74
The Ārya Saïghàñasåtra Dharmaparyāya

The Ārya Saïghàñasåtra Dharmaparyāya

  • Upload
    others

  • View
    1

  • Download
    0

Embed Size (px)

Citation preview

Page 1: The Ārya Saïghàñasåtra Dharmaparyāya

The Ārya Saïghàñasåtra

Dharmaparyāya

Page 2: The Ārya Saïghàñasåtra Dharmaparyāya

(ःविःतः॥) नमः सवर्बुद्धबोिधसत्त्वेभ्यः॥

<1> एवं मया ौतुमेकिःमन समये भगवान राजगहेृ िवहरित ःम। गदृ्ी् ् कूटे पवर्ते महता िभक्षसुघेंन साधर्ं ।

<2> द्वािवंशितिभिभर्क्षसुहॐःै तद्यथा आयुंमता चाज्ञातकौिण्डन्येन। आयुं मता च महामौद्गल्यायेन। आयुं मता च शारद्वतीपुऽेण। आयुंमता च महाकाँयपेन। आयुंमता च राहलेन। आयुंमता च बक्कुलेन। आयुंमता च भिवासेन। आयुंमता च भििौया। ुआयुंमता च नन्दिौया। आयुंमता च जाङ्गलेुन। आयुंमता च सभुिूतना। आयुंमता च रेवतेन। आयुं मता च नन्दसेनेन। आयुंमता चानन्देन। एवंूमखुैद्वार्िवंशितिभिभर्क्षसुहॐःै।

<3> द्वाषिष्टिभश्च बोिधसत्त्वसहॐःै तद्यथा मऽेैयेण च बोिधसत्त्वेन महासत्त्वेन। सवर्शूरेण च बोिधसत्त्वेन महासत्त्वेन। कुमारिौया च बोिधसत्त्वेन महासत्त्वेन। कुमारवािसना च बोिधसत्त्वेन महासत्त्वेन। कुमारभिेण च बोिधसत्त्वेन महासत्त्वेन। अनूनेन च (नाम) बोिधसत्त्वेन महासत्त्वेन। मजंिुौया च कुमारभतेून बोिधसत्त्वेन महासत्त्वेन। समन्तभिेन च बोिधसत्त्वेन महासत्त्वेन। सदुशर्नेन च बोिधसत्त्वेन महासत्त्वेन। भषैज्यराजेन च बोिधसत्त्वेन महासत्त्वेन। (वळसेनेन च बोिधसत्त्वेन महासत्त्वेन।) एवंूमखुैद्वार्षिष्टिभबोर्िधसत्त्वसहॐःै

<4> द्वाषिष्टिभश्च देवपुऽसहॐःै तद्यथा अजुर्नेन च देवपुऽेण। भिेण च देवपुऽेण। सभुिेण च देवपुऽेण। धमर्रुिचना च देवपुऽेण। चन्दनगभेर्ण च देवपुऽेण। चन्दवािसना च देवपुऽेण। चन्दनेन च देवपुऽेण। चन्दनसेनेन च देवपुऽेण। एवंूमखुैद्वार्षिष्टिभदेर्वपुऽसहॐःै॥

<5> अष्टािभश्च देवकन्यासहॐःै तद्यथा मदंृिगन्या च देवकन्याया। ूासादवत्या च देवकन्याया। महात्मसंू युक्तया च देवकन्याया। वषर्िौयाया च देवकन्याया। (पद्मिौयाय च देवकन्याया।) ूजापितवािसन्या च देवकन्याया। बिलन्या च देवकन्याया। सबुाहयुक्तया च ुदेवकन्याया। एवंूमखुैरष्टािभदेर्वकन्यासहॐःै

<6> अष्टािभश्च नागराजसहॐःै तद्यथा अपलालेन च नागराज्ञा। एलपऽेण च नागराज्ञा। ितिमिङ्गलेन च नागराज्ञा। कंुभसारेण च नागराज्ञा। कंुभशीषेर्ण च नागराज्ञा। सनुन्देन च नागराज्ञा। सुशाखेन च नागराज्ञा। गवशीषेर्ण च नागाराज्ञा। एवंूमखुैरष्टािभनार्गराजसहॐसै ्

<7> ते सवेर् येन राजगहंृ महानगरं येन गदृ्ीकूटः पवर्तो येन च भगवांच्छाक्यमिुनःतथागतोऽहर्न सम्यक्सबंुद्धःतेनोपसबंामदपसबंम्य भगवतः पादौ ् ुिशरसािभवन्द्य भगवन्तं िऽंूदिक्षणीकृत्य भगवतः पुरतःतिःथरे।

<8> एतदवोचन देशयतु भगवां धमर्ं देशयतु सगुतः धमर्ं यं ौतु्वाःमे िक्षूमनुत्तरा ्सम्यक्सबंोिधमिभसबंुद्ध्येम येन च सवर्सत्त्वानां कमार्वरणक्षयो भवेयात)् भगवांश्च तूंणीभावेनािधवासयित ःम।

Ārya Saïghàña Såtra (Sanskrit) 1/73

Page 3: The Ārya Saïghàñasåtra Dharmaparyāya

<9> अथ खल ुसवर्शूरो बोिधसत्त्वो महासत्त्वः उत्थायासनादेकांसमतु्तरासङ्ग ंकृत्वा दिक्षण ंजानुमण्डल ंपिृथव्यां ूितःथाप्य येन भगवांःतेनांजिल ंूणमय्य भगवन्तमेतदवोचत ्

<10> बअव्यो भगवन देवकोट्योप्सरकन्याकोट्यो बोिधसत्त्वकोट्यः बअव्यो ्भगवंच्लावककोट्यः सिन्नपितताः सिन्नषण्णा धमर्ौवणाय। तत्साधु भगवन तेषां ्यथासिन्नपिततानां (सिन्नषण्णानां) तथागतोऽहर्न सम्यक्सबंुद्धःतथारूपं धमर्नयूवेशं ्देशयतु। यथषैां ःयाद्दीघर्राऽमथार्य िहताय सखुाय देवानां च मनुं यानां च यथारूपेण धमर्नयूवेशेन देिशतेन वदृ्धानां सत्त्वानां सह ौवणेनैव सवर्कमार्वरणािन चैषां पिरक्षय ंगच्छेयुः दहराश्च सत्त्वाः कुशलेषु धमेंर् विभयुज्यमाना िवशेषामिधगच्छेयुनर् हीयेरन्न पिरहीयेरन कुशलधैर्मैर्ः॥्

<11> एवमकेु्त भगवान सवर्शूरं बोिधसत्त्वं महासत्त्वमेतदवोचत ् ् - साधु साधु सवेर्शूर साधु खल ुपुनःत्व ंसवर्शूर यःत्वं तथागतमहर्न्तं सम्यक्सबंुद्धमेतमथर्ं पिरूष्टव्य ंमन्यसे। तेन िह त्वं सवर्शूर शणृ ुसाधु च सषुु्ठ च मनिसकुरु................. ते।

<12> एवं भगविन्नित सवर्शूरो बोिधसत्त्वो महासत्त्वो भगवतः ूव्यौौषाद्।

<13> भगवन अःयैतदवोचत अिःत सवर्शूर ् ् <(सद्धमर्पयार्यो। येन धमर्पयार्येण सवर्सत्वानां पंचानन्तयार्िण कमार्वरणिन क्षयं ...................। तथान्ये च कमार्वरणािन क्षयं गच्छन्ते। िक्षूं चानुत्तरां सम्यक्सबंोिधम अिभसबंुद्धयंतेःकतरो भगवं सद्धमर्पयार्यः्

<14> भगवानाहः) सघंाटो नाम धमर्पयार्य। य एतिहर् जम्बुद्वीपे ूचिरंयित। यः किश्चत ्सवर्शूरेम ंसघंाटं धमर्पयार्यं ौोंयित। तःय पञ्चानन्तयार्िण कमार्िण पिरक्षयं याःयिन्त। अवैवितर्काश्च भिवंयन्त्यनुत्तरायां सम्यक्सबंोधौ।

<15> तित्कं मन्यसे सवर्शूर य इम ंसघंाटसऽूं धमर्पयार्यं ौोंयित। यथैकःय तथागतःय <सत्कारं कृत्वा> पुण्यःकन्धःतथा तावन्तं पुण्यःकन्धः स सत्त्व ूसिवंयतीित। नैवं सवर्शूर िष्टव्यं।

<16> सवर्शूरो बोिधसत्त्व आह। यथा कथं पुनभर्गवन िष्टव्यं।्

भगवानाह। यथा गगंानदीबालकुासमानां तथागतानां अहर्तां सम्यक्सबंुद्धानां (सत्कारं कृत्वा) पुण्यःकन्धःतावन्तं सवर्शूर ते सत्वाः पुण्यःकन्धं ूसिवंयिन्त। ये सवर्शूर इम ंसघंाटं धमर्पयार्यं ौोंयिन्त ते सवेर् अवैवितर्का भिवंयिन्त (अनुत्तरःयां सम्यक्सबंोधेः)। सवेर् च तथागतं िआयिन्त। सवेर् च तथागतदशार्िवनो भिवंयिन्त। सवेर् चानुत्तरां सम्यक्सबंोिधमिभसभंोत्ःयन्ते। अधृं याश्च भिवंयिन्त मारेन पापीमता। ते च सवेर् तदेव कुशलधमर्मनुूाप्ःयिन्त। ये सवर्शूर इम ंसघंाटसऽू ंौोंयिन्त। ते सवेर् उत्पादिनरोधं ज्ञाःयिन्त।

Ārya Saïghàña Såtra (Sanskrit) 2/73

Page 4: The Ārya Saïghàñasåtra Dharmaparyāya

<17> अथ ते सवेर् (यथासिन्नपितता बोिधसत्त्वा महाौावका) देवनागमनुंयाप्सरकन्याकोट्यःतेन कालेन तेन समयेनोत्थायासनेभ्यः एकांसान्युत्तरासगंािन कृत्वा दिक्षणािन जानुमण्डलािन पिृथव्यां ूितष्ठाप्य येन भगवांःतेनांजलयः ूणमय्य (ते सवेर्) भगवन्तं पिरपचृ्छिन्त ःम। िकयन्तं भगवन्नेकःय तथागतःय (सत्कारं कृत्वा) पुण्यःकन्धः

<18> भगवान आह। शणृ ुकुलपुऽा् ; एकःय बुद्धःय पुण्यःकन्धःय ूमाण ंतद्यथा महासमिेु उदकिबन्दवः यावन्तो जबंुद्वीपे परमाणवः यथा गगंानदीबािलकासमाः सत्त्वाःते सवेर् दशभिूमूितिष्ठता बोिधसत्त्वा भवेयुः यच्च तेषां बोिधसत्त्वानां पणु्यःकन्धमतो बहतरं ुपुण्यःकन्धमेकःय बुद्धःय (पुण्यःकन्धम)्। अतश्च ते सवर्शूर सत्त्वा बहतरं पुण्यःकन्धं ुूसिवंयिन्त य इम ंसघंाटं धमर्पयार्य ंौोंयिन्त। यावन्न शक्यं गणनायोगेन तःय पुण्यःकन्धःय पयर्न्तमिधगन्तुं। यःय सवर्शूर तिःमन काले तिःमन समये एतद् वचनं ् ्ौतु्वा महानतु्साहो भिवंयित स एवमूमेयं पुण्यःकन्धं ूसिवंयित।

<19> अथ खल ुसवर्शूरो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- कतमे ते भगवन सत्त्वा ्ये धमर्पिरतिृषता भिवंयिन्त। एवमकेु्त भगवान सवर्शूरं बोिधसत्त्वं महासत्त्वमेतदवोचत ् ् - द्वािवमौ सवर्शूर सत्त्वौ धमर्पिरतिृषतौ। कतमौ द्वौ। यदतैकः सवर्शूर सवर्सत्त्वसमिचत्तः िद्वतीयः ुसवर्शूर यो धमर्ं ौतु्वा सवर्सत्त्वानां सम ंूकाशयित (इमौ द्वौ धमर्पिरतिृषतौ)।

<20> सवर्शूरो बोिधसत्त्व आह - कतम ंभगवन धमर्ं ौतु्वा सवर्सत्त्वानां समूकाशना् ;

भगवान आह ् - एकः सवर्शूर धमर्ं ौतु्वा बोधाय पिरणामयंित। यदा च बोधाय पिरणामयित तदा सवर्सत्त्वा धमर्पिरतिृषता भिवंयिन्त। िद्वतीयःसवर्शूर यो महायानमवगाहयित स िनत्यं धमर्पिरतिृषतो भवत।्

<21> अथ ते देवनागमनुंयाप्सरसकोट्य उत्थायासनाद् भगवतः पुरतः ूांजलयो भतू्वा भगवन्तमेतदवोचन वयं भगव् न धमर्पिरतिृषताः पिरपूरयतु भगवान अःमाकं सवर्सत्त्वानां ् ्चाशा।

<22> अथ खल ुभगवांःतःयां वेलायां िःमतं ूादंचकारः अथ खल ुसवर्शूरो बोिधसत्त्वो ुमहासत्त्व उत्थायासनादे्यन भगवांःतेनांजिल ंूणमय्य भगवन्तमेतदवोचत ्- को भगवन हेतुः ्कः ूत्ययः िःमतःय ूादंकरणाय।ु

<23> अथ खल ुभगवान सवर्शूरं बोिधसत्त्वं महासत्त्वं आमन्ऽयामास। ये सवर्शूर सत्त्वा ्इहागत्वा ते सवेर् अनुत्तरां सम्यक्सबंोिधमिभसबंुद्ध्यन्ते। सवेर् ते तथागतगोचरपिरिनंपत्तये पिरिनंपद्यन्ते।

Ārya Saïghàña Såtra (Sanskrit) 3/73

Page 5: The Ārya Saïghàñasåtra Dharmaparyāya

<24> सवर्शूरो बोिधसत्त्व आह - को भगवन हेतुः कः ूत्य् यः यदेते सत्त्वा इहगत्वानुत्तरां सम्यक्सबंोिधमिभसबंुद्ध्यन्ते भगवानाह - साधु साधु सवर्शूर यःत्वं तथागतमेतमथर्ं पिरूष्टव्यं मन्यसे। तेन िह सवर्शूर शणृ।ु इह सवर्शुर पिरणामनिवशेषो िष्टव्यः।

<25> भतूपूवर्ं सवर्शूरातीतेऽध्वन्यसखं्येयैः कल्पैयर्दािप तेन कालेन तेन समयेन रत्नौीनार्म तथागतोऽहर्न सम्यक्सबंुद्धो लोको उदपािद िवद्याचरणसपंन्नः सगुतो लोकिवदनुत्तरः ्पुरुषदम्यसारिथः शाःता देवानां च मनुंयाणां च बुद्धो भगवान।्

<26> तेन खल ुपुनः सवर्शूर कालेनाहं माणावको भवून ये सत्त्वाः सांूतं मया बुद्धज्ञाने ्ूितष्ठिपताःते सवेर् तेन कालेन तेन समयेन मगृा अभवून तेन च कालेन तेन समयेनाहमेवं ्ूिणधानमकाषीर्द् ये केिचन मगृाः सांूतं दःखेन पिरपीिडताः एते सवेर् मम बुद्धके्षऽ ् ुउपपदे्यरन सवार्ंश्च तानहं बुद्धज्ञाने ूितष्ठापयेयं ते च मगृाःतद्वचनं ौतु्वा एवं वाचम् भाषन्त - एवं भवतु; तेन सवर्शूर कुशलमलेूनैते सत्त्वा इहगत्वानुत्तरां सम्यक्सबंोिधमिभसभंोत्ःयन्ते॥

<27> अथ खल ुसवर्शुरो बोिधसत्त्वो महासत्त्वो भगवतोऽिन्तकात्तदत्साहं ौतु्वा ुभगवन्तमेतदवोचत ्- िकयन्तं भगवंःतेषां सत्त्वानां आयुंूमाण ंभिवंयित। भगवान आह् । चतुरशीितः कल्पसहॐािण तेषां सत्त्वानामायुंूमाण ंभिवंयित।

<28> सवर्शूरो बोिधसत्त्व आह - िकयन्तं भगवन कल्पःय ूमाण।ं्

भगवान आह ् - शणृ ुकुलपुऽ। तद्यथािप नाम सवर्शूर किश्चदेव पुरुषो नगरं कारयेद्द्वादशयोजनायामिवःतारं ऊध्वेर्न ऽीिण योजनािन ूमाण।ं तच्च नगरं ितलफलकैः पिरपूणर्ं कुयार्त ्(स च पुरुष िशरजीवी ःयात)् अथ स पुरुषो वषर्शतःयात्ययात्ततिःतलफलकैः पिरपूणार्न्नगराद् एकं ितलफलकं बिहिनर्िक्षपेदनेन पयार्येण स पुरुषः सवार्िण तािन ितलफलकािन क्षयं कुयार्त पयर्वदानं कुयार्त तच्च ् ्नगरममलूमूितष्ठानां भवेन्न चाद्यािप च कल्पं क्षीयेत॥

<29> पुनरपरं सवर्शूर (अपरां ते उपमा किरंयाम्यःयैवाथर्ःय ूिसद्धये।) तद्यथािप नाम पवर्तो भवेत पंचिवंशद् योजनािन ूमाणेन द्वादश योजनान्यूध्वेर्न। अथ किश्चदेव पुरुषःतःय ्पवर्तःय पाश्वेर् गहंृ कारयेत स दीघर्ःयाध्वनो ् वषर्शतःयात्ययेन कािशकेन वसे्तर्णकैवारा पिरमाजर्येदेव ंकृत्वा तःय पवर्तःय क्षयो भवेन्न च कल्पं क्षीयेत। एतत्सवर्शूर कल्पःय ूमाण।ं

<30> अथ खल ुसवर्शूरो बोिधसत्त्वो महासत्त्व उत्थायासनाद् (एकांसमतु्तरासगं ंकृत्वा दिक्षण ंजानुमण्डल ंपिृथव्यां ूितष्ठाप्य येन भगवांःतेनांजिल ंूणाम्य) भगवन्तमेतदवोचत ्- एकपिरणामनया भगवन्नेवं बह पुण्यःकन्धं ूसवित। यदताशीितः कल्पान सखुमायुंूमाण ंु ु ्

Ārya Saïghàña Såtra (Sanskrit) 4/73

Page 6: The Ārya Saïghàñasåtra Dharmaparyāya

भिवंयित। कः पुनवार्दो यःतथागतशासने बहतरमिधकारं किरंयित। तःय ुिकयन्तमायुंूमाण ंभिवंयित।

<31> भगवान आह ् - शणृ ुकुलपुऽ य इम ंसघंाटं सऽूं ौोंयित। तःय चतुरशीितः कल्पसहॐाण्यायुंूमाण ंभिवंयित। कः पुनवार्दो यः सघंाटं सऽूं िलखापियंयित वाचियंयित। स सवर्शूरः सत्त्वो बहतरं पुण्यःकन्धं ूसिवंयित। यः सवर्शूर ूसन्निचत्तः ुसघंाटं सऽूमध्याशयेन नमःकिरंयित स पंचनवित कल्पां जातौ जाितःमरो भिवंयित। षिष्ट कल्पसहॐािण राजा चबवतीर् भिवंयित। दृषे्टव धमेर् सवर्शूर सवेर्षां िूयो भिवंयित मनापः न स सवर्शूर शसे्तर्ण काल ंकिरंयित। िूयो भिवंयित मनापः न स सवर्शूर शसे्तर्ण काल ंकिरंयित। न िवषेण (नोदकेन नाग्नौ) काल ंकिरंयित। काखोदर्ं चाःय न बिमंयित। मरणकालसमये चिरमिनरोधे वतर्माने नवित बदु्धाकोट्यः समंखुं िआयित। ते च सवर्शूर बुद्धा भगवन्त आश्वासयिन्त। मा भःै सत्पुरुष त्वया सघंाटं सऽूं महाधमर्पयार्यं सभुािषतं ौतुं ौतु्वा इयान पुण्यःकन्धः ूसतूः ते् षां पंचनवित बुद्धकोट्यः पथृक पथृग लोकधातुषु बुद्धा ् ्भगवन्तो व्याकिरंयिन्त। कः पुनवार्दः सवर्शूर य इम ंसघंाटसऽूं महाधमर्पयार्यं सकलसमाप्त ंिवःतरेण ौोंयित। (लेखियंयित वाचियंयित भावियंयित॥)

<32> अथ खल ुसवर्शूरो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- अहं भगवन सघंाटसऽूं ्महाधमर्पयार्यं ौोंयािम। िकयन्तं (अहं) भगवन पुण्यःकन्धं ूसिवंयािम।्

भगवानाह - यावन्तो गगंानदीबािलकासमानां बुद्धानां भगवतां (सत्कारं कृत्वा) पुण्यःकन्धःतावन्तं सवर्शूर स सत्त्वः पुण्यःकन्धं ूसिवंयित।

<33> सवर्शूरो बोिधसत्त्व आह - यदहं भगवन सघंाटसऽूं धमर्पयार्यं शणृोिम नाहं भगवंःतिृप्त ं्सजंानािम।

भगवान आह ् - साधु साधु सवर्शूर यःत्वं धमार्णां तिृप्त ंन सजंानािन। अहमिप सवर्शरू धमार्णां तिृप्त ंन सजंानािम। कः पुनवार्दः सवर्शूर यद् बालपथृग्जनाःतिृप्त ंज्ञाःयिन्त।

<34> यः किश्चत सवर्शूर कुलपुऽो वा कुलदिहता वा महायाने ूसादं जनियंयिन्त। स ् ुकल्पसहॐ ंिविनपातं न गिमंयित। पंच कल्पसहॐािण ितयर्क्षनुोर्पपत्ःयते। द्वादश कल्पसहॐािण दबुर्िदं्ध स भिवःयित। अष्टादश कल्पसहॐािण ूत्यिन्तमे जनपदे ुनोपपत्ःयते। िवंशित कल्पसहॐािण ूदानशूरो भिवंयित। पंचिवंशत कल्पसहॐािण देवलोके ्उपपत्ःयते। पंचिऽंशत कल्पसहॐािण ॄह्मचयर्ं चिरंयित। स चत्वािरंशत कल्पसहॐािण ् ्िनंबान्तगहृावासो भिवंयित। पंचाशत कल्पसहॐािण धमर्धरो भिवंयित। पंचषिष्टः ्कल्पसहॐािण मरणानुःमिृतं भावियंयित। तःय सवर्शूर कुलपुऽःय वा कुलदिहतुवार् न ुिकंिचत पापकािन कमार्िण सवेंत्ःयन्ते। न च तःय मारः पापीमानवतारं लप्ःयते। न जातु ्मातुकुक्षावुपपत्ःयते। ये सवर्शूर इम ंसघंाटं धमर्पयार्यं ौोंयिन्त। ते यऽ यऽोपपत्ःयन्ते

Ārya Saïghàña Såtra (Sanskrit) 5/73

Page 7: The Ārya Saïghàñasåtra Dharmaparyāya

तऽ तऽ पंचनवत्यासखं्येयैः कल्पैिवर्िनपातं न गिमंयिन्त। अशीितः कल्पसहॐािण ौतुधरा भिवंयिन्त। कल्पशतसहॐ ंूाणाितपातात ूितिवरता भिवंयिन्त नवानवित कल्पसहॐािण ्मषृावादात ूितिवरता भिवंयिन्त। ऽयोदश कल्पसहॐािण िपशुनवचनात ूितिवरता ् ्भिवंयिन्त। दलर्भाःते सवर्शूरु सत्त्वा य इमन धमर्पयार्यं ौोंयिन्त।्

<35> अथ खल ुसवर्शूरो बोिधसत्त्वो महासत्त्व उत्थायासनाद् एकांसमतु्तरासगं ंकृत्वा दिक्षण ंजानुमण्डल ंपिृथव्यां ूितष्ठाप्य येन भगवांःतेनांजिल ंूणाम्य भगवन्तमेतदवोचत ्- िकयन्तं भगवं(ःते सत्त्वा) अपुण्यःकन्धं ूसिवंयित। य इमन धमर्पयार्यं ूितके्षप्ःयिन्त।्

भगवानाह - बह सवर्शूर सद्धमरू् ितके्षपादपुण्यःकन्धं ूसिवंयित।ु

<36> सवर्शूर आह - िकयन्तं भगवन सत्त्वानां पापकं कमर्ःकन्धं भिवंयित।्

भगवानाह - अलमल ंसवर्शूर मा मे पापकं कमर्ःकन्धं पिरपचृ्छः अिप तु सवर्शूर शणृ ुिनदेर्आयािम तेषां सद्धमरू् ितके्षपकानां पापकं अकुशलःकन्धं। यावन्तं ते पापकमकुशलःकन्धं ूितगहृींयिन्त। य इमन धमर्पयार्यं ूितिक्षपिन्त। यश्च सवर्शूर ्द्वादशगगंानदीबािलकासमानान तथागतानामहर्तां सम्यक्सबंुद्धानामिन्तके ्दष्टिचत्तमतु्पादयेद्यशे्चु म ंसघंाटसऽूं ूितिक्षपेदयं ततो बहतरं पापकम ु ् (कुशलःकन्ध ूादभर्िवंयित। अतः सवर्शूरु -म-्) अकुशलःकन्धं ूसिवंयिन्त। अतःते सवर्शूर सद्धमरू् ितके्षपका सत्त्वाः बहतरमकुशलःकन्धं ूसिवंयिन्त ये महायाने ुआघातिचत्तमतु्पादियंयिन्त। दग्धाःते सवर्शूर सत्त्वा दग्धा एव।

<37> सवर्शूर आह - न ते भगवन सत्त्वा शक्यं मोचियतुं। भगवान आह ् ् - शणृ ुसवर्शूर; न शक्या मोचियतुं

तद्यथािप नाम सवर्शूर किश्चदेव पुरुषः कःयिचत सत्त्वःय शीषर्ंिच्छंद्याद् अथ स पुरुषः ्केनिचद् भषैज्येन ूिलपेंन मािक्षकेन वा शकर् रया वा। गडेुन वा घतेृन वा तैलेन वा तं शीषर्ं ूलेपयेत तित्कं मन्यसे सवर्शूर शक्य ंस सत्त्वः पनुरप्युत्थापियतुं।्

<38> सवर्शूरो बोिधसत्त्व आह - न शक्यं भगवन न शक्यं सगुत।्

भगवान आह ् - (एवमेव सवर्शूर न शक्य<<◌ं>>ते स सत्त्वो मोचियतुं बहिभरुपायैयोर् ुमहायानःयाघ<्आत>िचत्तम ्<उ>त<्प>्आदियित॥)

<39>पुनरपरं सवर्शूर। तद्यथािप नाम िद्वतीयः पुरुषो भवेत स तीआणेन शसे्तर्णापरःय ्सत्त्वःय ूहारं दद्यात स न शक्नुयादेकूहारेण जीिवताद्व्यवरोपियतुं। िकं चािप सवर्शूर ्ॄणमतु्पदे्यत। अथ च पुनभैर्षज्ययोग ंकतर्व्यं तदा ॄणात पिर् मचु्यते। यदा पिरमकु्तो भवित

Ārya Saïghàña Såtra (Sanskrit) 6/73

Page 8: The Ārya Saïghàñasåtra Dharmaparyāya

तदा दःखं ःमरित। अहिमदानीञ्जानािम न कदािचत पुनः पापकमकुशल ंकमार्िभसःंकारं ु ्किरंयािम।

<40> एवमेव सवर्शूर स सद्धमरू् ितके्षपकः पुरुषो यदा नरके दःखं ःमरित तदा सवर्पापं ुपिरवजर्यित। यदा सवर्पापं पिरवजर्यित। तदा सवर्धमार् आमखुीकिरंयित (यदा) सवर्धमार् आमखुीकृत्वा (तदा) सवर्कुशलधमर्पािरपूिरङ् किरंयित। तद्यथािप नाम सवर्शूर मतृःय पुरुषःय मातािपतरौ शोचिन्त पिरदेविन्त न च शक्नुविन्त ऽातुमेवमेव सवर्शूर बालपथृग्जनाः सत्त्वा न शक्नुवन्त्यात्मिहतं परिहतं वा कतुर्ं िनराशा इव मातािपतर गता इित। एवमेव सवर्शूर िनराशा भविन्त ते सत्त्वा मरणकालसमये।

<41> द्वािवमौ सवर्शूर सत्त्वानां नैराँयौ मरणकालसमये। कतमौ द्वौ। यदतैकः सत्त्वः पाप ंुकमर् करोित कारापयित वा। िद्वतीयः सवर्शूर सद्धमर्ं ूितिक्षपित। इमौ द्वौ सत्त्वानां नैराँयौ मरणकालसमये।

<42> सवर्शूरो बोिधसत्त्व आह - का भदन्त भगवंःतेषां सत्त्वानां गितः कोऽिभसपंरायो भवित।

भगवानाह - अनन्ता गितः सवर्शूर सद्धमरू् ितके्षपकानां सत्त्वानां अनन्तोऽिभसपंरायः कल्पमेव ते सवर्शूर रौरवे महानरके दःखं वेदनां वेदियंयिन्त। कल्पं सघंाते। कल्पं तपने ुकल्पं ूतापने। कल्पं कालसऽेू महानरके। कल्पं महावीचौ महानरके। कल्पं रोमहषेर् महानरके। कल्पं हहे महानरके। (कल्पं तपने महानरके) इमेंवष्टस ुमहानरकेषु सवर्शूर अष्टौ कल्पाः सद्धमरू् ितके्षपकैः सत्त्वैदर्ःखमनुभिवतव्यम॥ु ्

<43>अथ खल ुसवर्शूरो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- दःख ंभगवन दःखं ु ु्सगुत नोत्सहािम ौोतुं।

अथ खल ुभगवांःतःयां वेलायािममा गाथा अभाषतः॥

(1) यःत्वं नोत्सहसे ौोतुिमदं वाक्यं महाभयम।् नरके यथैकान्तदःखे सत्त्वा िवन्दिन्त वेदनांु ।।

(2) यत करोित शुभ ंकमर्ं सखुं तःय भिवंयित् । यत्करोत्यशभु ंकमर् दःखमेव भिवंयितु ।।

(3) जातःय मरण ंदःख ंशोकं दःखोऽथ बन्धनंु ु । िनत्यं दःखं िह बालःय सखुहेतो न वेित्त यःु ।।

Ārya Saïghàña Såtra (Sanskrit) 7/73

Page 9: The Ārya Saïghàñasåtra Dharmaparyāya

(4) पिण्डतानां सखुं यो वै ःमरते बुद्धमतु्तमम।् ूसन्नाश्च महायाने न ते याःयिन्त दगर्ितमु ।्।

(5) एवमेव सवर्शूर पूवर्कमर् ूचोिदतं। अल्पं िह कृयते कमर् अनन्तं भजु्यते फल।ं।

(6) बीजमल्पं यथा वाप्य ूभतूं लभते फल।ं बुद्धके्षऽ तु सकेु्षऽे उप्ताद्बीजाद्महाफल।ं।

(7) पिण्डतानां सखुं भवित रमन्ते िजनशासने। िववजर्यिन्त पापािन कुवर्िन्त कुशल ंबहु; ।।

(8) वालमाऽं ूदाःयिन्त ये दानं मम शासने। अशीितः कल्पसहॐािण महाभोगा महाधनाः।।

(9) यऽ यऽोपपद्यन्ते िनत्यं दानं ःमरिन्त ते। एवं महाफला ह्येषा गभंीरा बुद्धदिक्षणाः॥

<44> अथ खल ुसवर्शूरो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- कथं भगवन भगवतः ्शासने धमोर् ज्ञातव्यः कथं भगवन सघंाटं सू् ऽं धमर्पयार्यं ौतु्वा कुशलमलू ंपिरगहृीत ंभिवंयित।

भगवान आह ् - यः सवर्शरू द्वादशगगंानदीबािलकासमांःतथागतानहर्तः सम्यक्सबंुद्धान ्सवर्सखुोपधानैरुपितषे्ठत। यशे्चम ंसघंाटसऽूं धमर्पयार्यं शणृयुादेवमेव तःय पणु्यःकन्धो ज्ञातव्यः।

<45> सवर्शूरो बोिधसत्त्व आह - कथं भगवन कुशलमलूपिरपूिरः कतर्व्याः्

एवमकेु्त भगवान सवर्शूरं बोिधसत्त्वं महासत्त्वमेतदवोचत ् ् - यत सवर्शूर कुशलमलू ंतत ् ्तथागतसम ंज्ञातव्यं

सवर्शूर आह - कतमच्च भगवन कुशलमलू ंतथागतसम ंज्ञातव्यं।्

भगवान आह ् - धमर्भाणकः सवर्शूर तथागतसमो ज्ञातव्यः सवर्शूर आह - कतमो भगवन ्धमर्भाणकः भगवान आह ् - यः सघंाटं सऽूं ौावयित स धमर्भाणकः

<46> सवर्शूरो बोिधसत्त्व आह - ये भगवन सघंाटसऽूं धमर्पयार्यं ौोंयिन्त। ते ईदृशं ्पुण्यःकन्धं ूसिवंयिन्त। कः पुनवार्दो ये िलिखंयिन्त (ःवयं वा िलिखंयिन्त) वाचियंयिन्त। िकयन्तं ते भगवन पुण्यःकन्धं ूसिवंयिन्त।्

Ārya Saïghàña Såtra (Sanskrit) 8/73

Page 10: The Ārya Saïghàñasåtra Dharmaparyāya

भगवान आह ् - शणृ ुसवर्शूर। तद्यथा चतुषुर् िदआवेकैकःयान िदिश ्द्वादशगगंानदीबािलकासमांःतथागतान अहर्तः सम्यक्सबंुद्धा द्वादशगगंानदीबािलकासमान ् ्कल्पान अवितष्ठन्तो धमर्ं देशयेयुरःय सघंाटसऽूःय धमर्पयार्यःय पु् ण्यःकन्धं वणर्येयुलेर्खयतःतःय पुण्यःकन्धःय न शक्यं पयर्न्तमिधगन्तुं वाचया वा व्याहतुर्ं। अष्टाचत्वािरङ्शिद्भरिप गगंानािदबािलकासमबैुर्दै्धभर्गविद्भनर् शक्यं िलख्यमानःय यत्पुण्यःकन्धं तद्व्याहतुर्ं कः पुनवार्दो ये वाचियंयिन्त िचन्तियंयिन्त वा ये वा धमर्ध्याना भिवंयिन्त।

<47> सवर्शूरो बोिधसत्त्व आह - िकयन्तं भगवन वाचयमानाः पुण्यःकन्धं ूसिवंयिन्त॥्

अथ खल ुभगवांःतःयां वेलायािममा गाथा अभाषताः॥

(10) चतुंपदायां गाथायां वािचतायां त ुयच्छभ।ं ु चतुरशीित गगंाया बािलका ःयुः समा िजनाः।।

(11) ते वािचतःयेह यत्पणु्यं कथयेयुरिविष्ठताः। न च क्षीयेत तत्पुण्यं यावद् व्याकरण ंभवेत।्।

(12) बुद्धानां कोटयोऽशीितिःतषे्ठयःु कल्पतात्तकान।् महायानगणुाः सवेर् वणर्येयुदर्शो िदशः।।

(13) सघंाटःय च यत्पुण्यं तत क्षयं नैव च ोजेत् ।् बुद्धानान दलर्भा एवमनन्ता धमर्देशनाः् ु ।।

<48> तेन खल ुपुनः कालेन तेन समयेन चतुरशीितदेर्वपुऽकोिटशतसहॐािण येन तथागतो येन च सघंाटसऽूं धमर्पयार्यिनदेर्शं तेनांञ्जलयः ूणाम्य भगवन्तमेतदवोचन ्- साधु साधु भगवन येन भगवता ईदृशं धमर्िनधानं जबंुद्वीपे ःथािपतं।्

(49) अन्ये चाष्टादश कोटीसहॐािण िनमन्थानां येन भगवाम्ःतेनोपसबंामनुपसबंम्य भगवन्तमेवमाहः जय भोः ौमणो गौतमु ;

भगवानाह - तथागतो िनत्यमेव जयित। भो िनमन्थतीिथर्काः

कथं युंमाकं तीिथर्कानां जयं

तेऽवोचन जयतु जयत्वेव ौमणो गौतम् ;

भगवानाह - नाहं युं माकं जयं पँयािम। आह च -

Ārya Saïghàña Såtra (Sanskrit) 9/73

Page 11: The Ārya Saïghàñasåtra Dharmaparyāya

(14) िवपरीता िःथता ययू ंभिवंयित जयः कथं। यूयं शणृथु िनमन्था वआयािम भवतां िहतं ।।

(15) बालबुदे्धः सखुं नािःत िकं जयं वो भिवंयित। दशर्ियंयाम्यहं मागर्ं गभंीरं बुद्धचक्षषुाः॥

<50> अथ ते िनमन्था भगवतोऽिन्तके बुद्धा अूसादिचत्तमतु्पादयामासःु तेन खल ुपुनः कालेन तेन समयेन शबो देवानािमन्िो (तःयां पषर्िदः सिन्नपिततो भतू सिन्नषण्णः स ्तानन्यतीिथर्कािनमन्थां भगवतोऽिन्तके बुद्धानिभवीआय) वळ ंपराहनत ्

<51> अथ तेऽष्टादश कोट्यो िनमन्थानां भीतास्तर्ःता महाता दःखदौमर्नःयेनातार् अॐकुण्ठा ुपिरदेविन्त। तथागतश्च ःवकमात्मानमन्तिधर्तं दशर्यित ःम।

अथ ते िनमन्था अॐमुखुा रुदिन्त तथागतं अपँयन्तश्च गाथां बभािषरे।

(16) नािःत किश्चिदह ऽाणां न माता न िपता तथा। अतवीिमह पँयाम शून्यागारां िनरालयां।।

(17) उदकं चैव नैवािःत न वकृ्षा न च पक्षीणाः। जनं चाऽ न पँयाम अनाथा दःखवेदनांु ।।

(18) वेदयामो महाघोरामपँयन्तँतथागतं। (को नु ःयाच्छरण ंनाथो येन ऽायेन महाभयात॥्)

<52> तेन खल ुपुनः कालेन तेन समयेन तेऽष्टादश कोट्यो िनमन्थानां उत्थायायनेभ्यो जानुद्वयं भमूौ िनपात्य शब्दमदुीरयिन्त घोषमनुौावयिन्त।

(19) तथागतः कारुिणकः सबंुिद्ध िद्बपदोत्तमः। कुरुंव िहतमःमाकं ऽायःव कृपण ंजगत।्।

<53> अथ भगवान िःमत ंूादंकृत्वा सवर्शूरं बोिधसत्त्वं महासत्त्वमामन्ऽयित। गच्छ सवर्शूर ् ुिनमन्थानामन्यतीिथर्कानान धमर्न देशय।् ्

एवमकेु्त सवर्शूरो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- ननु भगवन कालपवर्ताः समेुरोः ्पवर्तराजःय िशरसा ूणमिन्त। ितष्ठित तथागतेऽहं धमर्न देशयािम।्

भगवान आह ् - अल ंकुलपुऽ बह तथागतानामपुायकौशल्यं गच्छ सवर्शूर व्यवलोकय दश ुिदिश लोकधातून पँय क्व तथागतं पँयिस। कुऽ वा तथागतःयासनं ूज्ञप्त ं् (पँयिस)। अहमेव सवर्शूर ःवयं िनमन्थानां अन्यतीिथर्कानां धमर्न देशियंयािम।्

Ārya Saïghàña Såtra (Sanskrit) 10/73

Page 12: The Ārya Saïghàñasåtra Dharmaparyāya

<54> सवर्शूरो बोिधसत्त्व आह - कःय भदन्त भगवन ऋद्ध्यानुभावेन गच्छािम। ःवऋदे्धवार्। ्अथ वा तथागतःय ऋद्ध्यानुभावेन गच्छािम।

भगवान आह ् - ःवकेन सवर्शूर ऋिद्धबलािधष्ठानेन गच्छः पुनरेव सवर्शूर तथागतःय ऋद्ध्यानुभावेनागच्छः

अथ खल ुसवर्शूरो बोिधसत्त्वो महासत्त्व उत्थायासनाद् भगवन्तं ूदिक्षिणकृत्य तऽैवान्तिधर्तः॥

<55> अथ खल ुभगवांःतेषां अन्यतीिथर्कानां धमर्न देशयित। जाितमार्षार् दःखं जाितरेव दःखं ् ु ुजातःय सतो बहिन भयान्युत्पद्यन्ते। जातःयू व्यािधभयमतु्पद्यते व्याधेजर्राभयमतु्पद्यते। जीणर्ःय मतृ्युभयमतु्पद्यते। त आहः कतमद् भगवाञ्जातःय भयंु

<56> भगवान आह ् - जातं जातिमित नाम। जातःय पुरुषःय बहिन भयािण जायन्ते ूराजभयं जायते चोरभय ंजायते। अिग्नभयं जायते। िवषभयं जायते। उदकभयं जायते। वायुभयं जायते। आवतर्भयं जायते। ःवकृतानां कमर्णां भयं जायते।

एवं भगवता जाितिनदान ंबहूकारं धमर्न देशयतःु ्

<57> तेन कालेन तेन समयेन तेषामन्यतीिथर्कानां िनमन्थानां (ौतु्वा) महासन्ऽासो भवदेवं चाहः न भयूो वयं भगवन्नुत्सहामहे जितदःखमनभुिवतुंु ु

<58> अिःमन खल ु् पुनः सघंाटे धमर्पयार्ये भगवता भांयमाणे तेऽष्टादश कोट्यो िनमन्था अन्यतीिथर्काः पिरिनंपन्ना अभवून्ननुत्तरःयाः सम्यक्सबंोधेः ःवकाये चाष्टादश बोिधसत्त्वसहॐाः दशमहाभिूमूितिष्ठताः।

सवेर् नानािधर्िवकुिवर्तािन (ःवकायमनेकूकारं) सन्दशर्यामासःु तद्यथा अश्वरूपं। हिःतरूपं। िसहंरूपं व्यायरूपं गरुडरूपं समेुरुरूपं निन्दकरूपं केिचद् वकृ्षरूपं। ते सवेर् पद्मासने पयर्ंकेन िनषीदिन्त।

नव कोटीसहॐािण बोिधसत्त्वानां भगवतो दिक्षणे पाश्वेर् िनषीदिन्त। नव कोटीसहॐािण (बोिधसत्त्वानां) भगवतो वामे पाश्वेर् िनषीदिन्त। तथागतःतु िनत्यसमािहतः उपायकौशल्येन सत्त्वानां धमर्न देशयन सदंृँयते।् ्

<59> यावत सप्तमे रातिृदवसेन तथागतः पािणतल ंूसारयित। जानाित च भगवान यः ् ्सवर्शूरो बोिधसत्त्वो महासत्त्वःतःयाः पद्मोत्तराया लोकधातोिरहागच्छतीित।

यदा च सवर्शूरो बोिधसत्त्वो महासत्त्वो गतःतदा सप्त रािऽिन्दवसःैतां पद्मोत्तरां लोकधातुमनुूाप्तः ःवऋिद्धबलािधष्ठानेन। यदा च भगवान बहं ूसारयित। तदा सवर्शूरो ् ु

Ārya Saïghàña Såtra (Sanskrit) 11/73

Page 13: The Ārya Saïghàñasåtra Dharmaparyāya

बोिधसत्त्वो महासत्त्वो भगवतः पुरत िःथतः भगवन्तं सप्तकृत ूदिक्षणीकृत्य भगवतोऽिन्तके ्िचत्त ंूसादयमानो येन तथागतःतेनांजिल ंूणाम्य भगवन्तमेतदवोचत ्-

<60> गतोऽिःम भगवन दशस ुिदक्ष ुसवर्लोकधातुषु दृष्टािन मे भगवन नवानवित ् ्कोटीसहॐािण (लोकधातुनां। दृष्टािन च मे भगवन नवित कोटीसहॐािण् ) बुद्धके्षऽाणामेकया ऋद्ध्याः िद्वतीयया ऋद्ध्या बुद्धानां भगवतां कोटीशतसहॐ।ं

<61> यावत सप्त् मे रातिृदवसे तां पद्मोत्तरां लोकधातुमनुूाप्तः अऽान्तरं अक्षोभ्यकोटीसहॐ ंबुद्धके्षऽाणां दृष्ट ंततोऽहं तेषां बुद्धानां भगवतामिृदं्ध पँयािम। द्वानवितषु बुद्धके्षऽकोटीनयुतशतसहॐेषु तथागता धमर्न देशयिन्त। अशीितषु कोटीशतसहॐेषु बुद्धके्षऽेषु ्तऽैव िदवसे अशीित कोटीशतसहॐािण तथागतानामहर्तां सम्यक्सबंुद्धानां लोक उत्पन्नािन। सवार्ंश्च तानहं तथागतान विन्दत्वा पनुरेव ूबान्तः्

<62> तऽैव िदवसे भगवन्नेकोनचत्वािरंशत्स ुबुद्धके्षऽकोटीसहॐाण्यितबम्य सवेर्षु च तेंवेकूनचत्वािरंशत्स ुबुद्धके्षऽकोटीसहॐेंवेकूनचत्वािरंशत कोटीसहॐािण बोिधसत्त्वानां ्िनंबम्य तऽैव िदवसेऽनतु्तरां सम्यक्सबंोिधमिभसबंुद्धाः विन्दताश्च मे भगवन ते तथागता ्अहर्न्तः सम्यक्सबंुद्धाःतगृपु्त ंूदिक्षणीकृत्य ऋद्ध्या चान्तिधर्तः

<63> षिष्टकोिटषु भगवन बुद्धके्षऽेषु बु् द्धान भगवतः पँयािम। विन्दतािन च मे भगवन तािन ् ्बुद्धके्षऽािण ते च बुद्धा भगवन्तःततश्चाहं ूबान्तं।

<64> अन्येषु च भगवन कोटीशतेषु बुद्धके्षऽेषु तथागताः पिरिनवार्यमाणान पँयािम। ् ्विन्दताश्च मे ते तथागताःततश्चाहं ूबान्तः।

<65> दृष्ट ंच मे भगवन्नपरेषु पंचनवितकोिटषु बुद्धके्षऽेषु सद्धमर्मन्तधार्यन्तं। िचत्तायासो मे भगवंःतऽ जातः अॐिूण च ूमुचंािम। अन्यांश्च रोदमानान बहन देवनागयक्षराक्षसान ् ् ्ूकामरूिपनश्च महता शोकशल्यसमिपर्तान पँयािम। एवमपरं बदु्धके्षऽं िनरवशेषं दग्धं ससमिंु ्ससमेुरंु सपिृथवीूदेशं तमिप भगवन विन्दत्वा िनराशीभतूः्

<66> ूबान्तोऽिःम यावदहं भगवन तां पद्मोत्तरां लोकधातुमनुूाप्तः तःयां च भगवन ् ्पद्मोत्तरायां लोकधातौ पंच कोटीशतसहॐाण्यासनानां ूज्ञप्तान पँयािम। दिक्षणःयान िदिश ् ्कोटीशतसहॐाण्यासनानां ूज्ञप्तान ्पँयािम। वामेन पाश्वेर्न कोटीशतसहॐमासनानां ूज्ञप्तान ्पँयािम। पवूर्ःयान िदिश कोटीशतसहॐमासनानां ूज्ञप्तान पँयािम। पिश्चमायान िदिश ् ् ्कोटीशतसहॐमासनानां ूज्ञप्तान पँयािम। ऊध्वार्यां िदिश कोटीशतसहॐमासनानां ूज्ञप्तान ् ्पँयािम।

<67> सवार्िण च भगवन तान्यासनािन सप्तरत्नमयािन। सवेर्षु च तेंवासनेषु तथागता ्अहर्न्तः सम्यक्सबंुद्धा िनषण्णा धमर्न देशयिन्त। ्

Ārya Saïghàña Såtra (Sanskrit) 12/73

Page 14: The Ārya Saïghàñasåtra Dharmaparyāya

तऽाहं भगवन्नाश्चयरू् ाप्तःतांःतथागतान अिभवन्द्य पिरपचृ्छािम। िकन्नामेयं भगवन ् ्लोकधातुः।

ते तथागता आहः पद्मोत्तरा नामेयं कुलपुऽ लोकधातुःु

<68> ततोऽहं भगवंःतान ूदिक्षणीकृत्य पुनरिप तांःतथागतान पिरपचृ्छािम ् ् - िकन्नाम इह बुद्धके्षऽे तथागतः

ते तथागता आहः पद्मगभोर् नाम कुलपुऽ तथागतोऽहर्न सम्यक्सबंुद्धो य इह बुद्धके्षऽे बुद्धकृत्यं ु ्करोित।

ततःतान अहमेतदवोचत ् ् - बहिन तथागतकोटीिनयुतू शतसहॐािण दृँयन्ते। तन्न जानािम कतम स पद्मगभोर् नाम तथागतोऽहर्न सम्यक्सबंुद्ध इित।्

ते तथागता आहः वयन ते कुलपुऽ तं पद्मगभर्ं तथागतं दशर्ियंयाम। यः स पद्मगभोर् नाम ु ्तथागतोऽहर्न सम्यक्सबंुद्धः्

<69> अथ तत्क्षणादेव ते सवेर् तथागतकाया अन्तिधर्ताः सवेर् च बोिधसत्त्वरूपािण सन्दृँयन्ते। एकमेव तथागतं पँयािम। यथाहं तःय तथागतःय पादौ िशरसािभवन्द्य पुरतः िःथतः आसनं च ूादभूर्तं। स च मां तथागत एवमाह। िनषीद कुलपुऽाऽ आसने।ु

<70> अथाहं तिःमन्नासने िनषण्णः तदा च भगवन्ननेकान्यासनािन ूादभूर्तािन। न च ुकिश्चत तेंवासनेषु िनषण्ण ंपँयािम। ् (तदहं तथागतं पिरपचृ्छािम। न भगव एंवासनेषु एकं अिप सत्त्वं िनषण्ण ंपँयािम।)

स भगवान मामेवमाह। नाकृतकुशलमलूाः कुलपुऽ सत्त्वा एंवासनेषु शक्नुविन्त िनषत्तमु् ्

तमहं तं तथागतिमदमवोचत ्- कीदृशं भगवन सत्त्वाः कुशलमलू ंकृत्वा। ् एंवासनेषु िनषीदिन्त।

स म ंभगवन्नेवमाह। शणृ ुकुलपुऽ ये सत्त्वाः सघंाटं सऽूं धमर्पयार्यं ौोंयिन्त। ते तेन कुशलमलेून एंवासनेषु िनषत्ःयन्ते। कः पुनवार्दो ये िलिखंयिन्त वाचियंयिन्त। त्वया सवर्शूर सघंाटं धमर्पयार्य ंौतुं यःत्वमऽासने िनषीिदत। अन्यऽ कःतवेह बुद्धके्षऽेऽभ्यंन्तरूवेशं दद्यात ्

<71> एवमकेु्त तेन भगवता अहं तं भगवन्तमेतदवोचत ्- िकयन्तं भगवन स सत्त्वः ्पुण्यःकन्धं ूसिवंयित य इम ंसघंाटं धमर्पयार्य ंौोंयित।

अथ स भगवां पद्मगभर्ःतथागतोऽहर्न सम्यक्सबंुद्धःतःयां वेलायां िःमतं ् ूदंकाषीर्तु ्

Ārya Saïghàña Såtra (Sanskrit) 13/73

Page 15: The Ārya Saïghàñasåtra Dharmaparyāya

तदहं भगवन िःमतकारण ंतं भगवन्तं पिरपषृ्टवान को भगवन हेतुः िकं कारण ंयत ् ् ् ्तथागतः िःमतं ूादंकरोित।ु

<72> स भगवानाह। शणृ ुकुलपुऽ सवर्शूरः (बोिधसत्त्वो महासत्त्वो महाःथामूाप्तः) तद्यथािप नाम कुलपुऽ किश्चदेव राजा भवेच्चबवत्तीर् चतुद्वीर्पेश्वरः स चतषुुर् द्वीपके्षऽेषु ितले वापयेत ्तित्कं मन्यसे सवर्शूर बहिन तःय बीजान्युत्पदे्यरन सवर्शूर आह। बहिन भगवन बहिन ू ू ू् ्सगुत।

<73> स भगवानाह। ततः सवर्शूर किश्चत सत्त्वो भवेद् यःतािन ितलफलकान्येकरािशं ्कुयार्दन्यतराः पुरुषःततिःतलफलराशेचैर्कं ितलफलकं गहृ्य िद्वतीये पाश्वेर् ःथापयेत तित्कं ्मन्यसे सवर्शूर शक्नुयात स सत्त्वःतािन ितलफलकािन गणियतुं वोपमां कतुर्म् ्

सवर्शूरो बोिधसत्त्व आह। नो हीदं भगवन नो हीदं सगुत् ; न शक्यं तािन ितलफलकािन गणियतुं

<74> भगवान आह ् - एवमेव सवर्शूराःय सघंाटःय धमर्पयार्यःय यत्पुण्यःकन्धं तन्न शक्यमनुपम्यं कतुर्मन्यऽ तथागतेन। तद्यथा सवर्शूर यावन्तःते ितलफलकाःतावान्तःतथागता भवेयुः ते सवेर्ऽःय सघंाटःय धमर्पयार्यःय ौवणकुशलमलूपुण्यं पिरकीतर्येयुनर् चोपमयािप पुण्यःय क्षयो भवेत कः पुनवार्दो यो ्िलिखंयित। वाचियंयित।

<75> सवर्शूरो बोिधसत्त्व आह। िकयन्तं भगवन िलखतः पुण्य ंभवित य इमन धमर्पयार्यं ् ्िलखयित।

भगवान आह। शणृ ुकुलपुऽ। तद्यथािप नाम कुलपुऽ किश्चदेव पुरुषो भवेद् ्यिस्तर्साहॐमहासाहस्र्यां लोकधातौ तणृं वा काषं्ठ वा तं सवर्मगंिुलमाऽंिच्छन्द्यात ्

<76> िद्वतीयामपुमां शणृ ुसवर्शूर; तद्यथािप नाम यावन्तिस्तर्साहॐमहासाहस्र्यां लोकधातौ िशलान वा ूपातान वा मिृत्तकान वा परमाणरुजो वा ते सवेर् राजानश्चबवितर्नो ् ् ्भवेयुश्चतुद्वीर्पेश्वराः सप्तरत्नसमन्वागताः तित्कं मन्यसे सवर्शूर यःतेषां तावतां राज्ञां चबवितर्नां पणु्यःकन्धं न शक्यं तःयोपमां कतुर्ं सवर्सत्त्वैरिप।

सवर्शूरो बोिधसत्त्व आह। न शक्यं भगवन्नन्यऽ तथागतात ्

<77> भगवान आहैवमेव सवर्शूर न शक्यं सघंाटसऽूःय धमर्पयार्यःय िलख्यमानःय ्पुण्यःकन्धोपमां कतुर्म्यावन्तःतेषां राज्ञां चबवितर्नां पुण्यमतो बहतरं पुण्य ंूसवित य इतो ुधमर्पयार्यादेकाक्षरमिप िलिखत्वा ःथापयेद्बहतरं तःय पुण्यं वदािम न त्वेव तेषां राज्ञां ुचबवितर्नां।

Ārya Saïghàña Såtra (Sanskrit) 14/73

Page 16: The Ārya Saïghàñasåtra Dharmaparyāya

<78> एवमेव सवर्शूर बोिधसत्त्वःय महासत्त्वःय महायानसद्धमर्धारकःय ूितपित्तिःथतःय यत्पुण्यं तन्न शक्यं राजिभश्चबवितर्िभरिभभिवतु ंएवमेवाःय सघंाटःय धमर्पयार्यःय लेखनाद्यत्पुण्यं तन्न शक्यमपुमां कतुर्ं।

इम ंसवर्शूर सघंाटं सऽूं पुण्यिनधानािन दशर्यित। सवर्क्लेशानुपशमयित। सवर्धमोर्ल्कां ज्वालयित। सवर्मारान पापीमतः पराजयित। सवर्बोिधसत्त्वभवनान्युज्वालयित। ्सवर्धमर्िनहार्रानिभिनहर्रित।

<79> एवमकेु्त सवर्शूरो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- इह भगवन ॄह्मचयर्ं ्परमदंकरचयार्ः तत्कःय हेतोः दलर्भा भगवंःतथागतचयार्ः एवमेव दलर्भा ॄह्मचयार्ः यदा च ु ु ुॄह्मचयर्ं चिरंयित। तदा तथागतं समंुखं िआयित। रातिृन्दवं च तथागतदशर्नं भिवंयित। यदा च तथागतं पँयित तदा पिरशुदं्ध बुद्धके्षऽं पँयित। यदा पिरशुदं्ध बदु्धके्षऽं पँयित। तदा सवर्धमर्िनधानािन पँयित। यदा सवर्धमर्िनधानािन पँयित। तदाःय मरणकालसमये ऽास ंनोत्पद्यते न स जातु मातुः कुक्षावुपपत्ःयते। न तःय जातु शोको भिवंयित। न च तृं णापाशेन बद्धो भिवंयित।

<80> एवमकेु्त भगवान सवर्शूरं बोिधसत्त्वं महासत्त्वमेतदवोचत ् ् - तित्कं मन्यसे सवर्शूर ननु दलर्भःतथागतानमतु्पादःु

आह। दलर्भो भगवन दलर्भः सगुतु ु् ;

भगवान आह। एवमेव सवर्शूर दलर्भो यं सघंातो धमर्पयार्यः् ु

येषां खल ुपनुः सवर्शूराय ंसघंाटो धमर्पयार्यः ौोऽावभासमागिमंयित। सोऽशीितः कल्पां जात्या जाितःमरो भिवंयित। षिष्ट कल्पसहॐािण चबवितर्राज्यं ूितलप्ःयते। अष्टौ कल्पसहॐािण शबत्वं ूितलप्ःयते। पंचिवंशितः कल्पसहॐािण शुद्धावासकाियकानान देवानां ्सहभाव्यतायां उपपत्ःयते। अष्टातृंशत कल्पसहॐािण महाॄह्मा भिवंयित।्

<81> नवानवितः कल्पसहॐािण िविनपातं न गिमंयित। कल्पशतसहॐ ंूेतेषु नोपपत्ःयते। अष्टािवंशित कल्पसहॐािण ितयर्क्षनुोर्पपत्ःयते।

ऽयोदश कल्पसहॐाण्यसरुकाियकेषु नोपपत्ःयते। न शसे्तर्ण काल ंकिरंयित (न िवषेण नािग्नना न चाःय परोपबमभयं भिवंयित)।

<82> पंचिवशंितः कल्पसहॐािण न दंूज्ञो भिवंयित। सप्त कल्पसहॐािण ूज्ञाचिरतो ुभिवंयित। नव कल्पसहॐािण ूासािदको भिवंयित। दशर्नीयः यथा तथागतःयाहर्तः सम्यक्सबंुद्धःय रूपकायपिरिनंपित्तःतथा तःय भिवंयित।

Ārya Saïghàña Såtra (Sanskrit) 15/73

Page 17: The Ārya Saïghàñasåtra Dharmaparyāya

पंचदश कल्पसहॐािण न स्तर्ीभावेषूपपत्ःयते। षोडश कल्पसहॐािण व्यािधः काये नाबिमंयित। पंचतृंशत्कल्पसहॐािण िदव्यचक्षभुर्िवंयित।

<83> एकोनिवंशत कल्पसहॐािण नागयोिनषु नोपपत्ःयते। षट् कल्पसहॐािण न ्बोधािभभतूो भिवंयित। सप्त कल्पसहॐािण दिरिकुलेषु नोपपत्ःयते। अशीितः कल्पसहॐािण द्वौ द्वीपौ पिरभुकें्त। यदा दिरिो भवित तदा ईदृश ंसखुं ूितलप्ःयते। द्वादश कल्पसहॐािण अन्धयोिनषु नोपपत्ःयते। ऽयोदश कल्पसहॐािण अपायेषु नोपपत्ःयते। एकादश कल्पसहॐािण क्षािन्तवादी भिवंयित। मरणकालसमये चिरमिवज्ञानिनरोधे वतर्माने न िवपरीतसजं्ञी भिवंयित। न च बोधािभभतूो भिवंयित।

<84> स पूवर्ःयान िदिश द्वादश गगंानदीबािलकासमान बुद्धान भगवतः समंखुन िआयित। ् ् ् ्दिक्षणःयां िदिश िवंशितबुर्द्धकोटी समंखुन िआयित। पिश्चमःयान िदिश ् ्पंचिवंशितगर्ंगानदीबािलकासमान बुद्धान भगवतः समंखुं िआयित। उत्तरःयान िदिश ् ् ्िवंशितगर्ंगानदीबालकुासमान बुद्धां भगवतः समंखुं िआयित। उध्वार्यां िदिश नवित ्कोटीसहॐािण बुद्धानां भगवतां समंखुं िआयित। अधःतािद्दिश कोटीशतं गंगानदीबालकुासमान ्बुद्धान भगवतः समंखुन् ्िआयित।

<85> ते च सवेर् तथागताःतं कुलपुऽमाश्वासयिन्त। मा भःै कुलपुऽ त्वया सघंाटं (सऽून)् धमर्पयार्यं ौतु्वा इयन्तः सांपराियकािन गणुानुशंसमखुािन च भिवंयिन्त।

पँयिस त्वं भोः कुलपुऽेमान्यनेकािन गगंानदीबािलकासमािन तथागतकोटीिनयुतशतसहॐािण।

आह। पँयािम भगवन पँयािम सगुत।्

(भगवान)् आह। एते भोः कुलपुऽ तथागताःतव सकाशमपुसंबान्ता दशर्नाय।

आह। िकं मया कुशलकमर् कृतं येनेमे बहवःतथागता आगता।

<86> आह। शणृ ुकुलपुऽ त्वया मानुं यकमात्मभावं ूितलभ्य सघंाटं धमर्पयार्यं ौोऽावभासमागतं। तेन त्वया एतावत पुण्यःकन्धं ूसतूं।्

(सवर्शूर) आह। यिद मम भगवन्न एतावान पुण्यःकन्धः कः पुनवार्दो यः सकलसमाप्त ं्ौोंयित।

<87> (भगवान)् आहाल ंभोः कुलपुऽ शणृ ुचतुंपिदकाया गाथाया (ौतुायाः) पुण्यं वणर्यािम। तद्यथा कुलपुऽ ऽयोदश गगंानदीबािलकासमानां तथागतानां अहर्तां सम्यक्सबंुद्धानां यः

Ārya Saïghàña Såtra (Sanskrit) 16/73

Page 18: The Ārya Saïghàñasåtra Dharmaparyāya

पुण्यसकन्धःततो बहतरं पुण्यःकन्धं ूसवित। यश्चतुंपिदकामिप गाथािमतो ुधमर्पयार्याच्लोंयित।

यश्च ऽयोदश गगंानदीबालकुासमांःतथागतानहर्तः सम्यक्सबंुद्धान पूजयित। यशे्चतः ्सघंाटाद्धमर्पयार्यादन्तशश्चतुंपािदकामिप गाथां ौोंयित। अयं ततो बहतरं पुण्यःकन्धं ुूसिवंयित। कः पुनवार्दो यः सकलसमाप्त ंौोंयित। न तःय पुण्यःकन्धःय शक्यमपुमां कतुर्म ्

<88> शणृ ुकुलपुऽ यशे्चम ंसघंाटं (नाम) सऽूं धमर्पयार्यं सकलसमाप्त ंिवःतरेण ौोंयित। यश्च सवर्ःयां तसृाहॐमहासाहस्र्यां लोकधातौ ितल ंवापयेद्यावन्तःते ितलफलकाःतावन्तो राजानश्चबवितर्नो भवेयुरथ किश्चदेव पुरुषो भवेदाढ्यो महाधनो महाभोगः

अथ खल ुस पुरुषःतेषां सवेर्षां राज्ञां चबवितर्नां यथाकािमकं दानन दद्यात तित्कं मन्यसे ् ्सवर्शूरािप त ुस पुरुषःततोिनदानं बह पुण्यं ूसवेद्ु

आह। बह भगवन बह सगुतु ु् ;

भगवान आह ् - यावन्तः कुलपुऽ तेषां राज्ञां चबवितर्नां दानन ददतः पुण्यःकन्धः यश्चकैःय ्ॐोतआपन्नःय दानन दद्यादयं ततो बहतरं पुण्यःकन्धं ूसवित।् ु

<89> ये िऽसाहॐमहासाहस्र्यां लोकधातौ सत्त्वाःते सवेर् ॐोतआपना भवेयुःतेषां सवेर्षार्ं दानन ्ददतो यत्पुण्यःकन्धं अयं ततो बहतरं पुण्यःकन्धं ूसवित। य एकःय सकृदागािमनो ुदानन दद्याद््

ये िऽसाहॐमहासाहस्र्याम लोकधातौ सत्त्वाःते सवेर् सकृदागािमनो भवेयुः तेषां सवेर्षां दानन ् ्ददतो यः पणु्यःकन्धः अयन ततो बहतरं पुण्यःकन्धं ू् ु सवित। य एकःयानागािमनो दानान दद्याद््

ये िऽसाहॐमहासाहस्र्यां लोकधातौ सत्त्वाःते सवेर् नागािमनो भवेयुः तेषां सवेर्षां दानन ददतो ्यः पुण्यःकन्धं अयं ततो बहतरं पुण्यःकन्धं ूसवित य एकःयाहर्तो दानन दद्याद्ु ्

ये िऽसाहॐमहासाहस्र्यां लोकधातौ सत्त्वाःते सवेर्ऽहर्न्तो भवेयुः तेषां सवेर्षां दानन ददतो यः ्पुण्यःकन्धः अयं ततो बहतरं पुण्यःकन्धं ूसवित। य एकःय ूत्येकबुद्धःय दानन दद्याद्ु ्

ये िऽसाहॐमहासाहस्र्यां लोकधातौ सत्त्वाःते सवेर् ूत्येकबुद्धा भवेयुःतेषान सवेर्षां दानन ् ्ददतो यः पणु्यःकन्धः अयं ततो बहतरं पुण्यःकन्धं ूसवित य एकःय बोिधसत्त्वःय ुदानन दद्याद््

Ārya Saïghàña Såtra (Sanskrit) 17/73

Page 19: The Ārya Saïghàñasåtra Dharmaparyāya

ये िऽसाहॐमहासाहस्र्यां लोकधातौ सत्त्वाःते सवेर् बोिधसत्त्वा भवेयुःतेषां सवेर्षां दानन ददतो ्यः पुण्यःकन्धः अयं ततो बहतरं पणु्यःकन्धं ूसवित। य एकःय तथागतःय िचत्त ंुूसादयेद्

<90> यश्च िऽसाहॐमहासाहस्र्यां लोकधातौ तथागतपिरपूणार्यां िचत्त ंूसादयेद् यशे्चम ंसघंाटसऽूं धमर्पयार्यं िलिखंयित। िकमगं पुनः सवर्शूर य इमन धमर्पयार्य ंौोंयित। ौतु्वा ्च धारियंयित वाचियंयित पयर्वाप्ःयित परेभ्यश्च िवःतरेण

संू काशियंयित। कः पनुवार्दः सवर्शरू य इम ंसघंाटसऽूं धमर्पयार्यं िचत्तूसादेन नमःकिरंयित।

<91> तित्कं मन्यसे सवर्शूर शक्यिमदं सऽूं बालपथृग्जनैः ौोतु ं

आह। नो हीदं भगवन ्

आह। ये च ौोंयिन्त न च ूसादमतु्पादियंयिन्त। शणृ ुसवर्शूर सिन्त केिचत सवर्शूर ्बालपथृग्जनाः सत्त्वाः ये शक्नुयुमर्हासमिेु गाधं लब्धुम ्

आह। नो हीदं भगवन ्

<92> (भगवान)् आह। अिःत पुनः सवर्शूर किश्चत सत्त्वो य एकपािणतलेन समिंु क्षपयेद््

आह। नो हीदं भगवन नो हीदं सगुत।्

भगवान आह। यथा सवर्शूर नािःत स किश्चत सत्त्वो यः शक्नुयादेकपािणतलेन। म् ् हासमिंु शोषियतुं। एवमेव सवर्शूर ये हीनािधमिुक्तकाः सत्त्वाः न शक्य ंतैरयन धमर्पयार्यः ौोतुं यैः ्सवर्शूराशीितगर्ंगानदीबालुकासमािन तथागतकोटीिनयुतशतसहॐािण न दृष्टािन। न तैः शक्यमयं सघंाटं धमर्पयार्यं िलिखतुं। यैनर्वित गगंानदीबािलकासमािन तथागतािन न दृष्टािन न तैः शक्यमयन धमर्पयार्यः ौोतुम् ्

<93> येन तथागतकोटीशतसहॐािण न दृष्टािन त इमन धमर्पयार्यं ौतु्वा ूितिक्षपिन्त। यैः ्सवर्शूर गगंानदीबालकुासमािन तथागतकोटीशतािन दृष्टािन त इमन धमर्पयार्यं ौतु्वा ्ूसादिचत्तमतु्पादयिन्त हषर्यिन्त यथाभतूं ूजानिन्त। य इम ंसघंाटं धमर्पयार्यं यथाभतूं शद्दधिन्त न ूितिक्षपिन्त।

<94> शणृ ुसवर्शूर ये केिचद् अःमात सघंाटाद्धमर्पयार्यदेकाक्षरामिप चतुंपिदकां गाथां ्िलिखंयिन्त तेषां सवर्शूर सत्त्वानां ततः पश्चात पंचनवित कोटीसहॐािन ्लोकधातुनामितबम्य यथा सखुावतीलोकधातुःतथा तेषां बुद्धके्षऽ ंभिवंयित। तेषां च सवर्शूर सत्त्वानां चतरुशीितः कल्पसहॐाण्यायुं ूमाण ंभिवंयित।

Ārya Saïghàña Såtra (Sanskrit) 18/73

Page 20: The Ārya Saïghàñasåtra Dharmaparyāya

<95> शणृ ुसवर्शूर ये बोिधसत्त्वा महासत्त्वा अःमात सघंाटाद्धमर्पयार्यादन्तशश्चतुंपिदकामिप ्गाथां ौोंयिन्त।

बद्यथा सवर्शूर किश्चत सत्त्वो भवे् द् (रौिः साहिसकः सद्धमर्िवमखुः परलोकिनरपेक्षः पापकारी) यः पंचानन्तयार्िण कमार्िण कुयार्त कारयेद् वा िबयमाणािन वानुमोदेत सचेत स इतः ् ् ्सघंाटाद्धमर्पयार्यच्चतुं पिदकमिप गाथां शणृयुात तःय तािन पंचानन्तयार्िण कमार्िण पिरक्षयं ्गच्छेयुः

<96> शणृ ुसवर्शूर। पुनरपरं गणुमामन्ऽयािम। तद्यथािप किश्चत सत्त्वो भवेद्यः ःतूपभेदं ्कारयेत सघंभेदं च। बोिधसत्त्वं समाधेरुच्चालयेत बुद्धज्ञानःयान्तरायं कुयार्त मातािपतरं ् ् ्जीिवताद्व्यावरोपयेद्

अथ स सत्त्वः पश्चािद्वूितसारीभतूः शोचेत पिरदेवेत नष्टोऽहम अनेन कायेन नष्टं् मे परलोकिमित। कल्पं एवाहं नष्टः ततोऽःय महािचत्तायास ंभवेत दःखां वेदनां वेदयेत। कटकां ु ुवेदनां वेदयेत।

तःय सवर्शूर सत्त्वःय सवर्सत्त्वाः पिरवजर्यिन्त जगुपु्सिन्त (च)। दग्धो नष्ट एषा सत्त्व लौिककलोकोत्तराद्धमर् नष्टोऽनेकािन कल्पािन यथा दग्धःथूण।ं

<97> एवमेवायं पुरुषः यथा सिुचऽं गहंृ दग्धःथूण ंन शोभते। एवमेवायं स पुरुष इह लोके न शोभते। यऽ यऽ च गच्छित तऽ तऽ सत्त्वैः पिरभांयते ूहरिन्त च; क्षिुत्पपासािदर्तोऽिप न िकंिचल्लभते। ततो दःखां वेदनां वेदयित।ु

<98> स क्षिुत्पपासाहेतुना पिरभाषाहेतनुा ूहारहेतनुा ःतूपभेदं च पंचानन्तयार्िण च कमार्िण समनुःमरित। स ततो दःखं िनवेर्दिचत्तमतु्पादयित। कुऽाहं याःयािम को मे ऽात भिवःयित।ु

<99> स एव ंिचन्तयित गिमंयाम्यहं पवर्तिगिरकन्दरेषु ूिवशािम तऽ मे कालिबया भिवंयित न च मे इह किश्च ऽातािःत।

आह च॥।।।

(20) कृतं मे पापकं कमर् दग्धःथूनं िनरन्तरम।् नेम ंलोके शोभियंये न शोभियंयािम परऽ चः।।

(21) अन्तगृर्हे न शोभािम न शोभािम च बािहर। (सवर्ऽैव न शोभािम पापकारी तथाःम्यहं॥)

(22) दोषहेतोः कृतं पापं तेन याःयािम दगर्ितमु ।् परऽ दःिखतः कुऽ विसंयािमु ह दगर्तौ।ु ।

Ārya Saïghàña Såtra (Sanskrit) 19/73

Page 21: The Ārya Saïghàñasåtra Dharmaparyāya

(23) शणृ्विन्त देवता वाचा अौकुण्ठं ूरोदित। अहो िनराशक्ष परलोकं ूयाःयािमः दगर्ितं॥् ु

तं देवता आहःु

(24) मढूोऽिस गच्छ पुरुष मवैं िचन्तय दःिखतःु । शरण ंन च मे ऽाण ंदःखां िवन्दािम वेदनामु ।्।

(25) मातघृाटं िपतघृाटं पचंानन्तयार्ञ्च मे कृतं। पवर्ते मिूध्नर् गच्छािम तत आत्मा त्यजाम्यहम।्।

(26) मा गच्छ मढूपुरुष कमर् मा कुरु पापकं। बह त्वया कृतं पापं व्यापन्नेन िह चेतसाु ; ।।

(27) कुवर्िन्त ये आत्मघातं नरकं यािन्त दःिखताःु । ततः पतिन्त भमूीषु बन्दिन्त शोकवेदनाः।।

(28) न तेन वीयेर्ण भविन्त बुद्धा …

भविन्त नैवािप

न ौावकं लभ्यित मोक्षयानम ्

अन्यःय वीयर्ःय कुरुंव यथम।्।

(29) गच्छःय तं परवत येन सो ऋिष

गत्वा च तं दृंट्व ऋिषमर्हात्मा। विन्दत्वा पादौ िशरसा च तःय

ऽाण ंभवाही मम अमसत्त्व।।

(30) देशेिह धमर्ं कुशल ंमहुत्तर्म ू ् भातोऽिःम ऽःतो अित <<िरवा>> दःखपीिडतःु

(ततो गतः स पुरुषु भीतभीतस)् (तं पवर्तं यऽ िरिशमर्हात्मा।।)

(31) (विन्दत्वा पादौ िह तदा महाषेर्ः) (ूोवाच वाक्यं समदुीरं या गीरा।) (देशेिह धमर्ं मम पापकािरणः) (कृपां जिनत्वा परदःिखतःय॥ु )

Ārya Saïghàña Såtra (Sanskrit) 20/73

Page 22: The Ārya Saïghàñasåtra Dharmaparyāya

(32) ऋिषवर्दन्तं शणृ ुसत्त्वसार िनषद्य िचन्तःय क्षण ंकुरुंव। (शणृुं व वाक्यं मम दःिखतःयु ) (ौतु्वा ह्यपुायं पिरिचन्तयःव।।)

(33) भीतः स ऽःतो अित <<िरवा>> दःखपीिडतसु ्

ततो िनषण्णः क्षण <<वर>> तं महुतर्मू ।् देशेिम पापं कृत यन मया बह् ू ऋषे िह वाच ंइदमॄवीित।।

ऋिषराह।

(34) भुशंािह तं भोजनु यद्ददािम

दःखेन च बन्दिस शोकपीिडतःु । क्षधुा िपपासाय च पीडीतःत्वं िनराशकश्च िऽभवाद्भिवंयिस।।

(35) भोजनान्युपनािमत्वा ऋिषः सत्त्व ूसादयन।् मषृ्ट ंभुजं मनापं च शरीरे तपर्नािथर्कं।।

(36) पश्चात ते धमर् भाषािम सवर्पापक्षयंकरम् ।् तःय तद्भोजनं मषृ्ट ंमहुतर्ं भुू क्तवान असौ।् ।

(37) भकु्त्वा हःतौ च ूक्षाल्य कृत्वा ूदिक्षण ंऋिषं। पयर्ंकेन िनषीिदत्वा वदत यत पापकं कृतम् ् ।्।

(38) मातघृातं िपतघृातं ःतूपभेदं मया कृतं।

बोिधसत्त्वःय बुद्धत्वे अन्तरायं कृतं मया।।

(39) तःय तद्वचनं ौतु्वा ऋिषवार्क्यमथाॄवीत।् असाधुःतव <<भो>> पुरुष यत कृतं पापकं त्वया।् ।

(40) देशेिह पापकं कमर् कृतं कारािपतं च यत॥्

अथ खल ुतिःमन काले स पुरुषः शोकशल्यसमिपर्त भीतस्तर्ःत उिद्वग्न को मे ऽाता ्भिवंयतीत्याह च॥

(41) कृतं मे पापकं कमर् दःखां वेत्ःयािम वेदनां।ु

नरके रौरवे घोरे तथैव च ूतापने॥

Ārya Saïghàña Såtra (Sanskrit) 21/73

Page 23: The Ārya Saïghàñasåtra Dharmaparyāya

अथ खल ुस पुरुषःतःय ऋषेजार्नुद्वयं भमूौ िनपात्याह च।

(42) देशेयं पापकं कमर् यत्कृतं कािरतं मया। माफल ंपापकं भोतु मा मे ःया दःखवेदनां।ु ।

(43) ऋिषस्तर्ाण ंभवेन मह्यमासन्ने हं भवेन तव् ् । िनंकौकृत्यःय शान्तःय शम्यन्तं पापकान मम् ।।

<100> अथ खल ुस िरिषःतेन कालेन तेन समयेन तं पुरुषमेतदवोचत ्- एवं चाश्वासयित। मा भःै कुलपुऽाहं ते ऽाण ंभिवंयाम्यहन ते गितरहं परायण ंभिवंयािम। समंखुं धमर् शणृ ु्ौतुं त्वया िकंिचत सघंाटं नाम धमर्पयार्यं।्

स आह। न मे कदािचच्छर्ुतं।

ऋिषराह - कोऽिग्नदग्धःय सत्त्वःय धमर्न देशयत्यन्यऽ यः करुणािवहािरतया सत्त्वानां ्धमर्न देशयित। आह। शणृ ुकुलपुऽ्

<101> भतूपूवर्ं (मया) असखं्येयःै कल्पैरसखं्येयतरैयर्दासीते्तनो कालेन तेन समयेन िवमलचन्िो नाम राजाभदू्धािमर्को धमर्राजा। तःय खल ुपुनः कुलपुऽ राज्ञो िवमलचन्िःय गहेृ पुऽो जातः

<102> अथ स राजा िवमलचन्िो लक्षणनैिमित्तकांच्छास्तर्पाठकान ॄाह्मणान सिन्नपात्य ् ्कुमारमपुदँयैर्वमाह -

िकं ॄाह्मण कुमारःय िनिमत्त ंपँयथ शोभनमशोभनं वेित।

तऽैको नैिमित्तको ॄाह्मणः कथयत्यसाधुरयं महाराज कुमारो जातः आसाधुिरित।

राजा ौतु्वा ससंॅ म पूच्छ। िकिमदं ॄाह्मणा

नैिमित्तकः कथयत्ययं देव राजकुमारो यिद सप्त वषार्िण जीवित स एष मातािपतरं जीिवताद्व्यावरोपियंयित।

ततोऽस राजा एवमाह। वरं मे जीिवतान्तरायो भवतु माच्चाहं पुऽं वधेयं। तत्कःमात ्कदािचत कहर्िचल्लोके मनुंयोत्पादं लभ्यते। नाहं् तथा किरंयािम। यिदम ंमानुंयकं कायं िवरागियंयािम।

<103> अथ स कुमारो वधर्ते यदन्य वषर्द्वयेन वधर्न्ते तदासावेकेन मासेन वधर्ते। जानाित च स राजा िवमलचन्िो यं कुमारो मम कमोर्पचयेन वधर्ते। ततो राजा तःय कुमारःय

Ārya Saïghàña Såtra (Sanskrit) 22/73

Page 24: The Ārya Saïghàñasåtra Dharmaparyāya

पट्टमाबन्ध्यवैमाह। तव राज्यं भवतु िवपुल ंच कीितर्राज्यभोगशै्वयर्ं च कारय धमेर्ण मा अधमेर्ण। ततःतःय राजा पट्टं बध्वा राजेित नामधेयमकरोत स च राजा िवमलचन्िो न ्भयूः ःविवषये राज्यं कारयत्य ्

<104> अथ ते िऽंशदमात्यकोट्यो येन स राजा िवमलचन्िःतेनोपसबंान्ता उपेत्य तं राजानं िवमलचन्िमेवमाहः कःमाु त त्वं भोः महाराज ःविवषये न भयूो राज्यं कारयिस।्

राजाह - बहन्यसखं्येयािन कल्पािन। यन्मया राज्यभोगशै्वयार्िधपत्यं कािरतं न च मे ूकदािचद् िवषयेषु तिृप्तरासीते्तन च कालेन तेन समयेन न िचरेण कालान्तरेण स पुऽःतं मातािपतरं जीिवताद्व्यावरोपयित। तेन च तऽ पंचानन्तयार्िण कमार्न्युपिचतािन।

अहं च भोः पुरुष ताविच्चरं कालसमयमनुःमरािम। यथाद्य श्वो वा।

<105> यदा तःय राज्ञो दःखा वेदना उत्पन्नाः तदा स राजा िवूितसारीभतूो ॐकुण्ठः ुपिरदेवित पापं मे कमर् कृतिमित। अवीचौ महानरके दःखां वेदनां ूत्यनभुिवंयामीितु

ततोऽहं कारुण्यिचत्तमतु्पाद्य तऽ गत्वा तःय राज्ञो धमर्न देशियतवान् ्

अथ स राज तं धमर्ं ौतु्वा तःय तािन पंचानन्तयार्िण कमार्िण िक्षूं िनरवशेषं पिरक्षयं गतािन।

आह च।

(44) सघंाटं धमर्पयार्यं सऽूराज ंमहातपाः। ये ौोंयिन्त इमन धमर्न पदं ूाप्ःयन्त्यनुत्त् ् रम।्।

(45) सवर्पापक्षयं भवित। सवर्क्लेशांच्छिमंयित। शणृ ुधमर्ं ूवआयािम येन िक्षूं िवमोक्षसे।।

(46) चतुंपदायां गाथायां भांयमाण ंिनरन्तरं। सवर्पापक्षयं कृत्वा ॐोतापन्नो भिवंयिस।।

(47) ततो दानं उदानेिम सवर्पापूमोचनं। िवमोिचता दःिखता सत्त्वा नाु रकाद्भयभरैवात।्।

(48) ततः स पुरुषोत्थाय आसनादञ्जलीकृतः। ूणम्य िशरसा तःय साधुकारं ूयच्छित।।

Ārya Saïghàña Såtra (Sanskrit) 23/73

Page 25: The Ārya Saïghàñasåtra Dharmaparyāya

(49) साधु कल्याणिमऽाणां साधु पापिवनाशकः। साधु सघंाटिनदेर्शं ये ौोंयिन्त महानयं॥

<106> अथ खल ुतेन कालेन तेन समयेनोपयर्न्तिरके्ष िःथतािन द्वादश देवपुऽसहॐािण कृतांजिलपुटािन तम ऋिषमपुगम्य पादौ िशरसा ूणम्यैवमाहः भगवन केविच्चरं ःमरिस ् ्ुमहातपः एव ंचत्वािर कोटी नागराज्ञामागत्य अष्टादश कोटीसहॐािण यक्षराज्ञामागत्य येन स ऋिषःतेनांजिल ंूणाम्यैवमाहः केविच्चरं ःमरिस।ु

<107> महात्मा ऋिषराह। शतमसखं्येयकल्पकोटीिनयुतसहॐािण समनुःमरािम।

आह। केन कुशलकमर्णा। महुतर्माऽेणवैं पापं कमर् ू (सवर्पापकमर्) ूशान्तम ्

(आह। सघंाटं धमर्पयार्यं ौतु्वा) (अनेन कुशलकमर्णा सवर्पापकमर् ूशान्तम)्

<108> ये च तऽ सत्त्वाः सिन्नपितताः यैिरम ंधमर्पयार्यं ौतु्वा ौद्दधानता वा कृता पत्तीयनं वा। ते सवेर् व्यािबयन्तेऽनुत्तरायां सम्यक्सबंोधौ। येन च पुरुषेण तािण पंचानन्तयार्िण कमार्िण कृतािन। तेनेम ंसघंाटं धमर्पयार्यं ौतु्वा महुतर्माऽेण तािन पंचानन्तयार्िण कमार्िण ूिनरवशेषं पिरक्षयं पयार्दानं कृतािण। तःयानेकािन कल्पकोटीिनयुतशतसहॐािण सवर्दगर्ितद्वारािण िपिथतािन भविन्त। द्वािऽंशदे्दवलोकद्वाराण्यपावतृािन भविन्त। य इतः ुसघंाटाद्धमर्पयार्यादन्तशश्चतुंपिदकामिप गाथां ौोंयित। तःयेतादृशािन कुशलमलूािन भिवंयिन्त। कः पुनवार्दो यः सघंाटसऽूं सत्किरंयित गरुुकिरंयित मानियंयित पूजियंयित। पुंपधूपगन्धमाल्यिवलेपनचूणर्चीवरच्छऽध्वजपताकािभवार्द्यांजिलकमरू् णाम ंवा किरंयित। एकां वारां अनुमोिदंयत्येवं च वआयित। साधु सुभािषतिमित।

<109> अथ खल ुसवर्शूरो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- िकयन्तं भगवन्नञ्जिलूणामात पुण्यःक् न्धं ूसवित। ये ते सघंाटं धमर्पयार्यं भांयमाण ंौतु्वाञ्जिल ंकृत्वा ूणमिन्त।

भगवान आह ् - शणृ ुकुलपुऽ येन पचंानन्तयार्िण कमार्िण कृतािण कािरतािन िबयमाणािन वानुमोिदतािन भवेयुः यिद स इतत सघंाटाद्धमर्पयार्यादन्तशश्चतुंपिदकामिप गाथां ्ौतु्वाञ्जिल ंूणामियंयित। तःय (तािन) सवार्िण पंचानन्तयार्िण कमार्िण क्षयं गतािन भिवंयिन्त। कः पुनवार्दः सवर्शूर यः सकलसमाप्तमेवायं धमर्पयार्यं ौोंयत्ययं ततो बहतरं ुपुण्यःकन्धं ूसिवंयित।

<110> उपमां ते कुलपुऽ किरंयािम। अःय सघंाटसऽूाथर्ःय िवज्ञप्तये। तद्यथािप नाम सवर्शूरानवतप्तःय नागराजःय भवने न कदािचत सयूोर् वभासयित। ततश्च पंच महानद्यः ्ूवहिन्त।

Ārya Saïghàña Såtra (Sanskrit) 24/73

Page 26: The Ārya Saïghàñasåtra Dharmaparyāya

अथ किश्चदेव पुरुषो भवेद् यःतासां पंचानां महानदीनामदुकःय िबन्दिन गणयेत तित्कं ू ्मन्यसे सवर्शूर शक्यं तेषामदुकिवन्दनां गणनायोगेन पयर्न्तमिधगन्तुमु ्

आह। नो हीदं भगवन नो हीदं सगुत् ,

भगवान आह ् - एवमेव सवर्शूर न शक्यं सघंाटसऽूःय धमर्पयार्यःय कुशलमलू ंकल्पेन वा कल्पशतेन वा कल्पसहॐेण वा कल्पशतसहॐेण वा कल्पकोटीिनयुतशतसहॐेण वा गणनया पयर्न्तमिधगन्तुं।

<111> तित्कं मन्यसे सवर्शूर दंकरं तःय य इम ंसघंाटं धमर्ु पयार्यं महुतर्ं ूकाशयेत।ू

आह - दंकरं भगवं दंकरं सगुतु ु ,

भगवान आह ् - अतः सदुंकरतरं सवर्शूर तःय य इम ंसघंाटं धमर्पयार्यं शाआयित ौोतमुु ्

<112> तद्यथा अनवतप्तात ्(महासरसः) पंच महानद्यः ूवहिन्त। तासां पंचानां महानदीनां ूवहतामदुकिवन्दन्न शक्यं केू निचद्गणकेन वा गणकमहामाऽेन वा गणनया पयर्न्तमिधगन्तुमेवमेवाःय धमर्पयार्यःय पुण्यःकन्धःय न शक्यं पयर्न्तमिधगन्तुम ्

सवर्शूर आह - कतमाःता भगवन पंच महानद्य।्

भगवान आह ् - तद्यथा। गगंा सीता वक्षःु यमनुाश्चन्िभागा च। इमा सवर्शूर पंच महानद्यो महासमिेु ूिवशिन्त। एकैका च महानदी पंचमहानदीशतपिरवाराः॥

<113> पुनरपरं सवर्शूर पंचेमा महानद्यः आकाशे ूवहिन्त। या सततसिमतमदुकिवन्दिभः ुूजां प्लावयिन्त। ताश्च पंच महानद्यः एकैका सहॐपिरवाराः

आह - कतमाःता भगवन पंच महानद्यः सहॐापिरवाराः या आकाशे ूवहिन्त।्

भगवान ्आह - सनु्दरी नाम (नदी) सहॐपिरवारा, शंखा नाम (नदी) सहॐपिरवारा, वहन्ती नाम (नदी) सहॐपिरवारा, िचऽसेना नाम (नदी) सहॐपिरवारा, धमर्वतृ्ता नाम (नदी) सहॐपिरवारा, इमाःता सवर्शूर पंच महनद्यः सहॐपिरवारा या जबंूद्वीपे औत्सकु्यमापद्यन्ते।

याः कालेन काल ंजबंूद्वीपे िबन्दिभवर्षर्धाराः ूमुचंिन्त। ु

तेन पुंपफलसःयान्यिभरुह्यिन्त। यदा जबंूद्वीपे(िवन्दिभू )

वषर्धाराः ूपतिन्त। तदा उदकं जायते। जातं चोदकं सवर्के्षऽारामािण सतंपर्यित सखुं च कारयित। तद्यथािप नाम सवर्शूर ूजापित सवर्जबंूद्वीपे सखुं कारयित।

Ārya Saïghàña Såtra (Sanskrit) 25/73

Page 27: The Ārya Saïghàñasåtra Dharmaparyāya

<114> एवं एव सवर्शुरायं सघंाटो धमर्पयार्य बहजनिहताय बहजनसखुाय जबंूद्वीपे ूकािशतः ु ुयथा (च सवर्शूर) देवानां ऽायिःतंशानामायुंूमाण ंन तथा मनुं याणां। (तऽ) कतमे च सवर्शूर ऽायिस्तर्शंा देवाः यऽ शबो देवानािमन्िः ूितवसित। ते ऽायिस्तर्शंा नाम देवाः सिन्त (तद्यथा)सवर्शूर सत्त्वाः य एकं वाक्सचुिरतं भाषन्ते। तेषां न शक्यं पुण्यःकन्धःयोपमां कतुर्ं। (यन ते देवमनुंयेंवनुपम ंसौख्यमनभुविन्त।् )

<115> सिन्त सवर्शूर सत्त्वाः य एकं वग्दश्चिरतं भाषन्ते न शक्यं तेषां नरकितयर्क्षपूमां ुकतुर्म यत ते सत्त्वाः् ् नरकितयर्क्ूेतदःखां वेदनां वेदयिन्त। न ु (च) किश्चत तेषां ऽाता भवित ्तऽ ते िनराशाः पिरदेवन्ते नरकेषु ूपतमानाः तद् अकल्याणिमऽवशेन िष्टव्यं। ये सत्त्वा वाक्सचुिरतं भाषन्ते तेषां न शक्यं पणु्यःकन्धःयोपमां कतुर्ं। तत कल्याणिमऽवशेन िष्टव्यं् ।

<116> यदा कल्याणिमऽ ंपँयित तदा तथागतो दृष्टो भवित। यदा तथागतं पँयित। तदा (तःय) सवर्पापक्षयो भवित। यदा सवर्पापक्षयो भवित। तदा ूजापितजर्ंबूद्वीपे औत्सकु्य ंकरोित। यदा ूजापितजर्ंबुद्वीपे औत्सकु्यं करोित। तदा जबंूद्वीपकनां सत्त्वानां सखुःय न शक्यमपुमां कतुर्मेवमेवायं सवर्शूर सघंाटो धमर्पयार्य जबंूद्वीपकानां सत्त्वानां बुद्धकृत्यं करोित। तदा न शक्यं तेषां सत्त्वानां पुण्यःकन्धःयोपमां कतुर्म ्

<117> तद्यथािप नाम सवर्शूर यऽेमाः पंच महानद्यः सभेंदं समवसरण ंगच्छिन्त। तऽ न शक्यमदुकःय ूमाणमदु्महीतुं। एतावददककंुभा वा उदककंुभशतािन वा उदककंुभसहॐािण ुवा उदककंुभशतसहॐािण वा। अिप तु बहत्वाददकःय महान उदकःकन्ध इित सखं्यां ु ु ्गच्छित।

<118> एवमेव सवर्शूर यदा जबंूद्वीपका सत्त्वा इम ंसघंातं धमर्पयार्यं ौोंयिन्त। ौतु्वा चोद्महींयिन्त धारियंयिन्त। वाचियंयिन्त पयर्वाप्ःयिन्त। परेषां च िवःतरेण संू काशियंयिन्त ूितपत्या च सपंादियंयिन्त। तदा न शक्यं तेषां सत्त्वानां पुण्यःकन्धःय ूमाण ंउद्महीतुमिप तु बहत्वात पुण्यःय महान पुण्यःकन्ध इित सखं्यां गच्छित।ु ् ्

<119> ये सवर्शूर सत्त्वाः सघंाटं धमर्पयार्यं न ौोंयिन्त न तःै शक्यमनुत्तरां सम्यक्सबंोिधमिभसबंोद्धम न शक्यं धमर्चबं ूवतर्ियतुम न शक्यं धमर्गण्डी पराहिनतुम न ु ् ् ्शक्यं तैधर्मर्िसहंासनमिभरोढं न शक्य ंु (तै) िनवार्णधातुमनुूवेषु्ट।ं न शक्यमूमेयै रिँमिभरवभासियतुम य इम ंसवर्शूर सघंा् टं धमर्पयार्यं न ौोंयिन्त न शक्यं तैबोर्िधमण्डे िनषत्तु।ं

<120> सवर्शरू आह - पचृ्छािम भगवं पचृ्छािम सगुत, कंिचदेव कौतुहलम ्

भगवान आह ् - पचृ्छ त्वं सवर्शूर यद् यद् एवाकांक्षःयहं ते िनंकांक्ष ंकिरंयािम

Ārya Saïghàña Såtra (Sanskrit) 26/73

Page 28: The Ārya Saïghàñasåtra Dharmaparyāya

(सवर्शूर) आह - कतमः स भगवन ऋिषरभदू् येन ते सत्त्वाः् पंचिभरानन्तयैर्ः कमर्िभः पिरमोिक्षताः अवैवित्तर्कभूमौ च ूितष्ठािपताः

भगवान आह ् -

(50) सआूम ंवचन बुद्धानां सवर्शूर शणृोिह मे। सघंाटदशर्नं सऽूं ऋिषरूपेण दिशर्तं।।

(51) सघंाटो बुद्धरूपं च दशर्यत्यनुकम्पया। यथा बिलकगगंाया रूपं दशर्यते तथा।।

(52) बुद्धो दशर्यते रूपं धमर्न देशयते ःवयम् ।् बुदं्ध य इच्छते िषु्ट ं(लोकनाथं िजनोत्तम॥ं)

(53) (सघंाटःतेन ौोतव्यः) सघंाटं बुद्धसादृशं। बुद्धस तऽ भवेन िनत्यं सघंाटं यऽ ितष्ठित।् ् ।

<121> भगवान आह ् - शणृ ुकुलपुऽ।

भतूपूवर्ं सवर्शूरातीते ध्विन नवानवत्यसखं्येयङ् कल्पान अनुःमरािम। ् (तऽ) द्वादश बुद्धकोट्य बभवून रत्नोत्तमनामानःतथागता अहर्न्तः सम्यक्सबंुद्धाः अहं तेन कालेन तेन समयेन ्ूदानशूरो भवूं चन्ि नाम।

ते च मे द्वादश बुद्धकोट्य पयुर्पािसताः खादनीयभोजनीयमाल्यगन्धिवलेपनेन यथासखुं। ूणीतेनाहारेण सवर्सखुोपधानेनोपिःथताः उपःथाप्य च तऽैव मया सवर्शूर व्याकरणमनतु्तरायां सम्यक्सबंोधौ ूितलब्धम ्

<122> अिभजानाम्यहं सवर्शूराष्टादश बुद्धकोट्य सवेर् रत्नावभासनामानःतथागता लोक उत्पन्ना अभवून तऽाहमिप ूदानशरूो भवून गभर्सेनो नाम।् ्

ते चाष्टादश बुद्धकोट्यो मया पयुर्पािसताः पूिजताश्च। यथा तथागतानां ूत्यहर्ं गन्धमाल्यिवलेपनालकंारिवभषूणःै तऽ च मे व्याकरणमनुत्तरायां सम्यक्सबंोधौ ूितलब्ध।ं

<123> अनुःमराम्यहं सवर्शूर िवंमशितबुर्द्धकोट्यः िशिखसभंवनामानःतथागता अहर्न्तः सम्यक्सबंुद्धा लोक उदपद्यन्त, पूिजता मे ते बुद्धा भगवन्तो यथा ूत्यहेर्ण पूजसत्कारेण तऽैव च मे व्याकरणमनतु्तरायां सम्यक्सबंोधौ ूितलब्धम न चाद्यािप ्कालसमयमभदू्व्याकरणाय॥

Ārya Saïghàña Såtra (Sanskrit) 27/73

Page 29: The Ārya Saïghàñasåtra Dharmaparyāya

<124> अनुःमराम्यहं सवर्शूर िवंशत्येव बुद्धकोट्यः काँयप नामानःतथागता अहर्न्तः सम्यक्सबंुद्धा लोक उदपद्यन्तः तऽाहमिप ूदानशरूो भवून ्

कृतं मे तेषां तथागतानामपुःथानं। गन्धेन माल्येन िवलेपनेन तथागतगरुूपःथानेनोपिःथताः यथा तथागतानां गरुुगौरवं कतर्व्यं तथा कृतं। तऽैव च मे व्याकरणमनुत्तरायां सम्यक्सबंोधौ ूितलब्धं।

<125> अनुःमराम्यहं सवर्शूर षोडश बदु्धकोट्यो भवून िवमलूभा् सनामान तथागता अहर्न्तः सम्यक्सबंुद्धाः तेन च कालेन तेन समयेनाहं गहृपितरभवूदाढ्यो महाधनो महाभोगः सवर्ःवपिरत्यागी (महात्यागी।)।

ते च मया षोडश बुद्धकोट्यः पिूजता आःतरणूावरणेन गन्धेन माल्येन िवलेपनेन िवभषूणाच्छादनेन च। यथा तथागतानां गरुूपःथानं (कतर्व्यं तथा च मया) कृतं।

तऽैव च मे व्याकरणमनतु्तरायां सम्यक्सबंोधौ ूितलब्धं। न च मे काल ंन समयमभदू्व्याकरणाय॥

<126> शणृ ुसवर्शूरानुःमराम्यहं पंचनवितबुर्द्धकोट्यो लोक उत्पन्नान्यभवून सवेर् ्शाक्यमिुनसहनामानःतथागता अहर्न्तः सम्यक्सबंदु्धाः अहं च तेन कालेन तेन समयेन च राजा भदू्धािमर्को धमर्राजा,

पयुर्पािसता मे (ते) पंचनवितबुर्द्धकोट्यः शाक्यमिुननामधेयाःतथागताः गन्धेन माल्येन िवलेपनेनाःतरणूवरणेन च्छऽध्वजपताकािभश्च। तऽैव च मे व्याकरणमनुत्तरायां सम्यक्सबंोधौ ूितलब्धम॥्

<127> अनुःमराम्यहं सवर्शूर नवितबुर्द्धकोट्यः बकत्सदुनामानःतथागता अहर्न्तः सम्यक्सबंुद्धा लोक उदपद्यन्त, अहं च तेन कालेन तेन समयेन ॄाह्मकुमारोऽभवू आढ्यो महाधनो महाभोगः ूदानदाता सवर्ःवपिरत्यागी।

ते च मया तथागता सवेर् उपिःथताः गन्धेन माल्येन िवलेपनेनाःतराणूावरणेन िवभषूणाच्छादनेन। यादृश ंच तथागतानामपुःथानं (तथा तेषां मया ूत्यहर्मपुःथानं) कृतं तऽैव च मे व्याकरण ंअनुत्तरायां सम्यक्सबंोधौ ूितलब्धं न च मे काल ंन समयं व्याकरणाय॥

<128> अनुःमराम्यहं सवर्शूराष्टादश बदु्धकोट्यः लोक उदपद्यन्त ; सवेर् कनकमिुननामानःतथागता अहर्न्तः सम्यक्सबंुद्धाः अहं च तेन कालेन तेन समयेन ूदानशूरो भवून पयुर्पािसता मे ते तथागता अहर्न्तः सम्यक्सबंुद्धाः पुिजताश्च गन्धेन ्माल्येन िवलेपनेनाःतरणूावरणेन िवभषूणेन। यथा तथागतानां गरुुपःथानां तथा मे

Ārya Saïghàña Såtra (Sanskrit) 28/73

Page 30: The Ārya Saïghàñasåtra Dharmaparyāya

उपिःथताः तऽैव च मे व्याकरणमनतु्तरायां सम्यक्सबंोधौ ूितलब्धं न च मे काल ंन समयं व्याकरणायै।

<129> अनुःमराम्यहं सवर्शूर ऽयोदश बुद्धकोट्यो लोक उदपद्यन्त; सवेर् वभासिशनार्मानःतथागता अहर्न्तः सम्यक्सबंुद्धाः ते च मे तथागताः पूिजता आःतरणूावरणेन गन्धेन माल्येन िवलेपनाच्छादनिवभषूणेन। यथा तथागतानां गरुूपःथानं कृतं तदृशमपुःथानमपुिःथताः तैश्च तथागतैनार्नाधमर्मखुािन भािषतािन अथर्िवनयिविनश्चया तऽैव च मे व्याकरणमनतु्तरायां सम्यक्सबंोधौ ूितलब्धं न चाद्यािप समय ंव्याकरणाय।

<130> अनुःमराम्यहं सवर्शूर पंचिवंशितबुर्द्धकोट्यः पुंयनामानःतथागता अहर्न्तः सम्यक्सबंुद्धा लोक उदपाद्यन्त; अहं च तेन कालेन तेन समयेन ूॄिजतोऽभवूम ्

पयुर्पािसता मे ते तथागता यथा आनन्दैतिहर् ममोपःथायकौपःथानमपुितष्ठित। तादृशं च मे ते तथागता उपिःथताः तऽैव च मे व्याकरणमनतु्तरायां सम्यक्सबंोधौ ूितलब्धं न चाद्यािप मे समयमभदू्व्याकरणाय।

<131> अनुःमराम्यहं सवर्शूर अष्टादश बुद्धकोट्यो िवपिँयनामानःतथागता अहर्न्तः सम्यक्सबंुद्धा लोक उदपद्यन्त;

पयुर्पािसता मे ते तथागता अहर्न्तः सम्यक्सबंुद्धाः आभरणूावरणेनाच्छादनगन्धमाल्यिवलेपनेन यथा तथागतोपःथानं तथा (मे) उपिःथता।

अहं च तेन कालेन तेन समयेन ूॄिजतोऽभवून तऽैव च ् (मे) व्याकरणमनुत्तरायां सम्यक्सबंोधौ ूितलब्धवान न चाद्यिप समयं व्याकरणाय न िचरेण कालेन।्

<132> यः पिश्चमको िवपिँय लोक उत्पन्नः स इम ंसघंाटं धमर्पयार्यं भािषतवान तमहं ्ज्ञात्वा तिःमन समये जबंुद्वीपे सप्तरत्नवषर्ं ूवषृ्टवान् ्तदा ते जांबुद्वीपकाः सत्त्वा अदिरिा सवंतृ्ताः तऽैव चाहं व्याकरणमनुत्तरायां सम्यक्सबंोधौ ूितलब्धवान ततिश्चरेण ्कालसमयेनाद्यािप (च) मां न व्याकरोित (अनुत्पित्तकधमर्क्षािन्तव्याकरणेन।)

<133> आह। कतमः स भगवान कालः कतमः स समयः्

भगवान आह ् - शणृ ुसवर्शूर ततो द्व्यसखं्येयैः कल्पैदीर्पंकरो नाम तथागतोऽहर्न ्सम्यक्सबंुद्धो लोक उदपािद। ततोऽहं सवर्शुर तेन कालेन तेन समयेन मेघो नाम अणवको भवून यदा च भगवन दीपंकरःतथागतो लोक उत्पन्नः तदाहमिप तिःमन काले तिःमन ् ् ् ्समये ॄह्मचयर्मचाषर्ं माणवकरूपेण

Ārya Saïghàña Såtra (Sanskrit) 29/73

Page 31: The Ārya Saïghàñasåtra Dharmaparyāya

ततोऽहं भगवन्तन दीपं् करन तथागतं दृंट्वा ूसाद ूितलब्धः सप्तिभरुत्पलरैवकीणर्वां तच्च ्तथागतावरोिपतं कुशलमलूमनुत्तरायां सम्यक्सबंोधौ पिरणािमतम ्

स च मान दीपंकरःतथागतो व्याकाषीर्द्भिवंयिस त्वं माणवकानागतेऽध्वन्यसखं्येयःै कल्पैः ्शाक्यमिुननार्म तथागतोऽहर्न सम्यक्सबंुद्ध इित् ।

<134> ततोऽहं सवर्शूर द्वादशतालमाऽं िवहायसमन्तरीक्षे िःथत्वानुत्पित्तकधमर्क्षािन्तं ूितलब्धवान यच्च मे सवर्शूरासखं्येयेषु कल्पेषु ॄह्मचयर्ं चीणर्ं। यच्च पारिमताूितसयंकंु्त ्कुशलमलू ंतत्सवर्मामखुीभतूिमवानुःमरािम यथाद्य श्वो वा। तऽ मया सवर्शूरानेकािन सत्त्वकोटीिनयुतशतसहॐािण कुशलेषु धमेर्षु ूितष्ठािपतािन।

कः पुनवार्द सवर्शूर य एतह्यर्हम अनुत्तरां सम्यक्सबंोिधमिभसबंुद्धः सवर्सत्त्विहतिैषणः कारुिणकः सत्त्वानां िनरोधधमर्न देशियंयािम।्

<135> नैतत्ःथानं िवद्यते। तत्कःय हेतोः बहूकारं चाहं सवर्ु शरू सत्त्वानान धमर्न देशयािम। ् ्यथारूपवैनियकानां सत्त्वानां तथारूपेण धमर्न देशयािम।्

देवरूपेण देवलोके (देवानां) धमर्न देशयािम। नागभवणे नागरूपेण ् (नागानानं) धमर्न ्देशयािम। यक्षभवने यक्षरूपेन (यक्षानां) धमर्न देशयािम। ूेतभवने ूेतरूपेण ् (ूेतानां) धमर्न ्देशयािम। मनुंयलोके मनुंयरूपेन (मनुंयाणां) धमर्न देशयािम। ्

बुद्धवैनियकानां सत्त्वानां बुद्धरूपेण धमर्न देशयािम। बोिधसत्त्वावैनियकानां सत्त्वानां ्बोिधसत्त्वरूपेण धमर्न देशयािम। ौावकवैनियकानां सत्त्वानां ौावकरूपेण धमर्न देशयािम।् ्

येन येन रूपेण सत्त्वा िवनयं गच्छिन्त तेन तेन रूपेणाहं सत्त्वानान धमर्न देशयािम। एवं ् ्बहूकारम अहं सवर्शूर सत्त्वानान धमर्न देशयािम।ु ् ् ्

<136> तत्कःय हेतोयर्थवै सवर्शूर सत्त्वा बहूकारं धमर्ं शणृ्विन्त। तथैव ते सत्त्वसाराः ुबहूकारं सत्त्वानान धमर्न देशयिन्त। ते च सु ् ् त्त्वाःतेषु तथागतेषु कुशलमलूान्यवरोपयिन्त। दानािन च ददिन्त। पुण्यािन च कुवर्िन्त। ःवाथेर् च ूितजागरिन्त। मरणानुःमिृतं च भावियंयिन्त।

ते चैवंरूपं कुशल ंकमार्िभसःंकारमिभसःंकिरंयिन्त। तेनैव च धमर्ौवणकुशलमलूहेतुना तत ्पूवर्कं कुशलमलू ंसःंमिरंयिन्त। तेषां तद् भिवंयित दीघर्राऽमथार्य िहताय सखुाय देवानां च मनुंयाणां च। एवं िह सवर्शूर सघंाटसऽूःय धमर्पयार्यःय सहौवणमाऽेणवैमूमेया (-म-्असखं्येया) गणुानुशंसा भिवंयिन्त।

Ārya Saïghàña Såtra (Sanskrit) 30/73

Page 32: The Ārya Saïghàñasåtra Dharmaparyāya

<137> अथ ते सत्त्वाः परःपरमेवमाहः अःत्यन्यः किश्चत कुशलो धमर्फलिवपाकः ु ् यःय कृतत्वादपिचतत्वादनुत्तरां सम्यक्सबंोिधमिभसबंोद्ध्यते सवर्सत्त्वािहतैिषणश्च भविन्त॥ु

<138> अथ भगवंःतेषां सत्त्वानां चेतसवै चेतःपिरिवतकर् माज्ञाय तानेतदवोचत ्- अिःत कुलपुऽा ये धमर्ं पत्तीयिन्त ते एवं वआयिन्त अिःत धमोर् यथाभतूः तेषां महाफल ंसखुिवपाकमनुत्तरं धमर्सखुं भिवंयित।

<139> ये सत्त्वा मोहमढूाःत एवं वआयिन्त। न सिन्त धमार्ः न सिन्त धमार्नां पारगः स तेषां महाफल ंकटकिवपाकमपायेषुपपत्ःयते। पुनः पुनश्च ते ु (मोहपुरुषा) अपायभिूमपरायणा भिवंयिन्त।

<140> अष्टौ कल्पान नैराियकान दःख ंवेदनामनुभिव् ् ु ंयिन्त। द्वादश कल्पािन ूेतयोिनषु दःखं वेदनां वेदियंयिन्त।ु

षोडश कल्पान्यसरेुषूपपत्ःयन्ते। नव कल्पसहॐािन भतूिपशाचयोिनषूपपत्ःयन्ते। चतुदर्श कल्पसहॐािण अिजह्वका भिवंयिन्त। षोडश कल्पसहॐािण मातुगभेर् काल ंकिरंयित। द्वादश कल्पसहॐािण मांसिपण्डा भिवंयिन्त। एकादश कल्पसहॐािण जात्यन्धभतूाः ूजाःयिन्त। दःखाम वेदनां वेदयमाना। ु ् (जात्यन्धं च दृंट्वा)

<141> तदा मातािपतभृ्यामेवं भिवंयित। िनराःवादमःमािभदर्ःखमनुभतूं िनराःवादमःमाकां ुपुऽोऽजातः िनराःयादं नवा मासाः कुक्षौ धािरतः शीतोंणां वेदनां वेदयमानःै क्षिुत्पपासासःुखािण च ूत्यनुभतूािन। बहिन च दृष्टधमर्वेदनीयािन दःखािन दृंट्वा ू ुपुऽोऽजातः न च गहेृ मातािपऽावुत्सकुौ कृतौ न ःवकायं। ततो मातािपतभृ्यां महती िनराशता भिवंयित।

एवमेव सवर्शूर िनराशाः सद्धमरू् ितके्षपकाः सत्त्वाः नरकितयर्क्ूेतपरायणाः ते च तिःमन ्मरणकालसमये महता शोकाशल्यसमिपर्ता भिवंयिन्त।

<142> ये सवर्शूर सत्त्वा एवं वाग्भाषन्ते अिःत धमर्ः अिःत धमार्णां पारगः ते तेन कुशलमलेून िवंशाित कल्पाण्युत्तरकुरुषूपपत्ःयन्ते। पंचिवंशित कल्पसहॐािण ऽायिस्तर्शंानान ्देवानां सहभाव्यतायामपुपत्ःयन्ते। ऽयिस्तर्शंद्भ्यो देवेभ्यश्च्यिवत्वा उत्तरकुरुषुपपत्ःयन्ते।

न च मातुः कुक्षावुपपत्ःयन्ते। लोकधातुशतसहॐ ंच िआयिन्त। सवेर् (च तां लोकधातवः) सखुावतीनामानः सवर्बुद्धके्षऽसन्दशर्नन दृंट्वा तऽैव ूितष्ठानां कृत्वा तऽैव ्बोिधमिभसम्भोत्ःयन्ते।

<143> एवं िह सवर्शूर महाूभावो यं सघंाटो धमर्पयार्यः येऽिःमिंश्चत्तूसादं किरंयिन्त। न ते जातु िवषमपिरहारेण काल ंकिरंयिन्त। पिरशुद्धशीलसमवागताःते (सत्त्वा) भिवंयिन्त।

Ārya Saïghàña Såtra (Sanskrit) 31/73

Page 33: The Ārya Saïghàñasåtra Dharmaparyāya

<144> सिन्त सवर्शूर सत्त्वा य एवं वक्ःयिन्त रािऽिन्दवं तथागतो बहूिन सत्त्वािन पिरमोचयिन्त। अद्यािप सत्त्वधातुः क्षयं न गच्छिन्त। बहवो बोधाय ूिणधानं कुवर्ित। बहवः ःवगर्लोक उपपद्यन्ते। बहवो िनवृर्ितमनुूाप्नुविन्त। अथ केन हेतुना सत्त्वानां क्षयो न भवित।।

II. मऽेैयपिरपचृ्छा।

<145> अथान्यतीिथर्कचरकपिरॄाजकिनमन्थानामेतदभवत गिमंयामो वय ंौमणेन गौतमेन ्साधर्ं िववादं किरंयामः अथ खल ुचतुनर्वित ॄाह्मणान्यतीिथर्कचरकपिरॄाजकाः अनेकािन च िनमन्थशतािन येन राजगहंृ महानगरं तेनोपसबंामिन्त। तेन च कालेन तेन समयेन भगवान िःमतां ूादंचकार् ु ;॥

<146> अथ खल ुमऽेैयो बोिधसत्त्वो महासत्त्व उत्थायासनादेकांसमतु्तरासगं ंकृत्वा दिक्षण ंजानुमण्डल ंपिृथव्यां ूितष्ठाप्य येन भगवांःतेनांजिल ंूणम्य भगवन्तमेतदवोचत ्- को भगवन हेतुः कः ूत्ययः िःमतःय ूादंकरणाय। नाहेतुं नाूत्ययं तथागता अहर्न्तः ् ुसम्यक्सबंुद्धा िःमतं ूादंकुु वर्िन्त।

<147> भगवानाह - शणृ ुकुलपुऽादे्यह राजगहेृ महानगरे महासिन्नपातो भिवंयित।

आह। के भगवन इहायाःयिन्त। देवा वा नागा वा यक्षा वा मनुंया वा अमनुंया वा।्

भगवानाह - सवर् एते मऽेैयादे्यहागिमंयिन्त। देवनागयक्षमनुंयामनुंयाः चतुरशीितं च सहॐािण ॄाह्मणानािमहायाःयिन्त।

<148> नवित कोटीसहॐािण तीिथर्कचरकपिरॄाजकिनमन्थानािमहा याःयिन्त। ते मया साधर्ं िववादं किरंयिन्त। तेषां सवेर्षां िववादशमनाय धमर्न देशियंयािम। सवेर् च ते ॄाह्मणा ्अनुत्तरायां सम्यक्सम्बोधौ िचत्तमतु्पादियंयिन्त। नवित कोटीशतसहॐाण्यन्यतीिथर्कचरकपिरॄाजकिनमन्थाः सवेर् ॐोतआपित्तफल ंूाप्ःयिन्त।

<149> अष्टादश कोटीसहॐािण नागराज्ञामागिमंयिन्त। ये ममािन्तकाद्धमर्ं ौोंयिन्त। ौतु्वा च (ता) सवेर्ऽनुत्तरायां सम्यक्सबंोधौ िचत्तान्युत्पादियंयिन्त।

<150> षिष्ट कोटीसहॐािन शुद्धावासकाियकानां देवपुऽाणामागिमंयिन्त। द्वािऽंशिद्भः कोटीसहॐमैार्रः पापीयान सपिरवार आयाःयित। द्वादश कोटीसहॐािण ्असरुराज्ञामागिमंयिन्त। पंचमाऽािण (च) राजशतािन सपिरवाराण्यायाःयिन्त धमर्ौवणाय। ते सवेर् ममािन्तकाद्धमर्ं ौतु्वानुत्तरायां सम्यक्सबंोधौ िचत्तान्युत्पादियंयिन्त॥

Ārya Saïghàña Såtra (Sanskrit) 32/73

Page 34: The Ārya Saïghàñasåtra Dharmaparyāya

<151> अथ खल ुमऽेैयो बोिधसत्त्वो महासत्त्वो भगवतः पादौ िशरसा विन्दत्वा भगवन्तं (तषृ)् ूदिक्षणीकृत्वा तऽैवान्तिधर्ततः॥

III. सवर्शूरपिरपचृ्छा (2)

<152> अथ खल ुसवर्शूरो बोिधसत्त्वो महासत्त्व उत्थायासनादेकांसमतु्तरासगं ंकृत्वा दिक्षण ंजानुमण्डल ंपिृथव्यं ूितष्ठाप्य येन भगवांःतेनांजिल ंूणाम्य भगवन्तमेतदवोचत ्- िकन्नामो भगवन पंचमाऽािण राजशतािन।्

<153> भगवान आह ् - शणृ ुसवर्शूर नदो नाम राजा सनुन्दो नाम राजा। उपनन्दो नाम राजा। िजनषर्भो नाम राजा। ॄह्मसेनो नाम राजा। ॄह्मघोषो नाम राजा। सुदशर्नो नाम राजा। जयसेनो नाम राजा। नन्दसेनो नाम राजा। िबंिबसारो नाम राजा। ूसेनिजन्नाम राजा। िवरूढको नाम राजा। एवंूमखुािन पचंमाऽािण राजशतािन। एकैको राज िवंशितकोटीसहॐपिरवारः ते सवेर्ऽनुत्तरायां सम्यक्सबंोधौ संू िःथताः ःथापियत्वा राजा िवरूढकः

<154> पूवर्ःयान िदिश तृंशत्कोटीसहॐािन बोिधसत्त्वानामागच्छिन्त। ् (दिक्षणायां िदशायां पंचाशत्कोटीसहॐािन बोिधसत्त्वानामागच्छिन्त; पिश्चमायान िदशायां षिष्ट कोटीसहॐािण ्बोिधसत्त्वानामागच्छिन्त।)

उत्तरःयान िदिश अशीित कोटीसहॐािण बोिध् सत्त्वानाम आगच्छिन्त। अधःतािद्दिश नवित ्कोटीसहॐािन बोिधसत्त्वानामागच्छिन्त। ऊध्वार्यान िदिश शत कोटीसहॐािण ्बोिधसत्त्वानामागच्छिन्त। सवेर् च दशभिूमूितिष्ठताः

<155> अथ ते सवेर् बोिधसत्त्वा येन राजगहंृ महानगरं येन च गदृ्ीकूटपवर्तो येन भगवांःतेनोपसबंान्ता भगवतो दशर्नाय (;वन्दनाय)। सवेर् च ते बोिधसत्त्वानुत्तरां सम्यक्सबंोिधं संू िःथताः

<156> अथ खल ुभगवान सवर्शूरं बोिधसत्त्वं महासत्त्वमामन्ऽयित ् (ःम;) गच्छ त्वं सवर्शूर दशस ुिदक्ष ुसवर्लोकधातुषु बोिधसत्त्वानां एवं वद।

अद्य तथागतो राजगहेृ महानगरे धमर्न देशयित। तद्ययूं सवेर् दशस ुिदक्ष ुलोकधातुषु िःथता ्अञ्जलीन ूणामयथ् ; अनुौाव्य च महुतर्माऽेण च पुनरेवागच्छ धमर्ौवणाय।ू

<157> अथ खल ुसवर्शूरो बोिधसत्त्वो महासत्त्व उत्थायासनाद् भगवतः पादौ िशरसािभवन्द्य भगवन्तं (तषृ)् ूदिक्षणीकृत्य ऋिद्धबलेनान्तिधर्तः

Ārya Saïghàña Såtra (Sanskrit) 33/73

Page 35: The Ārya Saïghàñasåtra Dharmaparyāya

<158> अथ खल ुसवर्शूरो बोिधसत्त्वो महासत्त्वो दशस ुिदक्ष ुलोकधातुषु गत्वा बोिधसत्त्वानामारोचयित।

अद्य माषार् शाक्यमिुनःतथागतोऽहर्न सम्यक्सबंुद्धः सहायां लोकधातौ राजगहेृ महानगरे ्सत्त्वानान धमर्ं देशयित। तद्ययूं साधुकारमनुूयच्छथ् ;् तद्युं माकमद्यवै िहताय सखुाय महालाभो भिवंयित।

<159> अथ खल ुसवर्शूरो बोिधसत्त्वो महासत्त्वो दशस ुिदक्ष ुलोकधातुषु गत्वा सवर्बुद्धान ्पयुर्पाःय बोिधसत्त्वानामारोचयित। तद्यथािप नाम बलवान पुरुषो च्छटासघंाटं कुयार्दऽान्तरे ्सवर्शूरो बोिधसत्त्वो महासत्त्वो येन राजगहंृ महानगरं येन च भगवांःतेनागत्य भगवतः पुरत िःथतः तऽ च सवेर् ॄाह्मणान्यतीिथर्कचरकपिरॄाजकिनमन्था सिन्नपितताः बहवश्च देवनागमनुंयामनुंयाः पंचमाऽािण च राजशतािन सपिरवारािण सिन्नपिततािन। ऽयिस्तर्शंत्कोटीसहॐािण माराणां पापीयसां सपिरवाराः सिन्नपितता।

<160> अथ खल ुपुनः तेन समयेन राजगहंृ महानगरं ूकंिपतम अथ खल ुदशस ुिदक्ष ु्लोकधातुिष िदव्यं चन्दनचूणर्ं ूविषर्त।ं िदव्यं च पुंपवषर्ं ूविषर्तं। तद् भगवतो मधूर्सन्धौ कूटागारः सिंःथतः तेन खल ुपुनः समयेन तथागतःय पुरतः शबो देवानािमन्िो वळ ंपराहनत ्

<161> अथ खल ुतिःमन समये चतुिदर्शं चत्वारो वातराजनः सकं्षबु्धाः ूवािन्त। येन च ्राजगहेृ महानगरे सकंरा वा पंसवो वा बािलका वा तत्सवर्ं नगराद्बिहः ूिक्षपिन्त। दशस ुिदक्ष ुलोकधातुषु गन्धोदकवषर्ं ूवषर्िन्त। दशस ुिदक्ष ुलोकधातुषूत्पलपद्मकुमदुपुण्डरीकािन ूवषर्िन्त।

ते च पुंपाःतेषां सत्त्वानामपुिरमिुध्नर् पुंपच्छऽािण तिःथरे। तथागतःय चोपिरमिुध्नर् उपयर्न्तरीके्ष चतुरशीितः कूटागारसहॐािण सिंःथतािन।

तेषु च चतुरशीितषु पुंपकूटागारसहॐेषु चतुरशीित सहॐाण्यासनानां ूज्ञप्तािन सप्तरत्नमयािन ूादभूर्तािनु । सवर्ऽ चासने तथागतो िनषण्णो धमर्न देशयित। अथ खल्वय ं्िऽसाहॐमहासाहॐो लोकधातुः षिड्वकारं ूकिम्पतः॥

<162> अथ खल ुसवर्शूरो बोिधसत्त्वो महासत्त्वो येन भगवांःतेनांजिल ंूणम्य भगवन्तमेतदवोचत ्- को भगवन हेतुः कः ूत्ययो यिदमान्येवंरूपािण राजगहेृ महा् नगरे ूाितहायार्िण; सन्दृँयन्ते।

भगवान आह ् - तद्यथा किश्चदेव पुरुषः ःयाच्चञ्चलश्चपलोऽहंकारममकारिःथतः स च दिरिो भवेत तःय राजा शीषर्ं पिरमाजर्येदथ स पुरुषोऽिधमानाद्यावािाजद्वारं गत्वा बलसा तं ्राजकुल ंूवेषु्ट ंइच्छेदथ ते राजामात्यपाषर्द्याःतं पुरुषं गहृ्णीयुबर्हिभश्च ूकारैःताडयेयुरु ्

Ārya Saïghàña Såtra (Sanskrit) 34/73

Page 36: The Ārya Saïghàñasåtra Dharmaparyāya

<163> अथ तेन कालेन तेन समयेन स राजा शणृयुाद् एतं ूकृितं स दिरिपुरुषो बलसाभ्यन्तरं ूवेषु्टकाम इित। ौतु्वा चाःयैवं भवेद् अवँयमय ंमम घातियतुकामः

ततः स राजा रुष्टःतान पाषर्द्यानेवं वदेद् गच्छन्तु भवन्त एतं पुरुषं पवर्तिववरं नीत्वा ्जीिवताद्व्यपरोपयथ; सवर्पिरवारं मातािपतपृुऽदिहतदृासीदासकमर्कराणां च व्यसनमापादयथ।ु

अथ ते सवेर् जीिवताद्व्यवरोिपताः तःय (च) सवेर् ःवजनबन्धुवगार्ः परमशोकशल्यसमिपर्ता भवेयुः

<164> एवमेव सवर्शूर तथागतोऽप्यहर्न सम्यक्सबंदु्धः सत्त्वानान धमर्न देशयित। तऽ यथा स ् ् ्पुरुषोऽिधमािनक एवं बालपथृग्जनाःतथागतं रूपवणर्िलगंसःंथानतो िनिमत्तमदु्गह्य ृतथागतकायिमित सजंानिन्त।

<165> तऽ ते बहन धमर्ंच्छर्ुत्वािधमाने पतिन्त नानाूलापानू ् ्ूलपिन्त। अहंकारममकारेणािभभतूाः (सत्त्वाः) ःवयमेव धमर्ं न शणृ्विन्त न ूकाशयिन्त। यः किश्चत ्सऽूं वा गाथां वान्तशो दृष्टान्तं वा तेषां आरोचयित। तते्त न गहृ्णिन्त न ौोऽमवदधिन्त। वयं ःवयं जानीमह इित। तत्कःय हेतोयर्थापीदमिधमानत्वात्ते च बाहौतु्येु न ूमादमापद्यन्ते।

<166> ये बालपथृग्जनैः साधर्ं समवधानं कुवर्िन्त। न ते तथारूपं धमोर्पसिंहतं वचनं ौोंयिन्त। तेते्तन बाहौतु्येन ूमत्ता भिवंयिन्त। ते तथारूपाः पुरुषाः ःवकाव्यािन ुःथापयिन्त। ःवमन्थािन दानािन ःथापयिन्त। ते सवर्लोकं चात्मानं च िवसपंादयिन्त। व्यथर्ं च राष्टर्िपण्डं ूभतूं पिरभोआयिन्त। भकु्त्वा च न सम्यक पिरणमियंयंित। मरणकालसमये ्च तेषां महासन्ऽासो भिवंयित।

<167> ते च सत्त्वाःतं वआयिन्त। बहवःत्वया वय ंिशल्पज्ञानं िशक्षािपताः कथं त्वं ःवमात्मानं न शक्नुषे पिरसःंथापियतुं। स तेषां एवं वदेन्न शक्यं माषार् इदानीमात्मानं पिरसःंथापियतुं।

<168> तऽ ते सत्त्वा(ःतःय तद्भािषत ंौतु्वा) नानाूकारं पिरदेवियंयिन्त। यथा तःयैकपुद्गलःयथेर्न बहवो ज्ञतसृघंा जीिवताद्व्यवरोिपता अनपरािधनः ःवकमरू् त्ययेन।

एवमेव ते सत्त्वा मरणकालसमये तेषां पिरदेवतां नरकितयर्ग्योिनपरायण ंआत्मानं समनुपँयन्तः अकल्याणिमऽहेतोः एवमेव युंमाकं ॄाह्मणानामन्यतीिथर्कचरकपिरॄाजकिनमन्थानामेवं वदािम।

मा यूयं ूमत्ता भवथः तद्यथािपनामाजातपक्षः शकुिननर् शक्नोत्याकाशे ूबिमतुं देवलोकगमनाय। एवमेव युंमािभर(्अहंकारममकारिःथतैर)्न शक्यं िनवार्ण ंअनुूाप्तु ंन युंमाकं तथा ऋिद्धः सिंवद्यते।

Ārya Saïghàña Såtra (Sanskrit) 35/73

Page 37: The Ārya Saïghàñasåtra Dharmaparyāya

तत्कःय हेतोः कमरू् करणेन यूयं कुक्कुटयोन्या इवोत्पन्नाः न िचरेणायं कायो भेदनधमार् मरणपयर्वसानो भिवंयित। मरणकालसमये िनराःवादनता पिरतःयनता च भिवंयित।

<169> िकमयं अःमािभरात्मभावः सन्धािरतो ये वयं न देवसखुं न मनुंयलोकसखुं ूत्यनुभिवंयाम। नािप िनवार्णपदःथा भिवंयाम; िनरथर्कमःमािभः शरीरमदु्बढं। का ूगितरःमािभः कः परायण ंभिवंयित। कुऽोपपित्तः कुऽ (वा) िनरोधो भिवंयित।

<170> अथ (खल)ु भगवांस(्पुनरिप) तेषां अन्यतीिथर्कचरकपिरॄाजकिनमन्थॄाह्मणानमन्ऽयित। मा यूय ंमाषार् रत्नमयाज्जबंूद्वीपािन्नराशा भिवंयध्वे; मा यायं धमर्रत्नात पिरबाह्या भिवंयथेित। पचृ्छथ यूयं ्माषार्ःतथागतं यद्यदेवाकांक्षथाहं युंमाकं सवार्िभूायान पिरपूरियंयािम।्

<171> अथ खल ुते सवेर् ॄाह्मणान्यतीिथर्कचरकपिरॄाजकिनमन्था उत्थायासनेभ्यः एकांसािन चीवरािण ूवतृ्यांजलयः ूगहृ्य भगवन्तं पिरपचृ्छिन्त (ःम)। बहिन भगव ंसत्त्वािन ूरािऽिन्दवःतथागतः ससंारा पिरमोचयित। न च सत्त्वधातोरूनत्वं वा पूणर्त्वं वा ूज्ञायते। को भगवन हेतुः कः ूत्ययः् यते्त सत्त्वा समाना उत्पादिनरोध ंदशर्यिन्त॥०॥ (सघंाटे महाधमर्पयार्ये सवर्शूरपिरपचृ्छा समाप्ता॥०॥)

IV. भषैज्यसेनपिरपचृ्छा।

<172> तऽ खल ुभगवान भषैज्यसेनं बोिधसत्त्वं महासत्त्वमामन्ऽयित ःम। महासन्नाहं ्सन्नह्यिन्त तीथ्यार्। महाकौकृत्यिवनोदनाथार्य। महाधमोर्ल्काज्वालनाय। महाूश्निनदान ंपिरपचृ्छिन्त। (शणृथु यूयं कुलपुऽा इहानन्तापयर्न्त पिृथवीधातुरब्धातुःतेजोधातुवार्युधातुरतो नांततरः सत्त्वधातुः सिन्त च सत्त्वाः ये सत्त्विहताथर्मतु्पादिनरोधं दशर्यंित)

पिश्चमे तु काले भिवंयिन्त दहरा सत्त्वा वदृ्धा वा ये उत्पादिनरोधं किरंयिन्त। सिन्त भषैज्यसेन वदृ्धा सत्त्वा दहरा इव न िकंिचज्जानिन्त।

<173> तद्यथािप नाम भषैज्यसेन किश्चदेव पुरुषः िशरं शोचयेत नवकािन च वस्तर्ािण ूवणृयुात स च गहृाद्बिहिनरं् बमेत। तमेनं सत्त्वा आमन्ऽयिन्त। सुू ावतृािन ते नवकािन ्वस्तर्ाणीित। अथ किश्चदेवापरः सत्त्वो भवेत स िशरः शोचयेत पुराणकािन च वस्तर्ािण ्(शोचियत्वा) ूावणृयुात तािन च िशिथलकािन भविन्त न च शोभन्ते। स च पुरुषः ्सःुनातिशरा भवित वस्तर् ंचाःय न शोभते। एवमेव भषैज्यसेन सिंत वदृ्धा सत्त्वा ये जबंूद्वीपं न शोभयिन्त। दहराःतु सत्त्वा उत्पादिनरोधं दशर्यिन्त।

<174> अथ खल ुते सवेर्ऽन्यतीिथर्कचरकपिरॄाजकिनमन्थॄाह्मणा उत्थायसनाद् भगवन्तमेतदवोचन ्- को भगवन्नःमाकं वदृ्धो वा दहरो वा

Ārya Saïghàña Såtra (Sanskrit) 36/73

Page 38: The Ārya Saïghàñasåtra Dharmaparyāya

भगवान आह ् - वदृ्धा यूय ंपुनः पनुनर्रकितयर्क्ूेतेषु दःखां वेदनां दृंट्वा तदद्यािप यूयं तिृप्त ंुनािधगच्छथ;

<175> अथ खल ुते सवेर् ॄाह्मणान्यतीिथर्कचरकपिरॄाजकिनमन्थाः सवेर् च नागराजानो भगवन्तमेतदवोचन ्- न भयूो भगवन्नुत्सहाम ससंारे दःखां वेदनामनुभिवतुंु

ते चान्यतीिथर्कचरकपिरॄाजकिनमन्थॄाह्मणा एवमाहः न सिन्त दहरा सत्त्वा ये ुशक्नुयुधर्मर्तां साक्षात कतुर्म॥् ्

<176> अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- पँय भदन्त भगवन िकयद्दरिधमोच्या इमे सत्त्वाः् ु

भगवान आह ् - शणृ ुभषैज्यसेन संू तं तथागतः सवर्लोकूत्यक्ष ंकरोित।

<177> अथ खल ुचतुनवित कोटीसहॐािण नवकानां सत्त्वानां ते तथागतःय पुरतः िःथताः न च तथागतं बन्दिन्त नालपिन्त न सलंपिन्त। तूंणींभावेनािधवासयिन्त।

अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- को भगवन हेतुः कः ्ूत्ययो यदेते सत्त्वा भगवन्तं नालपिन्त न सलंपिन्त न वन्दिन्त न च भगवन्तं पिरपचृ्छिन्त। भगवान ्आह - शणृ ुभषैज्यसेन ये सत्त्वा एव ंवदिन्त न शक्यं नवकैः सत्त्वैधर्मर्ता साक्षात कतुर्म॥ त एते भषैज्यसेन नवकाः सत्त्वा युंमािभिर्ष्टव्याः् ्

ते च सत्त्वा एवं आहवर्यं भदन्त भगवन नवकाः सत्त्वा वयं भदन्त सगुत नवकाः सत्त्वा।ु ्

भगवान आह ् - एषां भो सत्त्वानां लोकूत्यक्ष ंसांूतं ःवशरीराल्लोकःय ूमानं दशर्यथ।

<178> तेन खल ुपुनः कालेन तेन समयेन चतुनर्वित कोटीसहॐािण नवकानां सत्त्वानां कायःय भेदादन्तिरके्ष िःथत्वा दशभिूमूितलब्धा अभवून ्

अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- सलुब्धा लाभा भगवन्नीदृशाः सत्त्वाः ये ससंारे पिरक्षयाय पयर्दानाय वीयर्मारभन्ते। अद्यवै भगविन्नमे सत्त्वा उत्पन्नाः अद्यवै भगविन्नमे सत्त्वाः पिरमकु्ताः (अद्यवै) सवेर् दशभिूमूितिष्ठता दृष्टाः॥

<179> अथ खल ुसवरॄ् ाह्मणान्यतीिथर्कचरकपिरॄाजकिनमन्था नागराजानोऽिप माराश्च पापीयानं सपिरवारं उपसबंान्तं िवचक्षुं करणाय; सवेर् च ते भगवन्तमेतदवोचिन्नह वय ंभगवन तथागतःयािन्तकमपुसबंान्ता िवचक्षुं करणाय। ते वयं भगविन्नमन धमर्पयार्य ं् ्ौतु्वा ूसादूितलब्धा अभवून बुदे्ध च धमेर् च। तऽाःमाकं भगवन सवेर्षां एवं भगवत्ये् ् वंरूपं बुद्धसखुं ूितलभेम;॥ एवंरूपाश्च तथागता अहर्न्तः सम्यक्सबंुद्धा लोके भवेम;

Ārya Saïghàña Såtra (Sanskrit) 37/73

Page 39: The Ārya Saïghàñasåtra Dharmaparyāya

<180> भगवान आहैवमेतद्भिमखुा एवमेतद्यथा यूय ंतथागतःयाहर्तः ्सम्यक्सबंुद्धःयािन्तकमपुसबंान्ताः तैयुरं् मािभिरम ंसघंाटं (सऽूं) धमर्पयार्यं ौतु्वानुत्तरायाः सम्यक्सबंोधेिश्चत्तान्युत्पािदतािन। तेन यूयं भिमखुाः कुशलमलेून न िचरेण कालेनानुत्तरां सम्यक्सबंोिधमिभसभंोत्ःयध्वे। अथ समन्तरभािषता च भगवतेयं वाग ्

<181> अथ तावदेव तेषां सवेर्षामन्यतीिथर्कचरकपिरॄाजकिनमन्थॄाह्मणानामनुत्पित्तकधमर्क्षािन्तूैत्लब्धोऽभवूत सवेर्् च दशभिूमूितिष्ठता बोिधसत्त्वाः सवंतृ्ताः सवेर् च ते बोिधसत्त्वा उपयर्न्तरीके्ष सप्त तालान ्वैहायसमभ्यदु्गम्य सप्तरत्नमयािन कूटागारािण तथागतःयोपनामयिन्त। सवेर् च नानािवकुवार्िधष्ठानध्यर्िभसकंारान अिभसःंकुवर्िन्त।्

अथ तावदेव ते सवेर् भगवत उपिरमिूध्नर् िःथत्वा भगवन्तं नानापुंपैरभ्यविकरिन्त। तथागतांश्च मनिस कुवर्िन्त। ःवकाये च बुद्धसजं्ञामतु्पादयन्त्यनेकािन च देवपुऽकोटीिनयुतशतसहॐािण (िदव्यपुंप<्ऐ>स)् तथागतमभ्यविकरिन्त (ःमः)।

<182> एवं च वाचमभाशन्त; महालाभः ौमणो गौतमः महाके्षऽं लोकनाथः समािधबलाधानूाप्तः िवज्ञो िवज्ञािथर्कः यः ईदृशान सत्त्वान ससंारादनुपूवेर्णोपायकौशल्येन ् ्पिरमोचयत्येकेन सभुािषतमाऽेण एताविन्त सत्त्वािन ससंारात पिरमचु्यन्ते॥्

<183> अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्व उत्थायासनादेकांसमतु्तरासगं ंकृत्वा दिक्षण ंजानुमण्डल ंपिृथव्यां ूितष्ठाप्य येन भगवांस तेनांजिल ंूणम्य भगवन्तमेतदवोचत ् ् - को भगवन हेतुः कः ूत्ययो य एत देवपुऽा एवं वािन्नश्चारयिन्त। बहिन चध्यर्िभसःंकारं ् ूकुवर्िन्त। बहिभश्च गणुवणर्ःतवैःतथागतमिभःतविन्त ःम।ु

भगवान आह ् - शणृ ुकुलपुऽ न िह ते मां ःतुन्विन्त। ःवकायमेव ःतुन्विन्त। ःवकायमेव धमर्राजासने ःथापियंयिन्त। ःवकायमेवमधमार्सने ूितष्ठापियंयिन्त। ःवकायादेव धमर्रिँमन िनश्चारियंयिन्त। सवर्बुद्धपिरगहृीताश्च भिवंयन्त्यनुत्तराःयाः ्सम्यक्सबंोधेरिभसबंोधायािभसबंुध्य च धमर्न देशियंयिन्त ् (च)॥

<184> अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- बहवो भदन्त भगवन सत्त्वाः बहवो भदन्त सगुतः सत्त्वा रािऽिन्दवं पिरमचु्यन्ते तदद्यािप सत्त्वानां क्षयो न ्भवित। भगवान आह ् - साधु साधु भषैज्यसेन यःत्वं तथागतमेतमथर्ं पिरूष्टव्यं मन्यसे। शणृ ुभषैज्यसेन तद्यथािप नाम भषैज्यसेन किश्चदेव पुरुषो भवेदाढ्यो महाधनो महाभोगः ूभतूभोगः बहधनधान्यकोशकोष्ठागारसमन्वागतः बहदासदासीकमर्करपौरुषेयािन चाःय ःयुः ु ुबहिन च धनःकन्धािन भवेयुः बहिन च के्षऽारामािण सिंवदे्यरन बहिन च धनधान्यािन। ू ू ू्तद्यथा यवगोधुमशािलितलमाषमदु्गादीिन स च पुरुषो वसन्तकाले सवार्िन तािन धनधान्यािन वापयेत।

Ārya Saïghàña Såtra (Sanskrit) 38/73

Page 40: The Ārya Saïghàñasåtra Dharmaparyāya

अथ यावदपरेण कालसमयेन सवार्िण तािन धनधान्यािन पिरपद्यरन स पिरपक्वानीित ्िविदत्वा स यावदभ्यन्तरगहेृ ूवेशयेत; स पुरुषःतािन धनधान्यािन गहृःयाभ्यन्तरे पथृक ्पथृक ःथापयित। ःथापियत्वा ् पिरभुकें्त। यावद्वसन्तकाले (समये) पुनरेव तािन बीजािन वापयित।

<185> एवमेव भषैज्यसेन इमे सत्त्वाः पूवर्ं शुभ ंकमर् कृत्वा पश्चात तेषां कमर्णां पिरक्षयात ् ्पुनः पनुरिप पुण्यके्षऽमेषन्ते कुशलमूलान्यवरोपयिन्त। कुशलमूलान्यवरोपियत्वा तऽ च कुशलधमेर् ूितपत्य सपंादयिन्त। ूितपित्तसपंन्ना सवर्धमार्न वधर्यिन्त। सवर्धमार्न वधर्ियत्वा ् ्ूीितूामोद्यमतु्पादयिन्त। तेन च ूीितूामोद्यिचते्तन भषैज्यसेनानेकािन कल्पकोटीसहॐािण न नाँयन्ते। एवमेव भषैज्यसेन ूथमिचत्तोत्पािदको बोिधसत्त्वो न कदािचद् िवनाशधमार् भवित। सिंक्षपे्तन सवर्धमार्न ूजानाित।्

<186> आह। कथं भगवन ूथमिचत्तोत्पािदको बोिधसत्त्वः ःवप्नं पँयित।्

भगवान आह। बहिन भषैज्यसेन ूथमिचत्तोत्पािदको बोिधसत्त्वः ःवप्नान्तरे भयािन ् ूपँयित। तत्कःय हेतोयर्दा ःवप्नान्तरे भयािन पँयित। तदा सवर्पापकािन कमार्िण पिरशोधयित। न शक्यं भषैज्यसेन पापकमर्णा सत्त्वेन तीों दःखमपनियतुं न च पापेन ुःवप्नेन दृषे्टनाःय भयं भवित।

<187> भषैज्यसेन आह - कतमािन भगवन ूथमिचत्तोत्पािदको बोिधसत्त्वः ःवप्नान्तरे ्भयािन पँयित।

भगवान आह ् - अिग्नं भषैज्यसेन ूज्विलतं पँयित। तऽ तेन बोिधसत्त्वेनवैं िचत्त ंउत्पादियतव्यं सवर्क्लेशािन मे दग्धाः िद्वतीयं भषैज्यसेन उदकं पँयित लिुडतं संू लिुडतं। तऽ तेन ूथमिचत्तोत्पािदकेन बोिधसत्त्वेन न भेत्तव्यं। तत्कःय हेतोः एवं िह भषैज्यसेन बोिधसत्त्वेन सवर्मोहबन्धनािन िविनवत्यर् सवर्पापक्षयं कृतं भवित।

ततृीयं भषैज्यसेन ूथमिचत्तोत्पािदको बोिधसत्त्वः ःवप्नं पँयित महाभयं।

आह - कतम ंभगवन ्

<188> भगवान आह ् - ःवशरीरे शीषर्ं मिुण्डतं पँयित। तऽ तेन भषैज्यसेन ूथमिचत्तोत्पािदकेन बोिधसत्त्वेन न भेत्तव्यं तत्कःय हेतोः तेनवैं िचत्तमतु्पादियतव्यं रागदे्वषमोहािन मे मिुण्डतािन भविन्त। षड्गितकं च मे ससंारं परािजतं भिवंयित। न िह तःय नरकावासो भिवंयित। न ितयर्क्ष ुन ूेतेषु (वा) नासरेुषु (वा) न नागेषु न देवेषु पिरशुदे्धषु भषैज्यसेन बुद्धके्षऽेषु ूथमिचत्तोत्पािदको बोिधसत्त्वः उपपित्त ंूितगहृ्णाित।

Ārya Saïghàña Såtra (Sanskrit) 39/73

Page 41: The Ārya Saïghàñasåtra Dharmaparyāya

<189> (भिवंयित) भषैज्यसेन पिश्चमे काले पिश्चमे समये यिद किश्चत सत्त्वो बोधौ िचत्त ं्पिरणमियंयित। तेन महती पिरभाषणा िष्टव्या। पिरभतूवासश्च भिवंयित। तऽ (तेन) भषैज्यसेन ूथमिचत्तोत्पािदकेन बोिधसत्त्वेन न पिरखेदिचत्तमतु्पादियतव्यं न व्यविसतव्यं।

<190> बहवो भषैज्यसेन मया धमार् देिशताः मया च भषैज्यसेनानेकािन कल्पिनयुतशतसहॐािन दंकरचयार् चीणार् न मया भषैज्यसेन राज्यभोगाथार्य वा ुविृत्तभोगाथार्य वा ऐश्वयर्भोगाथार्य वा दंकरचयार् चीणार्ः ःवभावधमार्वबोधाय भषैज्यसेन मया ुदंकरचयार् चीणार्ः न च मे तावदनुु त्तरा सम्यक्सबंोिधमिभसबंुद्धा यावन्न मयायं धमर्पयार्यः ौतुः यिःमन्ःतु भषैज्यसेन कालसमये मयायं सघंाटो धमर्पयार्य ौतुः तऽैव मे िदवसे अनुत्तरा सम्यक्सबंोिधमिभसबंुद्धा गभंीरो यं भषैज्यसेन धमर्पयार्यः दलर्भोऽःय भषैज्यसेन ुधमर्पयार्यःय कल्पकोटीिनयुतशतसहॐरैिप ौवः परमदलर्भो भषैज्यसेन तथागतानामतु्पादः ुपरमदलर्भा भषैज्यसेनाःय धमर्पयार्यःय धारकःु

<191> ये ते इमन धमर्पयार्यं ौोंयिन्त। सवेर् ते नुत्तरां सम्यक्सबंोिधम अिभसभंोत्ःयन्ते। ् ्कल्पशतसहॐ ंभषैज्यसेन सत्त्वा ससंारात पश्चान्मखुं किरंयिन्त। प् िरषुदं्ध च बुद्धके्षऽं ूितलप्ःयन्ते। िनरोधमागर्ं च ूज्ञःयिन्त।

भव्याश च ते िनौयं ूज्ञातुं। भव्याः कुशलःथानं ूज्ञतुं। भव्या अिभज्ञाकुशलःथानं ूज्ञतुम ् ्भव्याः कुशलःथानिनरोधं ूज्ञातुम ्

<192> िनरोधमेव भषैज्यसेन िकमथर्मचु्यते।

आह। अथर् उच्यते भगवन धमर्ःथानम् ्

भगवानाह - कतम ंभषैज्यसेन धमर्ःथानं।

आह। धमर् उच्यते भगवन्नारब्धवीयर्ता। आरब्धशीलता। शीलसमन्वागमता धमर्िनधानिमत्युच्यते। इदं भगवन धमर्िनधानं सभंवित।्

भगवान आह ् - साधु साधु भषैज्यसेन यस(्त्वं) तथागतमेतमथर्ं पिरूष्टव्यं मन्यसे।

<193> आह। केन कारेणन भगवन तथागता लोक उत्पद्यन्ते। भगवान आह ् ् - ये भषैज्यसेन बाहौतु्यसमन्वागम ंूजानिन्त। ते तथागतानामतु्पादं ूजानिन्त। ते तथागतानामतु्पादं ुज्ञात्वा इदं तथागतानामतु्पादसखुःथानं ूजानिन्त। यदा च तथागता लोक उत्पद्यन्ते तदा सत्त्वा सवर्धमार्न ्ूजानिन्त। उपायकुशलान धमार्न ूजानिन्त। लौिककलोकोत्तरान धमार्न ् ् ् ्ूजानिन्त। लौिककलोकोत्तरािण ज्ञानािन ूजानिन्त।

<194> आह ज्ञानमेवं ज्ञात्वा कतम ंिनवार्ण ंूजानिन्त।

Ārya Saïghàña Såtra (Sanskrit) 40/73

Page 42: The Ārya Saïghàñasåtra Dharmaparyāya

भगवानाह - धमर्मेव भषैज्यसेन ूजानिन्त। धमर्मेव ज्ञात्वा (एवमेव) भैषज्यसेन धमर्समंहं ूजानतां ूथमो लाभ उत्पद्यते। यथाौतुं गहृ्य धािमर्कमेव लाभो भिवंयित।

<195> तद्यथािप नाम भषैज्यसेन किश्चदेव पुरुषो वािणजको भवेत स लाभहेतोगर्च्छन ् ्परक्यःवकःय सवुणर्ःय पुरुषभारसहॐ ंगहृीत्वा गच्छेत ्

तःय गच्छतःतौ मातािपतरावेवमाहतुः शणृ ुकुलु पुऽ इदं सवुणर्ःय पुरुषभारसहॐ ंगहृीतं परक्यःवकःय च; त त्वयेदं सवुणर्ं सगुहृीतं कतर्व्यं न च िकंिचदतो िवनाशियतव्यं महालाभ ंकृत्वा सवुणर्ं एव सगुहृीतं कुरु तदःमाकं महालाभो भिवंयित। सखुं च जीिवंयामः

स च पुऽःतौ मातािपतरावेवं वदेदेवं किरंयािम। इत्युक्त्वा

स वािणजकः सवुणर्ं गहृीत्वा गच्छेदथ स वािणजकः ूमादाद्यावन मासमाऽेण सवर्ं सवुणर्ं ्िवनाशयेिद्वलयं कुयार्त ्

<196> अथ स पुरुषः परमिचन्तामापन्नः शोकशल्येनािवद्धहृदयः स॑ीरवऽाप्येन च ःवगहंृ न परिवशेत;

तःय तौ मातािपतरौ शणृयुातां एवं युवाभ्यां पुऽेण तत सवुणर्ं सवर्ं िवनािशतिमित ौतु्वा ्िनराशीभतूौ शोकशल्येनाभ्याहतहृदयौ वस्तर्ािण पाटयतः शोचतः बन्दतः एवं च पिरदेवतः दंपुऽोऽःमाकं गहेृ पुऽरूपेणोत्पन्नः सकल ंएव गहंृ िवनाशीतवान अःमाकमनाथं कृत्वा ु ्दासौ कमर्करौ कृतौ;

तःय तौ मातािपतरौ िचन्तापिरगतहृदयौ िनराशौ कालगतौ ततःतेन पुऽेण ौतुं मतािपतरौ मे िनराशौ कालगतौ; सोऽिप पुऽो िनराश एव कालगतः

<197> एवमेव भषैज्यसेन तथागतोऽप्येतमथर्ं भाषते। ये सत्त्वा मम शसने न ूसीदिन्त ते िनराशीभतूा मरणकालसमये शोकशल्याभ्याहतहृदया महाधमर्रत्नबिहंकृताः काल ंकुवर्िन्त। यथा तौ मातािपतरौ िनराशौ शोचतः पिरदेवतः सवुणर्हेतोः शोकशल्याभ्याहतहृदयौ परक्यःवकेन सवुणेर्न शोकशल्यपिरगतौ िचन्तामापद्य कालगतौः

<198> एवमेव भषैज्यसेन ये मम शसने न ूसीदन्ते पश्चान मरणकालसमये पिरतप्यमानाः ्पिरदेवन्तो दःखां वेदनां वेदयिन्त। पवूर्कृताु िन च पुण्यािन पिरभकु्त्वा न भयूोऽन्यािन पुण्यािन कुवर्िन्त सकेु्षऽगतािन। तऽ तेषां पुण्यपिरक्षीणानां शोकशल्यपिरगतहृदयानां तेन कालेन तेन समयेन नरकितयर्ग्योिनयमलोकोपपित्त ंघोरां दारुणान दृंट्वा मरणकालसमये ्एवं भवित। को मे ऽाता भवेद्यदहं नरक (गित) ितयर्क्ूेतयमलोकिवषयं न पँयेयन न च ्तां दःखां वेदनां वेदयेयं।ु

Ārya Saïghàña Såtra (Sanskrit) 41/73

Page 43: The Ārya Saïghàñasåtra Dharmaparyāya

<199> तःयवैं ूलपतः परलोकमाबमतः तौ मातािपतरावेवमाहतः िकं किरंयाम पुऽक;

गाथािभश्चाद्ध्याभाषतः

(54) महीतुं शक्यते नैव व्यािधदर्ःखं महाभयं।ु नािःत ते मरण ंपुऽ ग्लानःय मरणाद्भयं।।

(55) मोक्षो भिवंयते तभु्यं व्याधेिहर् भयभरैवात।् धिृतं कुरुंव हे पुऽ ततः िसिद्धभर्िवंयित।।

पुऽ आह -

(56) िनरुद्ध्यते मे िवज्ञानं कायो मे पीड्यते भशृम।् सवेर् अङ्गािन दःखिन्त मतृ्युं पँयािम आत्मनःु ।।

(57) न पँयतश्चक्षषुी मे कणौर् मे न शणृोिन्त च। ौोऽं पुननर् लप्ःयािम न कायः ससंिहंयित।।

(58) अङ्गमंगािन दःखिन्त काष्ठा इव अचेतनाःु । िवःवादयिस मे अम्ब नागतं मरण ंतव ।।

माता आह -

(59) वकंु्त नाहर्िस पुऽैवं मा मे ऽासपरां कुरु। कायं तव ज्वराबान्तं िवूकारािण पँयिस।।

पुऽ आह -

(60) न पँयािम ज्वरं कायेनर् च व्यािधनर् दःखित।ु पँयािम मरनं घोरं हतं कायं च मे भशृम।्।

(61) पँयािम आत्मना सवर्ं कायं दःखूपीिडतं।ु गच्छािम कःय शरण ंको मे ऽाता भिवंयित।।

(62) मातािपता वदेत पुऽ देवबोधं िह ते भवेत ् ् । देवेभ्यो यजनं कृत्वा ततः ःविःतभर्िवंयित।।

पुऽा आह -

(63) किरंयथा यूयमेव येन ःविःतभर्वेन मम् ; । शीयं शीयं च गत्वा वै पचृ्छथा देवपालकम।्।

Ārya Saïghàña Såtra (Sanskrit) 42/73

Page 44: The Ārya Saïghàñasåtra Dharmaparyāya

<200> अथ तःय तौ मातािपतरौ देवकुकं गत्वा देवःय धूपं दापयिन्त। अथ स देवपालकः देवःय धूपं दत्वैवं वाचं भाषते। देवःते बुद्धः देवःयोपकारः कतर्व्यः यजनं कतर्व्यं। तऽ पशुघार्तियतव्यः पुरुषश्च घातियतव्यः ततःते पुऽो व्याधेः पिरमोआयते।

अथ तौ मातािपतरौ तःयाम वेलायामेवं िचन्तयतः िकं किरंयामो दिरिाश्चाःम। यिद देवो ्न परसीिदंयित तदःमाकं पुऽः काल ंकिरंयित। अथ वा ूसादं कुयार्त्तद्वयं परमदिरिाः पशुं पुरुषं चानयाम।

<201> अथ तौ शीयशीय ंःवगहंृ गत्वा यित्कंिचद्गहे पिरंकारं सिंवद्यते तत्सवर्ं िवबीयृ ;

पशुबयाथेर् गच्छतः अथ तावदन्यतरं पुरुषं एवं वदेयुः देिह भोः पुरुषः सवुणर्मःमाकं यािचतं यिद शक्नुमो दशमे िदवसे पुनरिप दातुं तच्छोभनमथ न शक्नुमो दातुं तद्वयं तव दासा भिवंयामः कमर्कराः तौ च तं सवुणर्ं गहृीत्वा गच्छेयुः पशुं पुरुषं बोतुं।

<202> अथ ताभ्यां च पशुः पुरुष बीतः स च पुरुषो न जानीयाद्यन मामेते ्जीिवताद्व्यवरोपियंयिन्त।

अथ तौ मातािपतरौ समंोहमापन्नौ न भयूः ःवगहंृ ूिवष्टौ। तौ देवकुल ंगत्वा तं देवपलकमामन्ऽयिन्त। शीयिमदानीं यजनं कुरुंव।

अथ तौ मातािपतरौ ःवयमेव तं पशुं घातयतः तं च पुरुषं जीिवताद्व्यवरोपयतः ततः स देवपालक आरब्धो यज्ञ ंयजनाय मेदं ूज्वालयित।

ततः स देवोऽवतीयर् एवं कथयित। तव पुऽो मया पिरगहृीता इित।

ततःतौ मातािपतरौ ूीितूामोदे्यन ःफुटावाहतुः वरं पुऽो जीवतु वयं दासा भिवंयामः

ततःतौ मातािपतरौ िनवत्यर् सयुष्टां देवं कृत्वा यावत ःवगहंृ गत्वा तदा तं पुऽं कालगतं ्पँयिन्त। ततःतौ मातािपतरौ महता दःखदौमर्नःयेन शोकशल्येनािवद्धहृदयौ िनराशीभतूौ। ुतऽैव कालगतौ।

एवमेव भषैज्यसेनाकल्याणिमऽससंगर्ता िष्टव्याः

<203> आह। पचृ्छािम (तावद्) भगवन पचृ्छािम सगुत् ;

आह। पचृ्छ भषैज्यसेन।

आह। कुऽ भगवन तेषां सत्त्वानामपुपित्तः कोऽिभसपंरायः्

आह। अल ंभषैज्यसेन िकन तवानेनाथेर्न पिरपषेृ्टन।्

Ārya Saïghàña Såtra (Sanskrit) 43/73

Page 45: The Ārya Saïghàñasåtra Dharmaparyāya

आह। पचृ्छािम भगवन पचृ्छािम सगुत् ;

भगवान आह। तऽ् भषैज्यसेन माता रौरवे महानरके उपपन्ना;

िपता सघंाते महानरके उपपन्नः पुऽःतपने महानरके उपपन्नः देवपालको महािवचौ महानरके उपपन्नः

<204> आह। अनपरािधकःय भगवन पुरुषःय कुऽोपपित्तः कोऽःयािभसपंरायः।्

भगवान आह ् - इह भषैज्यसेनानपरािधकःय पुरुषःय ऽायिस्तर्शंानन देवनां ्सहभाव्यतायामपुपित्तिर्ष्टव्या;

आह। को भगवन हेतुः कः ूत्ययो यत स पुरुषस्तर्ायिस्तर्शंता देवानां सहभाव्यतायामपुपन्नः् ्

भगवान आह ् - शणृ ुभषैज्यसेन स परुुषो मरणकालसमये जीिवताद्व्यवरोप्यमाणःतथागतःयोपिर िचत्त ंूसाद्यवैं वाचमभाषतः नमःतःय भगवते तथागतःयाहर्तः सम्यक्सबंुद्धःयेत्येकवाराकृतं। स तेन भषैज्यसेन कुशलमलेून षिष्टः कल्पान ्ऽायिस्तर्शंतां देवानां सखुमनुभिवंयित। अशीितः कल्पां जात्या जाितःमरो भिवंयित। जातौ जातौ च सवर्शोकिवगतो भिवंयित। जातमाऽश्च सवर्दःखािन िनवार्पियंयित। न िह ते ुसवर्सत्त्वा शक्यं पिरिनवार्पियतुम ्

<205> एवमकेु्त भषैज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- कथं भगवन न ्शक्यं सवर्सत्त्वाः पिरिनवार्पियतुम भगवान आह ् ् - वीयर्ं भषैज्यसेनारब्धव्यम ्

आह। कतमो भगवन वीयार्रंभः्

भगवान आह। शणृ ुभषैज्यसेन वीयर्मचु्यते फला् नां दशर्नं। यदत ॐोतआपित्तफल ंनाम ुवीयर्ःथानं। सकृदागािमफल ंनाम वीयर्ःथानं। अनागािमफल ंनाम वीयर्ःथानं। अहर्त्वफलमहर्िन्नरोधश्च नाम वीयर्ःथानं। ूत्येकबुद्धफल ंूत्येकबुद्धफलज्ञानं नाम वीयर्ःथानं। बोिधसत्त्वभिूमफल ंच बोिधःथानं वीयर्ःथानं नाम। इमे भषैज्यसेन वीयर्ःथानानां नामािन।

<206> आह। कथं भगवन ॐोतआपन्नो दशर्ियतव्यः ॐोतआपित्तफलञ्च।्

भगवान आह। तद्यथािप नाम किश्चदेव भषैज्यसेन पुरुष वकृ्ष ंवापयेत। वािपतःय वकृ्षःय ्तऽैव िदवसे अङ्कुरं िवरुह्येत। यऽैव िदवसे अङ्कुरं िवरुह्यन्त तऽैव िदवसे तदङ्कुरं योजनमधःताद्गच्छेते;

Ārya Saïghàña Såtra (Sanskrit) 44/73

Page 46: The Ārya Saïghàñasåtra Dharmaparyāya

िद्वतीयश्च पुरुष एवमेव वकृ्ष ंवापयेत; अथ तऽैविदवसे वातक्षोभेन तःय वकृ्षःय नाङ्कुरािन िवरुह्येरनथ स पुरुषःतःमात ःथानात तं वकृ्ष ंउद्धरेतथान्यतरश्च पुरुषः ् ्कलहभण्डनिवमहिववादं कुयार्त िकमथर्ं मे भिूम ंखनसीित।्

<207> तेन च कालेन तेन समयेन राजा अौौशीदेवं द्वौ पुरुषौ परःपरकलहभण्डनिवमहजातौ िववदतः तेन च राज्ञा तयोदर्तः ूेिषतः गच्छ भोः पुरुष तौ द्वौ पुरुषावानयू ; एवं देवेित स पुरुषःतःय राज्ञः ूितौतु्य त्वरमाणरूपः ूधात्वा तौ पुरुषावेतदवोचत ्- राजा युवयोरामन्ऽयित।

अथ तावदेव तऽैव पुरुष भीतस्तर्ःत िद्वतीयश्च पुरुषोऽभीतोऽनुऽःतः येन स राजा तेनोपनीतावपुनीय राज्ञ पुरतः ःथािपतावथ स राजा तयोरेवमाह। िकिमदं भो युवयोः कलहभण्डनिवमहिववादो जातः

<208> अथ खल ुतौ द्वौ पुरुषावुत्थाय तं राजानमेतदवोचतां शणृ ुमहाराजाःमाकं न िकंिचत ्पिृथवीूदेशः सिंवद्यते। यािचतके पिृथवीूदेशे वकृ्षो वािपतः तऽवै िदवसे वािपतःतऽैव िदवसेऽङ्कुरं पऽािण पुंपािण फलािण च ूादभूर्तािन आमाधर्ं पक्वाधर्ं च। एतेन च िद्वतीयेन ुपुरुषेण तऽैव िदवसे तिःमन पिृथवीूदेशे वकृ्षो वािपत। तःय च वकृ्षःय् नांकुरािण रोहिन्त। वातेन क्षिुभतेन न पऽािण न पुंपािण न फलािन ूादभूर्तािन। न च महाराज ुयोजनमधःतादःय मलू ंगच्छित। स एष पुरुषो मया साधर्ं िववदित तवापराध इित। अिप (तु) च देव ःवयमेव परीआय जानीयान नाऽ मम िकंिचदपराधः सिंवद्यते।्

<209> अथ खल ुस राजा िऽंशत्कोट्योऽमात्यानामाहयैकध्येऽसपंात्यैवमाह। कथयथ यूय।ंू

आमात्या आहः िकं कथयाम महाराजु

राजाह। क्व युंमािभ दृष्ट ंवा ौतुं वा यऽैव िदवसे वकृ्षो वािपतःतऽैव िदवसेऽङ्कुरं िवरुह्यते। पऽािण पुंपािन फलािन च जायन्ते। पक्वधर्-म-्आमाधार्िन िनश्चयिमदं भविद्भः कतर्व्य।ं अथ खल ुते अमात्य उत्थायासनात तं राजानमेवमाहः अःमाकं महाराज िनश्चयिमदं न शोभते ् ुकतुर्ं न च शआयामोऽःय िनश्चयं वकंु्त। िवःमयिमदं महाराज एष एव पुरुषःतावत्ूष्टव्यः वद भोः पुरुष िकं सत्यमेतमथर्ं यद्वदिस।

आह। सत्यं महाराजतैमथर्ं।

राजाह।

(64) न ौतुं नैव च पुंयाम दःौादे्धयं वचःतव।ु वकृ्षो यऽ िदने वुप्तःतऽैवाङ्कुिरतो िदने।।

Ārya Saïghàña Såtra (Sanskrit) 45/73

Page 47: The Ārya Saïghàñasåtra Dharmaparyāya

(65) पऽाः पुं पं फल ंदत्त ंिदने तऽवै भाषिस। कृतांजािलः स पुरुषःतं राजानमथाोवीत।्।

(66ab) गच्छ ःवयम वापय तरंु पँय रुह्यित अङ्कुरम॥् ्

<210> अथ खल ुस राजा तृंशत्कोिटिभरमात्यैः साधर्ं बिहिनरं् बामित। तौ च द्वौ पुरुषौ चारकावरोधं कारयित। ततः स राजा ःवयमेव वकृ्ष ंवापयित। न च स वकृ्षो अङ्कुरािण ददाित न पऽािण न पुंपािण न फलािन।

अथ स राजा रुष्ट एवमाह। गच्छन्तु भवन्तः शीयमानयन्तु दारुपाटकािन कुठारािण। यावदानियत्वा यःतेन परुुषेण वािपतो वकृ्षः सपऽािण पुंपफलः ूादभूर्तः तं वकृ्ष ंुरोषाच्छेदयित।

<211> तं चकंै वकृ्ष ंिच्छन्नं द्वादश वकृ्षाः ूादभूर्ताः द्वादश वकृ्षा िच्छन्नाश्चतुिवर्ंशित वकृ्षाः ुूादभूर्ताः सप्तरत्नमयाः समलूाः सपऽाः सपहलाः सांकुराःु

अथ तेभ्याश्चतुिवर्ंशित वकेृ्षभ्यश्चतुिवर्ंशित पिक्षणः कुकुर् टाः ूादभूर्तािन। सवुणर्चूडािन ुसवुणर्तुण्डािन सप्तरत्नमयािन पआमािण।

अथ खल ुस राजा रोषािभभतूः ःवहःतेन कुठारं गहृ्य तं वकृ्ष ंपराहनित। ततश्च वकृ्षात्पराहतादमतृोदकं ूवहित।

<212> अथ (खल)ु स राजा सिंवग्नमना आज्ञापयित। गच्छथ तौ पुरुषौ ततश्चारकाबन्धनान ्मोचयध्वमेवम देवेित।्

तत्क्षनमेव ूधािवत्वा तौ पुरुषौ ततश्चारकबन्धनान मोक्षियत्वा येन तं वकृ्ष ंतेनोपनीयतः ्

अथ स राजा पिूच्छ। िकम अयं वकृ्षःत्वद्वािपतः एको भतू्वा िच्छद्यमानो ्िद्वगणुिवद्ध्याभ्वधर्मानः यावच्चतिुवर्ंशतुधा गतः मद्वािपतःतु वकृ्षो नांकुरािण न पऽािण न पुंपािण न फलािन दत्तवान ्

ततः स पुरुष एवमाह। यादृशािन महाराज मम पुण्यािण न तव तादृशािन पुण्यािन सिंवद्यन्ते।

<213> अथ खल ुते िऽंशदमात्यकोट्यःतःय पुरुषःयोभौ जानुमण्डलौ पिृथव्यां ूितष्ठाप्यैवमाहः त्वया राज्यं कारियतव्यं नायं पूिवर्मको राजा शोभते। अथ ु (खल)ु स पुरुषःतान अमात्यान गाथािभः ूत्यभाषत् ् ;॥

(66cd) राज्यभोगशै्च मे नाथोर् न धान्येन धनेन वा।

Ārya Saïghàña Såtra (Sanskrit) 46/73

Page 48: The Ārya Saïghàñasåtra Dharmaparyāya

(67) ूसादो मम बुदे्धभ्यो भवेयं िद्वपदोत्तमः। ॄजेिन्नवार्णधातौ िह शान्ते यऽ तथागतः॥

(68) देशेय धमर्ं युंमाकं िनवार्णपुरगािमनं। पयर्ंकमबिन्धत्वा ूितज्ञां अकरोत्ततः॥

(69) पूवर्ं मया कृतं पापं राज्ञो बन्धनमागतः। इदन तु कृत्वा ूिणिधं मम पापक्षयो भवेत॥् ्

<214> अथ खल ुते चतुिवर्ंशित पिक्षणकुक्कुटकोट्यो वळतुण्डेन तूयार्िण पराहनित ःम॥

अथ खल ुतेन कालेन तेन समयेन द्वािऽंशित कूटागारसहॐािण ूादभूर्तािन। एकैकं च ुकूटागारं पंचिवंशितयोजनूमाण ंूादरभवत एकैकिःमशं्च कूटागारे पंचिवंशित पिक्षणकुक्कुटाः ु ्ूादभूर्तािन। सवुणर्चूडािन सवुणर्तुण्डािन सवुणर्मखुािन। ते मानुं यकं वाचं िनश्चाु रयिन्त।

(70) असाधुःते महाराज यद्बक्ष च्छेिदतःत्वया।ृ कोटीशतािन वकृ्षाणां चतुिवर्ंशत िःथताः पुनः् ।।

(71) पापेन कमर्णानेन अिनषं्ठ भोआयसे फलम।् <<न>> जानीषे कीदृशः सत्त्वो येनायं वािपतो िमःु ।।

राजाह -

(72) न जानािम इम ंअथर्ं व्यकुरुधवं महातपा। कीदृशोऽसौ महासत्त्वो येनायं वािपतो िमःु ।।

पिक्षण आहःु

(73) एषो िह लोकूद्योतो उत्पत्ःयित िवनायकः। मोचकः सवर्सत्त्वानां ससंारभवबन्धनात॥्

राजाह -

(74) कतमो िद्वतीयः सत्त्वो यःय वकृ्ष ंन रूहित। िकं वा कमर् कृतं तेन पापमाचआव मे िद्वजाः।।

पिक्षण आहःु

(75) देवदत्तो िह मढूोऽसौ यःय वकृ्ष ंन रूहित। न कृतं कुशल ंिकंिचद् रुह्यते ःय कथं िम॥ु

Ārya Saïghàña Såtra (Sanskrit) 47/73

Page 49: The Ārya Saïghàñasåtra Dharmaparyāya

<214> अथ खल ुतेन कालेन तेन समयेन तृंशत्कोट्य आमात्यानािममन धमर्पयार्यं ौतु्वा ्सवेर् दशभिूमूितिष्ठता बोिधसत्त्वा अिभज्ञाूितलब्धाः सवंतृ्ताः स च राजा दशभिूमूितिष्ठतः कुशलधमार्िभसमयमनुूाप्तः॥

<215> अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- को भगवन हेतुः ्कः ूत्ययो यित्ऽंशत्कोट्यो जनानां दशभिूमूितिष्ठता अिभज्ञाूितलब्धा सवंतृ्ताः

भगवान आह ् - शणृ ुभषैज्यसेन व्याकिरंयािम।

अथ खल ुभगवांःतःयां वेलायां िःमतं ूादंचकारु ; अथ तावदेव तिःमन समये भगवतो ्मखुद्वाराच्चतरुशीित रिँमशतसहॐािण नश्चरिन्त ःमानेकवणार्िन नानावणार्न्यनेकशतसहॐवणार्िन। तद्यथा नीलपीतलोिहतावदातमिंजष्ठाःफिटकरजतवणार्िन। ता अनन्तापयर्न्तािन लोकधातवोऽवभाःय पुनरेव ूत्युदावतृ्या (तं) भगवन्तं तृं ूदिक्षणीकृत्य भगवतो मधूर्न्यन्तधीर्यन्त;

<216> अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वः उत्थायासनादेकांस ंचीवरं ूावतृ्य दिक्षण ंजानुमण्डल ंपिृथव्यां ूितष्ठाप्य येन भगवांःतेनांजिल ंूणमय्य भगवन्तमेतदवोचत ्- को भगवन हेतुः कः ूत्ययः् िःमतःय ूादंकरणायः नाहेतुकं नाूत्ययं तथागता अहर्न्तः ुसम्यक्सबंुद्धाः िःमतं ूादंकुवर्िन्त।ु

भगवान आह ् - पँयिस त्वं भषैज्यसेन चतुिदर्शं लोकधातौ समन्ताज्जनकायमागच्छन्तं ममािन्तके।

आह। नोहीदं भगवन न पँयािम।्

भगवान आह ् - तेन िह भषैज्यसेन व्यवलोकय पँय जनकाय ं

<217> अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वो व्यवलोक्यािाक्षीत पूवर्ःयान िदँयेको ् ्वकृ्षः ूादभूर्तः सप्तयोजनसहॐूमाणः तऽैकान्ते पंचिवंशित कोटीसहॐािण जनकायःय ुसिन्नपिततािन। ते च न भाषन्ते न जल्पिन्त नालपिन्त न सलंपिन्त न भुजंिन्त नोित्तष्ठिन्त न चंबमिन्त तूंणींभावेनािधवासयिन्त।

दिक्षणःयान िदिश् -म-्एको वकृ्षः ूादभूर्तः सप्तयोजनसहॐूमाणः तऽ पंचिवंशित ुकोटीसहॐािण जनकायःय सिन्नपिततािन। ते न जल्पिन्त नालपिन्त न सलंपिन्त। न भाषन्ते नोित्तष्ठिन्त न चबंमिन्त। तूंणींभावेनािधवाःयिन्त।

Ārya Saïghàña Såtra (Sanskrit) 48/73

Page 50: The Ārya Saïghàñasåtra Dharmaparyāya

पिश्चमायां िदँयेको वकृ्षः ूादभूर्तः सप्तयोजनसहॐूमाणः तऽ पचंिवंशित कोटीसहॐािण ुजनकायःय सिन्नपिततािन। ते न जल्पिन्त नालपिन्त न सलंपिन्त। न भाषिन्त नोित्तष्ठिन्त न चंबमिन्त। तूंणींभावेनािधवासयिन्त।

उत्तरःयान िदिश् -म-्एको वकृ्षः ूादभूर्तः सप्तयोजनसहॐूमाणः तऽ पंचिवशंित कोटीसहॐािण ुजनकायःय सिन्नपिततािन। ते न जल्पिन्त नालपिन्त न सलंपिन्त न भाषिन्त नोित्तष्ठिन्त। न चंबमिन्त तूंणींभावेनािधवासयिन्त।

ऊध्वार्यान िदँयेको वकृ्षः ूादभूर्तः सप्तयोजनसहॐूमाणः तऽ पंचिवंशित् ु कोटीसहॐािण जनकायःय सिन्नपिततािन। ते न जल्पिन्त नालपिन्त न सलंपिन्त न भाषिन्त। नोित्तष्ठिन्त न चंबमिन्त। तूंणींभावेनािधवाःयिन्त।

अधःतािद्दँयेको वकृ्षो ूादभूर्तः सप्तयोजनसहॐूमाणः तऽ च पंचिवंशित कोटीसहॐािण ुजनकायःय सिन्नपिततािन। ते न जल्पिन्त नालपिन्त न सलंपिन्त न भाषिन्त नोित्तष्ठािन्त। न चंबमिन्त। तूंणीभावेनािधवासयिन्त॥

<218> अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- पचृ्छेयमहं भगवन्तं तथागतमहर्न्तं सम्यक्सबंुदं्ध कंिचदेव ूदेशं सचेन्मे भगवान अवकाशं कुयार्त पषृ्टः ् ्ूश्नव्याकरणाय।

एवमकेु्त भगवान भषैज्यसेनं बोिधसत्त्वं महासत्त्वमेतदवोचत ् ् - पचृ्छ त्वं भषैज्यसेन यद्यदेवाकांक्षःयहन ते तःय तःयैव ूश्नःय पिरपषृ्टःय व्याकरणेन िचत्तमाराधियंये।्

<219> एवमकेु्त भषैज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- िकमेतद् भगवंश्चतुिदर्शे लोकधातुषु जनकायमागत्याविःथतो यावदधःता ऊध्वार्यां िदिश पचंाशत ्कोट्यो जनकायमागत्याविःथतः ते च भगवन्तं नालपिन्त न सलंपिन्त। न जल्पिन्त न वदिन्त न भाषिन्त। नोित्तष्ठिन्त न चबंमिन्त। तूंणींभावेनािधवासयिन्त। को भगवन हेतुः ्कः ूत्ययः भगवान आह ् - गच्छ त्वं भषैज्यसेन ःवयमेव तांःतथागतान पिरपचृ्छा् ; यतो लोकधातावेते जनकाया आगता।

आह। कःय भगवन ऋिद्धबलाधानेन गच्छािम। तथागतःयध्यार्नभुावेन उत ःवध्यार्् ;

भगवान आह ् - ःवकेन भषैज्यसेन ऋिद्धबलाधानेन गच्छ। पुनरिप तथागतःयध्यार्नुभावेनागच्छ;

<220> अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तं तगृपु्त ंूदिक्षणीकृत्य तऽैवान्तिधर्तः

Ārya Saïghàña Såtra (Sanskrit) 49/73

Page 51: The Ārya Saïghàñasåtra Dharmaparyāya

अथ खिल्वतो लोकधाता षण्नवित लोकधातुकोटीरितबम्य चन्िूदीपा नाम लोकधातुः तऽ चन्िावितके्षऽो नाम तथागतोऽहर्न सम्यक्सबंुद्ध एतिहर् ितष्ठित धयृते यापयित। अशी् ितकोटी बोिधसत्त्वमहासत्त्वसहॐपिरवतृः पुरःकृतो धमर्न देशयित ःम। ताम लोकधातंु भषैज्यसेनो ् ्बोिधसत्त्वोऽनुू ाप्तः

<221> अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वो येन भगवांःतेनोपसबंान्त उपसबंम्य तःय भगवतश्चन्िावितके्षऽःय तथागतःयाहर्तः सम्यक्सबंुद्धःय पादौ िशरसािभवन्द्य पुरत िःथतः िःथत्वा येन स भगवांःतेनांजिल ंूणम्य भगवन्तमेतदवोचत ्- आगतोऽिःम भगवन षण्नवित लोकधातुकोटीसहॐाण्यितबम्य भगवतः शाक्यमनेुःतथागतःय बुद्धके्षऽात ् ्सहाया लोकधातोः न चाहं भगवंःताविन्त सत्त्वािन क्विचत पँयािम। या् विन्त तऽ दृष्टािन। को भगवन हेतुः कः ूत्ययो यत सहायां लोकधातौ भगवतः शाक्यमनेुःतथागतःय पुरतो ् ्बहजनकायः सिन्नपिततो दशिदगभ्यागतःतऽःथः पँयाम्यासीत्तािन चेहःथो न पँयािम।ु

<222> स भगवान आह ् - तऽैव भषैज्यसेन सचंरिन्त सिंतष्ठिन्त। आह। यथा कथं पुनभर्गवन ्

भगवान आह ् - अचेतनवकृ्षसभंतूािन सत्त्वािन।

आह। केन भगवन दृष्ट ंकेन ौतुं यद् अचेतने वकेृ्ष मनुंया जायन्ते।्

स भगवान आह ् - न भषैज्यसेन त्वया दृष्ट ं(वा) न ौतुं (वा) यदचेतने वकेृ्ष मनुंया जायंते।

आह। न मे भगवन दृष्ट ंन ौतुं यदचेतने वकेृ्ष मनुंया् जायन्ते।

स भगवान आह ् - इच्छिस त्वं भषैज्यसेन िषु्ट ंतदहं सांूतं दशर्ियंयािम।

आह। इच्छािम भगविन्नच्छािम सगुत;

<223> अथ खल ुभगवांश्चन्िावितके्षऽःतथागतःतःयां वेलायां शतपुण्यिविचिऽतं ःवं बाहं ुूसारयित ःम। ततश्च बाहतः कोटीशतसहॐ ंजनकायानांु ूादरभवतेकैकश्च जनकायो बाहशतं ु ुूसायर् नानागन्धिवलेपनैःतथागतमभ्यविकरिन्त।

अथ स भगवांश्चन्िावितके्षऽःतथागतो भषैज्यसेनं बोिधसत्त्वं महासत्त्वमामन्ऽयित। पँयिस त्वं भषैज्यसेन एष जनकायःतथागतं नानागन्धमाल्यिवलेपनैरभ्यविकरिन्त।

आह। पँयािम भगवन पँया् िम सगुत ;

स भगवान आह ् - एते अचेतना जनकायाः ूादभूर्ताः एत अचेतना मनुंयाः ूत्याजाताः॥ु

Ārya Saïghàña Såtra (Sanskrit) 50/73

Page 52: The Ārya Saïghàñasåtra Dharmaparyāya

अथ खल ुतेषां कोटीशतसहॐाणामेकैकःय यद्बाहशतं ते सवेर् िवकीयर्न्ते।ु

<224> अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वःतं दृंट्वा भगवन्तमेतदवोचत ्- िकिमदं भगवन िकिम् दं सगुतः यन मनुं याणां महुतर्माऽेण बाहशतं िवकीणर्म यिद भगवंच्छतबाहवो ् ्ू ुन मचु्यन्ते कः पुनवार्दो िद्वबाहका मनुंया मोआयन्ते।ु

भगवान आह ् - एवमेव भषैज्यसेनाचेतनाः सत्त्वा जायन्ते। अचेतना िनरुद्ध्यन्ते। अःमाकमिप भषैज्यसेन शरीरमचेतनभतूं मिन्यतव्यं।

आह। कतमे भगवन सत्त्वा ये दहराः कतमे वदृ्धाः्

भगवान आह ् - सिन्त भषैज्यसेन दहराः सत्त्वा सिन्त वदृ्धाः

आह। कतमे भगवन दहरा कतमे वदृ्धाः्

आह। ये ते साम्ूतंिवकीणार् ते वदृ्धाः ये ते वकेृ्षभ्यो िनजार्ताःते दहरा।

आह। इच्छािम भगवन दहरािण सत्त्वािन िषु्टम् ्

<225> अथ खल ुस भगवांश्चन्िावितके्षऽःतथागतो दिक्षण ंपािणतल ंूसारयित। अथ दशभ्यो िदग्भ्यः कोटीशतसहॐ ंजनकायानां आगच्छिन्त। अधःतादध्वार्यान िदिश पंचाशत कोटी ू ् ्जनकायःयागच्छिन्त। आगत्वा च ते जनकाया भगवतः पादौ िशरसािभवन्द्य न च तथागतमालपिन्त न सलंपिन्त तूंणींभावेनािधवासयिन्त ःम।

<226> अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- िकमेते भगवन ्सत्त्वाःतथागतं नालपिन्त न सलंपिन्त तूंणींभावेनािधवासयिन्त।

भगवान आह ् - न जानािस भषैज्यसेन अचेतनः पिृथवीूदेशो नालपिन्त न सलंपिन्त। (न) धमर्ःकन्धं ूजानाित। तत्कःय हेतोः इहैकत्या भषैज्यसेन दहरा सत्त्वाः नोत्पादं जानिन्त न िनरोधं जानिन्त। दृंट्वा च न जरा न व्यािधनर् शोको न पिरदेवः न िूयिवूयोगो नािूयसंू योगः न िूयािद्वनाभावः न मरण ंनाकालमतृ्यु। नािप तािन सवर्कटकािन दःखािण ु ुदृंट्वा उद्योगमापद्यन्ते कुतःते ज्ञाःयिन्त। पुनः पुनःते भषैज्यसेन िशक्षियतव्यािन।

<227> अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- कुतो भगवन ्दहरा सत्त्वा आगच्छिन्त। कुतश्च्यविन्त। कुऽोपपद्यन्ते। ये धमर्ं न जानिन्त (न बुद्ध्यिन्त)।

भगवान आह ् - शणृ ुभषैज्यसेन यन मानुंयकमात्मभावं ूितगहृ्णिन्त। तन्न रुप्यकारेण ्कृतं। न चीमरकारेण कृतं। न काष्ठकारेण कृतं। न कुलालेन कृतं। न राजभयेनोत्पद्यते। स्तर्ीपुरुषसयंोगात पापेन कमर्णा सयंुकं्त सभंवित। पुनः पनुश्च तेषां सत्त्वानां िशल्पािन ्

Ārya Saïghàña Såtra (Sanskrit) 51/73

Page 53: The Ārya Saïghàñasåtra Dharmaparyāya

िशक्षापयिन्त। अनन्तं च तेषां कटकं दःखं सभंवित। कटका वेदनाः तऽ तेषां पूवर्कृतानां ु ुुपापकानां कमर्णां िवपाकमनुभविन्त।

इहैव ते भषैज्यसेन दहराः सत्त्वा आगता य एते(नालपिन्त न सलंपिन्त) नोित्तष्ठिन्त य ईदृशान दःखां वेदनामनुभविन्त। अनेन कारणेन भषैज्यसेन नालपिन्त न सलंपिन्त। एवं ते ् ुभषैज्यसेन दहराः सत्त्वाः कुशलमजानानाः नोत्पादं जानिन्त न िनरोधं जानिन्त। न च ते मानुंयकमात्मभावं ूितलप्ःयन्ते। इमे उच्यन्ते भषैज्यसेन दहराः सत्त्वा।

<228> आह। कथं भगवन दहराः सत्त्वा उत्पद्यन्ते कथं िनरुध्यन्ते।्

भगवान आह ् - तद्यथािप नाम भषैज्यसेन किश्चदेव पुरुष अिग्न ंकाषे्ठन पिरमाजर्येत्त तःयानुपूवेर्ण तं काष्ठमिग्नना ूदीप्येत। एवमेव भषैज्यसेन मानुंयात्मभावं ूथम ंसजंायते। जातं च सन वेदनां वेदयित।्

आह। को ऽािभजातो जातः कः पिरिनवृर्तः

भगवान आह ् - बुद्ध एव भषैज्यसेनािभजातो जातः तथागत एव पिरिनवृर्तः

<229> तद्यथािप नाम भषैज्यसेन किःमिंचदन्धकारगहेृ ितिमरागारे राज्ञा पुरुषो बन्धनावरोधः कृतः ःयात तऽ स पुरुषोऽन्धकारगहेृ ूिवष्टः अन्तगृर्हे ितिमरं ितिमरागारं ्पँयेत अथान्यः क किश्चत पुरुषः पूवर्दःखवेदनािभदृर्ष्टिश्चन्तयेन्नष्ट एष पुरुषः अनभ्यिसतः ् ् ुदःखो ु जीिवते िवनाशं याःयित। स तऽािग्नमानियत्वा तऽाभ्यन्तगृर्हे सआुममिग्नम च्छोरयेत् ्

स च पुरुषश्चारकावरुद्धःतमिग्नरिँम ंपँयेद्दंट्वा चाश्वःतो भवेद् उत्साहं च वधर्येत स ृ ्चािग्नः केनिचदेव हेतुना ूज्वलेत; तेन चािग्नन्ज्वालेन तद्गहं समन्ततः ूज्वलेृ त स च ्पुरुषःतऽैव दह्येत तं च दग्धं राजा ौतु्वा िचन्तायासमापद्येत। तःयैवं भवेन्न भयूोऽहं ्ःविवषये कंिचत सत्त्वं चारकावरोधं किरंयािम।्

अथ स राजा तेषां ःविवषयिनवािसनां सत्त्वानामेवं समाश्वासयेत मा यूयं भवन्तः सत्त्वा ्भायथ मा उऽसथ; अभयं युंमाकं भवतुः न मम िवषये भयूो दण्डोपचारं (वा) बन्धनावरोधं वा भिवंयित। न च कःयिचत सत्त्वःय जीिवतिवनाशं किरंयािम। िनभर्या भवन्तः सत्त्वा ्यूयं भवथ।

<230> एवमेव भषैज्यसेन तथागतः सवर्क्लेशदग्धः सवर्व्यािधूशान्तः यथा स पुरुषो गहृदाहात ःवकायं दहित। ् (सवर्)सत्त्वानामथार्य िहताय सखुाय (च) ूितपन्नो भवित। सत्त्वान वधबन्धनावरोधेष ुपिरमोचयेदेवमेव तथागतो रागदे्वषमोहमलूहीणः सवर्सत्त्वानान ् ्दीप इव लोक उत्पन्नः सत्त्वान मोचयित नरकितयर्क्ूेतासरुकायेभ्यः दहरांश्च ् (सत्त्वां) वदृ्धांश्च सत्त्वान मोचयित।्

Ārya Saïghàña Såtra (Sanskrit) 52/73

Page 54: The Ārya Saïghàñasåtra Dharmaparyāya

<231> अथ तावदेवोपयर्न्तरीक्षािदमा गाथा िनश्चचारा;॥

(76) अहो के्षऽं िजनके्षऽं सआुऽेमिभसःंकृतं। वुप्तािन यऽ बीजािन न िवनाशं ॄजिन्त िह।।

(77) बुद्धके्षऽं िजनके्षऽं ूशःतं िजनशासनं। शाःता करोत्युपायं िह सवर्सत्त्वपिरमहे।।

(78) िःथतो िनवार्नधातौ सन दृँय् ते धरणीतले। शान्तं कृत्वा सवर्लोकं बुद्धः शोधेित दिक्षणां।।

(79) मोचेित नवकान सत्त्वान मोचेित च पुराणकान् ् ।् मोचियत्वानपुूवेर्ण सवर्सत्त्वािस्तर्धातुकात।्।

(80) बद्धा िह नरकद्वारिःतयर्क्ूेता िवमोिचताः। शािन्तः कृता िह लोकेिःमन परलोके सखुं कृतं॥्

<232> अथ खल ुभगवांःतःयां वेलायां िःमतं ूादंचकार। आह च ु -

(81) साधु दशर्नु साधूनां बुद्धानाम साधु दशर्नं।् साधु धमर्गणुः के्षऽं सघंसामिमदशर्नम।्

(82) साधु सघंातिनदेर्शं सवर्पापिवनाशनं। ये ौोंयिन्त इदं सऽूं पदं ूाप्ःयन्त्यनुत्तरं।।

<233> अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वो येन भगवांःतेनांजिल ंूणमय्य भगवन्तमेतदवोचत ्- को भगवन हेतुः कः ूत्ययः िःमतःय ूादंकरणाय।् ु

भगवान आह ् - पँयिस त्वं कुलपुऽैतािन दहरािण सत्त्वािन।

आह। पँयािम भगवन पँयािम सगुत् ;

भगवान आह ् - सवर् एते भषैज्यसेनाद्यवै दशभिूमूितिष्ठता बोिधसत्त्वा भिवंयिन्त॥

<234> अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वोऽशीितयोर्जनसहॐाण्यूधर्वमपुयर्न्तरीके्ष ःथादथाशीितदेर्वपुऽकोटीसहॐािण भगवत उपिर पुं पवषर्ं ूवषर्िन्त ते च दहराः सत्त्वा दृंट्वा सवेर्ऽञ्जलयः कृत्वा नमःकुवर्िन्त।

<235> अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वो अन्तरीक्षःथ एवं वाग भाषते। येन ्िऽसाहॐमहासाहॐो लोकधातुः शब्देनापूरयित। द्वािऽंशन महानरकोपपन्नाः सत्त्वाःतं शब्दं ्

Ārya Saïghàña Såtra (Sanskrit) 53/73

Page 55: The Ārya Saïghàñasåtra Dharmaparyāya

शणृ्विन्त। द्वािऽंशच्च देविनकायाःतं शब्दं शणृ्विन्त। िऽसाहॐमहासाहॐश्च लोकधातुः षिड्वकारं ूकिम्पतः चतरुशीितश्च नागराजसहॐािण महासमिेु सकं्षबु्दािन। िऽंशत ्कोटीसहॐािण राक्षसानाम इम ंजबंूद्वीपमागतािन। पंचिवंशत कोटीसहॐािण ूेतानां यक्षानां ् ्राक्षसानामडकवत्यां राजधान्यामागतािन भगवतः पुरतो महासिन्नपातः सिंःथतः॥

<236> अथ खल ुभगवांःतेषान दहराणां सत्त्वानान धमर्न देशयित। दशस ुिदक्ष ु् ् ्लोकधातुकोटीिनयुतशतसहॐेषु बोिधसत्त्वा महासत्त्वाः ःवकःवकाभ्यो ऋिद्धिभरागतािन।

अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वो येन भगवांःतेनांजिल ंूणमय्य भगवन्तमेतदवोचत ्- बहवो भगवन बहवो ् सगुत बोिधसत्त्वाः सिन्नपितताः सिन्नषण्णाः बहिन च भगवन देवनागािन सिन्नपिततािन सिन्नषण्णािन। पुनश्चानेकािन ू ्राक्षसूेतान्यडकवत्यां राजधान्यमागत्य सिन्नपिततािन सिन्नषण्णान्यभवून धमर्ौवणाय॥्

<237> तऽ खल ुभगवान भषैज्यसेनं बोिधसत्त्वं महासत्त्वमामन्ऽयित् । आगच्छ कुलपुऽ;

अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वो ऋिद्धबलेनोध्वार्दवतीयर् येन भगवांःतेनांजिल ंूणमय्य भगवन्तमेतदवोचत ्- धमर्ःकन्धो (भगवन)् धमर्ःकन्ध इित। भगवन्नुच्यते िकयता भगवन धमर्ःकन्ध इत्यचु्यते। ्

भगवान आह ् - धमर्ःकन्ध इित कुलपुऽोच्यते। यो ॄह्मचयर्ं पयेर्षते ॄह्मचयर्ं पयेंर् य सवर्पापािद्वरमित। पँयिस त्वं कुलपुऽामी दहरा सत्त्वा अॄह्मचयार्द् िवरमिन्त।

आह पँयािम भगवन पँयािम सगुत् ;

आह। ते नूनन धारणीूितलब्धा भिवंयिन्त। सवर्धमर्समन्वागताश्च भिवंयिन्त।्

आह। केनोपायेन भगवन बह् ूिन सत्त्वािन सिन्नपिततािन। धमर्ःकन्धं ौोतुम ्

<238> अथ खल ुभगवां भषैज्यसेनं बोिधसत्त्वं महासत्त्वमामन्ऽयित। बहवो भषैज्यसेन सत्त्वाः सिन्त। ये जाितरेव दःखं न शणृ्विन्त। जरा एव दःख ंन शणृ्विन्त। व्यािधरेव दःखं ु ु ुन शणृ्विन्त। शोकदःखं पिरदेवदःखं िूयिवु ु ूयोगदःखमिूयसंू योगदःखं मरण ंतु सवर्दःखं ु ु ुहरते। कायजीिवतिमदमचु्यते भषैज्यसेन सवर्दःखमु ्

<239> अथ खल ुते दहराः सत्त्वा इमिन्नदेर्शं ौतु्वा येन भगवांःतेनांजलयः ूणमय्य भगवन्तमेतदवोचन अःमाकमिप भगवन मत्तर्व्यं।् ्

भगवान आह् - युंमािभरिप कुलपुऽाः सवर्सत्त्वैश्च मतर्व्यिमित। आह। कथं भगवन ्मरणकालमाबमित।

Ārya Saïghàña Såtra (Sanskrit) 54/73

Page 56: The Ārya Saïghàñasåtra Dharmaparyāya

भगवान आह ् - मरणकाले कुलपुऽाश्चिरमिवज्ञाने िवज्ञानिनरोधो नाम वातः िवज्ञानिवॅमो नाम वातः िवज्ञानसकं्षोभसयंुक्तो नाम वातः इमे ऽयः कुलपुऽा वाता मरणकालसमये चिरमिवज्ञाने सलंडुिन्त (सकं्षभुिन्त) सकं्षोभमतु्पादयिन्त।

त आह। कतमािन भगवन ऽीिण मरणकालसमये िवज्ञानिनरोधे वतर्माने शरीरं ु ्िनघार्तयिन्त।

भगवान आह ् - शस्तर्कश्च नाम माषार्ः सचूकश्च नाम माषार्ः ष्ठीलकश्च नाम; ये शरीरं िनघार्तयंित।

आह। िकमेतद्भगवंच्छरीरण नाम् ;

भगवान आह ् - आदीप्तकश्च नाम माषार् दहनवासकश्च नाम; मेिडकश्च नाम; शृंगािरकश्च नाम। ँमशािनकश्च नाम; दबुर्िद्धकश्च नाम। भारगरुुकश्च नामु ; जाितपिरपीिडतश्च नाम;

जाितसकं्षिुभतश्च नाम; जीिवतपिरभािवकश्च नाम; मरणिूयिवूयोगकश्च नाम; इमे माषार् उच्यन्ते शरीरनामानः

<240> त आह। कथं भगवन मयृते कथं जीु ् वित।

भगवान आह ् - िवज्ञानं नामायुंमन्तो िॆयते। पुण्यं नामायुंमन्तो जीवित। शरीरं नाम माषार् मयृते ःनायुकोटीिभबर्द्धम चतुरशीितिभः िसराकूवर्सहॐ ैरोमकूपैबर्द्धम द्वादशिभः ् ्सहॐरंैगानां बदं्ध। षंट्युत्तरैिस्तर्िभः शतरैःथीनां बद्धम चतुरशीितः कृिमकुलशता् न्यभ्यन्तरे वसिन्त तेषां सवेर्षां ूणकानां मरण ंसिंवद्यते। मरणिनरोधं च सिंवद्यते तऽ सवेर् ते ूाणका िनराशा भविन्त। यदा स पुरुषो मयृते तदा सवरू् ाणकानां वातसकं्षोभः सलंडुित अन्योन्यपिरभाक्षनाथार्य तदा ते दःखां वेदनां वेदयिन्त। अन्ये पुनः पुऽशोकं कुु वर्िन्त। अन्ये दिहतशृोकं ज्ञातशृोकं सवेर् एव ते शोकशल्यिवद्धाः अन्योन्यभक्षणमारभन्ते। सवेर् ते अनुपूवेर्ण ुपरःपरं भक्षयन्त;

द्वौ ूाणकाववितष्ठन्ते। तौ सप्ताहमिभयुध्यतः याव सप्ताहेऽितबान्ते तत एकः ूाणको िनमर्थ्यते। एको मचु्यते। तत कतम आयुंमन्त उच्यते् धमर्ः तित्कं मन्यध्वे यथा सवरू् ाणकानां अन्योन्यिनरोधेन मरण।ं

<241> एवमेव बालपथृग्जना सत्त्वा अन्योन्यिवरधमाप्द्यन्ते। ते जात्या न िबभ्यिन्त। व्यािधभ्यो न िबभ्यिन्त। मरणा न िबभ्यिन्त यथा (तौ) द्वौ ूाणकौ युध्यतः एवमेव बालपथृग्जनाः परःपरं यधु्यन्ते।

Ārya Saïghàña Såtra (Sanskrit) 55/73

Page 57: The Ārya Saïghàñasåtra Dharmaparyāya

अथ मरणकालसमये उच्यते साधु पुरुषैः िकं त्व ंभो पुरुष िवश्वासमापद्यसे। िकं त्वया मनुंयलोके न िकंिचदादीनवं दृष्ट।ं न जात्या<द् आ>दीनवो दृष्टः न जरया न व्याधेरादीनवो दृष्ट। न मरणादादीनवो दृष्ट।

आह। दृष्टो मे आयुंमन्त जात्या<द् आ>दीनवो जरया व्याधेरादीनवो दृष्टः सवर्पश्चान ्मरणादादीनवो दृष्टः

आह। कथं न कृतािन यत करणीयािन कुशलमलूािन। तत कथं त्वया भोः पुरुष न ् ्कृतमभुयोलोर्कयो िहतसवंतर्कािन धमर्ःकन्धकुशलमलूािन। िद्वतीयं माषार्ः पचृ्छािम। कथं त्वया न कृतः कुशलमलूसभंारः यःत्वं पिरमकु्तः ःयाज्जात्या जरया व्याधेमर्रणात तत कथं ् ्ते न कृतं योिनशोमनिसकारूत्यवेक्षणां

िकं त्वया भोः पुरुष ौतु।ं पिृथव्यां गण्ड्यां आकोटनशब्दं। न च दृष्टा जांबुद्वीपका मनुंया दानािन ददन्तः पुण्यािन च कुवर्न्तः उपवासमपुवसन्तः तथागतके्षऽे कुशलमलूबीजान्यवरोपयन्तः गन्धं वा माल्यं वा दीपं व न त्वया दृष्ट ंखादनीयभोजनीयं वा दीयमानम न च ते दृष्टाःतथागतःय चतॐः पषर्दः सन्तप्यर्मानाः िभक्षवुार् िभक्षणुी वा ्उपासको वा उपािसका वा इमांश्चतॐः पषर्दः शासनेऽिभिनवुःताः एवं तःय िहतािन वदन्त्यालपिन्त च। न िह देवकृतं िकंिचत असाधुःत्वया भोः पुरुष कृ् तम इिमम ं्जबंुद्वीपमागत्य;

<242> तःय मतृःय धमर्राजा तिःमन काले तं पुरुषं अनुशासन ता गाथा भाषते ् ् -

(83) दृंट्वा तथागतोत्पादः ौतु्वा गण्डीपराहताम।् ौतु्वा धमर्न देशयमानं शन्तं िनवार्णगािमनं।् ।

(84) कःमात ते न कृतं पुण्यं परलोकसखुावहम् ।् भोआयसे नरके दःखम अिनष्ठकमर्णः फलमु ् ।्।

<243> अथ स पुरुषःतं धमर्राजानं गाथािभ ूत्यभाषत -

(85) बालबुिद्धरहं आसीत पापिमऽवशानुगः् । कृतं मे पापकं कमर् कामॅान्तेन चेतसा; ।।

<86> कामश्च मे िचतःतःय आगतं दारुण ंफलम ्

कृता मे ूािणनां िहंसा सांिघकं च िवनािशतं।

<87> कृतं मे ःतूपभेदं च ूदषे्टनानतरात्मनाु ;

Ārya Saïghàña Såtra (Sanskrit) 56/73

Page 58: The Ārya Saïghàñasåtra Dharmaparyāya

दौषु्ठल्यं भािषतं वाक्यं माता मे पिरतािपता;

<88> अपराधं िवजानािम ःवशरीरेण यत कृतं ्

रौरवे नरके पँयाम्युपपित्त ंसदुारुणे।

<89> सघंाते वेदनां वेत्ःये तथैव च ूतापने।

महावीचौ च कटकामनुभिवंयािम वेदनांु

(90) महापदे्म च नरके बन्दियंयािम सदुःिखतःु । वारा शतं कालसऽेू उत्पत्ःयािम महाभये।।

(91) हताश्च नारका सत्त्वाः पुनः पँयिन्त ते भयम ्। योजनानां शतं भयूः ूितपद्यिन्त महाभयम।्।

(92) द्वारन ते न लिभंयिन्त पुनः कंुभे ूतािपताः् । क्षरंू तु नाम नरकं सहॐ ंक्षरूसभंवम।्।

(93) शतम सहॐ ंकोटीनां क्षरूाणां जायते मतः् । तैःतःय िभद्यन्ते गाऽं कमर्िभ दंकृतैः ःवकैः॥ु

<94> वातक्षोभा महाघोरा सवर्ं िच्छन्दिन्त तां तनमु ्

अनुभाव्या मया दःखा ईदृशा नरके ीुवमु ्

(95) िआयन्ते सवर्सत्त्वा मे कायं दःखूपीिडतं।ु अथार् परक्या आदत्ता मया वेँमःय कारणात।्।

(96) पुऽा दिहतरो मह्य ॅाता च भािगनी तथा ु । माता िपता चैव मम िमऽज्ञाितगणोऽिप च ।।

(97) दासकमर्कराश्चवै गावो भतृ्यः पशु ंतथा। ॅान्तो ःम्यहं कुकायेर्षु रुप्यसौवणर्भाजनैः।।

(98) वस्तर्ःैतथा ससुआूमशै्च ॅान्तः कारापने गहेृ । सिुविचऽं गहंृ कृत्वा नरनारीसमाकुल।ं।

(99) वीणाःतूयार्ः पराहत्य रतं मे ददर्म ंमनःु । गाऽं गन्धोदकैिलर्प्त ंकृतज्ञोऽद्यािप नवै सः।।

Ārya Saïghàña Såtra (Sanskrit) 57/73

Page 59: The Ārya Saïghàñasåtra Dharmaparyāya

(100) अचेतन शरीरःत्व ंॅान्तोऽिःम तव कारणात।् न िवद्या ते मम ऽाता किश्चत सत्त्वः पुनभर्वेत् ।्।

(101) वातक्षोभे महाघोरे शरीरपिरतापने। भकु्ता रसा ःवादवन्तो िजह्वया िविवधाःतथाु ।।

(102) शीषेर् मालाश्च बहवो बद्धा िश्वऽाः सशुोभनाः। रूपेण ॅािमतश्चक्षशु्चक्षऽुाण ंन िवद्यते। ।।

(103) पापानां चक्षषुी हेतमुर्या दृंट्वातु यत्कृतम।् ौोऽौ हेतुश्च मे भयूः बाह वळपराहताःू ।।

(104) हःतेभ्यः कटका बद्धा अङ्गलुीयेिभ यिंऽका। मीवायां मिुक्तहारािण पादौ चािप ःवलकृंतौ।।

(105) जालािन कृत्वा तऽवै सौवरण ंसिंःथतं ततः। गाऽै च िविवधा रत्ना सौवणर्कटकाःतथा।।

(106) उदारै रिमतो भोगमैर्नसबंहृणरैिप। ःपशर्ं च सकुुमारं मे। तृं णमःतेन सेिवतं।।

(107) नानाःतरणशय्यािभः कायः बीडािपतो मया; । ःनातो गन्धोदकैिवर्शदैगर्न्धैश्चािप ूलेिपतः।।

(108) कपूर्रचन्दनैिदर्व्यैधूर्पनैश्चािप धूिपतः । कःतूिरकासमायुक्तो वासो वणर्करः कृतः।।

(109) गन्धवािषर्कतैलेन समुनाचण्पकािदिभः। मिक्षतः पाण्डुरं वस्तर् ंूावतृं सआूमकािशकं ।।

(110) अवतीयर् हिःतपषृ्ठादश्वपषेृ्ठ िभरुह्य च। राजाहिमित मन्यािम जनो मे धावते मतः।।

(111) अन्तःपुरं िवजानािम गीते नतृ्ये सशुीिक्षतः। िनरापराधा मगृया हता काण्डैश्च मे मगृा।।

(112) ईदृशं मे कृतं पापं परलोकमजानता; । परमांसा मया भकु्ताःततो दःखिमदं ममु ; ।।

Ārya Saïghàña Såtra (Sanskrit) 58/73

Page 60: The Ārya Saïghàñasåtra Dharmaparyāya

(113) मरण ंमे न िवज्ञातमागिमंयित दारुण ं। बालबुिद्धरहं आसीच्छरीरं पोिषतं मया।।

(114) आगतं मरण ंमे द्य किश्चत्ऽाता न िवद्यते। यूयं िह ज्ञातयः सवेर् मखु ंमे िकं िनरीक्षथ।।

(115) कःमाद् वस्तर् ंपाटयध्वं ूलापशै्चािप िकंकृते; । केशान कःमाद् िविकरथ रकं्त िकं वा किरंयित् ।।

(116) पांसु ंच शीषेर् िक्षपथ उरःताडं करोथ िकम।् जीवं नाहं वािरतव्यः पापात िकं रुिदतेन वः् ।।

(117) शरीरं मे वकृभोज्यं कुकुर् राणां च वायसाम।् भिवंयते पिक्षणां च वथृा पुष्ट ंअयन तनुः् ।।

(118) मरणोरगसःंपषृ्टो जायतेऽिप सदुारुणः। तथोपयोज्यं भषैज्यं यथाःमान मचु्यते भयात् ।्।

(119) यन मे वैद्याः ूदाःयिन्त भषैज्यं न तिदंयते् । सांूतं धमर्भषैज्यं क्लेशोरगिवमोचकम।्।

(120) मयृतो मम दातव्य ंमा मेम ंसंू यच्छथ। पोंयमाणशरीरो यमवँय ंनाशमेंयित।।

(121) पापःकन्धं िकमािक्षप्य यत्पश्चा दःखदायकम ु ् । पोिषतो मे पयृं कायः कृतघ्नत्वं किरंयित।।

(122) पुऽा दिहतरं िकं मे चक्षषुा सिन्नरीक्षथु ; । ऽायध्वमःमाद् रोगान मे रुदध्वं िकिन्नरथर्कम् ।्।

(123) यूयं िह पुऽ दिहत ृकृतघ्ना मम साम्ूतमु ।् युंमाकं पोषणाथार्य परकीयं मया हृत।ं।

(124) साूतं मरण ंूाप्त ंिनराशं माम करोथ िकम् ।् जाितदगर्ितसऽंःतो मरणेन च पीिडतःु ।।

(125) वेदना सजं्ञा सःंकाराः ःपषर्ं परमवेदनाः। तृं णाया ॅाम्यते बालः ूाप्नोित कटकं फलंु ; ।।

Ārya Saïghàña Såtra (Sanskrit) 59/73

Page 61: The Ārya Saïghàñasåtra Dharmaparyāya

(126) शोकबन्धन मह्य तु जातःय िवषमे कुले। अल्पपुण्यं तु मां ज्ञात्वा शोचियंयन्त्यपरे जनाः।।

(127) दानशीलपिरॅष्टो धमार्च्चािप परान्मखुः। पुनभर्वं न जानीते क्लेशोरगिवषािदर्ता।।

(128) ॅाम्यते िवद्यया बालो यऽ मोक्ष ंन िवद्यते। मोक्षाथर्ं न िवजानाित ॅान्तः पापं करोित च।।

(129) क्लेशैश्च ॅाम्यते बालो िनत्यं व्यािक्षप्तमानसः। दह्यते ह्यिग्नना दीप्तः कायो िविवधबन्धनः।।

(130) िवॅान्तो ॅमते कायो यऽ सौख्यं न िवद्यते। तच्च सौख्य ंन जानाित यदभ्यन्तसखुावहम।्।

(131) बुद्धानाम सखुदं के्षऽं धमर्चबं महागदम् ।् शील ंच सत्यं शीलनां ॄह्मघोषाःतथागता॥

<244> अथ खल ुभगवान भषैज्यसेनं बोिधसत्त्वं महासत्त्वमामन्ऽयेतदवोचत ् ् - एवं च भषैज्यसेन सत्त्वा मरणकाले पिरदेविन्त। न न िह तेषां किश्चत्ऽाता भिवंयत्यन्यऽ सकृुतानां कमार्णां फलिवपाकं च गाथा चेमा भाषते॥

(132) कृत्वा तु पापकं कमर् नरकेषु पतिन्त िह। भुजंन्ते चीमरं तप्त ंपीवन्ते लोहपानकम।्।

(133) कायेभ्यो वषर्तेऽङ्गारं दग्धाः बन्दिन्त दारुणम।् दह्यत्येषां तच्छरीरं नरकेिःमन महाभये।् ।

(134) न िवजानिन्त सौख्यािन धमर्ं च न िवजानते । बालो ॅमत्यधमेर्ण सौख्य ंनाप्नोित िकंचन ।।

(135) ौद्धाशीलेन सपंन्नः ूज्ञायुक्तो महातपाः । िमऽं भजित कल्याण ंशीयं भोित तथागतः।।

(136) वीयर्मारभते ौयें बदु्धलोकोपपत्तये । देशेथ कुशल ंधमर्ं सवर्सत्त्वपिरमहं।।

(137) मऽैं िचत्त ंसमापन्नो ॄह्मचयर्परायणः। ौतु्वैवं भषैज्यसेन ूितपित्तपरो भवेत।्।

Ārya Saïghàña Såtra (Sanskrit) 60/73

Page 62: The Ārya Saïghàñasåtra Dharmaparyāya

(138) िवमिुक्तदशर्नं बदंु्ध गषु्टशब्दं िवनायकं। लोकःय मातािपतरं बोिधिचत्त ंतदच्यते।ु ।

(139) कल्याणिमऽां परमां सदुंकरं यो देशयेतु ।् <<इह>> धमर् लोके शणृ्विन्त ये गौरवाद्बद्धशासनंु ।।

ते भोिन्त बुद्धाः सगुता नरोत्तमाः

(140) लोकनाथा भवन्त्येते सवर्सत्त्वूमोचकाः। शान्तेभ्यो बुद्धके्षऽेभ्यो ये भविन्त सगौरवाः॥

<245> अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- िकम इदं भगवन ् ्पिृथवी कंपित संू कंपित। एवमकेु्त भगवान भषैज्यसेनं बोिधसत्त्वं महासत्त्वमेतदवोचत ् ् - व्यवलोकय भषैज्यसेन िकं पँयिस। व्यवलोिकतं भषैज्यसेनेन बोिधसत्त्वेन महासत्त्वेन।

अथ तावदेव चतुभ्योर् िदग्भ्यः पँयित। पिृथवीिववरं ददाित। पिृथव्या िववतृायां पँयित। पिृथवीिववरेभ्यो िवंशित कोट्यो मनुंयाणां जायन्ते। अधःतािद्दिश िवंशित कोट्यो मनुंयानां जायन्ते। ऊध्वार्यां िदशायां पंचिवंशित कोट्यो मनुंयानां जायन्ते।

<246> अथ ते दहराः सत्त्वा व्यवलोक्य भगवन्तमेतदवोचन कतमे भगविन्नह जाता।्

भगवान आह ् - पँयथ ययूिममे जनकायाः

त आहः पँयामो भगवन ु ्

भगवान आह ् - इमे जनकाया युंमाकं सखाया जाताः

त आहः एतेषामिप भगवन सत्त्वानां मरण ंभिवंयतीितु ् ;

भगवान आह ् - एवमेतन माषार्ः सवर्् सत्त्वानामिप मरण ंभिवंयित।

<247> अथ ते पूिवर्मका सत्त्वा दहराः ये ूथमतरमतु्पन्नाःते येन भगवांःतेनांजिल ंूणमय्य भगवन्तमेतदवोचन ्- नोत्सहामो वयं पुनभर्गवं जाितं मरण ंच िषु्टम भगवान ् ्आह - तित्कं यूयमतु्सहथ वीयर्वलालब्धम त आहः तथागतं समंखुं पँयेमः् ु तःय च सकाशाद्धमर्ौवण ंमषृ्ट ंमनापं शणृयुामः तथागतौावकसघंं च िनषण्ण ंपँयेमः बोिधसत्त्वान ्महिधर्कान महानुभावान पँयेमः ईदृशं च भगवन्नोत्सहामो जाितं मरण ंच िषु्टम् ् ्

<248> अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वो ऋिद्धबलेनोत्थायासनात साधर्ं तैः ्पंचिभबोर्िधसत्त्वशतैः ते सवेर् ऋद्ध्या उत्थायोपयर्न्तरीके्ष चंबमिन्त। पयर्ंकञ्च बध्वा

Ārya Saïghàña Såtra (Sanskrit) 61/73

Page 63: The Ārya Saïghàñasåtra Dharmaparyāya

ध्यायिन्त। तेषां सवर्कायेभ्यः िसहंा िनंबामिन्त। व्याया िनंबामिन्त। व्याडा िनंबामिन्त। हिःतनो िनंबामिन्त।

महाऋिद्धिवकुिवर्तािन दशर्यिन्त। पवर्तेषु च पयर्ंकं बध्वा िनषीदिन्त। िवंशितयोर्जनसहॐाण्यूध्वर्मारुहिन्त। दश कोटीसहॐािण चन्िमसयूार्िण-म-्अवतरिन्त।

<249> अथ खल ुते दहराः सत्त्वा भगवन्तमेतदवोचन ्- को भगवन हेतुः कः ूत्ययो ्महारँम्यावभासःय महच्च ऋिद्धिवकुिवर्ता लोके ूादभूर्ताःु

भगवान आह ् - पँयथ कुलपुऽा एतौ चन्िसयूौर् ूादभूर्तौ। त आह। पँयामो भदन्त भगवन ु ु ्पँयामो भदन्त सगुत;

भगवान आह ् - एष बोिधसत्त्वैः ःवकायाद् रँम्यावभासो ऋिद्धूाितहायर्ं च दिशर्तं सन्दशर्ियत्वा सत्त्वानान धमर्न देशयिन्त। बहजनिहताय बहजनसखुाय लोकानुकंपायैमर्हतो ् ् ु ुजनकायःयाथार्य िहताय सखुाय देवानां च मनुंयाणां च इहैव ते मानुंयके काये वीयर्बलमपुदशर्ियत्वा ईदृशम ऋिद्धबलमपुदशर्यिन्त।्

आह। देशयतु भगवान रँम्यावभासूादभार्वाय धमर्म् ्ु

<250> एवमकेु्त भगवान भषैज्यसेनं बोिधसत्त्वं महासत्त्वमेतदवोचत ् ् - पँयिस त्वं भषैज्यसेन िऽसाहॐमहासाहॐो लोकधातुः षिड्वकारं ूकंिपतः

आह। पँयािम भगवं पँयािम सगुत। तःय मम भगवन्नेवं भवत्वहं तथागतमेतमथर्ं पिरपचृ्छेयं।

भगवान आह ् - पचृ्छ त्वं भषैज्यसेन यद्यदेवाकांक्षःयहं ते तःय तःयैव ूश्नःय व्याकरणेन िचत्तमाराधियंयािम िनदेर्आयािम िवभिजंयािम। भषैज्यसेन यदतीतानागतूत्युत्पन्नेंवध्वस ुतत्सवर्ं दशर्ियंयािम।

आह। देशयतु मे भगवन कौकृत्यिवनोदनाथर्ं। इहाहं भगवन पँयािम तथागतं ् ्चतुरशीितिभदेर्वपुऽसहॐःै पिरवतृं चतरुशीितिभः कोटीसहॐबैोर्िधसत्त्वैः पिरवतृं; द्वादशिभः कोटीसहॐनैार्गराज्ञां पिरवतृं। अष्टादशिभः कोटीसहॐभैूर्तानां पिरवतृं पंचिवशंितिभः कोटीसहॐःै ूेतिपशाचैः पिरवतृं।

<251> भगवान आह ् - नूनमेते भषैज्यसेन सत्त्वाः य इह पषर्िद ममािन्तके सिन्नपितता सिन्नषण्णा धमर्ौवणाय। त एते भषैज्यसेनाद्यवै ससंारं पश्चन्मखुं किरंयिन्त। अद्यवै दशभिूमूितलािभनो भिवंयिन्त। दशभिूमूितिष्ठता िनवार्णधातौमनुूाप्ःयिन्त।

Ārya Saïghàña Såtra (Sanskrit) 62/73

Page 64: The Ārya Saïghàñasåtra Dharmaparyāya

सवर्सत्त्विहतिैषणः जरामरणपिरमोक्षणाथार्य कृतधमार्ः सखुावहाः क्लेशपाशं िनिजर्त्वा ूाप्ःयन्ते बदु्धशासनां।

आह। िकमेते भगवन सत्त्वा बहिन सत्त्वःथानािन नानािविचऽःै कमर्िभऋ उत्प् ू न्नािन। ते भगवन्तं पिरवायार्विःथतािन

भगवान आह ् - शणृ ुभषैज्यसेन। आह च -

(141) मढूाः सत्त्वा न जानिन्त कुतो मोक्षो भिवंयित। बहवो नवकाः सत्त्वाः अद्य ूाप्ःयिन्त धारिणम।्।

(142) ज्ञाःयन्ते ते सवर्धमार्न ूाप्तये दशभिूमनां् । भमूयो दश ूाप्ःयिन्त बुद्धकृत्यं किरंयतः।।

(143) वितरं् यिन्त धमर्चबं धमर्वषर्ं ूविषर्षूः। रमणीयं शासनं मह्य ंयेन सत्त्वाः समागताः।।

(144) देवनागाश्च ूेताश्च असरुाश्च सुदारुणाः। दशभिूमूितष्ठन्ते धमर्शब्दपराहताः।।

(145) धमर्भेरी उदाहरं धमर्शंखूपूरण।ं अद्यषैां नवसत्त्वानां वीयर्ःथामो भिवंयित।।

(146) धमर्ं ूाप्ःयिन्त अदे्यमे यथा ूाप्त ंतथागतैः॥

<252> अथ पंचमाऽािण सहॐािण दहराणां सत्त्वानामतु्थायासनेभ्यो येन भगवांःतेनांजिल ं।।ूणमय्य भगवन्तमेतदवोचन ्-

(147) गरुुभारो भगवन कायो दारुणश्च महाभय।् ससंारे येन बध्यामः पयर्न्तमिवजानकाः।।

(148) मागर्न तु न िवजानामो मागर्मेव न दृँयते।् अन्धभतूा वयं नाथ अःमाकं कुरु संमहं।।

(149) अध्येषाम वयं वीर धमर्न देशय नायक् ; । अल्पूज्ञा वयं जाता अनिभज्ञाः सखुःय िह; ।।

(150) धमर्न देशय। अःमाकं दःखान मोचय दारुणात् ् ्ु । यऽ यऽोपपद्येमः ःयाद् अःमाद् बुद्धदशर्नं॥

Ārya Saïghàña Såtra (Sanskrit) 63/73

Page 65: The Ārya Saïghàñasåtra Dharmaparyāya

<253> अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वो येन ते दहरा सत्त्वाःतेनोपसबंामदपसंबम्य तान दहरान सत्त्वाङ् गाथाया अध्यभाषता ु ् ् -

(151) भूजंध्वं भोजनं यूय ंिपवध्वं रसमद्भतमु ।् पश्चािद्वशारदा भतू्वा धमर्ं ौोंयथ िनभर्यं।।

त आहःु

(152) भदन्त ःथिवर कःत्वं नजानीमो वयं तव; । ूासािदकःत्वं पँयामः शान्तरूपं महायशः।।

(153) मकंु्त नरकितयर्क्षःु ूेतलोकान महाभयात ् ् । शान्तःते सवर्पापािन यथा जगित शोभसे।।

(154) पँयाम हःते करकं सप्तरत्नसमिन्वतम।् सऽूं रत्नामय ंकाये तेजराशौ िववेिष्टतं।।

(155) ूितवोढं न शक्ता ःम शान्तवाक्यःय ते वच।ु भके्तन कायर्ं नाःमाकं पानेन ःवादना न च।ु ।

(156) भक्तादच्चार सभंवित पानान मऽूं तथैव च।ु ् शोिणतं च रसाद्भवित रक्तान मांस ंच सभंवेत ् ् ।।

(157) नाःमाकं भोजनं कायर्ं पानान चैव सौसःंकृतं् ; । वस्तर्ािण नैव सआूमािण पट्टापट्टकसिंहता।।

(158) कटकाश्च न सौवणार्ः कायार् मिुक्तलता न च; । अङ्गिुलयैनैर्व कायर्ं सवेर् ते िनत्यधिमर्णः।।

(159) जीिवतैरिथर्काश्च ःम न च गच्छेम दगर्ितम ु ् । अिथर्का धमर्दानेन न देवानां सखुैरिप; ।।

(160) कल्याणिमऽता कायार् न राज्य ंचबवितर्नां। चबवतीर् मिरंयिन्त त्यक्त्वा द्वीपान सशुोभनां।् ।

(161) न पुऽाः पषृ्ठतो यािन्त न भायार् न च धीतराः। सप्तरत्ना िनवत्यर्न्ते नािप याःयिन्त पषृ्ठतः।।

Ārya Saïghàña Såtra (Sanskrit) 64/73

Page 66: The Ārya Saïghàñasåtra Dharmaparyāya

(162) सिंन्नपात्य बहजनो न च याःयिन्त पषृ्ठतः ु । पुरतश्च न धावन्ते वशं भयूो न वतर्ित।।

(163) एकजिन्मकराजानो ॅािमता िनत्यया बहु; । कृत्वा पापािन कमार्िण रौरवं ूपतिन्त ते।।

(164) चतुिदर्शं पयर्िण्वत्वा सप्तरत्नैमर्हिधर्कैः। याःयते क्व च सा ऋिद्धयर्दा वत्ःयित रौरवे।।

(165) मतृा ऋिदं्ध न शक्नोिन्त यऽ भिूमनर् िवद्यते । ःथिवर शणृुं व अःमाकं गच्छ येन तथागतः।।

(166) कांक्षाम दशर्नं तःय मातािपऽोयर्थैव िह। नाःमाकं िवद्यते माता न िपता ॅातरौ न च ।।

(167) सवै लोकगरुुमार्ता िपता चैव तथागतः। सवै चन्िश्च सयूर्श्च के्षममागरू् दशर्कः।।

(168) मोचकः स िह ससंाराद् येन भयूो न जायते। स नावातरको ओघात क्लेशोघाच्च महाभयात् ।्।

(169) तेन ूतािरताः सत्त्वाः न भयूो िविनवितर्ता। सद्धमोर् देिशतःतेन अमबोधीय कारणात।्।

(170) नाःमाकं भोजनेनाथोर् न राज्यफलकांिक्षणः। न देवलोकगमनं कायर्ं नरकभीरुिभः।।

(171) सखुं मानुंयकं जन्म दृँयते यऽ सवर्िवत।् अल्पायुषाश्च दृँयन्ते दंकृतैः कमर्िभः ःवकैः ु ।।

(172) रज्यन्ते कामभोगैःते िवन्दिन्त मरण ंन च; । जानिन्त न च भायन्ते िनरोधोत्पादवांिचताः।।

(173) सआुमान धमार्न न जानिन्त सआूम ंकायर्ं न कुवर्न्ते।् ् शान्तं धातुं न जानिन्त अिवद्याबान्तचेतसः।।

(174) च्यवन्तो न च िखद्यन्ते जायन्तश्च पुनः पनु। दीघर्राऽं दःखहता िनत्यता दण्डतािडताःु ।।

Ārya Saïghàña Såtra (Sanskrit) 65/73

Page 67: The Ārya Saïghàñasåtra Dharmaparyāya

(175) परकीयं हिरंयिन्त घात्यन्ते बन्धने तथा। पंचबन्धनबद्धाःते पूवर्पापेन चोिदताः।।

(176) िनराशाश्च मिरंयिन्त शोकशल्यसमिपर्ता।। िनरुद्ध्यमाने िवज्ञाने करुण ंपिरदेवते।।

(177) को नु ऽाता भवेयमुेर् सवार्न भोगान ददाम्यहं।् ् सवुणर्रुप्यःफिटकं दासोऽिप च भवाम्यहं।।

(178) सवर्ं कमर् किरंयािम दासयोग्य ंच यद्भवेत।् न राज्यभोगमैेर् कायर्ं न धान्येन धनेन च।।

(179) ःवशरीरेण मे कायर्ं पापकारी न मचु्यते। एवं िह ःथिवराःमाकं न कायर्ं भोजनं भवेत।्।

(180) राजानोऽिप मिरंयिन्त यैभुर्कं्त मषृ्टभोजनम।् देवपुऽा मिरंयिन्त पीत्वा वै पानमतु्तमम।्।

(181) नानारसमायुकं्त सःंकृतं पानभोजनम।् आनीय पुरतो राजा िजह्वया ःपशृित भोजन।।

(182) रसगदृ्धा िह राजानः पापं कुवर्न्त्यनल्पकं। रज्यन्त्यिनत्येिह रसेिह यऽ सारं न िवद्यते।।

(183) पानं न कायर्ं अःमाकं न च कायर्ं िह भोजनं। धमर्ता ईदृशी कायार् दःखान मचु्येम यद्वयमु ् ।्।

(184) तृं णाबन्धनिनमुर्कं्त तृं णाक्लेशिवमोक्षनम।् सवर्बन्धनिनमुर्कं्त तं बुदं्ध शरण ंगताः।।

(185) वयं िह शरण ंयामो लोकनाथं महिषर्णम।् वन्दनाय वय ंयामः सत्त्वानां िूयदशर्नम।्।

(186) नाम ंतव न जानामो नाममाचआव शोभनं।

भषैज्यसेनो बोिधसत्त्व आह -।।

यूयं िह ौोतिुमच्छध्वं नाम ंसवर्जनःय च।

(187) वतृः कोटीशतसहॐनैर्वकैः सत्त्वैःतथागतः।

Ārya Saïghàña Såtra (Sanskrit) 66/73

Page 68: The Ārya Saïghàñasåtra Dharmaparyāya

त आहःु ।

तव तु ौोतुिमच्छामो नाम ंसवर्गणुोद्भवं।।

(188) गभंीरं ौयूते नाम यःत्वं बुद्धाना ौावकः आह। भषैज्यसेनो नाम्नाहं सत्त्वानां भषैज्यो ह्यहं।।

(189) युंमाकं देशयैंयािम सवेर्षामौषधं वरं। सवर्व्यािधूशमनं सवर्व्यािधहते जने।।

(190) रागो व्यािधमर्हाव्यािधलोर्के नँयित दारुणः । मोहो व्यािधमर्हाघोरो येन ॅाम्यन्त्यबदु्धयः।।

(191) ोजिन्त नरकं सत्त्वािःतयर्क्ूेतेषु वै तथा; । दे्वषमःता इमे बालाःतेषां शािन्तः कथं भवेत॥्

त आहःु

(192) मचु्येम सवर्दःखातः ौतु्वा धमर्िमम ंशुभ।ंु मकु्तश्च सवर्दःखेभ्यो बालबिुद्धरजानकाःु ।।

(193) ौोंयामहे धमर्दान ंपापकमर्िवविजर्ताः। सवर्पापं िवविजर्त्वा ूहीणभयभरैवाः।।

(194) िआयाम शीयं सबंुदं्ध सवर्व्यािधूमोचकं। वैद्यराज ंमहावैद्य ंदःिखतानां िचिकत्सकं।ु ।

(195) गच्छ ःथिवर शीय ंत्वं वन्दनाय तथागतं। वन्दःव चाःमद्वचना ॄूिह लोकिवनायकं।।

(196) ूशामय इम ंव्यािधं ूशमयािग्नं सदुारुणम ्। कायो यं ज्विलतः सवोर् दह्यमानो न शाम्यते।।

(197) दःखािदर्तानामःमाकं कायुर्ण्यं कुरु सुॄ तु ; । कायभारो महाभारःतीआणभारः सदुारुणः।।

(198) दे्वषमोहसमाबान्त उद्वहिन्त जनाः सदा; । पुनः पनुबर्हंत्येते मोक्षभारं अजानकाः।।

Ārya Saïghàña Såtra (Sanskrit) 67/73

Page 69: The Ārya Saïghàñasåtra Dharmaparyāya

(199) मतर्व्य ंन िवजानन्ते ऽासो नोत्पद्यते थ च। मोक्षमागर्ं अजानाना मोक्षमागर्मपँयकाः।।

(200) अःमाकं मरण ंनािःत कदािचिदित सिुःथताः। संॅ ान्ता न िवजानिन्त पँयन्तो मातरं मतृा; ।।

(201) िपतरं न ःमरन्त्यन्ये िनत्यं च व्यािधपीिडताः। क्लेशकमरू् लुिडताः कथं भूजंाम भोजनं।।

(202) दःखान्तं न िवजानामः ौमामोऽथ िनरथर्कं।ु अःमाकमीदृशान दःखां जात्यिवद्यािनदानतः् ु ।।

(203) महाभयं गरुुभारं सजं्ञासःंकारवेदना। तृं णाया ॅाम्यते बालो यो धमर्ं न िवजानते।।

(204) जातो लोके ह्यनथार्य कायभारपिरवतृ। ःनानानुलेपनैः कायर्ं शुिचवर्स्तर् ंसशुोभनं; ।।

(205) मषृ्ट ंच भोजनं कायर्ं यच्छरीरे मनोरम।ं पंचतूयार्मनोज्ञ ंच ौोऽं याचयते तथा।।

(206) सप्तरत्नसमतु्थाने रूपे रज्यिन्त चक्षषुी। सवर्ं रस ंच मषृ्ट ंच िजह्वा याचयतेऽिप च।।

(207) ःपशर्ं च मदृकं सआूम ंकायः ूाथर्यते सु दा। मांसद्वयं शरीरेण िनंपीड्य रती जायते।।

(208) कायो ह्यचेतनो ह्येष रितं कःतऽ िवन्दित। पादौ मे रमतःतऽ ूावतृ ंचमर् सनु्दरं।।

(209) भविन्त मरणऽाण न वस्तर् ंन िवलेपनम।् भवेच्छरीरं न ऽाण ंिकं पुनवर्स्तर्लेपनं।।

(210) पुरुष उच्यते कायमेित श्वास ंमहाबल।ं तीआण ंबल ंूितसखं्या त ंतच्छरीरे महागणु।ं।

(211) बीडया ॅािमतः पवूर्मश्वहिःतपिरवतृः। मोक्षधमर्मजानानो रतोऽहं पापकमर्िण।।

Ārya Saïghàña Såtra (Sanskrit) 68/73

Page 70: The Ārya Saïghàñasåtra Dharmaparyāya

(212) बीड्या कारािपतं पापं परलोकमजानता; । पुनः पनुश्च जातोऽहं पुनमर्रणमागतः।।

(213) शोकः पुनः पनुदृर्ष्ट ंपिरदेिवतबन्धनं। मातॄणां मरण ंदृष्ट ंदृष्टाश्च िपतरो मतृा।।

(214) ज्ञातयो भिगनी चैव पुऽा भायार् मतृािप च। शून्याः सवेर् िह सःंकाराः को िह रज्येत सचेतनः् ।।

(215) िवश्वास ंिह मया ज्ञातं लोभमःतेन चेतसा; । शान्तं धमर्ं नोपलब्धं मरण ंनािभनिन्दतं।।

(216) तेन दानं न दत्त ंमे लोभेनावतृचेतसा; । कः ःया लोभसमो पापो योऽद्यािप न िनवतर्ते।।

(217) संॅ ान्ता िह वयं जाताः संॅ ान्तं सकल ंजगत ्। संॅ ान्ताः शब्दं शणृमुो असद्धमर्पिरमहं।।

(218) मोक्ष ंध्यानाश्च मगार्मः शरीरं नोद्वहामहे। बुद्धा भवेम लोकाथेर् शाःतारो गरुवो जगे।।

(219) बुद्धो मातािपता लोके बुद्धो मागरू् दशर्कः । ूवषर्ते धमर्वषर्ं जबंुद्वीपे समन्ततः ।।

(220) मढूा सत्त्वा न जानिन्त धमार्णां समंहं कथं। बोधौ िचत्त ंनामियत्वा लभ्यते धमर्समंहः।।

(221) शुन्यताः सवर्सस◌ंकाराः शुन्या भोगा धनं तथा।् पँयाम शुन्यमात्मानं दृंट्वा जाता िनराशता; ।।

(222) ःथिवर भषैज्यसेन-म-्अःमाकं वचनं शणृ;ु । दरं च ते िवसजेर्म बोिधसत्त्वाना कारणातू ।्।

(223) बोिधसत्त्वा न िखद्यन्ते वीयर्वन्तो महातपाः। ःमतृ्वा ससंारदोषािण कुवर्न्ते गणुसंमहं; ।।

(224) गच्छःव येन शाःतासौ पचृ्छ चाःमाक कारनात।् ूितलब्धसखुः शाःता मा िकंिचत िखद्यते िजनः् ।।

Ārya Saïghàña Såtra (Sanskrit) 69/73

Page 71: The Ārya Saïghàñasåtra Dharmaparyāya

(225) परािजतःत्वया मारः सबलश्च सवाहनः। शीयमजु्वािलतं धमर्ं सवर्सत्त्वसखुावहं।।

(226) न चाःमािभः ौतुो धमोर् येन बुद्धा भवेमहे। गच्छःव शीयं ःथिवर अःमाकं िहतकारणात।्।

(227) नोत्तरामो वयं यावन्न पँयामःतथागतं। द्वातृंशलक्षणधरं िःथता सवेर् सगौरवाः॥

भषैज्यसेनो बोिधसत्त्व आह -

(228) ऊध्वर्ं ताविन्नरीक्षध्वं िकं पँयध्वं िह सांूत;ं । (229) अवलोकयिन्त ते ऊध्वर्ं िःथता पंच अनूनकाः। शतास्तर्यः सहॐािण कूटागाराः समन्ततः।।

(230) सप्तरत्नसमारूढा रत्नजालःवलकृंताः। पद्म ंूफुल्ल ंमध्ये च िदव्यगन्धूमञु्चनं।।

(231) पचृ्छिन्त ःथिवरं तऽ िकमेतिदह दृँयते। कूटागारा रत्नजालाः पद्मकेसरसिंःथताः।।

भषैजयसेन आह -

(232) ःथानान्येतािन युं माकं गच्छध्वं बुद्धदशर्नं। वन्दध्वं लोकूद्योतं योऽसौ लोकोत्तरो गुरुः॥

त आह -

(233) तऽ मागर्ं न जानीमो न पँयामःतथागतं। यऽ मागर्ं न जानीमः क्व गच्छाम विन्दतुं।।

भषैज्यसेन आह -

(234) वन्दनाय च गन्तव्यं शाःतारममतृूभ।ं अनन्तमाकाशिमव परामाषु्टर्ं न शक्यते।।

(235) ःथाने ितष्ठत्यसौ शाःता यथा ितष्ठिन्त मेरवः। समेुरोरुपमा ःयात्त ुगाधं चैव महोदधे।।

Ārya Saïghàña Såtra (Sanskrit) 70/73

Page 72: The Ārya Saïghàñasåtra Dharmaparyāya

(26) तसृाहॐाच्च रजसो न ज्ञानाद्बद्धसभंवातु ।् विन्दतो लोकूद्योतो बोिधसत्त्वैदर्शिद्दशे॥

त आहःु

(237) िवलोकय लोकनाथ पूरयाःमकमाशयं। िचते्तन विन्दतोऽःमािभः शाःता लब्धाःततः फल।ं।

भषैज्यसेनो बोिधसत्त्व आह -

(238) न गन्धै रज्यते शाःता न माल्यैनर् िवलेपनैः। हेतुं गहृ्णाित सत्त्वानां येन मचु्यिन्त सःंकृतात।्।

(239) समंामं न कुरुते तःय मारः परमदारुण;ं । दिमतो िह मनो येन बदंु्ध च शरण ंगतः।।

(240) मतृ्योनर् याःयित वशं िक्षूं ूाप्ःयित धारणी। िचत्तूसादं कृत्वासौ शाःतारं पँयते ततः।।

<254> अथ खल ुभगवान कलिवङ्करुतःवरमनोज्ञघोषःतथागतः िःमतं ूादंचकार् ु ;

अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्व उत्थायासनाद् येन भगवांःतेनांजिल ंूणम्य भगवन्तमेतदवोचत ्- को भगवन हेतुः कः ूत्ययः िःमतःय ूादंकरणाय यद्भगवतो ् ुमखुद्वाराच्चतरुशीित रिँमशतसहॐािण िनश्चरिन्त। तैश्च रिँमिभिरयं िऽसाहॐमहासाहॐा लोकधातुरवभासेन ःफुटाभतू सवेर् च द्वातृंशन महािनरया ःफुटा अभवून द्वातृंशितश्च ् ् ्देवभवनान्यवभािसतािन। ताश्च रँमयो नानावणार्ः तद्यथा नीलपीतलोिहतावदातमिंजष्ठाःफिटकरजतवरणाः एताश्च रँमयो भगवतो मुखद्वारािन्नश्चयर् िऽसाहॐमहासाहॐायां लोकधातौ सत्त्वानां सवर्मखुोपधानं कृत्वा पुनरेव ूत्युदावतृ्य भगवन्तं सप्तकृत ूदिक्षणाकृत्य भगवतो मधूर्न्यन्तरधीयन्त् ;

<255> अथ खल ुभषैज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- पचृ्छेयमहं भगवन्तं तथागतमहर्न्तं सम्यक्सबंुदं्ध किञ्चदेव ूदेशं सचेन्मे भगवान अवकाशं कुयार्त पषृ्टः ् ्ूश्नव्याकरणाय;॥

एवमकेु्त भगवां भषैज्यसेनं बोिधसत्त्व ंमहासत्त्वमेतदवोचत ्- पचृ्छ त्वं भषैज्यसेन यद्यदेवाकांक्षःयहं ते तःय तःयैव (पषृ्टःय) ूश्नःय व्याकरणेन िचत्तमारधियंयािम।

<256> एवमकेु्त भषैज्यसेनो बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- तृंशत्कोटीसहॐािण भगवन्नवकानां सत्त्वानां ूादभूर्तािन ते तथागतःय सआूमान धमर्देशनामवगाहिन्त। सआूम ंु ्

Ārya Saïghàña Såtra (Sanskrit) 71/73

Page 73: The Ārya Saïghàñasåtra Dharmaparyāya

भगवन बदृ्धानां सत्त्वानां पिरभाषिन्त पिरवदिन्त पिरपीडयिन्त। न यू् यं बदृ्धाः सत्त्वा धमर्ं जानीथ िनत्यं यूयंमधमेर् चाकुशले च रज्यथ। तद् भगवान मषृ्टा मनापा वाग्भाषन्ते तत्केन ्कारणेन भगवन्तमेवं वाग्भाषन्ते।

भगवान आह ् - न िवजानािस भषैज्यसेन केन कारणेनैते सत्त्वा एवं वाग्भाषन्ते। तथागतःयैिभमृर्दकं सकुुकारं भािषतं धमर्ं ौुु त्वा तेनैते भषैज्यसेन सवर्धमार्णां अथर्मवभोत्ःयन्ते सवर्गणुसमन्वागताश्च भिवंयिन्त। सवेर् च धारणामवगािहंयिन्त। अद्य-द्-अमेण दशभूिमूितिष्ठता भिवंयिन्त। अद्य महादन्दिभशब्दं ूकिरंयिन्त। अद्य ु ुमहाधमरू् कारसमन्वागता भिवंयिन्त। पँयिस त्व ंभषैज्यसेन इमािन कूटागारािण॥

भषैज्यसेन आह - पँयािम भगवन पँयािम सगुत।्

भगवान आह ् - अदे्यमे भैषज्यसेन दहराः सत्त्वाः एषु कूटागारेंविभरुह्य धमार्िभसमयमनुूाप्ःयिन्त। अदे्यमे सवर्कुशलधमर्पािरपूिरं किरंयिन्त। अद्य महाधमर्दन्दिभ ंु ुपराहिनंयिन्त। अनेकेषां च देविनकायानामद्य धमार्िभसमयो भिवंयित। बहनाञ्च ूनैरियकानां सत्त्वानां िविनपातसंू िःथतानां तथागतज्ञानिनदेर्शं ौतु्वा सवर्ससंारपराङ्मुखपराजयो भिवंयित।

<257> तःयाम च वेलायां वदृ्धसत्त्वैनर्वानवितिभः कोटीशॐःै ् (सवेर्) ॐोतआपित्तफल ंूाप्त ंते च सवर्धमर्समन्वागता भिवंयिन्त। सवेर् ते भषैज्यसेन सवर्दःखपिरविजर्ता भिवंयिन्त। सवेर् ते ुभषैज्यसेन सवर्तथागतदशर्नं िनंपादियंयिन्त। सवेर् ते भषैज्यसेन महाधमर्समन्वागता भिवंयिन्त। अवलोकय भषैज्यसेन चतुिदर्श ं

<258> अवलोकयित भषैज्यसेनो बोिधसत्त्वो महासत्त्वः समन्ता चतुिदर्शं स पँयित पूवर्ःयान िदिश पंचाशत कोट्यो गगंानदीवािलकासमािन बोिधसत्त्वानामागच्छिन्त। ् ्दिक्षणःयान िदिश षिष्ट कोटी गगंानदीवािलकासमािन बोिधसत्त्वानामागच्छिन्त। पिश्चमःयांन ् ्िदिश सप्तित कोटी गगंानदीवािलकासमािन बोिधसत्त्वानामागच्छिन्त। उत्तरःयान िदँय् शीित कोट्यो गगंानदीवािलकासमािन बोिधसत्त्वानामागच्छिन्त। अधःतािद्दिश नवकोटीसहॐािण गगंानदीवािलकासमािन बोिधसत्त्वानामागच्छिन्त। ऊध्वार्यां िदिश कोटीशतसहॐ ंगगंानदीवािलकासमािन बोिधसत्त्वानामागच्छिन्त।

ते चागतागता बोिधसत्त्वा महासत्त्वा भगवतः पुरतः पादौ िशरशािभवन्द्यकैान्ते तशुः

<259> एकान्तिःथतानां दशिदग्भ्यागतानां बोिधसत्त्वानाम महासत्त्वानामथ भषैज्यसेनो ्बोिधसत्त्वो महासत्त्वो भगवन्तमेतदवोचत ्- िकमेतद् भगवन खग् -म-्अन्तरीके्ष कृंणरूपं लोिहतरूपं (च) पँयािम। भगवान आह ् - िकिमदं भषैज्यसेन। न सजंानािस यदेतदन्तरीके्ष कृंणरूपं लोिहतरूपं च पँयिस।

Ārya Saïghàña Såtra (Sanskrit) 72/73

Page 74: The Ārya Saïghàñasåtra Dharmaparyāya

आह। न जानािम भगवन न जानािम सगुत।्

भगवान आह ् - एष तथागत एव जानाित। मारोऽयं भषैज्यसेन िवचक्षःुकरणायेहोपसबंान्तः इच्छिस भषैज्यसेनैतान बोिधसत्त्वान महासत्त्वान िषु्ट ंय एते खगान्तरीके्ष व्यविःथताः ् ् ्

आह। इच्छािम भगविन्नच्छािम सगुत।

<260> अथ भगवांःतान बोिधसत्त्वान दशर्ियत्वा भषैज्यसेनं बोिधसत्त्वं महासत्त्वमामन्ऽयित ् ्ःम। ईदृशानां भषैज्यसेन कोटीशतगंगानदीवािलकासमािन बोिधसत्त्वाना आगतािन।

आह। को भगवन हेतुः कः ूत्ययो यदेते बोिधसत्त्वा एतावन्त इहागता।्

भगवान आह ् - दहराणां सत्त्वानां ूत्ययेन भषैज्यसेन संू तं सवर्सत्त्वा धमर्ध्यानसमन्वागता भिवंयिन्त। पँयिस त्व ंभषैज्यसेन य एते बोिधसत्त्वा महासत्त्वा नानारूपा आगता ऋिद्धबलाधानेन।

आहावलोिकतािन मया कोटीशतगगंानदीवािलकासमा लोकधातवःतऽ मया कोटीिनयुतशतसहॐगगंानदीवािलकासमा बोिधसत्त्वा महासत्त्वा दृष्टाः ःवकःवकेन ऋिद्धबलेन ितष्ठिन्त नानारूपा नानावणार् नानाबलसःंथानािःतष्ठिन्त। आयर्धमर्िवहारेष ुते बोिधसत्त्विःतष्ठिन्त। धमर्िवहारेषु ते बोिधसत्त्वपिरवारािःतष्ठिन्त।

<260> इदमवोचद्भगवान आत्तमनाः सवर्शुरो बोिधसत्त्वो महा् सत्त्वः भषैज्यसेनो बोिधसत्त्वो महासत्त्वः सवेर् च नवपुराणका बोिधसत्त्वा महासत्त्वाः सा च सवार्वती पषर्त ्सदेवमानुषासरुगन्धवर्श्च लोको भगवतो भािषतं अभ्यनन्दत ्

Colophon B:

॥०॥ सघंाटं ना<म> महायानसऽूं महाधमर्पयार्यं॥०॥

Colophon D:

॥०॥ आयर्संघाटं नाम धम्मर्पयार्यं समाप्तम॥्०॥

Colophon: This critical edition was prepared by Professor Oskar von Hinüber on the basis of Sanskrit manuscripts found at Gilgit. It was input and made available to the public courtesy of the Nāgārjuna Institute of Exact Methods. This version can be downloaded from www.sanghatasutra.net

Ārya Saïghàña Såtra (Sanskrit) 73/73