313,131a amittam api ycitu II-320,28b amittavasa anveti III-266,62c amittavasam anveti III-133,163c; IV-58 ,96c amittasmi patihit II-131,90b; IV-197 ,81b amittassa ca paito V-81,238b
Pda Index to the Jtaka
– 21 –
VI-465 ,1639e,1640e amittahatthatthagato va setti I-244,41d amittahattha punar gato si V-490,426c; V-491 ,430c amittahattha punar vajeyya V-479,399c amitt dukkhamesino IV-26,40b amittna ksipati V-113,9c amittna dukkhya c ti V-113,13d amittna dukhya c ti II-236,175f amitt na-ppasahanti IV-135,104c; VI-14 ,21c amitt na-ppasaheyyu VI-583,2402a amitt nna te pit VI-521,1951b amitt nna te mt VI-521,1951a amitt nna nandanti VI-19,52a amitt no vadhissanti VI-61,268c amitt va samgat VI-222,952d amitt vihat tava V-310,84b amitt suman honti III-169,31c amitte tassa na sevati IV-198,84b amitte tassa bhajati IV-197,78a amitteneva sabbad III-526,86d amucchito yo nayate naynaya III-441,29b amgo mgavaena VI-17,38c amoghavacan jin I-19,119b amoghsu vajantsu VI-26,102c amocayittha balas pasayha III-361,73c amocay gayhaka niyyamna III-361,72b amba iva pathe jta VI-526,1994a amba y’ assa phala sdu V-4,6c ambajambuvibhaka IV-363,242b ambahakulassa khattiya III-413,152a ambaho si kvindo VI-478,1683a ambapakkni gahati VI-529,2021b ambapakk’ odaka sta III-54,63a ambasl ca jambuyo VI-122,527b amb kapitth panas VI-529,2017a amb ca patit cham VI-499,1788b amb ca sl tilak ca jambuyo IV-466,253a;
V-199 ,20a amb jamb kapitth ca VI-534,2061e amb tilak ca jambuyo VI-269,1166a amb piyl panas ca kisuk V-405,260b amb’ ya ahuv pure II-106,69b amb sl ca pupphit IV-258,119b amb’ ham adda vanamantarasmi III-380,90a amb’ ettha vippasnagg V-8,27a ambo te dadhivhana II-106,70b a bhajehi ito gato III-148,187d
ambho ambho nmam ida imiss V-214,61a ambho ko nm’ aya rukkho II-163,118a ambho ko nma so ettha V-70,195a ambho ko nma so rukkho V-196,10a ambho na kira saddheyya III-62,70a amma asssa m soci VI-189,828a; VI-190 ,831a amma rogya vajjtha VI-555,2203c amma rogya vajjsi VI-551,2177c amma cht’ amha detha no VI-551,2182d amma tta vadantara VI-26,98b amm ca tta nikkhant VI-548,2155a,2156a ammya patankes VI-578,2367a amm va no kis pau VI-578,2366a amhka c’ atthi puriso II-207,149a amhkañ c’ eva tsañ ca V-311,87a amhkam eva yo seho V-351,76a amhe ca bhariy ntikkamanti IV-53,82b amhe dijo na pleti II-234,171c amhe dukkh pamocay ti VI-440,1530d amhe manussesu manussahisa III-521,71a amhe vya pasasatti III-311,125d amhehi gutt anussa rajjan ti gtham ha IV-487,314d amhehi pi ycito ti II-322,33d aya accimukh nma VI-195,852a aya is upasamasayame rato II-269,198a aya is sarabhago tapass V-140,58a aya ekapad eti VI-532,2037a; VI-539 ,2114a;
VI-555 ,2205a aya ekapad rja V-321,112a; VI-81 ,319a aya rukkho punar yu labhetha III-493,26b aya va so mato seti III-389,106a aya sass jandhipa VI-445,1559b aya stodak nad VI-550,2173b; VI-553 ,2193b;
VI-564 ,2269b aya sudh vsava dehi me jaya V-407,272d aya senpattaro V-345,38d; V-346 ,41d,52d aya selo vinsya VI-180,787c aya so assamo pubbe VI-559,2242a aya so gato tto II-340,46c aya so ko nma tav’ ajja dhammo ti IV-204,4d aya so puako yakkho VI-267,1154a aya so ya gavesasti II-169,123d aya so luddako eti IV-416,92a aya so srathi eti VI-19,51a aya hi koham otio II-169,123c aya hi te may nunno VI-527,2002c aya hi me antim gabbhaseyy III-434,17c aya hi rj hasna V-345,38c; V-346 ,41c,52c aya hi so gato yan tvam icchasi VI-314,1379a
Pda Index to the Jtaka
– 22 –
aya hessati gotamo I-16,76d aya hessati phandano ti IV-209,19d aya te vasarj no VI-490,1721a aya ma tta brhmao VI-554,2199b;
VI-576 ,2347b aya ko nma pabbato ti III-247,21d ayañ ca jammo kissa v niviho V-208,52c ayañ ca te mluvapaasanthat V-205,47a ayañ ca te rjaputti IV-322,124a ayañ ca madd kaly VI-506,1851c aya ca vo sunakho kissa hetu V-390,204b ayan te ypo kmaduho parattha VI-211,906c ayan te sasuro deva VI-445,1559a aya dutyo vijayo mam’ ajja VI-285,1240a aya dvedhpatho bhadde VI-65,281a; VI-67 ,289a aya dhammo na vijjati IV-280,13d aya ngo mahiddhiko VI-194,850a aya nigrodhabjni III-398,123c aya nu nr kim aksi sdhu VI-117,494c ayan nu macco kim aksi sdhu VI-118,498c;
VI-121 ,519c; VI-122 ,528c; VI-123 ,537c,544c ayan no neti brhmao VI-555,2203d ayam antim vedag brahmapatti III-359,68c ayam assa asokavanik V-188,227a,228a ayam assa assaratho slikanigghoso subho ratanacitto
VI-147,673ab ayam assakarjena II-157,112a ayam assa psdo V-188,223a,224a; VI-146 ,663a ayam assa pokkhara V-189,237a; V-190 ,238a ayam assa pokkhara sañchann padumapuarkehi
VI-147,670ab ayam eva klo na hi añño atthi III-382,96a ayam eva s aham pi so anañño II-120,81a ayam eva seyy kapapi y piy ti V-96,302d ayam eva so pigiya dhonaskho III-160,17a ayam eva so hatthacchinno anañño II-120,81b ayam eso tamonudo VI-319,1401d aya pañclaca te VI-445,1561a aya pana mtali devasrathi V-390,205b ayam pi attho bahu tdiso v ti IV-249,106d;
IV-250 ,107d; IV-251 ,109d aya puriso mama atthakmo III-296,99a aya pure luddam aksi kamma IV-480,303a aya ma veuriyo II-418,105a aya ma mavo neti VI-299,1312a aya migo kicchagatassa mayha IV-274,149a ayas paikujjit V-266,86d ayca ycate dhana VI-473,1654d ayirañ ca kayirtha sukhehi ayiro IV-296,56b
ayiro hi dsassa janinda issaro VI-300,1317b ayuddho va parjito VI-524,1972b ayoka paribbhametvna VI-155,732b ayokehi haññati V-270,130b ayo dantena khdasi IV-383,9b ayopkrapariyant V-266,86c ayopokkharasañchann VI-250,1117c ayomay simbaliyo V-269,120a ayomayehi tikkhehi VI-249,1110c; VI-250 ,1114c ayomayehi phlehi V-268,113c ayosukatanemiyo VI-580,2382c ayo suvaa viya dassaneyya IV-102,31d ayyakass’ api dassehi VI-544,2137c ayyako paripucchatha VI-578,2358d ayya na ta jahissmi II-343,50a arakkhit jnapad V-102,318c; V-104 ,323c,327c;
V-105 ,332c; V-106 ,337c araja rajas vaccha V-267,95a araja bhmi akkam ti VI-126,562f arañña sdhu muni so pasattho ti IV-477,297d araññakassa isino VI-181,795a arañña netum ussahe VI-506,1852b araññasmi brahvane VI-199,861b araññ gmam gamma III-148,185a; III-525 ,80a araññ dra yati VI-559,2236b araññ netum gato VI-533,2051d araññe atthi assamo V-318,102b araññe avaruddhak VI-582,2401b araññe avaruddhake VI-575,2341d araññe rie vane V-70,187c araññe rine vivane VI-560,2247c araññe uñchya gat IV-434,153a araññe odah visam III-201,80d araññe kuika katv IV-364,259a araññe jvasokina VI-542,2123b araññe jvasokinan ti VI-509,1882f araññe jvisokina VI-569,2300b araññe dram yato III-389,105b araññe n’ atthi me bhaya I-334,75b araññe nimmanussamhi V-160,131c; VI-83 ,326e,327c araññe bhtabhavyni V-324,141c araññe me viharato IV-13,21c; V-158 ,127c araññe luddako cara VI-527,1999b araññe vanagocar IV-85,143b araññe spadni pi VI-79,302d,303d arati ma somadatta visati V-185,216b arat bhattasammado VI-57,253b araha slasampanno III-500,45a araha sugato loke I-84,288c
Pda Index to the Jtaka
– 23 –
arahaddhajo sabbhi avajjharpo ti ha V-49,121d arahantamajjhe sotthna tad h ti im gth ha
IV-77,137cd arahante stibhte VI-120,514a; VI-121 ,522a;
VI-122 ,531a; VI-123 ,540a,547a arahantehi tdihi I-29,215b arahanto me manp va passitun ti III-412,150d arahasi no jnitaye katnti IV-463,238d arahmi no vrayitu tato hi IV-47,71d arahsi na ycitave tuvam pti gtha ha
IV-452,215d arna cakkanbhna IV-209,19a armasl uyyna V-433,296a ariho ca subhago ca VI-189,827c arindamo ti me nma V-252,11a ariyadhamma apassata II-185,136d ariyadhamm apakkanto III-468,67c ariyamagga samrha V-388,196c ariyamaggavaro naro ti V-325,146d ariya bruvno ahsi V-372,137c ariya bruvno vakkago V-362,102c ariya magga samruha V-387,194c ariyavatt’ asi vakkaga V-363,106a ariyavuttisamcro II-430,119c ariyaslavato hi so VI-491,1725b ariyassa ariyena kata tava-y-ida IV-292,47b ariyassa ariyena sameti sakkhi V-495,449a;
V-496 ,450a ariycarita sukosale III-412,150c ariyna ariyavattina V-361,98b ariyvakso si anariyarpo VI-306,1348a ariyvakso si anariyo csi V-87,259a ariyvakso si pasannanetto V-165,140a ariyo anariya kubbna yo daena nisedhati
II-280,6ab ariyo anariyena pajnam attha II-42,21b ariyo ariyasamcro V-327,154c ariyo hi ariyassa katha na dajj III-81,92c ariyo hi ariyassa katha na dajj sutvna gth tava
dhammayutt ti III-355,60cd ariyo hi ariyassa karoti kiccan ti IV-291,46d;
IV-293 ,51d arukkham ma karissare III-398,124d aruarjassa shena susatthena III-3,1c arh gmayehi VI-579,2381a arhe gmayehi VI-503,1833a arogo sukhito hoti VI-175,778c aropentu dhaje tattha VI-580,2383a ara et su te kmakro V-170,165c
ara nññatra manussalok V-173,182a arapamukh hasul VI-503,1839c arapamhehi subhehi vagguhi V-215,63a ara passa me nivesanni V-167,154d ala hi te jagghitye III-226,132a ala hessanti ycak ti V-319,105f alakkaml tipukaaviddho IV-310,89a alakkhik bahu dhana II-413,100b alakkhi kurut’ attan III-263,56b alakkhi nuda mahrja V-113,8c alakata hemajlbhichanna II-370,78c alakata kañcanacittasantika V-408,275d alakat kañcanajlachann ti VI-240,1081d alakat kualino suvatth V-136,49a alakat travar osadh V-398,235b alakat mnusiy’ accharpam V-96,299b alakatyo padumuttarattac V-96,298a alakat samparivrayitv V-506,476b alakat suvasan VI-266,1149a alakat suvasan mlin candanussad III-139,172ab alakate kañcanajluracchade V-409,277c alakate candanasralitte III-160,17c alakato kappitakesamassu IV-466,256b;
V-173 ,180b; VI-268 ,1162c; VI-271 ,1174c alakato maakual IV-60,99a alakato sundarako putto tava deva sukhumlo
VI-152,708cd alakarotha ma khippa VI-230,1016a alajj vata brhmao VI-552,2184d ala ñeva puriy ti II-115,80d alattha satta nikkhni IV-227,63c aladdha maccehi v dnavehi v V-393,214c aladdh citta tapati IV-177,38a aladdh mnusa masa V-465,379c; V-468 ,387c aladdh mudulakkhaa I-306,65b aladhassa ca yo lbho V-116,15c alan te hotu aggik ’ti I-462,125d ala tva ptarsya V-91,279c ala dukkh pamocetu IV-227,65c alan dukkhya kyaci VI-192,834b alabbham avyharat naro idha V-80,233d alabhi disa sukha I-17,90d alam atthu jvitena VI-152,712c alam etehi ambehi II-160,114a; III-133 ,162a alam pi me ngakaññya hotu VI-312,1369b alam pi me hotu puttayaññen ti VI-138,609d;
VI-141 ,624d; VI-143 ,641f ala mitte sukhpetu II-236,175e; V-113 ,13c alam me tena rajjena VI-15,23a
Pda Index to the Jtaka
– 24 –
alaso gih kmabhog n sdhu III-154,4a altassa ca bhsita VI-227,996b altassa mahpati VI-234,1040b,1041b altassa vaco sutv VI-222,952a,963a alto etad abrav VI-221,950b; VI-222 ,961b;
VI-227 ,991b alto devadatto ’si VI-255,1137a alto bhsat yath VI-228,1004d albha dhanalbha v III-80,89c albha dhanalbhañ ca II-167,121c albhe n’ atthi jvitan ti V-41,102f albho tattha ppako ti V-295,7d alika vata ma samma III-198,76a alika bhsamnassa III-457,46a alitta upalimpati VI-236,1049d alittam upalimpati IV-435,162d alnacitta ta miga vadesti IV-271,141d alnacitta nissya II-22,11a alnacittasanthro VI-252,1133a alnacittassa tuva IV-271,140c alnacitto c’ asi saccavdti V-491,430ef alnamanasakappo VI-292,1264c alnamanaso naro I-275,54b alnaviriyo hoti I-22,148c aloa chdayanti tan ti III-144,179d alomahaho manujinda VI-98,415e allapika va chijjito III-389,106b avasir narake ptayanti VI-114,480b avasiro patito addhapdo V-143,71b avasiro patito uddhapdo IV-103,33b avakujjo nipajj’ aha I-13,62d avaca vyamhito rj V-69,180c avajnanti smikan ti V-433,295f avajjhe deva ghtetv VI-132,580b avajjho brhmao dto VI-528,2006a avajjho bhavati brhmao ti VI-199,866d avañcay dukkatakammakrti II-426,114d avañci pitara mama III-420,160b ava sdhupaccud V-155,111b avaasayutt jahanti jvita III-441,30c avae vaakrak V-270,128d avatthitattbhayabhrutya ca I-470,128b avadh citta cittena V-159,128c avadh vata attna II-177,128a avam brhmao kme IV-486,311a avaruddhati ma rj VI-515,1920c; VI-516 ,1923c;
VI-517 ,1934c
VI-557,2224ab avaruddhna mahrja araññe jvisokinan ti
VI-584,2413cd avaruddh’ ettha araññasmi VI-572,2321a avasakkat dassati suppahran ti III-83,94d avas denti dhrna VI-225,984c avasi aha tuyha tha agre VI-311,1368a avasimha tavgre III-135,165a avasimhase takkasilya deva IV-98,19b avas tuva mayha tha agre VI-301,1330a avaso dev’ avriyo VI-225,983d avcar baddhavasnugassa V-444,309c,310c avriyapit nma III-230,3a avva yadiv atthi bhatt ti V-213,58d avikampamno eyysi VI-175,780c avikampaya dhammasabhya majjhe VI-325,1436c avikia mita vca VI-295,1289c avighait nicca kili karonti V-203,33c avijj ca virjit III-404,139b; IV-387 ,23b aviññya sukhadukha I-47,269b avitakkit maccum upabbajanti IV-270,138d;
VI-43 ,138d avitakkena jhnena I-474,131c avidragamanena ca III-313,134b avidramhi gyatu IV-470,275b avidre pupphakamhi psde V-187,222b avidre vasantiy III-419,155b avidre sahpi so IV-217,34b avinicchayaññ atthesu V-367,116a avis te mahabbal VI-507,1858d avisena ca ngena VI-194,844c avisesakare nage III-247,24d avisesakaro neru III-248,25c aviso atimaññasi VI-194,846d avihissritakkho VI-252,1127c avcimhi na uppajjanti I-44,253a avtarg vijahma jvitan ti IV-441,186d avtargo maraa upetu IV-309,83c avraho hito tassa VI-297,1304c avuttiparibhogena V-469,388c avekkhipant asik’ ajjhagañchi IV-251,109b averena ca sammanti III-212,110c; III-488 ,14c avyaggat nikkamanañ ca kle III-7,4d avypajjha katha assa VI-286,1243a avypajjho siy eva VI-287,1250a avyyata vilapasi I-496,141c avyyiko hoti sata samgamo V-508,486a
Pda Index to the Jtaka
– 25 –
V-397,230d asavihitakammanta V-100,313a asavutasmi jagatippadese VI-306,1346c asasahavihrena I-1,8a asasaya asiloko V-7,21c asasaya ima disv V-345,39a; V-346 ,53a asasaya so niraya pareti IV-47,72d asasaya so sugati paretti IV-48,73d asasaya jtikhayantadass III-434,17a asasaya ta sotassa V-6,15c asasaya tehi pure sucia VI-240,1080c asasaya paarakena sacca V-86,257b asasayan te jnanti V-6,18e asasi nna so tava III-420,158b asakkat v’ amh dhanañjayy ti III-98,113d asakkhar c’ eva mud subh ca V-168,155b asakkhi vata attna III-133,161a asakamn abhinibbutatt II-383,79c asakito ajaytha upeti V-241,159b asakito ca sakito bhaveyya V-85,254b asakiyo ’mhi gmamhi I-334,75a asakusakavatti ’ssa VI-297,1305c asakheyypi jtiyo VI-239,1075b asagamo ppajanena seyyo ti II-71,45d asaññata aparicakkhitra V-77,223b asaññato pabbajito na sdhu III-105,127b; III-154 ,4b;
IV-451 ,209b asaññato lokam ima carsi V-86,258d asaññato saññatasannikso V-87,259b; VI-306 ,1348b asañña na uppajjare I-45,257b asata sannivsena II-106,70e asata so sata aha IV-434,157c asata hoti samgamo V-507,480d asat ca k ko pana mittadbho VI-310,1362c asat ca s so pana mittadbho VI-310,1367c asat yeva ppiy ti II-175,127d asan c’ ettha pupphit VI-530,2025d; VI-535 ,2070d asanta yo paggahti I-511,146a asanta c’ pasevati I-511,146b asantasa kuruna kattuseho VI-306,1347c
asantasanto balavham asmi IV-101,27b asantuleyyo mama so dhanena VI-283,1234c asante ki dadmase III-131,160b asante n’ paseveyya IV-436,165c; VI-236 ,1052c asanto nnukubbanti II-86,57c; IV-65 ,113c;
VI-571 ,2316c asanto niraya yanti II-86,58c; IV-65 ,114c;
VI-571 ,2317c asanto niraya nenti IV-436,165e; VI-236 ,1052e asanto parivajjit V-378,172b,173b asanto rajas chann V-270,132c asanthuta ma cirasanthutena III-63,72a;
III-222 ,124a asanthuta no pi ca dihapubba VI-310,1363a asappurisacintaka IV-42,64b asappurisacintak IV-184,60b asappurisadhammo so V-233,132c asappurisasasaggo V-241,158e; V-242 ,161e,163e asabbatthagmi vca I-449,119a asamassa mahesino I-17,80b asamna sake ghare ti V-59,144d asamiddhi dameti no VI-584,2412d asamekkhitakammanta II-7,3a asamekkhiya thmabalpapatti III-114,139c asamo appaipuggalo I-40,239b; I-42 ,243b asamo appaipuggalo ti I-35,228d; I-37 ,231d;
I-42 ,242d asamo iddhidhammesu I-17,90c asamosaraena ca V-233,134b asampatv para liga VI-66,285c asampadnen’ itartarassa I-467,127a asampaduh hi bhavhi nicca VI-321,1418d asampaduho va bhavhi nicca VI-317,1394d asambdha siva ramma VI-174,770c asambhajantam pi na sambhajeyya II-205,144d;
III-108 ,130d asambhto va gahhi VI-302,1332a asammnit yassa sake agre IV-103,35b asammodiyam pi vo assa accanta mama kra
VI-517,1932ab asassata viparimadhamma V-172,170d asassata sassata n tava-y-ida VI-320,1409a asassata sassatan no taveda VI-315,1385a asassat bhogino kmakmi III-154,2c asassat viparimadhamm V-176,187b as ca saddh ca tato sir hir V-393,215c as ca saddh ca sir hir tato V-398,233c asta upapajjatti V-374,148d asta starpena I-410,99a
Pda Index to the Jtaka
– 26 –
asdu yadi v sdu III-145,180a asdukayir tanuvaam uddhara III-319,4d asdhu sdhun jine II-4,2b asdhum pi asdhun II-3,1d asya saddh-siriy ca kosiya V-409,280c asre srayogaññ IV-429,136a as lokitthiyo nma V-448,332a ashasa rjadhanni saghara III-319,5b ashasena aparpaght III-523,78b ashasena dhammena V-378,170c,171c asi sattiñ ca oita II-443,140b asi sampanna pyina III-338,39b; III-339 ,40b asicamma gahetvna IV-184,58a; IV-364 ,255a asicammassa kovid VI-449,1584b asiñ ca me maññasi kakapattan ti V-475,390ef asiñ ca sattiñ ca parmasmi V-481,403a a