11
99 रोहिणीशकटभेदवशात् आपदा पूवाानुमानम् वेशासः सिायकाचायाः, योहतषहवभागः, राहियसकृतसथानम्(जयपुरपᳯरसरः) [email protected] , 09694504940 रोहिणीनय ताराणा सयोगेन शकटसदृशी आकृहतः दृयते। रोहिणीनय वऱप पहभताराहभः शकटाकारमाकाशे य दृयते। त शकटवामपुछागता तारावेधेन वृषराशौ सदशे अशे ाहततवृात् याये अशयातरे दृयते। अतो यो िो वृषे सदशऽशे ाहततवृात् अशयाहधकेऽतरे दहणे भवेत् तय रोहिणीशकटेन सि योगो भवहत। सः िो रोहिणीशकट हभात् वृषे सदशे भागे यय यायऽशकयात्। हवेपोऽयहधको हभताोहिणयाः शकट तु सः।। 1 दीाकालय शोधोपरातत दैवैः दृ यत् यदा यदा रोहिणीनय शकटय भेदः भवहत तदा जगहत अहनफलाहन दृयते। अत एव रोहिणीशकटभेदय वणान सवेवहप हसाततथेषु ायते, तद साᳯरणीऱपेण दᳶशतमहत तथनाम तथकाअयायः ोकः सूयाहसाततः आषाः 8 13 बृिसहिता वरािहमहिरः (505-587 CE) 47 14 मिाभाकरीयः भाकरथमः (600-680CE) 3 71,75 मिाहसाततः आयाभः (476-550 CE) 11 13 1 सूयाहसात,भियुयहधकार, ोक१३

Disasters connection with Rohini Shakat Bheda

Embed Size (px)

Citation preview

99

रोहिणीशकटभदेवशात ्आपदाां पवूाानमुानम्

प्रवेशव्यासः

सिायकाचायाः, ज्योहतषहवभागः,

राहियसांस्कृतसांस्थानम्(जयपुरपररसरः)

[email protected], 09694504940

रोहिणीनक्षत्रस्य ताराणाां सांयोगेन शकटसदशृी आकृहतः दशृ्यते। रोहिणीनक्षत्रस्य स्वरूपां

पञ्चहभस्ताराहभः शकटाकारमाकाशे प्रत्यक्षां दशृ्यते। तत्र शकटवामपुच्छाग्रगता तारावेधेन

वृषराशौ सप्तदशे अांश े क्राहततवृत्तात् याम्ये अांशद्वयाततरे दशृ्यते। अतो यो ग्रिो वृषे सप्तदशेंऽशे

क्राहततवृत्तात् अांशद्वयाहधकेऽततरे दहक्षणे भवेत् तस्य रोहिणीशकटेन सि योगो भवहत। सः ग्रिो

रोहिणीशकटां हभद्यात् –

वषृ ेसप्तदश ेभाग ेयस्य याम्योंऽशकद्वयात।्

हवक्षपेोऽभ्यहधको हभतद्याद्रोहिणयाः शकटां तु सः।।1

दीर्ाकालस्य शोधोपराततां दवैजै्ः दषृ्टां यत् यदा यदा रोहिणीनक्षत्रस्य शकटस्य भेदः भवहत तदा

जगहत अहनष्टफलाहन दशृ्यतते। अत एव रोहिणीशकटभेदस्य वणानां सवेष्वहप हसद्धाततग्रतथेष ु

प्राप्यते, तदत्र साररणीरूपेण प्रदर्शशतमहस्त –

ग्रतथनाम ग्रतथकत्ताा अध्यायः श्लोकः

सूयाहसद्धाततः आषाः 8 13

बृित्सांहिता वरािहमहिरः (505-587 CE) 47 14

मिाभास्करीयः भास्करप्रथमः (600-680CE) 3 71,75

मिाहसद्धाततः आयाभट्टः (476-550 CE) 11 13

1 सूयाहसद्धातत,भग्रियुत्यहधकार, श्लोक१३

100

खणडखाद्यकः ब्रह्मगुप्तः (598-665 CE) 10 15,16

ब्राह्मस्फुटहसद्धाततः ब्रह्मगुप्तः (598-665 CE) 10 11,12

हशष्यधीवृहद्धदततत्रम् लल्लः (720-790 CE) 11 11

ग्रिलार्वम् गणेशदवैज्ः (1881 CE) 11 7,8

आचायावरािाहमहिरेण उहल्लहखतां यत् यदा भौमः, राहः अथवा शहनः रोहिणयाः शकटां हभनहत्त

तदा सांपूणाहवश्वम् अहनष्टसमुद्र ेहवनाशां याहत, अथाात् चतुर्ददक्षु अमङ्गलमेव दशृ्यते –

रोहिणी शकटमका नतदनो यदद हभनहत्तरुहधरोऽथवा हशखी।

कक वदाहम यदहनष्टसागरे जगदशषेमपुयाहत न सांशयः।।1

आचायागगास्याहप मतां तथैव टीकायामुहल्लहखतम ्–

रोहिणीशकटां भौमो हभनत्त्यका सतुोऽथवा।

केतवुाा जगतो ब्रयूात ्प्रलयां समपुहस्थतम्।।2

तथैव गणशेदवैजे्न ग्रिलार्ावग्रतथेऽहप हवहितम् –

गहव नगकुलव ेखगोऽस्य चदेद्यमददहगषःु खशराांगलुाहधकः।

कभशकटमसौ हभनत्त्यसकृ्शहनरूडुपो यदद चजे्जनक्षयः।।3

काहलदासेन ज्योहतर्शवदाभरणग्रतथ े साधाद्वयाांश े रोहिणयाः शरः हनर्ददष्टः वताते तथा

रोहिणीशकटभेदसतदभ ेचतद्रस्याहप समायोजनां कृतमहस्त।4

1 बृ.सां., मयूरहचत्रकाध्यायः, श्लोक-१४

2 बृ.सां., मयूरहचत्रकाध्यायः, भट्टोत्पलटीका,गगावचनम,् श्लोक-१४ 3 ग्रिालार्वम्, नक्षत्रछायाहधकारः, श्लोक-७ 4 गहव ियकुहमताांशे यस्य याम्यः पृषक्तो

द्रहुिणभशकटां साद्धाांशयुग्माहधकोऽसौ।

भवहत भुवनभीतत व्योमगोऽपीहत हभत्वा

101

चतद्रस्य रोहिणया सि दहक्षणपथेन सांयोगेन अशभुफलाहन हवहिताहन। चतद्रो यथा येन

प्रकारेण तथा तेन प्रकारेण दरूगो समीपस्थो वा दहक्षणस्याां ददहश हस्थतो यदद रोहिणीं सांयोगां

याहत तदा जगतो अशुभां दरु्शभक्षजनमरकाददकां वदत्े –

दरूगो हनकटगोऽथवा शशी दहक्षण ेपहथ यथा तथा हस्थतः।

रोहिणीं यदद यनुहक्त सवाथा कष्टमवे जगतो हवहनर्ददशते।्।1

रोहिणयाः स्पृशन्नेव दहक्षणेन स्पशां कृत्वा यदु्यत्तरेण शशाङ्को गच्छहत तदा

लोकानामुपद्रवाः भवहतत –

स्पशृन्न ्उदग ्याहत यदा शशाांकः तदा सवुहृष्टः बहलौपसगाा।2

चतद्रमहस रोहिणयाः शकटमध्यसांहस्थते सूयेण हपठरे पररताहपतां यत् जलां तत्पानशीलाः, बालेभ्यः

भोजनां याचमानाः च जनाः हनःशरणीभूताः कुत्राहप गच्छहतत –

रोहिणीशकटमध्यसांहस्थत ेचतद्रमस्यशरणीकृता जनाः।

क्वाहप याहतत हशशयुाहचताशनाः सयूातप्तहपठराांबपुाहयनः।।3

ग्रिलार्वग्रतथ े गणेशदवैजे्न वर्शणतां यत् चतद्रां हविाय कस्याहप ग्रिस्य शरः

अांशद्वयादहधकः न भवहत, अतः भौम-शहनद्वारा रोहिणीशकटस्य भेदः इदानीं तु न दशृ्यते, परततु

युगयुगाततरेषु एव कदाहचत् रोहिणीशकटस्य भेदः भवेददहत –

स्वभाानावददहतभतोऽष्ट ऋक्षसांस्थ ेशीताांशुः कभशकटां सदा हभनहत्त।

भौम्याक्ययः शकटहभदा यगुाततरे स्यात ्सदेानीं न हि भवहत दहृश स्वपाते।।4

सृजहत हवधुयमारा लोकनाशां सृजहतत।।( ज्योहतर्शवदाभरणम्, उत्पातप्रकरणम,् श्लोक-२३) 1 बृ.सां., रोहिणीयोगाध्यायः, श्लोक-२८ 2 बृ.सां., रोहिणीयोगाध्यायः, श्लोक-२९

3 बृ.सां., रोहिणीयोगाध्यायः, श्लोक-३०

4 ग्रिलार्वम,् नक्षत्रछायाहधकारः, श्लोक-८

102

मुम्बईनगरस्थटाटामूलभतूशोधसांस्थाने (Tata Institute of Fundamental Research)

परागमिाजनी ( Parag Mahajani), एम.एन.वहिय (M N Vahia), मोिनआप्टे (Mohan

Apte), ए.पी.जामखेडकर (A P Jamkhedkar) मिोदयैः रोहिणयाः शकटभेदहवषये गिनरूपेण

शोधकायां कृतम्। तेषाां सूक्ष्मगणनानुसारां भौमद्वारा रोहिणयाः शकटभेदः पूणारूपेण ईसातः

५२८४ वषापूवामेव (5284BC) अभवत्। तथा च 10,000AD वषापयाततमहप पुनः रोहिणयाः

शकटभेदस्य सांभावना नाहस्त।1 आधुहनकवैज्ाहनकाः रोहिणीनक्षत्रस्य सप्तताराणाां सप्तभहगतयः

(seven sisters) इहत सांज्ाां कुवाहतत। तेषु सवााहधकदीहप्तमतः तारकस्य सांज्ा ‘अल्डबे्रान’

(Aldebaran) प्रदत्ता। सः अततररक्षे सवााहधकदु्यहतमानमानतारकेषु अतयतमः वताते। अस्य व्यासः

सूयाादहप ४४गुणकाहधकमहस्त।2 तेषाां तारकाणाां बीटा (α) एल्फा (β) गामा(γ) अहप्सलोन(ε)

जेटा(ζ) इत्यादद नामाहन हवहिताहन सहतत। रोहिणीशकटस्य हचत्रमत्र प्रदर्शशतमहस्त –

1 The latest event occurred in 5284 BC but before that, it occurred several times during the 10th

millennium BC. However, since 5284 BC, the event has not occurred and is not expected to occur till

10,000 AD, Journal of the Bhandarkar Oriental Institute, Pune, 2006

2 It is the brightest star in the constellation and is one of the brightest stars in the nighttime sky. the star

has expanded to a diameter of 44.2 times the diameter of the Sun, approximately 61 million kilometres –

eu.wikipeadia.org/Aldebaran

103

तैः श्लोकानुसारां रोहिणीनक्षत्रस्य α , ε तथा γ तारकाणाां मध्य ेभौमस्य शनैश्चरस्य च गमनस्य

अध्ययनां कृतम्।1 तेषाां शोधकाये वणानमहस्त यत् भौमद्वारा रोहिणयाः पूणाशकटभेदस्तु 9860BC,

9828 BC, 9371 BC तथा 9339 BC तमे वषे जातमासीत्।2 तेषाां शोधस्य हचत्राहण अत्र

प्रदर्शशताहन सहतत –

अहस्मन् हचत्रे हबतदरुूपेण हनदहेशतमागाः भौमस्य पथमहस्त। ईसापूवा 9828 BC तथा 9371

BC तम ेवषे भौमद्वारा रोहिणीशकटभेदस्य हस्थहतः –

1 RSB is said to occur when either Saturn or Mars pass through the triangle formed by α , ε and γ

stars of the Taurus Constellation (http://www.tifr.res.in/archaeo/papers/Astronomy%20and%20 Sanskrit%20literature/rohini%20shakat%20bheda.pdf)

2 We therefore suggest that whoever correlated RSB with huge disasters must have done so around 5284

BC and could have had some idea about the disasters that coincided with the earlier phases of RSB which occurred in 9860BC, 9828 BC, 9371 BC and 9339 BC. This suggests that the tradition of intricate

astronomical observations is older than seven thousand years from present.

104

अहस्मन् हचत्रे ईसापूवा 9860तमे वषे (9860BC) भौमद्वारा रोहिणयाः शकटभेदस्य हस्थहतः

दर्शशता वताते, तदा एषा र्टना जाता तदा समुद्रस्य जलस्तरम ्अत्यहधकां वर्शधतम् –

तैः न केवलां रोहिणीशकटभेदस्य कालहवषय ेअहपतु वर्शणतफलहवषयेऽहप शोधकायां कृतम्।

अमेररकादशेे कैलीमिोदयेन तथा डीक्सनमिोदयेन 16000 ईसापूवातः अद्यावहधपयाततां समुद्रस्य

जलस्तरस्य अध्ययनां कृतम्। तेषाां शोध े हनर्ददष्टां यत् 11000BC तः 9000BC पयाततां समुद्रस्य

जलस्तरम् अत्यहधकां वर्शधतम् पृहथव्याां जलप्रलयां जातम्, तथैव पुनः यदा रोहिणयाः शकटस्य

105

भेदः जातः तदाहप जलप्रलयां जातम्।1 परततु शनैश्चरवशात् रोहिणयाः शकटभेदस्तु ईसापूवा

दशसिस्त्रवषापयाततमहप न अभवत्।2

न केवलां भारतीयैः अहपतु पाश्चात्यहवद्वहिरहप रोहिणीशकटभेदवशेन आपदाां पूवाानुमानां

हवहितम।् तत्र सवाप्रमखुः वताते “नास्त्रेदमस”। तेनाहप रोहिणीनक्षत्रे ग्रिाणाां भेदवशात्

अशुभफलाहन वर्शणताहन।3 तस्य वचनाहन एवां वर्शणताहन सहतत – “Saturn in Bull, Jupiter

in water, Mars in the arrow: Sixth of February will bring mortality. Those of

Tardaigne at Bruges so great a breach that, the Barbarian chief will die at

Ponteroso”4

पुनः आधुहनकदवैजै्रहप रोहिणीशकटस्य आपहिः सि सांबांधस्थापनस्य प्रयासः कृतः वताते –

1. यदा 1945 तम े वषे जापानदशेस्य हिरोहशमा तथा नागासाकी नगरे परमाणुहवस्फोट

काररतमासीत्, तदा भौमस्य हस्थहतः वृषभस्य सप्तदशे अांशे एव आसीत्।5

2. यदा 2001 तम ेवषे अमेररका दशे े “वल्डा टे्रड सेतटर” भवनोपरर आतांकीनाम् वायुयानैः

आक्रमणमभवत् तदा शनैश्चरस्य हस्थहतः रोहिणीनक्षत्र ेआसीत्।6

1 Two instances of dramatic rises in sea levels are recorded. The first one lasted between 11,000 BP (~

9,000 BC) and 9,500 BP (~ 7,500 BC) when the sea level rose by 22 mm/year. After that, for about 2500

years from 9500 BP (~ 7500 BC) to 7000 BP (~5000 BP) the levels remained steady. Then around 7000

BP (5000 PB) the sea again rose dramatically by about ~ 10 mm/year for 2000 years. The first rise,

corresponding to the years close to the second set of RSB in figure 4, is a very sharp one with the sea levels rising by 33 meters in 1500 years. Similarly the second rise is time correlated to the second RSB 2 According to the presently used ephemeris RSB by Saturn has not occurred since 10,000 BC 3 Sun twentieth of Taurus the earth will tremble very mightily, it will ruin the great theater filled: To

darken and trouble air, sky and land, then the infidel will call upon God and saints.

– Nostradamus, Century 9, Quatrain 83 (1550 CE)

• Conversations with Nostradamus by Nostradamus, Dolores Cannon

4 Nostradamus, Century 8, Quatrain 49 (1550 CE), नासे्त्रदमस की हवहचत्र भहवष्यवाहणयॉ, रञ्जन पहललकेशन,ददल्ली

5 Case 1

Hiroshima - August 6, 1945 8:15 AM (Little Boy)

Nagasaki – August 9, 1945 11:01 AM (Fat Man)

Mars- 16 Ta 12' 57.75“, Rohini 6 Case-2

WTC - September 11, 2001 8:45:00 New York

106

3. यदा 2003 तमे वषे अमेररकाइराकदशेयोः युद्धां प्रचलहत स्म तदा रािोः हस्थहतः

रोहिणीनक्षत्रे आसीत्।1

4. 1912 तमे वषे कनाडा दशेस्य चक्रवातकाले, 1945 तमे वषे अमेररकादशेस्य तयूयाका नगरे

एम्पायर स्टेट भवनस्य हवनाशकाले, तथा 2003 तमे वषे नासासांस्थानस्य

कोलहम्बयायानस्य दरु्ाटनाकाले, 2001 तम ेवषे गुजरातराज्ये भुजभूकां पकाले, 1861 वषे

अमेररकायाः सीहवलयदु्धकाल,े 1972 तम े वषे हवयतनामयुद्धकाल े च पापग्रिःै

रोहिणीशकटस्य भेदः जातः।2

चतद्रस्य रोहिणया सि सांयोगस्य रोहिणीयोगः सांज्ा भवहत। चतद्रस्य रोहिणयाः सि

सांयोगेनाहप अशुभफलाहन हवहिताहन सहतत। यदद चतद्रः रोहिणीनक्षत्रस्य आग्नेययाां ददहश भवते्तदा

तत्र तहस्मन् वषे मिान् उपद्रवो भवहत। नैऋा त्याां ददहश हस्थते चतद्रमहस सस्याहन

ईहतहभरहतवृष्याददहभरुपद्रवैः उपतप्ताहन नाशां प्राप्नुवहतत –

आग्नयेयाां ददहश चतद्रमा यदद भवते्तत्रौपसगय मिान ्

नऋैा त्याां समपुद्रतुाहन हनधनां सस्याहन याततीहतहभः।3

यदद रोहिणीशकटस्य योगताराां यदद शृङ्गैकदशेने चतद्रः स्पृशहत अथवा स्वहबम्बेन योगतारकम्

आच्छादयहत, तदा लोके दारुणां भयां भवहत तथा स्त्रीकृतो राज्ः मरणां वदहतत –

ताडयदे ्यदद च योगतारकामावणृोहत वपषुा यदाहप वा।

Saturn- 20 Ta 58' 22.17“, Rohini 1 Case-3

US Iraq War – Feb 22 2003

North Node- 10 Ta 21' 12.86“, Rohini

Saturn- 28 Ta 14' 19.03“, Mrig 2 Some other events

Regina Cyclone 1912 June 30, 1912 4:30:00 pm Regina, Canada (Saturn 6 Ta 47' 29.20”) Empire State Building Crash July 28, 1945 9:40:00 am New York (Mars 10 Ta 33' 49.67" Rohini) NASA Columbia mishap February 1, 2003 14:00:00 (North Node 11 Ta 27' 41.94" Rohini) Bhuj Earthquake January 26, 2001 8:46:00 (Saturn 0 Ta, 11' 36.60”) US Civil War April 12, 1861 (Mars 14 Ta 24' 58.31" Rohini) Vietnam War March-April 1972 (16 April Mars 20 Ta, Rohini) http://www.aiaclasses.blogspot.com

3 बृ.सां., रोहिणीयोगाध्यायः, श्लोक-३३

107

ताडन ेभयमशुहतत दारुणां छादन ेनपृबधो अांगनाकृतः।।1

योगतारकस्यहवषये उहल्लहखतां यत् रोहिणयाः सप्ततारकाणाां मध्य े या दीप्ततारा उत्तराददहश

दशृ्यते तस्य योगतारा सांज्ा हवहिता –

सतारागणमध्य ेत ुया तारा दीहप्तमतु्तरा।

योगतारेहत सा प्रोक्ता नक्षत्राणाां परुातनःै।।2

कादहम्बनीग्रतथे चतद्रकृतः रोहिणीशकटभेदस्याहप अशुभफलाहन हवहिताहन। यदद चतद्रः

रोहिणयाः शकटां हभत्त्वा गच्छहत, तदा अनावृतष्ट दरु्शभक्षां च करोहत –

रोहिणीशकटां हभत्त्वा यदद गच्छहत चांद्रमाः।

तदा मित्यनावहृष्टः पथृ्वी दरु्शभक्षपीहडता।।3

उदयकाले चतद्रः यदद रोहिणयाः आग्नेययाां ददहश भवहत तदा आपदः भवहतत। यदद अस्तकाले

चतद्रः रोहिणयाः नैऋा त्याां ददहश भवहत तदा ईहतहभः धातयनाशः भवहत –

उदय ेचतद्रमा ब्राह्मया आग्नयेयामपुसगाकृत्।

नऋैा त्याां सांहस्थतः सस्यां हवनाशयहत चहेतहभः।।4

यदद चतद्रः स्वप्रकाशेन रोहिणयाः तारकम ् अहभभवहत तदा भयङ्करां भयां भवहत तथा

स्त्रीकारणात् राज्ः मृत्युः भवहत –

रोहिणी तारकातमदसु्ताडयन ्भयकृिवते्।

आवणृन ्रोहिणीं चांद्रः कां हचद्धहतत नपृां हस्त्रया।।5

1 बृ.सां., रोहिणीयोगाध्यायः, श्लोक-३४

2 बृ.सां., रोहिणीयोगाध्यायः, पृष्ठ-३६३

3 कादहम्बनी, द्वादशमाहसकाध्यायः,श्लोक-४९८

4 कादहम्बनी, द्वादशमाहसकाध्यायः,श्लोक-५०१

5 कादहम्बनी, द्वादशमाहसकाध्यायः,श्लोक-५०३

108

यदद रोहिणीयुक्तचतद्रः यदद मेर्ाच्छन्नो न् दशृ्यते तदा पृहथव्याां व्याधयः प्रसरहतत।1 यदद

आषाढकृष्णपक्षस्य द्वादशीहतथौ चतद्रस्य रोहिणया सि योगो भवहत तदा दरु्शभक्षां भवहत।2 यदद

रोहिणी दषु्टग्रिःै (शहनसयूाभौमाददहभः) पीहडता भवहत तथा सूयास्याहप रूक्षहबम्बः दशृ्यते तदा

वृहष्टनाशः भवहत – रोहिणी दगु्रािा यावद्रकू्षो यावदिस्करः।

यावच्च सहतत दयुयगास्तावद्देवो न वषाहत।।3

तथैव आचायावरािाहमहिरेणाहप हनर्ददष्टम् –

दशृ्यत ेन यदद रोहिणीयतुश्चतद्रमा नभहस तोयदावतृे।

रुग्भयां मिदपुहस्थतां तदा भशू्च भरूरजलसस्यसांयतुा।।4

चतद्रकृतरोहिणीशकटभेदस्य फलानाां सतदभ े अद्भुतसागरग्रतथ े प्राचीनपराशरमताहन

उहल्लहखताहन– शकटभदेदैुार्शभक्षानावहृष्टरीहतभयम्। शङृ्गोल्लखेन े शस्त्रकोपः।

उभयशङृ्गपररष्वङ्ग े जनमारः। शकु्रबिृस्पहतबधुसांयोग े शकूधातयहतलमाषहवनाशः। शौरस्य

मध्यदशेाभावः। भौमस्य शस्त्रकोपः। केतोभायदरु्शभक्षप्रादभुाावः।5

यदद बृिस्पहतः रोहिणयाः शकटे आरूढो, रोहिणीतारकम् आच्छादयहत तदा अनथाकारी भवहत,

प्रजा च पीहडता भवहत –

आच्छाद्य रोहिणीं तारामारुह्य शकटां तथा।

सांचरन ्गरुुरत्यततां प्रजापीडाद्यनथाकृत्।।6

1 रोहिणीसांयुतश्चतद्रो मेर्ाच्छन्नो न दशृ्यते।

बहसस्या बहजला पृथ्वी रोगेण पीड्यते।। कादहम्बनी, द्वादशमाहसकाध्यायः,श्लोक-५०४ 2 कादहम्बनी, द्वादशमाहसकाध्यायः,श्लोक-५१३

3 कादहम्बनी, शकुनाध्यायः, तत्कालाध्यायः, श्लोक-१०९

4 बृ.सां.,रोहिणीयोगाध्यायः, श्लोक-३६

5 अद्भुतसागरः,चतद्राद्भुतावत्ताः, पृष्ठ-८१

6 कादहम्बनी, ग्रियोगाध्यायः, श्लोक-६१

109

भद्रबाहसांहितायाां वर्शणतां यत् यदा शुक्रः रोहिणीशकटस्य आरोिणां करोहत तदा लोके

मिान् भयां भवहत। प्रजा शासनारूढा भवहत। पाणड्य केरल चोल कनााटक चेदद चेर तथा

हवदभाहनवाहसनाां पीडा भवहत –

रोहिणीशकटां शकु्रो यदा समहभरोिहत।

चक्रारूढाः प्रजा ज्येा मिाियां हवहनर्ददशते्।।

पाणड्यकेरलचोलाश्च चदे्याश्च करनाटकाः।

चरेा हवकल्पकाश्चवै पीड्यतत ेतादशृेन यत्।।1

यदद रोहिणीनक्षत्रम् एकग्रिः, द्वौ ग्रिौ अथवा बिवो ग्रिाः हभद्यहतत तदा अपग्रिः भवहत।

तथा लोके भयम् आतङ्कां च पररव्याप्तां भवहत –

रोहिणीं च ग्रिो ितयात ्द्वौ वाऽथ बिवोऽहप वा।

अपग्रिां तदा हवतद्यात ्भयां वाऽहप न सांशयः।।2

1 भ.बा.सां., पञ्चदशोऽध्यायः, श्लोक-९८-९९ 2 भ.बा.सां., चतुर्ववशहततमोऽध्यायः, श्लोक-३२