19
ित�पावै thiruppAvai ïImt! ve daNt ramanu j mu in ké[alBx ve daNt yuGmm! ïImt! ïIvas yae gIñr gu épdyae ipRt SvaTmÉarm! ïImt! ïIr¼nataþy mu ink« pya àaÝ mae ]aïm< t< ïImt! ve daNt ramnu j muinmprm! s<ïye deizke NÔm! ïImt! ïIvas yae gIñr mu in ké[alBx ve daNt yuGmm! ïImt! ve daNt ramanu j gu épdyae ipR t SvaTmÉarm! ïImt! ïu TyNt ramanu j yit n&pte > àaÝ mae ]aïm< t< ïImt! ïIvas ramnu jmuin< s< ïye }anvaixR m! ve daNt lúm[ mu nINÔ k«paÄ bae xm! tTpad yuGm srsIéh É& ¼rajm! ÇYyNt yu Gm k«tÉUir pirïm< t< ïIr¼ lúm[mu inm! zr[< àp*e

thiruppAvai - aradhanam.org¤¿त प्पावै thiruppAvai. ïImt! vedaNt ramanuj muin ké[alBx vde aNt yuGmm! ïImt ! ïIvas yaegIñr géu pdyaeiptR SvaTmÉarm! ïImt ! ïIr¼nataþy

Embed Size (px)

Citation preview

Page 1: thiruppAvai - aradhanam.org¤¿त प्पावै thiruppAvai. ïImt! vedaNt ramanuj muin ké[alBx vde aNt yuGmm! ïImt ! ïIvas yaegIñr géu pdyaeiptR SvaTmÉarm! ïImt ! ïIr¼nataþy

ित�प्पावै thiruppAvai

ïImt! vedaNt ramanuj muin ké[alBx vedaNt yuGmm! ïImt! ïIvas yaegIñr guépdyaeipRt SvaTmÉarm! ïImt! ïIr¼nataþy muink«pya àaÝ mae]aïm< t< ïImt! vedaNt ramnuj muinmprm! s<ïye deizkeNÔm!

ïImt! ïIvas yaegIñr muin ké[alBx vedaNt yuGmm! ïImt! vedaNt ramanuj guépdyaeipRt SvaTmÉarm! ïImt! ïuTyNt ramanuj yit n&pte> àaÝ mae]aïm< t< ïImt! ïIvas ramnujmuin< s<ïye }anvaixRm!

vedaNt lúm[ munINÔ k«paÄ baexm! tTpad yuGm srsIéh É&¼rajm! ÇYyNt yuGm k«tÉUir pirïm< t< ïIr¼ lúm[muinm! zr[< àp*e

Page 2: thiruppAvai - aradhanam.org¤¿त प्पावै thiruppAvai. ïImt! vedaNt ramanuj muin ké[alBx vde aNt yuGmm! ïImt ! ïIvas yaegIñr géu pdyaeiptR SvaTmÉarm! ïImt ! ïIr¼nataþy

ित�प्पाव ै www.aradhanam.org

�ी आण्डाळ् ित�विडगळे शरणम् 1

Transliteration Guide

Page 3: thiruppAvai - aradhanam.org¤¿त प्पावै thiruppAvai. ïImt! vedaNt ramanuj muin ké[alBx vde aNt yuGmm! ïImt ! ïIvas yaegIñr géu pdyaeiptR SvaTmÉarm! ïImt ! ïIr¼nataþy

ित�प्पाव ै www.aradhanam.org

�ी आण्डाळ् ित�विडगळे शरणम् 2

तिनयन ्

�ी पराशर ब�र् अ�िळ�ॆय्द

नीळा तु निगिर तटी सु ं उो कृ ं

पारा ं िुत शत िशरस ् िस ं अापयी ।

ोिाया ं िज िनगिळत ं या बलाृ भेु

गोदा त ै नम इदिमद ं भयू एवा ु भयूः ॥

�ी उय्यकॊण्डार् अ�िळ�यॆ्द

अ�वयल ् पुदवु ै आण्डाळ्

अरंगऱ्कुप् प� ु ित�प्पावैप ् पल्प�दयम्

इि�सैयाल ् पािडक् कॊडु�ाळ् नऱ्पामालै

पूमालै शूिडक् कॊडु�ाळैच् चॊल्ल ु

शिूडक् कॊडु� शडुक्र् कॊिडये

तॊल्पाव ै पािड अ�ळवल्ल पल्वळैयाय ्

नािडनी व�कडवऱ्कु ऎ� ै िव�द ऎन्� इम्माट्ऱम ्

नांकडवा वण्णमे नल्गु

Page 4: thiruppAvai - aradhanam.org¤¿त प्पावै thiruppAvai. ïImt! vedaNt ramanuj muin ké[alBx vde aNt yuGmm! ïImt ! ïIvas yaegIñr géu pdyaeiptR SvaTmÉarm! ïImt ! ïIr¼nataþy

ित�प्पाव ै www.aradhanam.org

�ी आण्डाळ् ित�विडगळे शरणम् 3

�ी आण्डाळ् अ�िळ�यॆ्द

मागर्िऴत ् �तगंळ् म�द िनऱैन्द न�ाळाल ्

नीराडप ् पोदवुीर् पोदिुमनो न�ेरऴैयीर्

शीर् मल्गमु ् आय्प्पािडच ् चॆल्वच ् िचऱुमीगार्ळ्

कूव�ल ् कॊडुन्तॊिऴलन ् नन्दगोपन ् कुमरन ्

एरान्दर् किण्ण यशोद ै इळम ् �शगंम ्

काम�िन च�कण ् क�दर् म�दयम ् पोल ् मगु�ान ्

नारायणन े नम�े पऱै त�वान ्

पारोर् पगुऴप ् पिडन्दलेोर् ऎम्बावाय ् [1] [0474]

वैय�ु वाऴ्-वीगार्ळ् नामुम ् नम् पावकै्कुच्

शॆय्युम् �क�रशैगळ् केळीरो

पाऱ्-कडलुळ् पैयत् तुियन्� परमनिड पािड

नॆय्युण्णोम् पालुण्णोम् नाट्काले नीरािड

मैियट्टु ऎऴ�दोम् मल�रट्टु नाम् मुिडयोम्

शॆय्यादन शॆय्योम ् तीक्कुऱळै शॆन्�ोदोम्

ऐयमुम् िप�ैयुम् आन्दनैयुम् कै का��

उय्युमाऱॆिण्ण उगन्दलेोर् ऎम्बावाय ् [2] [0475]

Page 5: thiruppAvai - aradhanam.org¤¿त प्पावै thiruppAvai. ïImt! vedaNt ramanuj muin ké[alBx vde aNt yuGmm! ïImt ! ïIvas yaegIñr géu pdyaeiptR SvaTmÉarm! ïImt ! ïIr¼nataþy

ित�प्पाव ै www.aradhanam.org

�ी आण्डाळ् ित�विडगळे शरणम् 4

�िग उलगळन्द उ�मन ् पर्े पािड

नागंळ् नम ् पावकै्कुच ् चािट्ऱ नीरािडनाल ्

त�िगिन्� नाडॆल्लाम ् �तगंळ् मुम्मा�र पयॆ्द ु

�ग ु पऱुॆम ् श�ॆलॆ ् ऊडु कयल ् उगळप ्

पूगंवुळैप ् पो�दल ् पॊ�ऱ वण्डु कण ् पडुप्पत ्

त�गाद े प�ु��न्द ु शी�र् मलु ै पिट्ऱ वागंक्

कुडम ् िनऱैक्कुम ् वळ्ळल ् प�ॆम ् पश�ुळ्

न�गाद शलॆ्वम ् िनऱैन्दलेोर् ऎम्बावाय ् [3] [0476]

आिऴ मऴैक् कण्णा ऒन्� नी कै करवेल ्

आिऴउळ् पुक्कु मुगन्द ु कॊडा���ऱ

ऊिऴ मुदल्वन् उ�वम ् पोल ् मॆय् कऱु�ुप ्

पािऴयन ् तोळुडैप् पऱ्पनाबन् कैियल ्

आिऴ पोल ् िमि� वलम्पु�र पोल ् िनन्� अ�दन्दुर्

ताऴाद े शारं्गम ् उद�ै शरमऴै पोल्

वाऴ उलिगिनल् पॆिय्दडाय्

नांगळुम् मागर्िऴ नीराड मिगऴ्-न्दलेोर् ऎम्बावाय ् [4] [0477]

Page 6: thiruppAvai - aradhanam.org¤¿त प्पावै thiruppAvai. ïImt! vedaNt ramanuj muin ké[alBx vde aNt yuGmm! ïImt ! ïIvas yaegIñr géu pdyaeiptR SvaTmÉarm! ïImt ! ïIr¼nataþy

ित�प्पाव ै www.aradhanam.org

�ी आण्डाळ् ित�विडगळे शरणम् 5

मायन ै म� ु वड मदरैु मैन्दनैत ्

तूय पॆ�नीर् यमुनतै् तुऱैवन ै

आयर् कुलि�िनल् तोन्�म् अिण िवळ�ैत्

तायैक् कुडल् िवळ�म् शॆय्द दामोदरनैत ्

तूयोमाय ् वन्द ु नाम् तूमलर् तूिवत् तॊऴ�द ु

वाियनाल् पािड मनि�नाल् िशिन्द�प्

पोय िपऴैयुम् पुगदु�वान ् िनन्�नवमु्

तीियिनल् दशूागुम् शॆप्पेलोर् ऎम्बावाय् [5] [0478]

पुळ्ळुम् िशलिम्बन काण् पुळ्ळरैयन ् कोियल ्

वॆळ्ळै िविळ शंिगन ् पेररवम ् के��लैयो

िपळ्ळाय् ऎऴ�िन्दराय् पेय्मुलै नञ्चुण्डु

कळ्ळच् चगटम् कल�िऴयक् कालोि�

वॆळ्ळ�रिवल् तुियलमन्दर् िवि�नै

उळ्ळ�ुक् कॊण्डु मुिनवगर्ळुम् योिगगळुम्

मॆळ्ळ ऎऴ�न्द ु अ�र ऎन्� पेररवम ्

उळ्ळम ् पुगुन्द ु कुिळन्द�लोर् ऎम्बावाय् [6] [0479]

Page 7: thiruppAvai - aradhanam.org¤¿त प्पावै thiruppAvai. ïImt! vedaNt ramanuj muin ké[alBx vde aNt yuGmm! ïImt ! ïIvas yaegIñr géu pdyaeiptR SvaTmÉarm! ïImt ! ïIr¼nataþy

ित�प्पाव ै www.aradhanam.org

�ी आण्डाळ् ित�विडगळे शरणम् 6

क�श ु क�श ु ऎन्��गुम् आनै�ा�न्

कलन्द ु पेिशन पे�रवम् के��लैयो पये्प ् पॆण्ण े

काशुम् िपऱप्पुम ् कलकलप्पक् कै पे�ुर्

वाश नऱुम् कुऴल् आिय्�यर्

मि�नाल् ओश ै पडु� तियर् अरवम् के��लैयो

नायगप ् पॆण् िपळ्ळाय् नारायणन ् मू��र्

केशवनैप ् पाडवुम् नी के�े �कडि�यो

दशेम ् उडैयाय् ितऱवेलोर् ऎम्बावाय् [7] [0480]

क�ऴ्-वानम ् वॆळ्ळॆन्� ऎ�म ै िशऱु वीडु

मेय्वान् परन्दन काण् िमक्कुळ्ळ िपळ्ळैगळुम्

पोवान ् पोिगन्�ारैप ् पोगामल ् का�ु

उ�ैक् कूवुवान ् वन्द ु िनन्�ोम्

कोदकुलम ् उडैय पावाय् ऎऴ�िन्दराय ् पािडप ् पऱै कॊण्डु

मावाय् िपळन्दानै मल्लरै मा��य

दवेा�द दवेनैच् चॆन्� नाम् शेिव�ाल ्

आवावॆन्� आराय्न्द ु अ�ळेलोर् ऎम्बायाय् [8] [0481]

Page 8: thiruppAvai - aradhanam.org¤¿त प्पावै thiruppAvai. ïImt! vedaNt ramanuj muin ké[alBx vde aNt yuGmm! ïImt ! ïIvas yaegIñr géu pdyaeiptR SvaTmÉarm! ïImt ! ïIr¼nataþy

ित�प्पाव ै www.aradhanam.org

�ी आण्डाळ् ित�विडगळे शरणम् 7

तूमिण माड�ुच् चुट्ऱुम ् िवळ�ॆ�रयत्

दबूम ् कमऴत् तुियल् अणैमेल् कण्वळ�म ्

मामान ् मगळे मिण�दवम् ताळ् ितऱवाय ्

मामीर् अवळै ऎऴ�प्पीरो

उन ् मगळ् तान ् ऊमैयो अिन्�च् चॆिवडो अनन्दलो

एमप ् पॆ�न्दिुयल ् मिन्दरप ् प�ाळो

मामायन् मादवन् वैकुन्दन् ऎन्�ॆन्�

नामम् पलवुम् निवन्�ेलोर् ऎम्बावाय् [9] [0482]

नोट्ऱुच् चुवगर्म् पगुुिगन्� अम्मनाय्

माट्ऱमुम ् तारारो वाशल ् ितऱवादार्

नाट्ऱत ् तुऴाय् मुिड नारायणन ्

नम्माल् पोट्ऱप ् पऱै त�म ् पुिण्णयनाल्

पण्डॊ�नाळ् कूट्ऱि�न ् वाय् वीऴ्-न्द कुम्बकरणनुम्

तोट्ऱुम् उन�े पॆ�न्दिुयल ् तान् तन्दानो

आट्ऱ अनन्दल् उडैयाय् अ�ंगलमे

तेट्ऱमाय् वन्द ु ितऱवेलोर् ऎम्बावाय् [10] [0483]

Page 9: thiruppAvai - aradhanam.org¤¿त प्पावै thiruppAvai. ïImt! vedaNt ramanuj muin ké[alBx vde aNt yuGmm! ïImt ! ïIvas yaegIñr géu pdyaeiptR SvaTmÉarm! ïImt ! ïIr¼nataþy

ित�प्पाव ै www.aradhanam.org

�ी आण्डाळ् ित�विडगळे शरणम् 8

कट्ऱुक् कऱवैक् कणंगळ् पल कऱन्द ु

शॆट्ऱार् ितऱल् अिऴयच् चॆन्� शॆ�च् चॆय्युम्

कुट्ऱम ् ऒिन्�ल्लाद कोवलर् तम् पॊऱ्कॊिडये

पुट्ऱरवल्गुल् पुनमियले पोदराय ्

शुट्ऱ�ु तोिऴमार् ऎल्ला�म ् वन्द ु

िनन् मुट्ऱम् पुगुन्द ु मुिगल् वण्णन् पेर् पाडच्

िशट्ऱाद े पेशाद े शलॆ्वप ् पॆण्डा��

नी ऎट्ऱुक्कु उऱंगमु् पॊ�ळेलोर् ऎम्बावाय ् [11] [0484]

कनै�ु इळम् कट्ऱॆ�म ै कन्���रंिग

िननै�ु मुलै विऴय े िनन्� पाल ् शोर

ननैि�ल्लम् शेऱाक्कुम ् नऱ् चॆल्वन ् तंगाय्

पिनत ् तल ै वीऴ िनन् वाशऱ् कडै पिट्ऱच्

िशनि�नाल् तॆन् इलंगैक् कोमानैच् चॆट्ऱ

मन�ुक्कु इिनयानपै् पाडवुम ् नी वाय् ितऱवाय ्

इिन�ान् ऎऴ�िन्दराय् ईद�ॆ पेर् उऱ�म्

अनैि�ल्ल�ा�म् अ�ऱन्दलेोर् ऎम्बावाय् [12] [0485]

Page 10: thiruppAvai - aradhanam.org¤¿त प्पावै thiruppAvai. ïImt! vedaNt ramanuj muin ké[alBx vde aNt yuGmm! ïImt ! ïIvas yaegIñr géu pdyaeiptR SvaTmÉarm! ïImt ! ïIr¼nataþy

ित�प्पाव ै www.aradhanam.org

�ी आण्डाळ् ित�विडगळे शरणम् 9

पुिळ्ळन ् वाय् क�ण्डानपै् पॊल्ला अर�नैक्

�किळ्ळक् कळैन्दानैक् क���र्म ै पािडप ् पोय्प ्

िपळ्ळैगळ् ऎल्ला�म् पावैक् कळम् पु�ार्

वॆिळ्ळ ऎऴ�न्द ु िवयाऴम ् उऱंिगट्ऱु

पुळ्ळुम् िशलिम्बन काण् पोद�रक् किण्णनाय्

कुळ्ळक् कुिळरक् कुडैन्द ु नीराडाद े

पिळ्ळक् �कडि�यो पावाय् नी न�ाळाल्

कळ्ळम् तिवन्दुर् कलन्दलेोर् ऎम्बावाय् [13] [0486]

उंगळ् पुऴै�डैत ् तो��ु वािवयुळ्

श�गऴ�नीर् वाय ् नॆिगऴ्-न्द ु आम्बल् वाय् कूिम्बन काण्

श�गऱ् पॊिडक् कूरै वॆण्पल ् तव�वर्

तंगळ् ित��ोियल् शंिगडुवान् पोदन्दार्

�गळै मु�म ् ऎऴ�प्पुवान ् वाय् पेशुम ्

नंगाय् ऎऴ�िन्दराय् नाणादाय् नावुडैयाय्

शंगोडु च�रम ् एन्दमु ् तड�ैयन्

पंगयक् कण्णानैप् पाडेलोर् ऎम्बावाय् [14] [0487]

Page 11: thiruppAvai - aradhanam.org¤¿त प्पावै thiruppAvai. ïImt! vedaNt ramanuj muin ké[alBx vde aNt yuGmm! ïImt ! ïIvas yaegIñr géu pdyaeiptR SvaTmÉarm! ïImt ! ïIr¼nataþy

ित�प्पाव ै www.aradhanam.org

�ी आण्डाळ् ित�विडगळे शरणम् 10

ऎल्ले इळं �किळय े इ�म ् उऱंगु�दयो

िशल ् ऎन्� अऴैयेिन्मन् नंगैमीर् पोद�िगन्�ेन्

वल्लै उन ् कट्टुरैगळ् पण्डे उन ् वाय् अ�ऱदमु ्

वल्लीगर्ळ् न�गळे नाने तान् आियडुग

ऒल्ल ै नी पोदाय् उन�ॆ� वेऱुडैयै

ऎल्ला�म ् पोन्दारो पोन्दार् पोन्द ु ऎिण्ण�ॊळ्

वल्लानै कॊन्�ानै माट्ऱारै माट्ऱिऴ� वल्लान ै

मायनैप ् पाडेलोर् ऎम्बावाय ् [15] [0488]

नायगनाय ् िनन्� नन्दगोपन ् उडैय कोियल ् काप्पान े

कॊिड तोन्�म ् तोरण वाियल ् काप्पान े

मिणक् कदवम ् ताळ् ितऱवाय ्

आयर् िशऱुिमयरोमुक्कु

अऱै पऱै मायन ् मिण वण्णन ् न�ॆल े वाय ् नने्दार्न ्

तयूोमाय ् वन्दोम ् तिुयल ् ऎऴप ् पाडुवान ्

वायाल ् म�ुम ् म�ुम ् माट्ऱाद े अम्मा

नी नये िनलक्ै कदवम ् नी�ेलोर् ऎम्बावाय ् [16] [0489]

Page 12: thiruppAvai - aradhanam.org¤¿त प्पावै thiruppAvai. ïImt! vedaNt ramanuj muin ké[alBx vde aNt yuGmm! ïImt ! ïIvas yaegIñr géu pdyaeiptR SvaTmÉarm! ïImt ! ïIr¼nataþy

ित�प्पाव ै www.aradhanam.org

�ी आण्डाळ् ित�विडगळे शरणम् 11

अम्बरम े तण्णीरे शोऱे अऱम ् शॆय्युम्

ऎम्बॆ�मान ् नन्द गोपाला ऎऴ�िन्दराय ्

कॊम्बना�� ल्लाम् कॊऴ�न्द े कुल िवळ�े

ऎम्बॆ�मा�� यशोदाय् अ�ऱवुऱाय्

अम्बरम ् ऊड अऱु�ु �िग उलगळन्द

उम्बर् कोमाने उऱंगाद ु ऎऴ�िन्दराय ्

शॆम्बॊऱ् कऴलिडच् चॆल्वा बलदवेा

उिम्बयुम ् नीयुम् उऱंगेलोर् ऎम्बावाय् [17] [0490]

उन्द ु मद किळट्ऱन ् ओडाद तोळ् विलयन ्

नन्द गोपालन ् म�मगळे निप्प�ाय ्

गन्दम ् कमऴ�म ् कुऴिल कडै ितऱवाय ्

वन्द ु �गमु ् कोिऴ अऴै�न काण ्

मादिवप ् पन्दल ् मले ् पल्काल ् कुियल ् इनगंळ् कूिवन काण ्

पन्दार् िवरिल उन ् म�ैनुन ् पर्े पाडच ्

शनॆ्दामरैक् कैयाल ् शीरार् वळै ऒिलप्प

वन्द ु ितऱवाय ् मिगऴ्-न्दलेोर् ऎम्बावाय ् [18] [0491]

Page 13: thiruppAvai - aradhanam.org¤¿त प्पावै thiruppAvai. ïImt! vedaNt ramanuj muin ké[alBx vde aNt yuGmm! ïImt ! ïIvas yaegIñr géu pdyaeiptR SvaTmÉarm! ïImt ! ïIr¼nataþy

ित�प्पाव ै www.aradhanam.org

�ी आण्डाळ् ित�विडगळे शरणम् 12

कु�ु िवळ�ॆ�रय कोट्टु�ाल् क��ल्मेल ्

मॆ�ॆन्� प� शयनि�न ् मेल् ए�ऱक्

कॊ�लर् पूंगुऴल् निप्पन ै क�गै मेल्

वै�ुक् �कडन्द मलर् माबार् वाय् ितऱवाय ्

मैत् तडं किण्णनाय् नी उन ् मणाळनै

ऎ�न ै पोदमु ् तुियलॆऴ ऒ�ाय् काण्

ऎ�न ै येलुम् िप�रवाट्ऱ�कल्लायाल्

त�ुवम् अन्� तगवेलोर् ऎम्बावाय् [19] [0492]

मुप्प�ु मूवर् अमरक्कुर् मुन् शॆन्�

कप्पम ् तिवक्कुर् म् किलय े तुियल ् ऎऴाय ्

शॆप्पम ् उडैयाय् ितऱल् उडैयाय्

शॆट्ऱाक्कुर् वॆप्पम ् कॊडुक्कुम् िवमला तुियल ् ऎऴाय ्

शॆप्पॆ� मॆन ् मुलैच् चॆव्वाय्च् िचऱु म�ंगुल्

निप्प� ै नंगाय् ित�व े तुियल ् ऎऴाय ्

उ�मुम ् त�ॊिळयुम् तन्दनु ् मणाळनै

इप्पोद े ऎम्मै नीरा�ेलोर् ऎम्बावाय ् [20] [0493]

Page 14: thiruppAvai - aradhanam.org¤¿त प्पावै thiruppAvai. ïImt! vedaNt ramanuj muin ké[alBx vde aNt yuGmm! ïImt ! ïIvas yaegIñr géu pdyaeiptR SvaTmÉarm! ïImt ! ïIr¼nataþy

ित�प्पाव ै www.aradhanam.org

�ी आण्डाळ् ित�विडगळे शरणम् 13

एट्ऱ कलंगळ् ऎ�दर् प�िग मीदिळप्प

माट्ऱाद े पाल ् शॊ�रयुम ् वळ्ळल ् पॆ�म् पशु�ळ्

आट्ऱप ् पडै�ान् मगने अ�ऱवुऱाय्

ऊट्ऱम ् उडैयाय् पॆ�रयाय्

उलिगिनल् तोट्ऱमाय् िनन्� शुडरे तुियल ् ऎऴाय ्

माट्ऱार् उनक्कु विल तॊलनै्दनु ् वाशऱ्कण्

आट्ऱाद ु वन्दनु ् अिड पिणयुमा पोल े

पोिट्ऱयाम ् वन्दोम ् पुगऴ्-न्दलेोर् ऎम्बावाय ् [21] [0494]

अंकण् मा ज्ञाल�ु अरशर्

अिबमान पंगमाय् वन्द ु िनन ् पिळ्ळक् क��ल ् क�ऴे

शंगम ् इ�प्पार् पोल ् वन्द ु तलैप्पॆय्दोम्

�कंिगिण वाय्च् चॆय्द तामरैप ् पूप ् पोल े

श�कण ् िचऱुच् िच�ऱद े ऎम्मेल ् िविऴयावो

�तंगळुम् आ�दि�यनुम् ऎऴ�न्दाऱ् पोल्

अंकण् इरण्डुम ् कॊण्डु �गळ् मेल् नोक्कु�दयेल्

�गळ् मेल् शाबम ् इिऴन्दलेोर् ऎम्बावाय् [22] [0495]

Page 15: thiruppAvai - aradhanam.org¤¿त प्पावै thiruppAvai. ïImt! vedaNt ramanuj muin ké[alBx vde aNt yuGmm! ïImt ! ïIvas yaegIñr géu pdyaeiptR SvaTmÉarm! ïImt ! ïIr¼nataþy

ित�प्पाव ै www.aradhanam.org

�ी आण्डाळ् ित�विडगळे शरणम् 14

मा�र मल ै मऴैुि�ल ् मि�क् �कडन्द ु उऱंगमु ्

शी�रय �शगंम ् अ�ऱवटु्ऱुत ् ती िविऴ�ु

व�ेर मियर् प�ग ऎप्पाडुम ् पने्दुर् उद�ऱ

म�ूर िनिमन्दुर् मऴंुिगप ् पऱुप्पट्टुप ्

पोद�मा पोल े नी पवूपै ् प ू वण्णा

उन ् कोियल ् िनन्� इं◌अंन े पोन्द�िळक्

कोप्पडैुय शी�रय �शगंाशन� ु इ�न्द ु

याम ् वन्द का�रयम ् आराय्न्द ु अ�ळेलोर् ऎम्बावाय ् [23] [0496]

अिन्�व्वलुगम ् अळन्दाय ् अिड पोिट्ऱ

शनॆ्�ंगतु ् तनॆ ् इलगं ै शटॆ्ऱाय ् ितऱल ् पोिट्ऱ

पॊन्�च ् चगडम ् उदै�ाय ् पगुऴ् पोिट्ऱ

कन्� कुिणला ऎ�ऱन्दाय ् कऴल ् पोिट्ऱ

कुन्� कुडैयाय ् ऎडु�ाय ् गणुम ् पोिट्ऱ

वनॆ्� पग ै कॆडुक्कुम ् िनन ् कैियल ् वले ् पोिट्ऱ

ऎन्�ॆन्�न ् शवेगम े एि�प ् पऱै कॊळ्वान ्

इन्� याम ् वन्दोम ् इरंगलेोर् ऎम्बावाय ् [24] [0497]

Page 16: thiruppAvai - aradhanam.org¤¿त प्पावै thiruppAvai. ïImt! vedaNt ramanuj muin ké[alBx vde aNt yuGmm! ïImt ! ïIvas yaegIñr géu pdyaeiptR SvaTmÉarm! ïImt ! ïIr¼nataþy

ित�प्पाव ै www.aradhanam.org

�ी आण्डाळ् ित�विडगळे शरणम् 15

ऒ�ि� मगनाय्प् िपऱन्द ु

ओर् इरिवल् ऒ�ि� मगनाय् ऒिळ�ु वळरत ्

त�र��लान ् आिगत् तान ् त�गु िनननै्द

क��ैप ् िपऴैिप्प�ुक् क�न ् वियिट्ऱल्

नॆ�प्पॆ� िनन्� नॆडुमाले

उ� ै अ����ु वन्दोम् पऱै त��दयािगल्

ित��� शॆल्वमुम ् शेवगमुम ् याम् पािड

व��मुम् तीन्दुर् मिगऴ्-न्दलेोर् ऎम्बावाय् [25] [0498]

माले मिणवण्णा मागर्िऴ नीर् आडुवान्

मेलैयार् शॆय्वनगळ् वेन्डुवन के��येल्

ज्ञाल�ै ऎल्लाम् नडंुग मुरल्वन

पाल� वण्ण�ु उन् पा�चि�यम े

पोल्वन शंगंगळ् पोय्प ् पाडुडैयनव े

शालप ् पॆ�म् पऱैय े पल्लान्डु इशैप्पारे

कोल िवळ�े कॊिडय े िवदानमे

आिलन् इलैयाय् अ�ळेलोर् ऎम्बावाय् [26] [0499]

Page 17: thiruppAvai - aradhanam.org¤¿त प्पावै thiruppAvai. ïImt! vedaNt ramanuj muin ké[alBx vde aNt yuGmm! ïImt ! ïIvas yaegIñr géu pdyaeiptR SvaTmÉarm! ïImt ! ïIr¼nataþy

ित�प्पाव ै www.aradhanam.org

�ी आण्डाळ् ित�विडगळे शरणम् 16

कूडारै वलॆ्लमु ् शीर् गोिवन्दा

उन्द�पै ् पािडप ् पऱैकॊण्डु याम ् पऱुॆ शम्मानम ्

नाडु पगुऴ�म ् प�रिशनाल ् नन्�ागच ्

शडूगम े तोळ् वळैय े तोडे शिॆवप ् पवू े

पाडगम े ऎन्�नयै पल ् कलनमु ् याम ् अिणवोम ्

आडै उडुप्पोम ् अदन ् िप� े पाऱ् चोऱु

मूड नयॆ ् पॆय्द ु मऴंुग ै विऴवारक्

कूिड इ�न्द ु कुिळन्द�लोर् ऎम्बावाय ् [27] [0500]

कऱवगैळ् िपन ् शनॆ्� कानम ् शने्दुर् उण्बोम ्

अ�ऱवॊन्�म ् इल्लाद आय्क्कुल� ु

उन्द�पै ् िपऱिव पऱुॆन्दनपै ् पिुण्णयम ् याम ् उडैयोम ्

कुऱैवॊन्�म ् इल्लाद गोिवन्दा

उन ् त�ोडु उऱवले ् नमक्कु इंग ु ऒिऴ� ऒिऴयाद ु

अ�ऱयाद िपळ्ळैगळोम ् अिन्बनाल ्

उन्त� ै िशऱुपर्े अऴै�नवमु ् शी�ऱ अ�ळाद े

इऱैवा नी ताराय ् पऱैयलेोर् ऎम्बावाय ् [28] [0501]

Page 18: thiruppAvai - aradhanam.org¤¿त प्पावै thiruppAvai. ïImt! vedaNt ramanuj muin ké[alBx vde aNt yuGmm! ïImt ! ïIvas yaegIñr géu pdyaeiptR SvaTmÉarm! ïImt ! ïIr¼nataþy

ित�प्पाव ै www.aradhanam.org

�ी आण्डाळ् ित�विडगळे शरणम् 17

िशट्ऱम ् िशऱुगाल े वन्द ु उ� ै शिेव� ु

उन ् पॊट्ऱामरै अिडय े पोट्ऱुम ् पॊ�ळ् केळाय ्

पटॆ्ऱम ् मेय्�ुण्णमु ् कुलि�ल ् िपऱन्द ु

नी कुट्ऱेवल ् �गळैक् कॊळ्ळामल ् पोगाद ु

इट्ऱैप ् पऱै कॊळ्वान ् अन्� काण ् गोिवन्दा

ऎट्ऱैक्कुम ् एऴेऴ् िपऱिवक्कुम ्

उन ् त�ोडु उट्ऱोम े आवोम ् उन�े नाम ् आट्चयॆ्वोम ्

मट्ऱै नम ् कामगंळ् माट्ऱेलोर् ऎम्बावाय ् [29] [0502]

वगंक् कडल ् कडैन्द मादवन ै केशवन ै

�तगंळ् ित�मगु� ु शये ् इऴैयार् शनॆ्� इऱैि�

अगंप ् पऱै कॊण्ड आट्ऱै

अिण पदुवुपै ् प�कमलत ् तण ् त�ॆरयल ् प��पर्रान ् कोद ै शॊ�

शगंत ् तिमऴ् माल ै मपु्पदमु ् तप्पाम े

इंिगप्प�रश ु उरैप्पार् ई�ररन्डु माल ् वरैत ् तोळ्

श�गण ् ित�मगु�चु ् चॆल्वत ् ित�मालाल ्

�गमु ् ित�व�ळ् पटॆ्ऱु इन्बऱुुवर् ऎम्बावाय ् [30] [0503]

Page 19: thiruppAvai - aradhanam.org¤¿त प्पावै thiruppAvai. ïImt! vedaNt ramanuj muin ké[alBx vde aNt yuGmm! ïImt ! ïIvas yaegIñr géu pdyaeiptR SvaTmÉarm! ïImt ! ïIr¼nataþy

ित�प्पाव ै www.aradhanam.org

�ी आण्डाळ् ित�विडगळे शरणम् 18

वािऴत ् ित�नामम ्

कोद ै िपऱन्दवूर् गोिवन्दन् वाऴ�मूर्

शो�दमिणमाडम ् तोन्�मूर्

नी�दयाल् नल्ल ब�र् वाऴ�म् ऊर्

नान्मऱैगळ् ओदमुूर् िविल्लपु�ूर् वेदक् कोनूर्

बादगंगळ् तीक्कुर् म् परमनिड काट्टुम्

वेदमनै�ुक्कुम् िव�ागुम्

कोद ै तिमऴ् ऐयैन्दमु् ऐन्दमु ्

अ�ऱयाद मािनडरै वैयम् शुमप्पद ु वम्बु

ित�वािडप ् पूर�ु शॆग�ुित�ाळ् वािऴये

ित�प्पाव ै मुप्पदमु् शॆिप्पनाळ् वािऴये

पॆ�रयाऴ्-वार् पॆट्ऱॆडु� पॆिण्पळ्ळै वािऴये

पॆ�म्बूदर्ू मामुिनक्कुप् िप�ानाळ् वािऴये

ऒ� नूट्ऱु नाऱ्प�ु मून्�रै�ाळ् वािऴये

उयररंगऱ्के किण्ण युगन्दिळ�ाळ् वािऴये

म�वा�म ् ित�मिल्ल वळ नािड वािऴये

वण्पुदवु ै नगक्र् कोद ै मलप्र् पदगंळ् वािऴये