63
Gospel of St. John in Sanskrit – Page 1 – www.sanskritweb.net Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New Testament from Greek into Sanskrit, published as second edition in the year 1851. It seems to be the translation made by William Carey and Bengali Sanskritists in 1808: The New Testament of our Lord and Saviour Jesus Christ in Sanscrit. Translated from the Greek by the Calcutta Baptist Missionaries with native assistants. Calcutta 1851 Second Edition Dharmya-pustakasya ÌeÍÀÎÌaÏ arthataÏ prabhunÀ yÁÌu-khrÁÍÊena nirÂpitasya nÂtana-dharmya-niyamasya grantha-saÎgrahaÏ In 2008, Mihail Bayaryn re-typeset all 28 chapters of the Gospel of St. Matthew, and the result of his work was presented in http://www.sanskritweb.net/sansdocs/matthew.pdf . This file was typeset using the font Alpa 99. See http://www.sanskritweb.net/itrans . In 2012, Mihail Bayaryn re-typeset all 21 chapters of the Gospel of St. John, and the result of his work is presented in this new file http://www.sanskritweb.net/sansdocs/john.pdf . This file was typeset using Mihail Bayaryn's own Devanagari font Siddhanta. See website http://www.sanskritweb.net/cakram/index.html . For facsimile scans of these Gospels in Sanskrit see http://www.sanskritweb.net/sansdocs . For this St. John's Gospel see file http://www.sanskritweb.net/sansdocs/john-facsimile.pdf . Ulrich Stiehl, Heidelberg, June 2012 This small file John-skt.pdf contains the Sanskrit text only, while the large file John.pdf contains the Sanskrit text accompanied by translations into English, German, and Latin. This small file is typeset using the tiny Alpa classic typeface with compact 8-bit encoding. http://www.sanskritweb.net/sansdocs/#BIBLE

Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Embed Size (px)

Citation preview

Page 1: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 1 – www.sanskritweb.net

Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New Testament from Greek into Sanskrit, published as second edition in the year 1851. It seems to be the translation made by William Carey and Bengali Sanskritists in 1808:

The New Testament of our Lord and Saviour Jesus Christ

in Sanscrit. Translated from the Greek

by the Calcutta Baptist Missionaries with native assistants.

Calcutta 1851 Second Edition

Dharmya-pustakasya ÌeÍÀÎÌaÏ

arthataÏ prabhunÀ yÁÌu-khrÁÍÊena nirÂpitasya

nÂtana-dharmya-niyamasya grantha-saÎgrahaÏ

In 2008, Mihail Bayaryn re-typeset all 28 chapters of the Gospel of St. Matthew, and the result of his work was presented in http://www.sanskritweb.net/sansdocs/matthew.pdf. This file was typeset using the font Alpa 99. See http://www.sanskritweb.net/itrans. In 2012, Mihail Bayaryn re-typeset all 21 chapters of the Gospel of St. John, and the result of his work is presented in this new file http://www.sanskritweb.net/sansdocs/john.pdf. This file was typeset using Mihail Bayaryn's own Devanagari font Siddhanta. See website http://www.sanskritweb.net/cakram/index.html. For facsimile scans of these Gospels in Sanskrit see http://www.sanskritweb.net/sansdocs. For this St. John's Gospel see file http://www.sanskritweb.net/sansdocs/john-facsimile.pdf.

Ulrich Stiehl, Heidelberg, June 2012

This small file John-skt.pdf contains the Sanskrit text only, while the large file John.pdf

contains the Sanskrit text accompanied by translations into English, German, and Latin.

This small file is typeset using the tiny Alpa classic typeface with compact 8-bit encoding.

http://www.sanskritweb.net/sansdocs/#BIBLE

Page 2: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 2 – www.sanskritweb.net

1-1 AadaE vad AasIt!, s c vad $ñre[ saxRmasIt!, s vad> SvymIñr @v, 1-1 Àdau vÀda ÀsÁt | sa ca vÀda ÁÌvareÉa sÀrdham_ÀsÁt | sa vÀdaÏ svayam ÁÌvara eva |

1-2 s AadavIñre[ shasIt! 1-2 sa ÀdÀv_ÁÌvareÉa sahÀsÁt

1-3 ten sv¡ vStu ss&je, s&òvStu;u ikmip vStu tenas&ò< naiSt 1-3 tena sarvaÎ vastu sasÃje | sÃÍÊa-vastuÍu kim_api vastu tenÀsÃÍÊaÎ nÀsti

1-4 s jIvnSyakar>, t½ jIvn< mnu:ya[a< Jyaeit>, 1-4 sa jÁvanasyÀkÀraÏ | tac_ca jÁvanaÎ manuÍyÀÉÀÎ jyotiÏ |

1-5 tJJyaeitrNxkare àckaze ik<TvNxkarStÚ j¢ah, 1-5 taj_jyotir_andha-kÀre pra-cakÀÌe kiÎ_tv_andha-kÀras tan_na jagrÀha |

1-6 yaehÚamk @kae mnuj $ñre[ àe;ya<c³e, 1-6 yohan_nÀmaka eko manu-ja ÁÌvareÉa preÍayÀÎ_cakre |

1-7 tdœÖara ywa sveR ivñsiNt tdw¡ s tJJyaeiti; àma[< datu< sai]Svêpae ÉUTvagmt! 1-7 tad-dvÀrÀ yathÀ sarve vi-Ìvasanti tad-arthaÎ sa taj-jyotiÍi pra-mÀÉaÎ dÀtuÎ sÀkÍi-svarÂpo bhÂtvÀgamat

1-8 s Svy< tJJyaeitnR, ik<tu tJJyaeiti; àma[< datumagmt!, 1-8 sa svayaÎ taj_jyotir_na | kiÎ_tu taj_jyotiÍi pra-mÀÉaÎ dÀtum À-gamat |

1-9 jgTyagTy y> svRmnuje_yae dIiÝ< ddait tdev sTyJyaeit>, 1-9 jagaty_À-gatya yaÏ sarva-manu-jebhyo dÁptiÎ dadÀti tad_eva satya-jyotiÏ |

1-10 s y¾gds&jÄNmXy @v s AasIt!, ik<tu jgtae laekaSt< najann! 1-10 sa yaj_jagad_asÃjat tan-madhya eva sa ÀsÁt | kiÎ_tu jagato lokÀs_taÎ nÀjÀnan

1-11 injaixkar< s AagCDt!, ik<tu àjaSt< nag&Ÿn!, 1-11 ni-jÀdhi-kÀraÎ sa À-gacchat | kiÎ_tu pra-jÀs_taÎ nÀgÃhÉan |

1-12 twaip ye ye tmg&Ÿn!, AwaRÄSy naiç VyñsNte_y $ñrSy puÇa Éivtumixkarmddat!, 1-12 tathÀpi ye ye tam_agÃhÉan | arthÀt_tasya nÀmni vy-aÌvasan tebhya ÁÌvarasya putrÀ bhavitum adhi-kÀram adadÀt |

1-13 te;a< jin> zaei[taÚ zarIirkaiÉla;aÚ manvanaimCDatae n ik<TvIñradÉvt!, 1-13 teÍÀÎ janiÏ ÌoÉitÀn_na ÌÀrÁrikÀbhilÀÍÀn_na mÀnavÀnÀm icchÀto na kiÎ_tv_ÁÌvarÀd_abhavat |

1-14 s vadae mnu:yêpe[avtIyR sTytanu¢h_ya< pirpU[R> sNsaxRmSmaiÉNyRvsÄt> ipturiÖtIypuÇSy yaeGyae yae mihma t< mihman< tSyapZyam, 1-14 sa vÀdo manuÍya-rÂpeÉÀva-tÁrya satyatÀnu-grahabhyÀÎ pari-pÂrÉaÏ san sÀrdham asmÀbhir_ny-avasat tataÏ pitur_a-dvitÁya-putrasya yogyo yo mahimÀ taÎ mahimÀnaÎ tasyÀpaÌyÀma |

1-15 ttae yaehnip àcayR saúyimd< dÄvaNyae mm píadagim:yit s mÄae guétr>, ytae mTpUv¡ s iv*man AasIt!, ydwRmh< saúyimdmda< s @;>, 1-15 tato yohan_api pra-cÀrya sÀkÍyam_idaÎ dattavÀn yo mama paÌcÀd À-gamiÍyati sa matto gurutaraÏ | yato mat-pÂrvaÎ sa vidyamÀna ÀsÁt | yad-artham ahaÎ sÀkÍyam_idam adÀÎ sa eÍaÏ |

1-16 Apr< c tSy pU[Rtaya vy< sveR ³mz> ³mzae =nu¢h< àaÝa>, 1-16 a-paraÎ ca tasya pÂrÉatÀyÀ vayaÎ sarve kramaÌaÏ kramaÌo 'nu-grahaÎ prÀptÀÏ |

1-17 mUsaÖara VyvSwa dÄa ik<Tvnu¢h> sTyTv< c yIzuµIòÖara smupaitótam!, 1-17 mÂsÀ-dvÀrÀ vy-ava-sthÀ dattÀ kiÎ_tv_anu-grahaÏ satyatvaÎ ca yÁÌu-khrÁÍÊa-dvÀrÀ sam-upÀtiÍÊhatÀm |

Page 3: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 3 – www.sanskritweb.net

1-18 kae=ip mnuj $ñr< kdaip napZyiTk<tu iptu> ³aefSyae =iÖtIy> puÇSt< àakazyt!, 1-18 ko'pi manu-ja ÁÌvaraÎ kadÀpi nÀpaÌyat kiÎ_tu pituÏ kroËasyo 'dvitÁyaÏ putras_taÎ prÀkÀÌayat |

1-19 Tv< k> #it vaKy< àòu< yda iyødIylaeka yaJkaNleivlaeka<í iyêzalmae yaehn> smIpe àe;yamasu>, 1-19 tvaÎ kaÏ? iti vÀkyaÎ praÍÊuÎ yadÀ yihÂdÁya-lokÀ yÀjkÀn levi-lokÀÎÌ_ca yirÂÌÀlamo yohanaÏ sam-Ápe preÍayÀm_ÀsuÏ |

1-20 tda s SvIk«tvaÚapû‚tvaÚahmiÉi;´ #Ty¼Ik«tvan!, 1-20 tadÀ sa svÁ-kÃtavÀn nÀpahnutavÀn nÀham abhi-Íikta ity_aÇgÁ-kÃtavÀn |

1-21 tda te =p&CDNtihR kae ÉvaN ikmeily> sae=vdÆ, ttSte=p&CDNtihR ÉvaNs Éiv:yÖadI sae=vdÆah< s>, 1-21 tadÀ te 'pÃcchan tarhi ko bhavÀn? kim eliyaÏ? so'vadat na | tatas_te'pÃcchan tarhi bhavÀn sa bhaviÍyad-vÀdÁ? so'vadat nÀhaÎ saÏ |

1-22 tda te=p&CDn!, tihR ÉvaNk> vy< gTva àerkaNTviy ik< vúyam> SviSmiNk< vdis 1-22 tadÀ te'pÃcchan | tarhi bhavÀn kaÏ? vayaÎ gatvÀ prerakÀn tvayi kiÎ vakÍyÀmaÏ? svasmin kiÎ vadasi?

1-23 tda sae=vdt!, prmezSy pNwan< pir:k…ét svRt>, #tId< àaNtre vaKy< vdt> kSyicÔv>, kwaimma< yiSmiNyziyyae Éiv:yÖadI iliotvaNsae=hm!, 1-23 tadÀ so'vadat | parameÌasya panthÀnaÎ pariÍ-kuruta sarvataÏ | itÁdaÎ prÀntare vÀkyaÎ vadataÏ kasya_cid_ravaÏ | kathÀm_imÀÎ yasmin yiÌayiyo bhaviÍyad-vÀdÁ likhitavÀn so'ham |

1-24 ye àei;taSte i)êizlaeka>, 1-24 ye preÍitÀs_te phirÂÌi-lokÀÏ |

1-25 tda te=p&CDn!, yid naiÉi;´ae=is @ilyae=is n s Éiv:yÖa*ip nais c tihR laekaNm¾yis k…t> 1-25 tadÀ te'pÃcchan | yadi nÀbhi-Íikto'si eliyo'si na sa bhaviÍyad-vÀdy_api nÀsi ca tarhi lokÀn majjayasi kutaÏ?

1-26 ttae yaehNàTyvaect!, taeye=h< m¾yamIit sTy< ik<tu y< yUy< n janIw ta†z @kae jnae yu:mak< mXy %pitóit, 1-26 tato yohan praty-avocat | toye'haÎ majjayÀmÁti satyaÎ kiÎ_tu yaÎ yÂyaÎ na jÀnÁtha tÀdÃÌa eko jano yuÍmÀkaÎ madhya upa-tiÍÊhati |

1-27 s mTpíadagtae=ip mTpUv¡ vtRman AasIÄSy paÊkabNxn< maeciytumip nah< yaeGyae=iSm, 1-27 sa mat-paÌcÀd À-gato'pi mat-pÂrvaÎ vartamÀna ÀsÁt tasya pÀdukÀ-bandhanaÎ mocayitum_api nÀhaÎ yogyo'smi |

1-28 ydRnn*a> parSwvEwvaraya< yiSmNSwane yaehnm¾yÄiSmNSwane svRmetd"qt, 1-28 yardana-nadyÀÏ pÀrastha-vaithavÀrÀyÀÎ yasmin sthÀne yohan amajjayat tasmin sthÀne sarvam_etad aghaÊata |

1-29 pre=hin yaehNoinkqmagCDNt< yIzu< ivlaeKy àavaecTjgt> papmaeckmIñrSy me;zavk< pZyt, 1-29 pare'hani yohan khanikaÊam À-gacchantaÎ yÁÌuÎ vi-lokya prÀvocat jagataÏ pÀpa-mocakam ÁÌvarasya meÍa-ÌÀvakaÎ paÌyata |

1-30 yae mm píadagim:yit s mÄae guétr>, ytae hetaemRTpUv¡ sae=vtRt, yiSmÚh< kwaimma< kiwtvaNs @vay<, 1-30 yo mama paÌcÀd À-gamiÍyati sa matto gurutaraÏ | yato hetor_mat-pÂrvaÎ so'vartata | yasmin_nahaÎ kathÀm_imÀÎ kathitavÀn sa evÀyaÎ |

1-31 Aprçahœhmen< àTyiÉ}atvan!, ik<tu #öaye‘aeka @n< ywa piricNviNt tdiÉàayye[ah< jle m¾iytumagCDm!, 1-31 aparam nÀhham_enaÎ praty-abhi-jÈÀtavÀn | kiÎ_tu isrÀyel_lokÀ enaÎ yathÀ pari-cinvanti tad-abhi-prÀyayeÉÀhaÎ jale majjayitum À-gaccham |

1-32 puní yaehnprmekMàma[< dÅva kiwtvan!, ivhays> kpaetvdvtrNtmaTmanmSyaepyRvitóNt< c †òvanhm!,

Page 4: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 4 – www.sanskritweb.net

1-32 punaÌ_ca yohan aparam_ekam pra-mÀÉaÎ dattvÀ kathitavÀn | vi-hÀyasaÏ kapotavad ava-tarantam_ÀtmÀnam asyopary-ava-tiÍÊhantaÎ ca dÃÍÊavÀn aham |

1-33 nahmen< àTyiÉ}atvainit sTy< ik<tu yae jle m¾iytu< ma< àEryTs @vema< kwamkwyTySyaepyaRTmanmvtrNtmvitóNt< c Ôúyis s @v pivÇe AaTmin m¾iy:yit, 1-33 nÀham_enaÎ praty-abhi-jÈÀtavÀn iti satyaÎ kiÎ_tu yo jale majjayituÎ mÀÎ prairayat sa evemÀÎ kathÀm_akathayat yasyopary_ÀtmÀnam ava-tarantam ava-tiÍÊhantaÎ ca drakÍyasi sa eva pavitre Àtmani majjayiÍyati |

1-34 AtStiÚrIúyaymIñrSy tny #it àma[< ddaim, 1-34 atas_tan-nir-ÁkÍyÀyam ÁÌvarasya tanaya iti pra-mÀÉaÎ dadÀmi |

1-35 pre=hin yaehNÖa_ya< iz:ya_ya< saxeR itón! 1-35 pare'hani yohan dvÀbhyÀÎ ÌiÍyÀbhyÀÎ sÀrdhe tiÍÊhan

1-36 yIzu< gCDNt< ivlaeKy gidtvan!, $ñrSy me;zavk< pZyt, 1-36 yÁÌuÎ gacchantaÎ vi-lokya gaditavÀn | ÁÌvarasya meÍaÌÀvakaÎ paÌyata |

1-37 #ma< kwa< ïuTva ÖaE iz:yaE yIzae> píadIytu>, 1-37 imÀÎ kathÀÎ ÌrutvÀ dvau ÌiÍyau yÁÌoÏ paÌcÀd ÁyatuÏ |

1-38 ttae yIzu> prav&Ty taE píadagCDNtaE †:qœva p&òvan!, yuva< ik< gve;yw tavp&CDta< he riBb AwaRwe gurae ÉvaNk…Ç itóit 1-38 tato yÁÌuÏ parÀ-vÃtya tau paÌcÀd À-gacchantau dÃÍÊvÀ pÃÍÊavÀn | yuvÀÎ kiÎ gaveÍayatha? tÀv_apÃcchatÀÎ he rabbi arthÀt he guro bhavÀn kutra tiÍÊhati?

1-39 tt> sae=vadIt!, @Ty pZytm!, tda taE ten sak< ìijTva tSy vasSwanmdzRtam!, ttae idvsSy t&tIyàhrSy gtTvaÄaE tiÎn< tSy s¼e=Swatam!, 1-39 tataÏ so'vÀdÁt | etya paÌyatam | tadÀ tau tena sÀkaÎ vrajitvÀ tasya vÀsa-sthÀnam adarÌatÀm | tato divasasya tÃtÁya-pra-harasya gatatvÀt tau tad-dinaÎ tasya saÇge'sthÀtÀm |

1-40 yaE ÖaE yaehnae vaKy< ïuTva yIzae> píadgmta< tyae> izmaeiNptrSy æata y AaiNÔy>, 1-40 yau dvau yohano vÀkyaÎ ÌrutvÀ yÁÌoÏ paÌcÀd agamatÀÎ tayoÏ Ìimon_pitarasya bhrÀtÀ ya ÀndriyaÏ |

1-41 s #Tva àwm< injsaedr< izmaen< sa]aTàaPy kiwtvan!, vy< µIòmwaRtiÉi;´pué;< sa]aTk«tvNt>, 1-41 sa itvÀ prathamaÎ ni-ja-sodaraÎ ÌimonaÎ sÀkÍÀt prÀpya kathitavÀn | vayaÎ khrÁÍÊam arthÀt abhi-Íikta-puruÍaÎ sÀkÍÀt kÃtavantaÏ |

1-42 píaTs t< yIzae> smIpmanyn!, tda yIzuSt< †:qœvavdt!, Tv< yUns> puÇ> izmaen!, ik<tu TvÚamxey< kE)a> va iptr> AwaRTàStrae Éiv:yit, 1-42 paÌcÀt sa taÎ yÁÌoÏ sam-Ápam Ànayan | tadÀ yÁÌus_taÎ dÃÍÊvÀvadat | tvaÎ yÂnasaÏ putraÏ Ìimon | kiÎ_tu tvan_nÀma-dheyaÎ kaiphÀÏ (vÀ pitaraÏ) arthÀt pra-staro bhaviÍyati |

1-43 pre=hin yIzaE galIl< gNtu< iniítcetis sit i)ilpnaman< jn< sa]aTàaPyavaect!, mm píadagCD, 1-43 pare'hani yÁÌau gÀlÁlaÎ gantuÎ niÌ-cita-cetasi sati philipa-nÀmÀnaÎ janaÎ sÀkÍÀt prÀpyÀvocat | mama paÌcÀd À-gaccha |

1-44 vETsEdanaiç yiSmN¢ame iptraiNÔyyaevaRs AasIt!, 1-44 vaitsaidÀ-nÀmni yasmin grÀme pitarÀndriyayor_vÀsa ÀsÁt |

1-45 tiSmN¢ame tSy i)ilpSy vsitrasIt!, píaiT)ilpae inwnel< sa]aTàaPyavdTmUsaVyvSwa¢Nwe Éiv:yÖaidna< ¢Nwe;u c ySyaOyan< iliotmaSte t< yU;)> puÇ< nasrtIy< yIzu< sa]adka:mR vym!, 1-45 tasmin grÀme tasya philipasya vasatir_ÀsÁt | paÌcÀt philipo nithanelaÎ sÀkÍÀt prÀpyÀvadat mÂsÀ-vy-ava-sthÀ-granthe bhaviÍyad-vÀdinÀÎ grantheÍu ca yasyÀkhyÀnaÎ likhitam_Àste taÎ yÂÍaphaÏ putraÎ nÀsaratÁyaÎ yÁÌuÎ sÀkÍÀd akÀrÍma vayam |

1-46 tda inwneLkiwtvaÚasrÚgraiTk< kiíÊÄm %TpÄu< z²aeit tt> i)ilpae=vaecteTy pZy, 1-46 tadÀ nithanel kathitavÀn nÀsaran-nagarÀt kiÎ kaÌ_cid_uttama ut-pattuÎ Ìaknoti? tataÏ philipo'vocat etya paÌya |

Page 5: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 5 – www.sanskritweb.net

1-47 Apr< c yIzu> SvSy smIp< tmagCDNt< †:qœva Vyaùtvan!, pZyay< in:kpq> sTy #öaye‘aek>, 1-47 a-paraÎ ca yÁÌuÏ svasya sam-ÁpaÎ tam À-gacchantaÎ dÃÍÊvÀ vy-À-hÃtavÀn | paÌyÀyaÎ niÍkapaÊaÏ satya isrÀyel-lokaÏ |

1-48 tt> sae=vdt!, ÉvaNma< kw< àTyiÉjanait yIzurvadIt!, i)ilpSy AaþanaTpUv¡ yda TvmufuMbrSy traemURle=SwaStda TvamdzRm!, 1-48 tataÏ so'vadat | bhavÀn mÀÎ kathaÎ praty-abhi-jÀnÀti? yÁÌur_avÀdÁt | philipasya À-hvÀnÀt pÂrvaÎ yadÀ tvam_uËumbarasya taror_mÂle'sthÀs_tadÀ tvÀm_adarÌam |

1-49 inwlemckwt!, he gurae ÉvaiÚtaNtmIñrSy puÇae=is, ÉvainöayeLv<zSy raja, 1-49 nithalem acakathat | he guro bhavÀn ni-tÀntam ÁÌvarasya putro'si | bhavÀn isrÀyel-vaÎÌasya rÀjÀ |

1-50 ttae yIzuVyaRhrt!, TvamufuMbrSy padpSy mUle †òvanh< mmEtSmaÖaKyaiTk< Tv< VyñsI> @tSmadPyaíyaRi[ kayaRi[ Ôúyis, 1-50 tato yÁÌur_vy-Àharat | tvÀm_uËumbarasya pÀda-pasya mÂle dÃÍÊavÀn_ahaÎ mamaitasmÀd_vÀkyÀt kiÎ tvaÎ vy-aÌvasÁÏ? etasmÀd_apy_ÀÌcaryÀÉi kÀryÀÉi drakÍyasi |

1-51 ANy½avadI*u:manh< ywaw¡ vdaim, #t> pr< maeicte me"Öare tSmaNmnujsUnuna $ñrSy Ëtg[mvraehNtmaraehNt< c Ôúyw, 1-51 anyac_cÀvÀdÁd yuÍmÀn_ahaÎ yathÀrthaÎ vadÀmi | itaÏ paraÎ mocite megha-dvÀre tasmÀn_manu-ja-sÂnunÀ ÁÌvarasya dÂta-gaÉam ava-rohantam À-rohantaÎ ca drakÍyatha |

2-1 AnNtr< t&tIyidvse galILàdezIye kaÚanaiç ngre ivvah AasIÄÇ c yIzaemaRtaitót!, 2-1 an-antaraÎ tÃtÁya-divase gÀlÁl-pra-deÌÁye kÀnnÀ-nÀmni nagare vi-vÀha ÀsÁt tatra ca yÁÌor mÀtÀtiÍÊhat |

2-2 tSmE ivvahay yIzuStSy iz:yaí inmiÙta Aasn!, 2-2 tasmai vi-vÀhÀya yÁÌus_tasya ÌiÍyÀÌ_ca ni-mantritÀ Àsan |

2-3 tdnNtr< Ôa]arsSy NyUnTva*IzaemaRta tmvdt!, @te;a< Ôa]arsae naiSt, 2-3 tad-anantaraÎ drÀkÍÀ-rasasya nyÂnatvÀd yÁÌor_mÀtÀ tam_avadat | eteÍÀÎ drÀkÍÀ-raso nÀsti |

2-4 tda s tamvaect!, he nair mya sh tv ik< kayRM mm smy #danI— naepitóit, 2-4 tadÀ sa tÀm avocat | he nÀri mayÀ saha tava kiÎ kÀryam? mama sam-aya idÀnÁÎ nopa-tiÍÊhati |

2-5 ttStSy mata dasanvaecdœ, Ay< yÖdit tdev k…ét, 2-5 tatas_tasya mÀtÀ dÀsÀn avocad | ayaÎ yad_vadati tad_eva kuruta |

2-6 tiSmNSwane iyødIyana< zuicTvkr[Vyvharanusare[aFkEkjlxrai[ pa;a[Myain ;fœv&hTpaÇai[ Aasn!, 2-6 tasmin sthÀne yihÂdÁyÀnÀÎ Ìucitva-karaÉa-vyavahÀrÀnusÀreÉÀËhakaika-jaladharÀÉi pÀÍÀÉamyÀni ÍaË vÃhat-pÀtrÀÉi Àsan |

2-7 tda yIzuStaNsvRklzaNjlE> pUriytu< tana}apyt!, ttSte svaRn! k…MÉanak[¡ jlE> pyRpUryn!, 2-7 tadÀ yÁÌus tÀn sarva-kalaÌÀn jalaiÏ pÂrayituÎ tÀn_ÀjÈÀpayat | tatas_te sarvÀn_ kumbhÀn À-karÉaÎ jalaiÏ pary-apÂrayan |

2-8 Aw te_y> ik<icÊÄayR ÉaeJyaixpte> smIp< netu< s tanaidzt!, te tdnyt!, 2-8 atha tebhyaÏ kiÎ_cid_ut-tÀrya bhojyÀdhi-pateÏ sam-ÁpaÎ netuÎ sa tÀn_ÀdiÌat | te tad_anayat |

2-9 Apr< c t¾l< kw< Ôa]arsae=Évľlvahka dasa }atu< z´a> ik<tu tÑaeJyaixpae }atu< naz²aeÄdvilý vr< sMbaeXyavdt!, 2-9 a-paraÎ ca taj_jalaÎ kathaÎ drÀkÍÀ-raso'bhavat taj-jala-vÀhakÀ dÀsÀ jÈÀtuÎ ÌaktÀÏ kiÎ_tu tad-bhojyÀdhi-po jÈÀtuÎ nÀÌaknot tad_ava-lihya varaÎ sam-bodhyÀvadat |

2-10 laeka> àwm< %ÄmÔa]ars< ddit, te;u yweò< pItvTsu tSmaiTk<icdnuÄm< c ddit, ik<tu TvimdanI— yavtuÄmÔa]ars< Swapyis,

Page 6: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 6 – www.sanskritweb.net

2-10 lokÀÏ prathamaÎ uttama-drÀkÍÀ-rasaÎ dadati | teÍu yatheÍÊaÎ pÁtavatsu tasmÀt kiÎ_cid_an_uttamaÎ ca dadati | kiÎ_tu tvam_idÀnÁÎ yÀvat uttama-drÀkÍÀ-rasaÎ sthÀpayasi |

2-11 #Tw< yIzugaRlIlàdeze AaíyRkmR àar_y injmihmanMàakazyt!, tt> iz:yaStiSmNVyñsn!, 2-11 itthaÎ yÁÌur_gÀlÁla-pradeÌe ÀÌcarya-karma prÀrabhya nija-mahimÀnam prÀkÀÌayat | tataÏ ÌiÍyÀs_tasmin vy-aÌvasan |

2-12 tt> pr< s injmat&æat&iz:yE> sax¡ k)naRømmgmt!, ik<tu tÇ b÷idnain naitót!, 2-12 tataÏ paraÎ sa nija-mÀtÃ-bhrÀtÃ--ÌiÍyaiÏ sÀrdhaÎ kapharnÀhÂmam agamat | kiÎ_tu tatra bahu-dinÀni nÀtiÍÊhat |

2-13 tdnNtr< iyødIyana< inStaraeTsve inkqmagte yIzuiyRêzalçgrmgCDt!, 2-13 tad-anantaraÎ yihÂdÁyÀnÀÎ nistÀrotsave nikaÊam_À-gate yÁÌur_yirÂÌÀlam-nagaram agacchat |

2-14 ttae miNdrSy mXye gaeme;paravtiv³iy[ae vai[jíaepivòaiNvlaeKy 2-14 tato mandirasya madhye go-meÍa-pÀrÀvata-vikrayiÉo vÀÉijaÌ_copa-viÍÊÀn vi-lokya

2-15 r¾uiÉ> kza< inmaRy svRgaeme;aidiÉ> sax¡ taNmiNdra΃rIk«tvan!, 2-15 rajjubhiÏ kaÌÀÎ nir-mÀya sarva-go-meÍÀdibhiÏ sÀrdhaÎ tÀn mandirÀd dÂrÁkÃtavÀn |

2-16 vi[ja< muÔaid ivkIyR Aasnain NyuâIk«Ty paravtiv³iy_yae=kwydœ, ASmaTSwanaTsvaR{yetain nyt, mm iptug&Rh< vai[Jyg&h< ma kaòR, 2-16 vaÉijÀÎ mudrÀdi vi-kÁrya ÀsanÀni nyubjÁ-kÃtya pÀrÀvata-vikrayibhyo'kathayad | asmÀt sthÀnÀt sarvÀÉy_etÀni nayata | mama pitur_gÃhaÎ vÀÉijya-gÃhaÎ mÀ kÀrÍÊa |

2-17 tSmat!, =tNmiNdrawR %*aegae yStu s ¢stIv mam!=, #mMzaôIyilip< iz:ya> smSmrn!, 2-17 tasmÀt | 'tan-mandirÀrtha ud-yogo yas_tu sa grasatÁva mÀm' | imam ÌÀstrÁya-lipiÎ ÌiÍyÀÏ sam_asmaran |

2-18 tt> pr< iyødIylaeka yIzumvdn!, TvmI†ZkmRkr[aiTk< icûmSmaNdzRyis 2-18 tataÏ paraÎ yihÂdÁya-lokÀ yÁÌum_avadan | tvam_ÁdÃÌ-karma-karaÉÀt kiÎ cihnam_asmÀn darÌayasi?

2-19 ttae yIzuStanvaec*u:maiÉretiSmNmiNdre naizte idnÇymXye=h< tÊTwapiy:yaim, 2-19 tato yÁÌus_tÀn_avocad yuÍmÀbhir_etasmin mandire nÀÌite dina-traya-madhye'haÎ tad ut-thÀpayiÍyÀmi |

2-20 tda iyødIya Vyaha;uR>, @tSy miNdrSy inmaR[en ;qœcTvair<zÖTsra gta>, Tv< ik< idnÇymXye tÊTwapiy:yis 2-20 tadÀ yihÂdÁyÀ vy-ÀhÀrÍuÏ | etasya mandirasya nir-mÀÉena ÍaÊ-catvÀriÎÌad_vatsarÀ gatÀÏ | tvaÎ kiÎ dina-traya-madhye tad ut-thÀpayiÍyasi?

2-21 ik<tu s injdehêpmiNdre kwaimma< kiwtvan!, 2-21 kiÎ_tu sa nija-deha-rÂpa-mandire kathÀm_imÀÎ kathitavÀn |

2-22 s ydeta†z< gidtvaNtiCD:ya> ZmzanaÄdIyaeTwane sit Sm&Tva xmR¢Nwe yIzunae´kwaya< c Vyñis;u>, 2-22 sa yad_etÀdÃÌaÎ gaditavÀn tac-chiÍyÀÏ ÌmaÌÀnÀt tadÁyotthÀne sati smÃtvÀ dharma-granthe yÁÌunokta-kathÀyÀÎ ca vy-aÌvasiÍuÏ |

2-23 AnNtr< inStaraeTSvSy ÉaeJysmye iyêzalçgre tTk«taíyRkmaRi[ ivlaeKy b÷iÉStSy namin ivñistm!, 2-23 an-antaraÎ nis-tÀrotsvasya bhojya-samaye yirÂÌÀlam-nagare tat-kÃtÀÌ_carya-karmÀÉi vi-lokya bahubhis_tasya nÀmani viÌvasitam |

2-24 ik<tu s te;a< kre;u Sv< n smpRyTyt> s svaRnvEt!, 2-24 kiÎ_tu sa teÍÀÎ kareÍu svaÎ na sam-arpayat yataÏ sa sarvÀn_avait |

2-25 s manve;u kSyicTàma[< nape]t ytae mnujana< mXye y*diSt tÄTsae=janat!, 2-25 sa mÀnaveÍu kasya_cit pra-mÀÉaÎ nÀpekÍata yato manu-jÀnÀÎ madhye yad_yad_asti tat_tat so'jÀnÀt |

Page 7: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 7 – www.sanskritweb.net

3-1 inkdImnama iyødIyanamixpit> i)êzI ][daya<, 3-1 nikadÁma-nÀmÀ yihÂdÁyÀnÀm adhi-patiÏ phirÂÌÁ kÍaÉa-dÀyÀÎ |

3-2 yIzaer_y[RmaìJy Vyaha;IRt!, he gurae ÉvanIñradagt @k %pdeòa, @tdSmaiÉ}aRyte, ytae Évta yaNyaíyRkmaRi[ i³yNte prmeñrSy sahaYy< ivna kenaip tÄTkmaRi[ ktu¡ n zKyNte, 3-2 yÁÌor_abhy-arÉam À-vrajya vy-ÀhÀrÍÁt | he guro bhavÀn ÁÌvarÀd À-gata eka upa-deÍÊÀ | etad asmÀbhir_jÈÀyate | yato bhavatÀ yÀny_ÀÌcarya-karmÀÉi kriyante parameÌvarasya sÀhÀyyaÎ vinÀ kenÀpi tat_tat_karmÀÉi kartuÎ na Ìakyante |

3-3 tda yIzuéÄr< dÄvan!, Tvamh< ywawRtr< Vyahraim punjRNmin n sit kae=ip manv $ñrSy raJy< Ôòu< n z²aeit, 3-3 tadÀ yÁÌur_uttaraÎ dattavÀn | tvÀm_ahaÎ yathÀrthataraÎ vy-À-harÀmi punar-janmani na sati ko'pi mÀnava ÁÌvarasya rÀjyaÎ draÍÊuÎ na Ìaknoti |

3-4 ttae inkadIm> àTyvaect!, mnujae v&Ïae ÉUTva kw< jin:ye s ik< punmaRtujRQr< àivZy jintu< z²aeit 3-4 tato nikÀdÁmaÏ praty-avocat | manu-jo vÃddho bhÂtvÀ kathaÎ janiÍye? sa kiÎ punar_mÀtur_jaÊharaÎ pra-viÌya janituÎ Ìaknoti?

3-5 yIzurvadIdœ, ywawRtrmh< kwyaim mnuje taeyaTm_ya< punnR jate s $ñrSy raJy< àveòu< n z²aeit, 3-5 yÁÌur_avÀdÁd | yathÀrthataram ahaÎ kathayÀmi manu-je toyÀtmabhyÀÎ punar_na jÀte sa ÁÌvarasya rÀjyaÎ pra-veÍÊuÎ na Ìaknoti |

3-6 ma<sa*Tjayte tNma<smev twaTmnae yae jayte s AaTmEv, 3-6 mÀÎsÀd yat jÀyate tan_mÀÎsam_eva tathÀtmano yo jÀyate sa Àtmaiva |

3-7 yu:maiÉ> punjRintVy< mmEtSya< kwayamaíy¡ ma m<Swa>, 3-7 yuÍmÀbhiÏ punar_janitavyaÎ mamaitasyÀÎ kathÀyÀm ÀÌcaryaÎ mÀ maÎsthÀÏ |

3-8 sdagitya¡ idzimCDit tSyamev idiz vait, Tv< tSy Svn< z&[aei; ik<tu s k…t Aayait k…Ç yait va ikmip n janais, tÖdaTmn> skazaTsveR;a< mnujana< jNm Évit, 3-8 sad-Àgatir_yÀÎ diÌam_icchati tasyÀm_eva diÌi vÀti | tvaÎ tasya svanaÎ ÌÃÉoÍi kiÎ-tu sa kuta À-yÀti kutra yÀti vÀ kim_api na jÀnÀsi | tadvad ÀtmanaÏ sakÀÌÀt sarveÍÀÎ manu-jÀnÀÎ janma bhavati |

3-9 tda inkdIm> p&òvan!, @tTkw< Éivtu< z²aeit 3-9 tadÀ nikadÁmaÏ pÃÍÊavÀn | etat kathaÎ bhavituÎ Ìaknoti?

3-10 yIzu> àTyu´van!, Tvimöayelae guéÉURTvaip ikmeta< kwa< n veiTs 3-10 yÁÌuÏ praty-uktavÀn | tvam_isrÀyelo gurur_bhÂtvÀpi kim_etÀÎ kathÀÎ na vetsi?

3-11 tu_y< ywaw¡ kwyaim, vy< yiÖÒStÖCm> y< c pZyamStSyEv saúy< dÒ>, ik<tu yu:maiÉrSmak< sai]Tv< n g&ýte, 3-11 tubhyaÎ yathÀrthaÎ kathayÀmi | vayaÎ yad_vidmas_tad_vacmaÏ yaÎ ca paÌyÀmas_tasyaiva sÀkÍyaÎ dadmaÏ | kiÎ_tu yuÍmÀbhir_asmÀkaÎ sÀkÍitvaÎ na gÃhyate |

3-12 @tSy s<sarSy kwaya< kiwtaya< yid yUy< n ivñisw tihR SvgIRyaya< kwaya< ivñis:yw 3-12 etasya saÎ-sÀrasya kathÀyÀÎ kathitÀyÀÎ yadi yÂyaÎ na vi-Ìvasitha tarhi svargÁyÀyÀÎ kathÀyÀÎ viÌvasiÍyatha?

3-13 y> SvgeR=iSt y< c SvgaRdvaraehÄ< manvtny< ivna kae=ip Svg¡ naraeht!, 3-13 yaÏ svarge'sti yaÎ ca svargÀd avÀrohat taÎ mÀnava-tanayaÎ vinÀ ko'pi svargaÎ nÀrohat |

3-14 Apr< c sUsa ywa àaNtre sp¡ àaeTwaiptvaNmnu:ypuÇae=ip twEvaeTwaiptVy> 3-14 a-paraÎ ca sÂsÀ yathÀ prÀntare sarpaÎ protthÀpitavÀn manuÍya-putro'pi tathaivotthÀpitavyaÏ

3-15 tSmadœt> kiíÄiSmiNvñis:yit sae=ivnaZy> snnNtayu> àaPSyit, 3-15 tasmÀd taÏ kaÌ_cit tasmin vi-ÌvasiÍyati so'vi-nÀÌyaÏ san an-antÀyuÏ prÀpsyati |

Page 8: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 8 – www.sanskritweb.net

3-16 $ñr #Tw< jgddyt yTSvmiÖtIy< tny< àaddaÄtae y> kiíÄiSmiNvñis:yit sae=ivnaZy> snnNtayu> àaPSyit, 3-16 ÁÌvara itthaÎ jagad_adayata yat svam_advitÁyaÎ tanayaÎ prÀdadÀt tato yaÏ kaÌ_cit tasmin vi-ÌvasiÍyati so'vi-nÀÌyaÏ san an-antÀyuÏ prÀpsyati |

3-17 $ñrae jgtae laekaNd{fiytu< SvpuÇ< n àe:y taNpirÇatu< àei;tvan!, 3-17 ÁÌvaro jagato lokÀn daÉËayituÎ sva-putraÎ na preÍya tÀn paritrÀtuÎ preÍitavÀn |

3-18 At @v y> kiíÄiSmiNvñisit s d{fahaeR n Évit ik<tu y> kiíÄiSmÚ ivñisit s #danImev d{fahaeR Évit yt> s $ñrSyaiÖtIypuÇSy namin àTyy< n kraeit, 3-18 ata eva yaÏ kaÌ_cit tasmin vi-Ìvasiti sa daÉËÀrho na bhavati kiÎ_tu yaÏ kaÌ_cit tasmin na vi-Ìvasiti sa idÀnÁm_eva daÉËÀrho bhavati yataÏ sa ÁÌvarasyÀdvitÁya-putrasya nÀmani praty-ayaÎ na karoti |

3-19 jgtae mXye Jyaeit> àakazt ik<tu mnu:ya[a< kmR[a< ÊòTvaÄe Jyaeit;ae,ip itimre àIyNte @tdev d{fSy kar[< Évit, 3-19 jagato madhye jyotiÏ prÀkÀÌata kiÎ_tu manuÍyÀÉÀÎ karmaÉÀÎ duÍÊatvÀt te jyotiÍo|pi timire prÁyante etad_eva daÉËasya kÀraÉaÎ bhavati |

3-20 y> k…kmR kraeit tSyacarSy ÊòTvaTs Jyaeit\RtIiyTva tiÚkq< nayait, 3-20 yaÏ ku-karma karoti tasyÀ-cÀrasya duÍÊatvÀt sa jyotir_ÃtÁyitvÀ tan_ni-kaÊaÎ nÀ-yÀti |

3-21 ik<tu y> sTkmR kraeit tSy svaRi[ kmaR[Iñre[ k«tanIit ywa àkazte tdiÉàaye[ s Jyaeit;> siÚixmayait, 3-21 kiÎ_tu yaÏ sat-karma karoti tasya sarvÀÉi karmÀÉÁÌvareÉa kÃtÀnÁti yathÀ prakÀÌate tad-abhiprÀyeÉa sa jyotiÍaÏ san-ni-dhim À-yÀti |

3-22 tt> pr< yIzu> iz:yE> sax¡ iyødIydez< gTva tÇ iSwTva m¾iytumarÉt, 3-22 tataÏ paraÎ yÁÌuÏ ÌiÍyaiÏ sÀrdhaÎ yihÂdÁya-deÌaÎ gatvÀ tatra sthitvÀ majjayitum À-rabhata |

3-23 tda zalçgrSy smIpSwaiyin @enN¢ame hbutrtaeyiSwteStÇ yaehnm¾yÄwa c laeka AagTy ten mi¾ta AÉvn!, 3-23 tadÀ ÌÀlam-nagarasya samÁpa-sthÀyini ainan-grÀme habutara-toya-sthites_tatra yohan amajjayat tathÀ ca lokÀ À-gatya tena majjitÀ abhavan |

3-24 tda yaehNkaraya< n bÏ>, 3-24 tadÀ yohan kÀrÀyÀÎ na baddhaÏ |

3-25 Apr< c zackmRi[ yaehn> iz:yE> sh iyødIylaekana< ivvade jate te yaehn> siÚix< gTvakwyn!, 3-25 a-paraÎ ca ÌÀca-karmaÉi yohanaÏ ÌiÍyaiÏ saha yihÂdÁya-lokÀnÀÎ vi-vÀde jÀte te yohanaÏ san-ni-dhiÎ gatvÀkathayan |

3-26 he gurae ydRnn*a> pare Évta sax¡ y AasITyiSm<í ÉvaNsaúy< àaddaTpZytu sae=ip m¾yit sveR tSy smIp< yaiNt c, 3-26 he guro yardana-nadyÀÏ pÀre bhavatÀ sÀrdhaÎ ya ÀsÁt yasmiÎÌca bhavÀn sÀkÍyaÎ prÀdadÀt paÌyatu so'pi majjayati sarve tasya sam-ÁpaÎ yÀnti ca |

3-27 tda yaehNàTyvaecdœ, $ñre[ n dÄe kae=ip mnuj> ikmip àaÝu< n z²aeit, 3-27 tadÀ yohan praty-avocad | ÁÌvareÉa na datte ko'pi manu-jaÏ kim_api prÀptuÎ na Ìaknoti |

3-28 AhmiÉi;´ae n Évaim ik<tu td¢e àaei;tae=iSm yaimma< kwa< kiwtvanh< tÇ yUy< sveR sai][> Sw, 3-28 aham abhi-Íikto na bhavÀmi kiÎ_tu tad-agre proÍito'smi yÀm_imÀÎ kathÀÎ kathitavÀn_ahaÎ tatra yÂyaÎ sarve sÀkÍiÉaÏ stha |

3-29 yae jn> kNya< lÉte s @v vr> ik<tu vrSy s<inxaE d{fayman< tSy yiNmÇ< ten vrSy zBde ïute=tIva’a*te mmaip tÖdaniNdœsiÏjaRta,

Page 9: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 9 – www.sanskritweb.net

3-29 yo janaÏ kanyÀÎ labhate sa eva varaÏ kiÎ_tu varasya saÎ-nidhau daÉËÀyamÀnaÎ tasya yan_mitraÎ tena varasya Ìabde Ìrute'tÁvÀhlÀdyate mamÀpi tadvad À-nand-siddhir_jÀtÀ |

3-30 ten ³mzae viÏRtVy< ik<tu mya ÿistVy<, 3-30 tena kramaÌo varddhitavyaÎ kiÎ_tu mayÀ hrasitavyaÎ |

3-31 y ^XvaRdagCDTs sveR;a< muOyae yí s<saraÊdp*t s sa<sairk> s<sarIya< kwa< c kwyit yStu SvgaRdagCDTs sveR;a< muOy>, 3-31 ya ÂrdhvÀd_À-gacchat sa sarveÍÀÎ mukhyo yaÌ_ca saÎ-sÀrÀd ud-apadyata sa sÀÎsÀrikaÏ saÎ-sÀrÁyÀÎ kathÀÎ ca kathayati yas_tu svargÀd_Àgacchat sa sarveÍÀÎ mukhyaÏ |

3-32 s ydpZydz&[ae½ tiSmÚev saúy< ddait twaip àayz> kiíÄSy saúy< n g&Ÿait, 3-32 sa yad_apaÌyad aÌÃÉoc_ca tasmin_neva sÀkÍyaÎ dadÀti tathÀpi prÀyaÌaÏ kaÌ_cit tasya sÀkÍyaÎ na gÃhÉÀti |

3-33 ik<tu yae g&Ÿait s $ñrSy sTYvaidTv< muÔai»t< kraeit, 3-33 kiÎ_tu yo gÃhÉÀti sa ÁÌvarasya saty-vÀditvaÎ mudrÀÇkitaÎ karoti |

3-34 $ñre[ y> àeirt> s @v $ñrIykwa< kwyit yt $ñr AaTman< tSmE Apirimtmddat!, 3-34 ÁÌvareÉa yaÏ preritaÏ sa eva ÁÌvarÁya-kathÀÎ kathayati yata ÁÌvara ÀtmÀnaÎ tasmai a-pari-mitam adadÀt |

3-35 ipta puÇe õeh< k«Tva tSy hSte svaRi[ smipRtvan!, 3-35 pitÀ putre snehaÎ kÃtvÀ tasya haste sarvÀÉi samarpitavÀn |

3-36 y> kiíTpuÇe ivñisit s @vanNtMprmayu> àaßaeit ik<tu y> kiíTpuÇe n ivñisit s prmayu;ae dzRn< n àaßaeit ik<TvIñrSy kaepÉaejn< ÉUTva itóit, 3-36 yaÏ kaÌ_cit putre vi-Ìvasiti sa evÀnantam paramÀyuÏ prÀpnoti kiÎ_tu yaÏ kaÌ_cit putre na vi-Ìvasiti sa paramÀyuÍo darÌanaÎ na prÀpnoti kiÎ_tv_ÁÌvarasya kopa-bhojanaÎ bhÂtvÀ tiÍÊhati |

4-1 yIzu> Svy< nam¾yTkevl< tSy iz:ya Am¾yiNk<tu yaehnae=ixkiz:yaNs kraeit m¾yit c, 4-1 yÁÌuÏ svayaÎ nÀmajjayat kevalaÎ tasya ÌiÍyÀ amajjayan kiÎ_tu yohano'dhikaÌiÍyÀn sa karoti majjayati ca |

4-2 i)êizn #ma< vÄaRmz&{vinit àÉurvgTy 4-2 phirÂÌina imÀÎ varttÀm_aÌÃÉvan iti pra-bhur_ava-gatya

4-3 iyødIydez< ivhay pungaRlIlmgat!, 4-3 yihÂdÁya-deÌaÎ vi-hÀya punar_gÀlÁlam agÀt |

4-4 tt> zaeimrae[àdezSy mXyen ten gNtVye sit 4-4 tataÏ ÌomiroÉa-pra-deÌasya madhyena tena gantavye sati

4-5 yakªiãjpuÇay yU;)e ya< ÉUimmddaÄTsmIpSwaiyzaeimràdezSy suoanaRça ivOyatSy ngrSy s<inxavupaSwat!, 4-5 yÀkÂb nija-putrÀya yÂÍaphe yÀÎ bhÂmim adadÀt tat-samÁpa-sthÀyi-Ìomira-pradeÌasya sukhÀr-nÀmnÀ vi-khyÀtasya nagarasya saÎ-ni-dhÀv_upÀsthÀt |

4-6 tÇ yakªb> àihrasIt!, tda iÖtIyyamvelayaMjataya< s mageR ïmapÚStSy àhe> pañR %paivzt!, 4-6 tatra yÀkÂbaÏ prahirÀsÁt | tadÀ dvitÁya-yÀma-velÀyÀm jÀtÀyÀÎ sa mÀrge ÌramÀpannas_tasya pra-heÏ pÀrÌva upÀviÌat |

4-7 @tihR kaicTzaeimrae[Iya yaei;ÄaeyaeÄaelnawRMtÇagmt!, 4-7 etarhi kÀ_cit ÌomiroÉÁyÀ yoÍit toyottolanÀrtham tatrÀgamat |

4-8 tda iz:ya> oa*ÔVyai[ ³etu< ngrmgCDn!, 4-8 tadÀ ÌiÍyÀÏ khÀdya-dravyÀÉi kretuÎ nagaram agacchan |

Page 10: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 10 – www.sanskritweb.net

4-9 yIzu> zaeimrae[Iya< ta< yaei;tMVyaha;IRTmý< ik<icTpanIy< patu< deih, ik<tu zaeimrae[IyE> sak< iyødIylaeka n Vyvahrn!, tSmaÏetae> sakwyt!, zaeimrae[Iya yaei;dh< Tv< iyødIy=is, kw< mÄ> panIy< patuimCDis 4-9 yÁÌuÏ ÌomiroÉÁyÀÎ tÀÎ yoÍitam vy-ÀhÀrÍÁt mahyaÎ kiÎ_cit pÀnÁyaÎ pÀtuÎ dehi | kiÎ_tu ÌomiroÉÁyaiÏ sÀkaÎ yihÂdÁya-lokÀ na vy-avÀharan | tasmÀd_dhetoÏ sÀkathayat | ÌomiroÉÁyÀ yoÍid_ahaÎ tvaÎ yihÂdÁya'si | kathaÎ mattaÏ pÀnÁyaÎ pÀtum icchasi?

4-10 ttae yIzurvddIñrSy yÎan< tTkI†KpanIy< patu< mý< deih y #Tw< Tva< yacte s va k #it ced}aSywaStihR tmyaic:ywa> s c tu_ymm&t< taeymdaSyt!, 4-10 tato yÁÌur_avadad ÁÌvarasya yad_dÀnaÎ tat_kÁdÃk pÀnÁyaÎ pÀtuÎ mahyaÎ dehi ya itthaÎ tvÀÎ yÀcate sa vÀ ka iti ced_ajÈÀsyathÀs_tarhi tam_ayÀciÍyathÀÏ sa ca tubhyam a-mÃtaÎ toyam_adÀsyat |

4-11 tda sa sImiNtnI Éai;tvtI, he mheCD àihgRMÉIrae Évtae nIraeÄaelnpaÇ< naidœt c tSmaÄdm&t< kIlal< k…t> àaPSyis 4-11 tadÀ sÀ sÁmantinÁ bhÀÍitavatÁ | he maheccha pra-hir_gambhÁro bhavato nÁrottolana-pÀtraÎ nÀdti ca tasmÀt tad-amÃtaÎ kÁlÀlaÎ kutaÏ prÀpsyasi?

4-12 yae=Sm_yimmmNxu< ddaE ySy c pirjna gaeme;adyí sveR=Sy àhe> panIy< ppureta†zae yae=Smak< pUvRpué;ae yakªBtSmadip ÉvaNmhaiNkM 4-12 yo'smabhyam imam_andhuÎ dadau yasya ca pari-janÀ go-meÍÀdayaÌ_ca sarve'sya pra-heÏ pÀnÁyaÎ papur_etÀdÃÌo yo'smÀkaÎ pÂrva-puruÍo yÀkÂb tasmÀd_api bhavÀn mahÀn kim?

4-13 ttae yIzurkwyidd< panIy< y> ipbit s punSt&;ataeR Éiv:yit, 4-13 tato yÁÌur_akathayad idaÎ pÀnÁyaÎ yaÏ pibati sa punas_tÃÍÀrto bhaviÍyati |

4-14 ik<tu mya dÄMpanIy< y> ipbit s pun> kdaip t&;ataeR n Éiv:yit, mya dÄimd< taey< tSyaNt> àöv[êp< ÉUTva AnNtayuyaRvTöae:yit, 4-14 kiÎ_tu mayÀ dattam pÀnÁyaÎ yaÏ pibati sa punaÏ kadÀpi tÃÍÀrto na bhaviÍyati | mayÀ dattam idaÎ toyaÎ tasyÀntaÏ prasravaÉa-rÂpaÎ bhÂtvÀ anantÀyur_yÀvat sroÍyati |

4-15 tda sa vintakwyt!, he mheCD tihR mm pun> ippasa ywa n jayte taeyaeÄaelnay ywaÇagmn< n Évit c tdw¡ mý< tÄaey< deih, 4-15 tadÀ sÀ vanitÀkathayat | he maheccha tarhi mama punaÏ pipÀsÀ yathÀ na jÀyate toyottolanÀya yathÀtrÀgamanaÎ na bhavati ca tad-arthaÎ mahyaÎ tat-toyaÎ dehi |

4-16 ttae yIzurvd*aih tv pitmaøy Swane =ÇagCD, 4-16 tato yÁÌur_avadad yÀhi tava patim_À-hÂya sthÀne 'trÀ-gaccha |

4-17 sa vamavdTmm pitnaRiSt, yIzurvdt!, mm pitnaRStIit vaKy< ÉÔmvaec>, 4-17 sÀ vÀmÀvadat mama patir_nÀsti | yÁÌur_avadat | mama patir_nÀstÁti vÀkyaÎ bhadram avocaÏ |

4-18 ytStv p ptyae=Évnxuna tu Tvya sax¡ yiStóit s tv ÉtaR n vaKyimd< sTymvadI>, 4-18 yatas_tava paÈca patayo'bhavan adhunÀ tu tvayÀ sÀrdhaÎ yas_tiÍÊhati sa tava bhartÀ na vÀkyam_idaÎ satyam avÀdÁÏ |

4-19 tda sa mihla gidtvtI, he mheCD Évanekae Éiv:yÖadIit buÏ< mya, 4-19 tadÀ sÀ mahilÀ gaditavatÁ | he maheccha bhavÀn eko bhaviÍyad-vÀdÁti buddhaÎ mayÀ |

4-20 ASmak< ipt&laeka @tiSmiNzlae½ye=ÉjNt ik<tu ÉviÑéCyte iyêzalçgre ÉjnyaeGy< SwanmaSte, 4-20 asmÀkaÎ pitÃ-lokÀ etasmin Ìiloccaye'bhajanta kiÎ_tu bhavadbhir_ucyate yirÂÌÀlam-nagare bhajana-yogyaÎ sthÀnam_Àste |

4-21 yIzurvaect!, he yaei;Tmm vaKye ivñisih yda yUy< kevlzEle =iSmNva iyêzalçgre iptuÉRjn< n kir:yXve kal @ta†z Aayait, 4-21 yÁÌur_avocat | he yoÍit mama vÀkye vi-Ìvasihi yadÀ yÂyaÎ kevala-Ìaile 'smin vÀ yirÂÌÀlam-nagare pitur_bhajanaÎ na kariÍyadhve kÀla etÀdÃÌa À-yÀti |

4-22 yUy< y< ÉjXve t< NjanIw ik<tu vy< y< Éjamhe t< janImhe ytae iyødIylaekana< mXyaTpirÇa[< jayte,

Page 11: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 11 – www.sanskritweb.net

4-22 yÂyaÎ yaÎ bhajadhve taÎ n jÀnÁtha kiÎ_tu vayaÎ yaÎ bhajÀmahe taÎ jÀnÁmahe yato yihÂdÁya-lokÀnÀÎ madhyÀt pari-trÀÉaÎ jÀyate |

4-23 ik<tu yda sTyÉ´a AaTmna sTyêpe[ c iptuÉRjn< kir:yNte smy @ta†z Aayait vrimdanImip iv*te yt @ta†zae É´aiNpta ceòte, 4-23 kiÎ_tu yadÀ satya-bhaktÀ ÀtmanÀ satya-rÂpeÉa ca pitur-bhajanaÎ kariÍyante sam-aya etÀdÃÌa À-yÀti varam idÀnÁm_api vidyate yata etÀdÃÌo bhaktÀn pitÀ ceÍÊate |

4-24 $ñr AaTma, ttStSy ye É´aStE> s AaTmna sTyêpe[ c ÉjnIy>, 4-24 ÁÌvara ÀtmÀ | tatas_tasya ye bhaktÀs_taiÏ sa ÀtmanÀ satya-rÂpeÉa ca bhajanÁyaÏ |

4-25 tda sa mihlavadIt!, µIònaça ivOyatae=iÉi;´> pué; Aagim:ytIit janaim s c svaR> kwa ASmaN}apiy:yit, 4-25 tadÀ sÀ mahilÀvÀdÁt | khrÁÍÊa-nÀmnÀ vi-khyÀto'bhiÍiktaÏ puruÍa À-gamiÍyatÁti jÀnÀmi sa ca sarvÀÏ kathÀ asmÀn jÈÀpayiÍyati |

4-26 ttae yIzurvdÅvya sax¡ kwn< kraeim yae=hmhmev s pué;>, 4-26 tato yÁÌur_avadat tvayÀ sÀrdhaÎ kathanaÎ karomi yo'ham aham_eva sa puruÍaÏ |

4-27 @tiSmNsmye iz:ya AagTy tya iôya sax¡ tSy kwaepkwne mhaíyRmmNyNt twaip ÉvaiNkimCDit yÖa ikmwRmetya sax¡ kwa< kwyit #it kae=ip nap&CDt!, 4-27 etasmin sam-aye ÌiÍyÀ À-gatya tayÀ striyÀ sÀrdhaÎ tasya kathopakathane mahÀÌcaryam amanyanta tathÀpi bhavÀn kim_icchati? yad_vÀ kim-artham etayÀ sÀrdhaÎ kathÀÎ kathayati? iti ko'pi nÀpÃcchat |

4-28 tt> pr< sa narI klz< SwapiyTva ngrmXy< gTva laeke_yae=kwydh< y*TkmaRkrv< tTsv¡ mýmkwydœ, 4-28 tataÏ paraÎ sÀ nÀrÁ kalaÌaÎ sthÀpayitvÀ nagara-madhyaÎ gatvÀ lokebhyo'kathayad ahaÎ yad_yat karmÀkaravaÎ tat_sarvaÎ mahyam_akathayad |

4-29 @ta†z< manvmekmagTy pZyt s ikmiÉi;´ae n Évit 4-29 etÀdÃÌaÎ mÀnavam_ekam À-gatya paÌyata sa kim abhi-Íikto na bhavati?

4-30 ttSte ngraÓihragTy tSy smIpmayn!, 4-30 tatas_te nagarÀd bahir_À-gatya tasya sam-Ápam Àyan |

4-31 @tihR iz:ya> saxiyTva t< Vyaha;uR>, he gurae ÉvaiNk<icÑ‚´am!, 4-31 etarhi ÌiÍyÀÏ sÀdhayitvÀ taÎ vyÀhÀrÍuÏ | he guro bhavÀn kiÎ_cid bhuktÀm |

4-32 tt> sae=vdt!, yu:maiÉyRÚ }ayte ta†z< Éúy< mmaSte, 4-32 tataÏ so'vadat | yuÍmÀbhir_yan_na jÈÀyate tÀdÃÌaÎ bhakÍyaÎ mamÀste |

4-33 tda iz:ya> prSpr< àòumarÉNt, ikmSmE kae=ip ikmip ÉúymanIy dÄvaN 4-33 tadÀ ÌiÍyÀÏ paras-paraÎ praÍÊum Àrabhanta | kim_asmai ko'pi kim_api bhakÍyam_À-nÁya dattavÀn?

4-34 yIzurvaect!, mTàerkSyaiÉmtanuêpkr[< tSyEv kmRisiÏkr[< c mm Éúym!, 4-34 yÁÌur_avocat | mat-prerakasyÀbhi-matÀnurÂpa-karaÉaÎ tasyaiva karma-siddhi-karaÉaÎ ca mama bhakÍyam |

4-35 masctuòye jate zSyktRnsmyae Éiv:ytIit vaKy< yu:maiÉ> ik< nae*te ik<Tvh< vdaim, izr %ÄaeLy ]eÇai[ àit inrIúy pZyt, #danI— ktRnyaeGyain zu¬v[aRNyÉvn!, 4-35 mÀsa-catuÍÊaye jÀte Ìasya-kartana-samayo bhaviÍyatÁti vÀkyaÎ yuÍmÀbhiÏ kiÎ nodyate? kiÎ_tv_ahaÎ vadÀmi | Ìira ut-tolya kÍetrÀÉi prati nir-ÁkÍya paÌyata | idÀnÁÎ kartana-yogyÀni Ìukla-varÉÀny_abhavan |

4-36 yiZDniÄ s vetn< lÉte, AnNtayu>Svêp< zSy< s g&Ÿait c, tenEv vÝa DeÄa c yugpdanNdt>, 4-36 yaÌ_chinatti sa vetanaÎ labhate | anantÀyuÏ-svarÂpaÎ ÌasyaÎ sa gÃhÉÀti ca | tenaiva vaptÀ chettÀ ca yugapad À-nandataÏ |

4-37 #Tw< sit vpTyekiZDnÅyNy #it vcn< isÏ(it,

Page 12: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 12 – www.sanskritweb.net

4-37 itthaÎ sati vapaty_ekaÌ_chinatty_anya iti vacanaÎ siddhyati |

4-38 yÇ yUy< n pyRïaMyt ta†z< zSY< DeÄu< yu:maNàErym!, ANye jna> pyRïaMyNyUy< te;a< ïmSy )lmlÉNt, 4-38 yatra yÂyaÎ na pary-aÌrÀmyata tÀdÃÌaÎ ÌasyÎ chettuÎ yuÍmÀn prairayam | anye janÀÏ pary_aÌrÀmyan yÂyaÎ teÍÀÎ Ìramasya phalam alabhanta |

4-39 yiSmNkale y*TkmaRka;¡ tTsv¡ s mýmkwyÄSya vintaya #d< saúyvaKy< ïuTva tÚgrinvaisnae bhv> zaeimrae[Iylaeka Vyñsn!, 4-39 yasmin kÀle yad_yat karmÀkÀrÍaÎ tat_sarvaÎ sa mahyam akathayat tasyÀ vanitÀyÀ idaÎ sÀkÍya-vÀkyaÎ ÌrutvÀ tan-nagara-nivÀsino bahavaÏ ÌomiroÉÁya-lokÀ vy-aÌvasan |

4-40 twa c tSyaiNtke smupSway Sve;a< siÚxaE kiticiÎnain Swatu< tiSmiNvnymk…vRNtSmaTs idnÖy< tTSwane Nyvst!, 4-40 tathÀ ca tasyÀntike sam-upa-sthÀya sveÍÀÎ san-ni-dhau kati_cid dinÀni sthÀtuÎ tasmin vi-nayam akurvan tasmÀt sa dina-dvayaÎ tat-sthÀne ny-avasat |

4-41 ttStSyaepdezen bhvae=pre ivñSy 4-41 tatas_tasyopa-deÌena bahavo'pare viÌvasya

4-42 ta< yae;amvdNkevl< tv vaKyen àtIm #it n, ik<tu s jgtae=iÉi;´ôateit tSy kwa< ïuTva vy< Svymeva}aSmih, 4-42 tÀÎ yoÍÀm_avadan kevalaÎ tava vÀkyena pratÁma iti na | kiÎ_tu sa jagato'bhi-Íiktas_trÀteti tasya kathÀÎ ÌrutvÀ vayaÎ svayam_evÀ-jÈÀsmahi |

4-43 Svdeze Éiv:yÖ …> sTkarae naStIit y*ip yIzu> àma[< dÅvakwyt! 4-43 sva-deÌe bhaviÍyad-vaktuÏ sat-kÀro nÀstÁti yady_api yÁÌuÏ pramÀÉaÎ dattvÀkathayat

4-44 twaip idvsÖyaTpr< s tSmaTSwanaÌalIl< gtvan!, 4-44 tathÀpi divasa-dvayÀt paraÎ sa tasmÀt sthÀnÀd gÀlÁlaÎ gatavÀn |

4-45 AnNtr< ye galIlIylaeka %Tsve gta %Tsvsmye iyêzalçgre tSy svaR> i³ya ApZyNte galIlmagt< tmg&Ÿm!, 4-45 anantaraÎ ye gÀlÁlÁya-lokÀ ut-save gatÀ utsava-samaye yirÂÌÀlam-nagare tasya sarvÀÏ kriyÀ apaÌyan te gÀlÁlam À-gataÎ tam agÃhÉam |

4-46 tt> pr< yIzuyRiSmNkaÚangre jl< Ôa]arsmkraeÄTSwan< pungaRt!, tiSçÚev smye kSyicÔajsÉaStarSy puÇ> k)naRømpuir raeg¢St AasIt!, 4-46 tataÏ paraÎ yÁÌur_yasmin kÀnnÀ-nagare jalaÎ drÀkÍÀ-rasam akarot tat-sthÀnaÎ punar_gÀt | tasmnin_neva sam-aye kasya_cid rÀja-sabhÀs_tÀrasya putraÏ kapharnÀhÂma-puri roga-grasta ÀsÁt |

4-47 s iyødIydeza*IzaegaRlIlagmnvaÄa¡ inzMy tSy smIp< gTva àaWyR Vyaùtvan!, mm puÇSy àaye[ kal AasÚ>, ÉvanagTy t< Svw< kraetu, 4-47 sa yihÂdÁya-deÌÀd yÁÌor_gÀlÁlÀ-gamana-vÀrttÀÎ ni-Ìamya tasya sam-ÁpaÎ gatvÀ prÀrthya vy-À-hÃtavÀn | mama putrasya prÀyeÉa kÀla À-sannaÏ | bhavÀn À-gatya taÎ sva-thaÎ karotu |

4-48 tda yIzurkwydœ, Aaíy¡ kmR icÇ< icû< c n †:qœva yUy< n àe:yw, 4-48 tadÀ yÁÌur_akathayad | ÀÌcaryaÎ karma citraÎ cihnaÎ ca na dÃÍÊvÀ yÂyaÎ na preÍyatha |

4-49 tt> s sÉasdvdt!, he mheCD mm puÇe n m&te ÉvanagCDtu, 4-49 tataÏ sa sabhÀ-sad_avadat | he maheccha mama putre na mÃte bhavÀn_À-gacchatu |

4-50 yIzuStmvdt!, gCD tv puÇae=jIvIt, tda yIzunae´vaKye s ivñSy gtvan!, 4-50 yÁÌus_tam_avadat | gaccha tava putro'jÁvÁta | tadÀ yÁÌunokta-vÀkye sa viÌvasya gatavÀn |

4-51 gmnkale magRmXye dasaSt< sa]aTàaàavdt!, Évt> puÇae=jIvIt!, 4-51 gamana-kÀle mÀrga-madhye dÀsÀs_taÎ sÀkÍÀt prÀprÀvadat | bhavataÏ putro'jÁvÁt |

Page 13: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 13 – www.sanskritweb.net

4-52 tt> k< kalmar_y raegàtIkararMÉae jat #it p&òe tEé < ý> saxRd{fÖyaixkiÖtIyyame tSy JvrTyagae=Évt!, 4-52 tataÏ kaÎ kÀlam_À-rabhya roga-pratÁkÀrÀrambho jÀta iti pÃÍÊe tair_uktaÎ hyaÏ sÀrdha-daÉËa-dvayÀdhika-dvitÁya-yÀme tasya jvara-tyÀgo'bhavat |

4-53 tda yIzuStiSmN][e àae´van!, tv puÇae=jIvIt!, ipta tÓ‚dœXva spirvarae VyñsIt!, 4-53 tadÀ yÁÌus_tasmin kÍaÉe proktavÀn | tava putro'jÁvÁt | pitÀ tad_buddhvÀ sa-parivÀro vy-aÌvasÁt |

4-54 iyødIydezadagTy galIil yIZyuretidœÖtIymaíyRkmaRkraet!, 4-54 yihÂdÁya-deÌÀd À-gatya gÀlÁli yÁÌyur_etad dvitÁyam ÀÌcarya-karmÀkarot |

5-1 tt> pr< iyødIyanamuTsv ˆápiSwte yIzuiyRêzal< gtvan!, 5-1 tataÏ paraÎ yihÂdÁyÀnÀm ut-sava fpa-sthite yÁÌur yirÂÌÀlaÎ gatavÀn |

5-2 tiSmÚgre me;naçae ÖarSy smIpe #äIyÉa;ya bEweSdança pu:kir[I pÂ"”yu´asIt!, 5-2 tasmin nagare meÍa-nÀmno dvÀrasya sam-Ápe ibrÁya-bhÀÍayÀ baithesdÀ-namnÀ puÍkariÉÁ paÈca-ghaÊÊa-yuktÀsÁt |

5-3 tSyaSte;u "”e;u kIlalkMpnmpeúy ANxoÃzu:ka¼adyae bhvae raeig[> ptNtiStóiNt Sm, 5-3 tasyÀs_teÍu ghaÊÊeÍu kÁlÀla-kampanam apekÍya andha-khaÈja-ÌuÍkÀÇgÀdayo bahavo rogiÉaÏ patantas_tiÍÊhanti sma |

5-4 ytae ivze;kale tSy srsae vair SvgIRyËt @TyakMpyÄTkIlalkMpnaTpr< y> kiíÔaegI àwm< panIymvaraeht!, s @v r]R[aÔaegmu´ae=Évt!, 5-4 yato viÌeÍa-kÀle tasya saraso vÀri svargÁya-dÂta etyÀkampayat tat-kÁlÀla-kampanÀt paraÎ yaÏ kaÌ_cid rogÁ prathamaÎ pÀnÁyam_avÀrohat | sa eva rar-kÍaÉÀd rogam_ukto'bhavat |

5-5 tdaòaiÇ<zÖ;aRi[ yavÔaeg¢St @kjnStiSmNSwane iSwtvan!, 5-5 tadÀÍÊÀtriÎÌad-varÍÀÉi yÀvad roga-grasta eka-janas_tasmin sthÀne sthitavÀn |

5-6 yIzuSt< ziyt< †:qœva b÷kailkraegIit }aTva Vyaùtvan!, Tv< ik< SvSwae buÉU;is 5-6 yÁÌus_taÎ ÌayitaÎ dÃÍÊvÀ bahu-kÀlika-rogÁti jÈÀtvÀ vyÀhÃtavÀn | tvaÎ kiÎ svastho bubhÂÍasi?

5-7 ttae raegI kiwtvan!, he mheCD yda kIlal< kMpte tda ma< pu:kir[Imvraehiytu< mm kae=ip naiSt, tSmaNmm gmnkale kiídNyae=¢e gTva Avraehit, 5-7 tato rogÁ kathitavÀn | he maheccha yadÀ kÁlÀlaÎ kampate tadÀ mÀÎ puÍkariÉÁm ava-rohayituÎ mama ko'pi nÀsti | tasmÀn mama gamana-kÀle kaÌ_cid_anyo'gre gatvÀ ava-rohati |

5-8 tda yIzurkwyÊiÄó tv zYyamuÄaeLy g&hITva yaih, 5-8 tadÀ yÁÌur_akathayad ut-tiÍÊha tava ÌayyÀm_uttolya gÃhÁtvÀ yÀhi |

5-9 s tT][aTSvSwae ÉUTva zYyamuÄaeLyaday gtvan!, ik<tu tiÎn< ivïamvar>, 5-9 sa tat-kÍaÉÀt sva-stho bhÂtvÀ ÌayyÀm_uttolyÀ-dÀya gatavÀn | kiÎ_tu tad-dinaÎ viÌrÀma-vÀraÏ |

5-10 tSmai*ødIya> SvSw< nr< Vyahrn!, A* ivïamvare zynIymaday n yatVym!, 5-10 tasmÀd yihÂdÁyÀÏ sva-sthaÎ naraÎ vy-Àharan | adya viÌrÀma-vÀre ÌayanÁyam À-dÀya na yÀtavyam |

5-11 tt> s àTyvaec*ae ma< SvSwmka;IRt!, zynIymuÄaeLyaday yatu< ma< s @vaidzt!, 5-11 tataÏ sa praty-avocad yo mÀÎ sva-stham akÀrÍÁt | ÌayanÁyam ut-tolyÀ-dÀya yÀtuÎ mÀÎ sa evÀdiÌat |

5-12 tda te=p&CDNzynIymuÄaeLyaday yatu< y Aa}apyTs k>, 5-12 tadÀ te'pÃcchan ÌayanÁyam ut-tolyÀ-dÀya yÀtuÎ ya ÀjÈÀpayat sa kaÏ |

5-13 ik<tu s k #it SvSwIÉUtae najana*tStiSmNSwane jntasÅva*Izu> SwanaNtrmgmt!,

Page 14: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 14 – www.sanskritweb.net

5-13 kiÎ_tu sa ka iti svasthÁ-bhÂto nÀjÀnÀd yatas_tasmin sthÀne janatÀ-sattvÀd yÁÌuÏ sthÀnÀntaram agamat |

5-14 tt> pr< yIzumRiNdre t< nr< sa]aTàaPyakwyt!, pZyedanImnamyae jataeis ywaixka ÊdRza n "qte tÏetae> pap< kmR punmaR ka;IR>, 5-14 tataÏ paraÎ yÁÌur_mandire taÎ naraÎ sÀkÍÀt prÀpyÀkathayat | paÌyedÀnÁm anÀmayo jÀtosi yathÀdhikÀ durdaÌÀ na ghaÊate tad-dhetoÏ pÀpaÎ karma punar_mÀ kÀrÍÁÏ |

5-15 tt> s gTva iyødIyanvddœ, yIzumaRmraeig[mka;IRt!, 5-15 tataÏ sa gatvÀ yihÂdÁyÀn avadad | yÁÌur_mÀm arogiÉam akÀrÍÁt |

5-16 ttae yIzuivRïamvare kmeR†z< k«tvainit hetaeiyRødIyaSt< tafiyTva hNtumceòNt, 5-16 tato yÁÌur_viÌrÀma-vÀre karmedÃÌaÎ kÃtavÀn iti hetor_yihÂdÁyÀs_taÎ tÀËayitvÀ hantum aceÍÊanta |

5-17 yIzuStanaOyat!, mm ipta yTkay¡ kraeit tdnuêpmhmip kraeim, 5-17 yÁÌus_tÀn_ÀkhyÀt | mama pitÀ yat kÀryaÎ karoti tad-anurÂpam aham_api karomi |

5-18 ttae iyødIyaSt< hNtu< punrytNt ytae ivïamvar< namNyt, tdev kevl< n Aixk<tu $ñr< Sviptr< àaeCy SvmpIñrtuLy< k«tvan!, 5-18 tato yihÂdÁyÀs_taÎ hantuÎ punar_ayatanta yato viÌrÀma-vÀraÎ nÀmanyata | tad_eva kevalaÎ na adhikaÎ_tu ÁÌvaraÎ svapitaraÎ procya svam_apÁÌvara-tulyaÎ kÃtavÀn |

5-19 pía*Izurvd*u:manh< ywawRtr< vdaim, puÇ> iptr< y*TkmR k…vRNt< pZyit, tditir < SveCDat> ikmip kmR ktu¡ n z²aeit, ipta yTkraeit puÇae=ip tdev kraeit, 5-19 paÌcÀd yÁÌur_avadad yuÍmÀn_ahaÎ yathÀrthataraÎ vadÀmi | putraÏ pitaraÎ yad_yat karma kurvantaÎ paÌyati | tad-atiriktaÎ svecchÀtaÏ kim_api karma kartuÎ na Ìaknoti | pitÀ yat karoti putro'pi tad_eva karoti |

5-20 ipta puÇe õeh< kraeit tSmaTSvy< y*TkmR kraeit tTsv¡ puÇ< dzRyit, ywa c yu:mak< AaíyR}an< jin:yte tdwRimtae=ip mhakmR t< dzRiy:yit, 5-20 pitÀ putre snehaÎ karoti tasmÀt svayaÎ yad_yat karma karoti tat_sarvaÎ putraÎ darÌayati | yathÀ ca yuÍmÀkaÎ ÀÌcarya-jÈÀnaÎ janiÍyate tad-artham ito'pi mahÀ-karma taÎ darÌayiÍyati |

5-21 vStutStu ipta ywa àmItanuTwaPy sjIvaNkraeit tÖTpuÇae=ip y< yimCDit t< t< sjIv< kraeit, 5-21 vastutas_tu pitÀ yathÀ pra-mÁtÀn ut-thÀpya sa-jÁvÀn karoti tadvat putro'pi yaÎ yam icchati taÎ taÎ sa-jÁvaÎ karoti |

5-22 sveR iptr< ywa sTk…vRiNt twa puÇmip sTkariytu< ipta Svy< kSyaip ivcarmk«Tva svRivcara[a< Éar< puÇe smipRtvan!, 5-22 sarve pitaraÎ yathÀ sat-kurvanti tathÀ putram_api sat-kÀrayituÎ pitÀ svayaÎ kasyÀpi vicÀram_a-kÃtvÀ sarva-vicÀrÀÉÀÎ bhÀraÎ putre sam-arpitavÀn |

5-23 y> puÇ< sTkraeit s tSy àerkmip sTkraeit, 5-23 yaÏ putraÎ sat-karoti sa tasya prerakam_api sat-karoti |

5-24 yu:manh< ywawRtr< vdaim yae jnae mm vaKy< ïuTva mTàerke ivñisit sae=nNtayu> àaßaeit kdaip d{fÉajn< n Évit inxnaÊTway prmayu> àaßaeit, 5-24 yuÍmÀn_ahaÎ yathÀrthataraÎ vadÀmi yo jano mama vÀkyaÎ ÌrutvÀ mat-prerake vi-Ìvasiti so'nantÀyuÏ prÀpnoti kadÀpi daÉËa-bhÀjanaÎ na bhavati nidhanÀd_ut-thÀya paramÀyuÏ prÀpnoti |

5-25 Ah< yu:manitywaw¡ vdaim yda m&ta $ñrpuÇSy innad< ïae:yiNt, ye c ïae:yiNt te sjIva Éiv:yiNt, smy @ta†z Aayait vrimdanImPyupitóiNt, 5-25 ahaÎ yuÍmÀn_ati-yathÀrthaÎ vadÀmi yadÀ mÃtÀ ÁÌvara-putrasya ni-nÀdaÎ ÌroÍyanti | ye ca ÌroÍyanti te sajÁvÀ bhaviÍyanti | sam-aya etÀdÃÌa À-yÀti varam idÀnÁm_apy_upa-tiÍÊhanti |

5-26 ipta ywa Svy<jIvI twa puÇay Svy<jIivTvaixkar< dÄvan!,

Page 15: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 15 – www.sanskritweb.net

5-26 pitÀ yathÀ svayaÎ-jÁvÁ tathÀ putrÀya svayaÎ-jÁvitvÀdhi-kÀraÎ dattavÀn |

5-27 s mnu:ypuÇ> @tSmaTkar[aiTpta d{fkr[aixkarmip tiSmNsmipRtvan!, 5-27 sa manuÍya-putraÏ etasmÀt kÀraÉÀt pitÀ daÉËa-karaÉÀdhi-kÀram_api tasmin sam-arpitavÀn |

5-28 @tdweR yUymaíy¡ n mNyXv< ytae yiSmNsmye tSy innad< ïuTva ZmzanSwa> sveR bihgRim:yiNt smy @ta†z %pSwaSyit, 5-28 etad-arthe yÂyam ÀÌcaryaÎ na manyadhvaÎ yato yasmin sam-aye tasya ni-nÀdaÎ ÌrutvÀ ÌmaÌÀna-sthÀÏ sarve bahir_-gamiÍyanti sam-aya etÀdÃÌa upa-sthÀsyati |

5-29 tSma*e sTkmaRi[ k«tvNtSt %Tway Aayu> àaPSyiNt, ye c k…kmaRi[ k«tvNtSt %Tway d{f< àaPSyiNt, 5-29 tasmÀd ye sat-karmÀÉi kÃtavantas_ta ut-thÀya ÀyuÏ prÀpsyanti | ye ca ku-karmÀÉi kÃtavantas_ta ut-thÀya daÉËaÎ prÀpsyanti |

5-30 Ah< Svy< ikmip ktu¡ n z²aeim ywa z&[aeim twa ivcaryaim, mm ivcarí NyaYy> ytae=h< SvIyaÉIò< neihTva mTàeriytu> iptuiròmIhe, 5-30 ahaÎ svayaÎ kim_api kartuÎ na Ìaknomi yathÀ ÌÃÉomi tathÀ vi-cÀrayÀmi | mama vi-cÀraÌ_ca ny-ÀyyaÏ yato'haÎ svÁyÀbhÁÍÊaÎ nehitvÀ mat-prerayituÏ pitur_iÍÊam Áhe |

5-31 yid SviSmNSvy< saúy< ddaim tihR tTsaúym¢aý< Évit, 5-31 yadi svasmin svayaÎ sÀkÍyaÎ dadÀmi tarhi tat-sÀkÍyam agrÀhyaÎ bhavati |

5-32 ik<tu mdweR=prae jn> saúy< ddait mdweR tSy yTsaúy< tTsTymetdPyh< janaim, 5-32 kiÎ_tu mad-arthe'paro janaÏ sÀkÍyaÎ dadÀti mad-arthe tasya yat sÀkÍyaÎ tat satyam etad_apy_ahaÎ jÀnÀmi |

5-33 yu:maiÉyaeRhn< àit laeke;u àeirte;u s sTykwaya< saúymddat!, 5-33 yuÍmÀbhir_yohanaÎ prati lokeÍu preriteÍu sa satya-kathÀyÀÎ sÀkÍyam_adadÀt |

5-34 manu;adh< saúy< naepe]e twaip yUy< ywa pirÇyXve tdwRimd< vaKy< vdaim, 5-34 mÀnuÍÀd_ahaÎ sÀkÍyaÎ nopekÍe tathÀpi yÂyaÎ yathÀ pari-trayadhve tad-artham idaÎ vÀkyaÎ vadÀmi |

5-35 yaehNdedIPymanae dIp #v tejSvI iSwtvan!, yUymLpkal< tSy dIÞyaniNdtu< smmNyXvm!, 5-35 yohan dedÁpyamÀno dÁpa iva tejasvÁ sthitavÀn | yÂyam alpa-kÀlaÎ tasya dÁptyÀ-nandituÎ sam-amanyadhvam |

5-36 ik<tu tTàma[adip mm guétr< àma[< iv*te, ipta ma< àe:y y*TkmR smapiytu< zi´mddaTmya k«t< tÄTkmR mdweR àma[< ddait, 5-36 kiÎ_tu tat-pramÀÉÀd_api mama gurutaraÎ pra-mÀÉaÎ vidyate | pitÀ mÀÎ preÍya yad_yat karma sam-ÀpayituÎ Ìaktim_adadÀt mayÀ kÃtaÎ tat-tat karma mad-arthe pra-mÀÉaÎ dadÀti |

5-37 tSy vaKy< yu:maiÉ> kdaip n ïut< tSy êp< c n †ò<, 5-37 tasya vÀkyaÎ yuÍmÀbhiÏ kadÀpi na ÌrutaÎ tasya rÂpaÎ ca na dÃÍÊaÎ |

5-38 tSy vaKy< c yu:makmNt> kdaip Swan< naßaeit, yt> s y< àei;tvan!, yUy< tiSmÚ ivñisit, 5-38 tasya vÀkyaÎ ca yuÍmÀkam antaÏ kadÀpi sthÀnaÎ nÀpnoti | yataÏ sa yaÎ preÍitavÀn | yÂyaÎ tasmin na vi-Ìvasiti |

5-39 xmRpuStkain yUymalaecyXv<, tEvaRKyErnNtayu> àaPSyam #it yUy< buXyXve tÏmRpuStkain mdweR àma[< ddit, 5-39 dharma-pustakÀni yÂyam À-locayadhvaÎ | tair_vÀkyair_anantÀyuÏ prÀpsyÀma iti yÂyaÎ budhyadhve tad-dharma-pustakÀni mad-arthe pra-mÀÉaÎ dadati |

5-40 twaip yUy< prmayu> àaÝye mm siÚixç ijgim:yw, 5-40 tathÀpi yÂyaÎ paramÀyuÏ prÀptaye mama san-ni-dhim na jigamiÍyatha |

5-41 Ah< manu;e_y> sTkar< n g&Ÿaim, 5-41 ahaÎ mÀnuÍebhyaÏ sat-kÀraÎ na gÃhÉÀmi |

Page 16: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 16 – www.sanskritweb.net

5-42 Ah< yu:maNjanaim, yu:makmNtr $ñràem naiSt, 5-42 ahaÎ yuÍmÀn jÀnÀmi | yuÍmÀkam_antara ÁÌvara-prema nÀsti |

5-43 Ah< injiptunaRçagtae=iSm twaip ma< n g&ŸIw ik<tu kií*id Svnaça smagim:yit tihR t< ¢hI:yw, 5-43 ahaÎ nija-pitur_nÀmnÀgato'smi tathÀpi mÀÎ na gÃhÉÁtha kiÎ_tu kaÌcid yadi sva-nÀmnÀ sam-À-gamiÍyati tarhi taÎ grahÁÍyatha |

5-44 yUymIñraTsTkar< n ceiòTva kevl< prSpr< sTkarMcedadXve tihR kw< ivñistu< z²…w 5-44 yÂyam ÁÌvarÀt sat-kÀraÎ na ceÍÊitvÀ kevalaÎ paras-paraÎ sat-kÀram ced À-dadhve tarhi kathaÎ vi-ÌvasituÎ Ìaknutha?

5-45 iptu> smIpe=h< yu:manpvid:yamIit ma icNtyt, yiSmNyu:mak< ivñas> s @v mUsa yu:manpvdit, 5-45 pituÏ samÁpe'haÎ yuÍmÀn apa-vadiÍyÀmÁti mÀ cintayata | yasmin yuÍmÀkaÎ vi-ÌvÀsaÏ sa eva mÂsÀ yuÍmÀn apa-vadati |

5-46 yid yUy< tiSmNVyñis:yt tihR mYyip Vyñis:yt yTs miy iliotvan!, 5-46 yadi yÂyaÎ tasmin vy-aÌvasiÍyata tarhi mayy_api vy-aÌvasiÍyata yat sa mayi likhitavÀn |

5-47 ttae yid ten iliotain n àtIw tihR mm vaKyain kw< àTye:yw 5-47 tato yadi tena likhitÀni na pratÁtha tarhi mama vÀkyÀni kathaÎ pratyeÍyatha?

6-1 tt> pr< yIzugaRlILàdezIySy itiviryanaç> isNxae> par< gtvan!, 6-1 tataÏ paraÎ yÁÌur_gÀlÁl-pradeÌÁyasya tiviriyÀ-nÀmnaÏ sindhoÏ pÀraÎ gatavÀn |

6-2 ttae Vyaixm‘aekSvaSWykr[êpai[ tSyaíyaRi[ kmaRi[ †:qœva bhvae jnaStTpíadgCDn!, 6-2 tato vyÀdhimal_loka-svÀsthya-karaÉa-rÂpÀÉi tasyÀÌcaryÀÉi karmÀÉi dÃÍÊvÀ bahavo janÀs_tat-paÌcÀd agacchan |

6-3 ttae yIzu> pvRtmaéý tÇ iz:yE> sakmupaivzt!, 6-3 tato yÁÌuÏ parvatam_À-ruhya tatra ÌiÍyaiÏ sÀkam upÀviÌat |

6-4 tiSmNsmye inStaraeTsvnaiç iyødIyanam %Tsv %piSwte 6-4 tasmin sam-aye nistÀrotsava-nÀmni yihÂdÁyÀ-nÀma ut-sava upasthite

6-5 yIzuneRÇe %ÄaeLy b÷laekaNSvsmIpagtaiNvlaeKy i)ilp< p&òvanete;a< Éaejnay ÉaeJyÔVyai[ vy< k…Ç ³etu< z²…m> 6-5 yÁÌur_netre ut-tolya bahu-lokÀn sva-samÁpÀgatÀn vi-lokya philipaÎ pÃÍÊavÀn eteÍÀÎ bhojanÀya bhojya-dravyÀÉi vayaÎ kutra kretuÎ ÌaknumaÏ?

6-6 vaKyimd< tSy prI]awRmvadIiTk<tu yTkir:yit tTSvymjanat!, 6-6 vÀkyam_idaÎ tasya parÁkÍÀrtham avÀdÁt kiÎ_tu yat kariÍyati tat svayam ajÀnÀt |

6-7 i)ilp> àTyvaectete;amekEkae y*LpmLp< àaßaeit tihR muÔapadiÖzten ³ItpUAa Aip NyUna Éiv:yiNt, 6-7 philipaÏ praty-avocat eteÍÀm ekaiko yady_alpam alpaÎ prÀpnoti tarhi mudrÀ-pÀda-dvi-Ìatena krÁta-pÂoÀ api nyÂnÀ bhaviÍyanti |

6-8 izmaeiNptrSy æata AaiNÔyaOy> iz:ya[akae Vyaùtvan!, 6-8 Ìimon-pitarasya bhrÀtÀ ÀndriyÀkhyaÏ ÌiÍyÀÉÀ_eko vy-À-hÃtavÀn |

6-9 AÇ kSyicÓalkSy smIpe p yavpUpa> ]uÔmTSyÖy< c siNt ik<tu laekana< @tavta< mXyetE> ik< Éiv:yit 6-9 atra kasya_cid bÀlakasya sam-Ápe paÈca yÀva-pÂpÀÏ kÍudra-matsya-dvayaÎ ca santi kiÎ_tu lokÀnÀÎ etÀvatÀÎ madhyetaiÏ kiÎ bhaviÍyati?

6-10 pía*Izurvdt!, laekanupvezyt, tÇ b÷yvssÅvaTpÂshöe_yae NyUna Aixka va pué;a ÉUMyamupaivzn!, 6-10 paÌcÀd yÁÌur_avadat | lokÀn_upa-veÌayata | tatra bahu-yava-sasattvÀt paÈca-sahasrebhyo ny-ÂnÀ adhikÀ vÀ puruÍÀ bhÂmyÀm upÀviÌan |

6-11 ttae yIzuStaNpUpanaday $ñrSy gu[aMkItRiyTva iz:ye;u smapRyt!, ttSte te_y %pivòlaeke_y> pUpaNyweòmTSy< c àaÊ>, 6-11 tato yÁÌus_tÀn pÂpÀn_À-dÀya ÁÌvarasya guÉÀm kÁrtayitvÀ ÌiÍyeÍu sam-Àrpayat | tatas_te tebhya upaviÍÊa-lokebhyaÏ pÂpÀn yatheÍÊa-matsyaÎ ca prÀduÏ |

Page 17: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 17 – www.sanskritweb.net

6-12 te;u t&Ýe;u s tanvaecdete;a< ik<icdip ywa napcIyte twa svaR{yvizòain S<g&ŸIt, 6-12 teÍu tÃpteÍu sa tÀn_avocad eteÍÀÎ kiÎ_cid_api yathÀ nÀpacÁyate tathÀ sarvÀÉy_ava-ÌiÍÊÀni sÎ-gÃhÉÁta |

6-13 tt> sveR;a< ÉaejnaTpr< te te;a< pÂana< yavpUpanamvizòaNyiolain S<g&ý Öadzd‘kanpUryn!, 6-13 tataÏ sarveÍÀÎ bhojanÀt paraÎ te teÍÀÎ paÈcÀnÀÎ yÀva-pÂpÀnÀm ava-ÌiÍÊÀny_a-khilÀni sÎ-gÃhya dvÀ-daÌa-dallakÀn apÂrayan |

6-14 Apr< yIzaereta†zImaíyRi³ya< †:qœva laeka imwae v …mareiÉre, jgit ySyagmn< Éiv:yit s @vaymvZy< Éiv:yÖ´a, 6-14 a-paraÎ yÁÌor_etÀdÃÌÁm ÀÌcarya-kriyÀÎ dÃÍÊvÀ lokÀ mitho vaktum_À-rebhire | jagati yasyÀgamanaÎ bhaviÍyati sa evÀyam a-vaÌyaÎ bhaviÍyad-vaktÀ |

6-15 At @v laeka AagTy tma³My rajan< kir:yiNt yIzuSte;amI†z< mans< iv}ay puní pvRtmekakI gtvan!, 6-15 ata eva lokÀ À-gatya tam_À-kramya rÀjÀnaÎ kariÍyanti yÁÌus_teÍÀm ÁdÃÌaÎ mÀnasaÎ vi-jÈÀya punaÌ_ca parvatam ekÀkÁ gatavÀn |

6-16 say<kal %piSwte iz:ya jlixtq< ìijTva navmaéý k)naRøçgridiz isNxaE vahiyTvagmn!, 6-16 sÀyaÎ-kÀla upa-sthite ÌiÍyÀ jaladhi-taÊaÎ vrajitvÀ nÀvam_À-ruhya kapharnÀhÂm-nagara-diÌi sindhau vÀhayitvÀgaman |

6-17 tiSmNsmye itimr %paitóiTk<tu yIzuSte;a< smIp< nagCDt!, 6-17 tasmin sam-aye timira upÀtiÍÊhat kiÎ_tu yÁÌus_teÍÀÎ samÁpaÎ nÀgacchat |

6-18 tda àblpvnvhnaTsagre mhatr¼ae ÉivtumareÉe, 6-18 tadÀ prabala-pavana-vahanÀt sÀgare mahÀ-taraÇgo bhavitum À-rebhe |

6-19 ttSte vahiyTva iÖÇaN³aezaNgta> pía*Izu< jlxeépir pÑ(a< ìjNt< naEkaiNtkmagCDNt< ivlaeKy Çasyu´a AÉvn!, 6-19 tatas_te vÀhayitvÀ dvi-trÀn kroÌÀn gatÀÏ paÌcÀd yÁÌuÎ jaladher_upari padbhyÀÎ vrajantaÎ naukÀntikam À-gacchantaÎ vi-lokya trÀsa-yuktÀ abhavan |

6-20 ik<tu s tanu´vanymh< ma ÉEò, 6-20 kiÎ_tu sa tÀn_uktavÀn ayam_ahaÎ mÀ bhaiÍÊa |

6-21 tda te t< SvEr< naiv g&hItvNt>, tda tT][aÊiÎòSwane naEépaSwat!, 6-21 tadÀ te taÎ svairaÎ nÀvi gÃhÁtavantaÏ | tadÀ tat-kÍaÉÀd uddiÍÊa-sthÀne naur_upÀsthÀt |

6-22 yya nava iz:ya AgCDNtdNya kaip naEka tiSmNSwane nasIÄtae yIzu> iz:yE> sak< nagmTkevla> iz:ya AgmnetTparSwa laeka }atvNt>, 6-22 yayÀ nÀvÀ ÌiÍyÀ agacchan tad-anyÀ kÀpi naukÀ tasmin sthÀne nÀsÁt tato yÁÌuÏ ÌiÍyaiÏ sÀkaÎ nÀgamat kevalÀÏ ÌiÍyÀ agaman etat pÀra-sthÀ lokÀ jÈÀtavantaÏ |

6-23 ik<tu tt> pr< àÉuyRÇ $ñrSy gu[annukITyR laekaNpUpanÉaejyÄTSwanSy smIpSwitiviryaya ApraStr[y Aagmn!, 6-23 kiÎ_tu tataÏ paraÎ pra-bhur_yatra ÁÌvarasya guÉÀn anu-kÁrtya lokÀn pÂpÀn abhojayat tat-sthÀnasya samÁpa-stha-tiviriyÀyÀ aparÀs_taraÉaya Àgaman |

6-24 yIzuStÇ naiSt iz:ya Aip tÇ n siNt, laeka #it iv}ay yIzu< gve;iytu< tri[iÉ> k)naRøMpur< gta>, 6-24 yÁÌus_tatra nÀsti ÌiÍyÀ api tatra na santi | lokÀ iti vi-jÈÀya yÁÌuÎ gaveÍayituÎ taraÉibhiÏ kapharnÀhÂm-puraÎ gatÀÏ |

6-25 ttSte sirTpte> pare t< sa]aTàaPy àavaecn!, he gurae ÉvanÇ Swane kdagmT 6-25 tatas_te sarit-pateÏ pÀre taÎ sÀkÍÀt prÀpya prÀvocan | he guro bhavÀn atra sthÀne kadÀgamat?

6-26 tda yIzuStaNàTyvadIdœ, yuSmanh< ywawRtr< vdaim AaíyRkmRdzRnaÏetaenR ik<tu pUpÉaejnaÄen t&ÝTva½ ma< gve;yw,

Page 18: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 18 – www.sanskritweb.net

6-26 tadÀ yÁÌus_tÀn praty-avÀdÁd | yusmÀn_ahaÎ yathÀrthataraÎ vadÀmi ÀÌcarya-karma-darÌanÀd_dhetor_na kiÎ_tu pÂpa-bhojanÀt tena tÃptatvÀc_ca mÀÎ gaveÍayatha |

6-27 ]y[IyÉúyaw¡ ma ïaimò ik<TvnNtayuÉRúyaw¡ ïaMyt, tSmaÄa†z< Éúy< mnujpuÇae yu:m_y< daSyit, tiSmNtat $ñr> àma[< àadat!, 6-27 kÍayaÉÁya-bhakÍyÀrthaÎ mÀ ÌrÀmiÍÊa kiÎ_tv_anantÀyur-bhakÍyÀrthaÎ ÌrÀmyata | tasmÀt tÀdÃÌaÎ bhakÍyaÎ manuja-putro yuÍmabhyaÎ dÀsyati | tasmin tÀta ÁÌvaraÏ pramÀÉaÎ prÀdÀt |

6-28 tda te=p&CDnIñraiÉmt< kmR ktuRmSmaiÉ> ik< ktRVy 6-28 tadÀ te'pÃcchan ÁÌvarÀbhimataÎ karma kartum asmÀbhiÏ kiÎ kartavya?

6-29 ttae yIzurvddIñrae y< àEryÄiSmiNvñsnmIñraiÉmt< kmR, 6-29 tato yÁÌur_avadad ÁÌvaro yaÎ prairayat tasmin vi-Ìvasanam ÁÌvarÀbhi-mataÎ karma |

6-30 tda te Vyahrn!, Évta ik< l][< dizRt< yÎ:qœva Évit ivñis:yam> Tvya ik< kmR k«tM 6-30 tadÀ te vy-Àharan | bhavatÀ kiÎ lakÍaÉaÎ darÌitaÎ yad-dÃÍÊvÀ bhavati viÌvasiÍyÀmaÏ? tvayÀ kiÎ karma kÃtam?

6-31 ASmak< pUvRpué;a mhaàaNtre maÚa< Éae …< àapu> ywa ilipraSte, =SvgIRyai[ tu Éúyai[ àddaE prmeñr>,= 6-31 asmÀkaÎ pÂrva-puruÍÀ mahÀ-prÀntare mÀnnÀÎ bhoktuÎ prÀpuÏ yathÀ lipirÀs_te | 'svargÁyÀÉi tu bhakÍyÀÉi pra-dadau parameÌvaraÏ |'

6-32 tda yIzurvddh< yu:manitywaw¡ vdaim mUsa yu:m_y< SvgIRy< Éúy< nadat!, ik<tu mm ipta yu:m_y< SvgIRy< prm< Éúy< ddait, 6-32 tadÀ yÁÌur_avadad ahaÎ yuÍmÀn_ati-yathÀrthaÎ vadÀmi mÂsÀ yuÍmabhyaÎ svargÁyaÎ bhakÍyaÎ nÀdÀt | kiÎ_tu mama pitÀ yuÍmabhyaÎ svargÁyaÎ paramaÎ bhakÍyaÎ dadÀti |

6-33 y> SvgaRdvéý jgte jIvn< ddait s $ñrdÄÉúyêp>, 6-33 yaÏ svargÀd_avaruhya jagate jÁvanaÎ dadÀti sa ÁÌvara-datta-bhakÍya-rÂpaÏ |

6-34 tda te àavaecn!, he àÉae Éúyimd< inTymSm_y< ddatu, 6-34 tadÀ te prÀvocan | he pra-bho bhakÍyam_idaÎ nityam_asmabhyaÎ dadÀtu |

6-35 yIzurvddhmev jIvnêp< Éúy< yae jnae mm siÚixmagCDit s jatu ]uxataeR n Éiv:yit, 6-35 yÁÌur_avadad aham_eva jÁvana-rÂpaÎ bhakÍyaÎ yo jano mama san-ni-dhim À-gacchati sa jÀtu kÍudhÀrto na bhaviÍyati |

6-36 ma< †:qœvaip yUy< n ivñisw yu:manhimTyvaecm!, 6-36 mÀÎ dÃÍÊvÀpi yÂyaÎ na vi-Ìvasitha yuÍmÀn_aham ity_avocam |

6-37 ipta mý< yavtae laekanddaÄe svR @v mmaiNtkmagim:yiNt y> kií½ mm siÚixmayaSyit t< kenaip àkare[ n ËrIkir:yaim, 6-37 pitÀ mahyaÎ yÀvato lokÀn_adadÀt te sarva eva mamÀntikam À-gamiÍyanti yaÏ kaÌ-cic_ca mama san-ni-dhim À-yÀsyati taÎ kenÀpi pra-kÀreÉa na dÂrÁ-kariÍyÀmi |

6-38 injaiÉmt< saxiytu< n ih ik<tu àeriyturiÉmt< saxiytu< SvgaRdagtae=iSm, 6-38 nijÀbhimataÎ sÀdhayituÎ na hi kiÎ_tu prerayitur_abhimataÎ sÀdhayituÎ svargÀd À-gato'smi |

6-39 s yaNyaNlaekaNmýmddaÄe;amekmip n hariyTva ze;idne svaRnhmuTwapyaim, #d< mTàeriytu> ipturiÉmtm!, 6-39 sa yÀn yÀn lokÀn mahyam_adadÀt teÍÀm_ekam_api na hÀrayitvÀ ÌeÍa-dine sarvÀn_aham ut-thÀpayÀmi | idaÎ mat-prerayituÏ pitur_abhi-matam |

6-40 y> kiíNmanvsut< ivlaeKy ivñisit s ze;idne myaeTwaipt> snnNtayu> àaPSyit #it mTàerkSyaiÉmtm!, 6-40 yaÏ kaÌ_cin mÀnava-sutaÎ vi-lokya vi-Ìvasiti sa ÌeÍa-dine mayotthÀpitaÏ san anantÀyuÏ prÀpsyati iti mat-prerakasyÀbhi-matam |

6-41 tda SvgaR*Ñ]mvaraehÄÑúymhmev iyødIylaekaStSyEtÖaKye ivvdmana v …mareiÉre,

Page 19: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 19 – www.sanskritweb.net

6-41 tadÀ svargÀd yad bhakÍam avÀrohat tad bhakÍyam aham_eva yihÂdÁya-lokÀs_tasyaitad-vÀkye vi-vadamÀnÀ vaktum_À-rebhire |

6-42 yU;)> puÇae yIzuyRSy mataiptraE vy< janIm @; ik< s @v n tihR SvgaRdvaraehimit vaKy< kw< vi´ 6-42 yÂÍaphaÏ putro yÁÌur_yasya mÀtÀpitarau vayaÎ jÀnÁma eÍa kiÎ sa eva na? tarhi svargÀd avÀroham iti vÀkyaÎ kathaÎ vakti?

6-43 tda yIzuStaNàTyvdTprSpr< ma ivvdXv< 6-43 tadÀ yÁÌus_tÀn praty-avadat paras-paraÎ mÀ vi-vadadhvaÎ

6-44, mTàerke[ ipÇa nak«ò> kae=ip jnae mmaiNtkmayatu< n z²aeit, ik<Tvagt< jn< crme=iû àaeTwapiy:yaim, 6-44 | mat-prerakeÉa pitrÀ nÀkÃÍÊaÏ ko'pi jano mamÀntikam ÀyÀtuÎ na Ìaknoti | kiÎ_tv_À-gataÎ janaÎ carame'hni protthÀpayiÍyÀmi |

6-45 =te svR $ñre[ izi]ta Éiv:yiNt= Éiv:yÖaidna< ¢Nwe;u ilipirTwmaSte, Atae y> kiíiTptu> skazaTïuTva iz]te s @v mm smIpmagim:yit, 6-45 'te sarva ÁÌvareÉa ÌikÍitÀ bhaviÍyanti' bhaviÍyad-vÀdinÀÎ grantheÍu lipir_ittham_Àste | ato yaÏ kaÌ_cit pituÏ sa-kÀÌÀt ÌrutvÀ ÌikÍate sa eva mama sam-Ápam À-gamiÍyati |

6-46 y $ñradjayt t< ivna kae¤ip mnu:yae jnk< nadzRt kevl> s @v tatmÔa]It!, 6-46 ya ÁÌvarÀd ajÀyata taÎ vinÀ koÆpi manuÍyo janakaÎ nÀdarÌata kevalaÏ sa eva tÀtam adrÀkÍÁt |

6-47 Ah< yu:maNywawRtr< vdaim yae jnae miy ivñas< kraeit sae=nNtayu> àaßaeit, 6-47 ahaÎ yuÍmÀn yathÀrthataraÎ vadÀmi yo jano mayi vi-ÌvÀsaÎ karoti so'nantÀyuÏ prÀpnoti |

6-48 Ahmev t¾IvnÉúy<, 6-48 aham_eva taj-jÁvana-bhakÍyaÎ |

6-49 yu:mak< pUvRpué;a mhaàaNtre maÚaÉúy< Éu®vaip m&ta>, 6-49 yuÍmÀkaÎ pÂrva-puruÍÀ mahÀ-prÀntare mÀnnÀ-bhakÍyaÎ bhuktvÀpi mÃtÀÏ |

6-50 ik<tu yÑúy< SvgaRdagCDÄ*id kiíÑ‚“e tihR s n ièyte, 6-50 kiÎ_tu yad_bhakÍyaÎ svargÀd_Àgacchat tad yadi kaÌ_cid bhuÇkte tarhi sa na mriyate |

6-51 y¾IvnÉúy< SvgaRdagCDTsae=hmev, #d< Éúy< yae jnae Éu“e s inTyjIvI Éiv:yit, puní jgtae jIvnawRmh< yTSvkIyipizt< daSyaim, tdev mya ivtirt< Éúym!, 6-51 yaj-jÁvana-bhakÍyaÎ svargÀd_Àgacchat so'ham_eva | idaÎ bhakÍyaÎ yo jano bhuÇkte sa nitya-jÁvÁ bhaviÍyati | punaÌ_ca jagato jÁvanÀrtham_ahaÎ yat svakÁya-piÌitaÎ dÀsyÀmi | tad_eva mayÀ vi-taritaÎ bhakÍyam |

6-52 tSmai*ødIya> prSpr< ivvdmana v …mareiÉre @; Éaejnaw¡ SvIy< pll< kwmSm_y< daSyit 6-52 tasmÀd yihÂdÁyÀÏ paras-paraÎ vivadamÀnÀ vaktum_À-rebhire eÍa bhojanÀrthaÎ svÁyaÎ palalaÎ katham asmabhyaÎ dÀsyati?

6-53 tda yIzuStanvaec*u:manh< ywawRtr< vdaim, mnu:ypuÇSyaim;e yu:maiÉnR Éu e tSy éixre c n pIte jIvnen saÏ¡ yu:mak< sMbNxae naiSt, 6-53 tadÀ yÁÌus_tÀn avocad yuÍmÀn_ahaÎ yathÀrthataraÎ vadÀmi | manuÍyaputrasyÀmiÍe yuÍmÀbhir_na bhukte tasya rudhire ca na pÁte jÁvanena sÀrddhaÎ yuÍmÀkaÎ sambandho nÀsti |

6-54 yae mmaim;< Svadit mm éixr< c ipbit sae=nNtayu> àaßaeit tt> ze;e=iû tmhmuTwapiy:yaim, 6-54 yo mamÀmiÍaÎ svÀdati mama rudhiraÎ ca pibati so'nantÀyuÏ prÀpnoti tataÏ ÌeÍe'hni tam_aham ut-thÀpayiÍyÀmi |

6-55 ytae mdIymaim;Mprm< Éúy< twa mdIy< zaei[t< prm< peym!, 6-55 yato madÁyam_ÀmiÍam paramaÎ bhakÍyaÎ tathÀ madÁyaÎ ÌoÉitaÎ paramaÎ peyam |

6-56 yae jnae mdIy< pll< oadit mdIy< éixr< c ipbit s miy vsit tiSmÚh< c vsaim,

Page 20: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 20 – www.sanskritweb.net

6-56 yo jano madÁyaÎ palalaÎ khÀdati madÁyaÎ rudhiraÎ ca pibati sa mayi vasati tasminnahaÎ ca vasÀmi |

6-57 mTàeriyÇa jIvta taten ywah< jIvaim tÖ*> kiíNmamiÄ sae=ip mya jIiv:yit, 6-57 mat-prerayitrÀ jÁvatÀ tÀtena yathÀhaÎ jÁvÀmi tadvad yaÏ kaÌ_cin mÀm_atti so'pi mayÀ jÁviÍyati |

6-58 yÑúyMSvgaRdagCDÄidd< yNmaÚa< oaidTva yu:mak< iptrae=ièyNt ta†zimd< Éúy< n Évit, #d< Éúy< yae É]it s inTy< jIiv:yit, 6-58 yad_bhakÍyam svargÀd_Àgacchat tad_idaÎ yan_mÀnnÀÎ khÀditvÀ yuÍmÀkaÎ pitaro'mriyanta tÀdÃÌam idaÎ bhakÍyaÎ na bhavati | idaÎ bhakÍyaÎ yo bhakÍati sa nityaÎ jÁviÍyati |

6-59 yda k)naRøMpuya¡ Éjngehe %paidzÄda kwa @ta Akwyt!, 6-59 yadÀ kapharnÀhÂm-puryÀÎ bhajana-gehe upÀdiÌat tadÀ kathÀ etÀ akathayat |

6-60 tdeÄ< ïuTva tSy iz:ya[amneke prSprmkwyn!, #d< gaF< vaKym!, vaKymI†z< k> ïaetu< z²…yaT 6-60 tadettaÎ ÌrutvÀ tasya ÌiÍyÀÉÀm aneke paras-param akathayan | idaÎ gÀËhaÎ vÀkyam | vÀkyam_ÁdÃÌaÎ kaÏ ÌrotuÎ ÌaknuyÀt?

6-61 ik<tu yIzu> iz:ya[aimTw< ivvad< SvicÄe iv}ay kiwtvan!, #d< vaKy< ik< yu:mak< iv¹< jnyit 6-61 kiÎ_tu yÁÌuÏ ÌiÍyÀÉÀm itthaÎ vi-vÀdaÎ sva-citte vi-jÈÀya kathitavÀn | idaÎ vÀkyaÎ kiÎ yuÍmÀkaÎ vi-ghnaÎ janayati?

6-62 yid mnujsut< pUvRvasSwanmUXv¡ gCDNt< pZyw tihR ik< Éiv:yit 6-62 yadi manuja-sutaM pÂrva-vÀsa-sthÀnam ÂrdhvaÎ gacchantaÎ paÌyatha tarhi kiÎ bhaviÍyati?

6-63 AaTmEv jIvndayk> vpuinR:)l<, yu:m_ymh< yain vca<is kwyaim taNyaTma jIvn<c, 6-63 Àtmaiva jÁvana-dÀyakaÏ vapur_niÍphalaÎ | yuÍmabhyam ahaÎ yÀni vacÀÎsi kathayÀmi tÀny_ÀtmÀ jÁvanaÎ_ca |

6-64 ik<tu yu:mak< mXye kecn AiVvñaisn> siNt, ke ke n ivñsiNt kae va t< prkre;u smpRiy:yit taNyIzuraàwmaÖeiÄ, 6-64 kiÎ_tu yuÍmÀkaÎ madhye ke_ca_na av-viÌvÀsinaÏ santi | ke ke na vi-Ìvasanti ko vÀ taÎ para-kareÍu sam-arpayiÍyati tÀn yÁÌur_ÀprathamÀd vetti |

6-65 Aprmip kiwtvanSmaTkar[adkwy< iptu> skazaTzi´màaPy kae=ip mmaiNtkmagNtu< n z²aeit, 6-65 a-param_api kathitavÀn asmÀt kÀraÉÀd akathayaÎ pituÏ sa-kÀÌÀt Ìaktim_aprÀpya ko'pi mamÀntikam À-gantuÎ na Ìaknoti |

6-66 tTkale =neke iz:ya Vya"uq( ten sax¡ punnaRgCDn!, 6-66 tat-kÀle 'neke ÌiÍyÀ vy-À-ghuÊya tena sÀrdhaÎ punar_nÀgacchan |

6-67 tda yIzuÖaRdziz:yanu´vaNyUymip ik< yaSyw 6-67 tadÀ yÁÌur_dvÀ-daÌa-ÌiÍyÀn uktavÀn yÂyam_api kiÎ yÀsyatha?

6-68 tt> izmaeiNptr> àTyvaecwe àÉae kSya_y[¡ gim:yam> 6-68 tataÏ Ìimon-pitaraÏ praty-avocat he prabho kasyÀbhyarÉaÎ gamiÍyÀmaÏ?

6-69 AnNtjIvndaiyNyae ya> kwaStaStvEv, ÉvanmreñrSyaiÉi;´puÇ #it ivñSy iniít< janIm>, 6-69 ananta-jÁvana-dÀyinyo yÀÏ kathÀs_tÀs_tavaiva | bhavÀn amareÌvarasyÀbhi-Íikta-putra iti vi-Ìvasya niÌcitaÎ jÀnÁmaÏ |

6-70 tda yIzurvdt!, ikmh< yu:mak< ÖadzjnaNmnaenItaÚ k«tvaN ik<tu yu:mak< mXye=ip kiídekae iv¹karI iv*te, 6-70 tadÀ yÁÌur_avadat | kim_ahaÎ yuÍmÀkaÎ dvÀ-daÌa-janÀn mano-nÁtÀn na kÃtavÀn? kiÎ_tu yuÍmÀkaÎ madhye'pi kaÌ_cid_eko vighna-kÀrÁ vidyate |

6-71 #ma< kwa< s izmaen> puÇmI:krIyaetIy< iyødamuiÎZy kiwtvan!, ytae Öadzana< mXye gi[t> s t< prkre;u smpRiy:yit,

Page 21: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 21 – www.sanskritweb.net

6-71 imÀÎ kathÀÎ sa ÌimonaÏ putram ÁÍkarÁyotÁyaÎ yihÂdÀm ud-diÌya kathitavÀn | yato dvÀ-daÌÀnÀÎ madhye gaÉitaÏ sa taÎ para-kareÍu sam-arpayiÍyati |

7-1 tt> pr< iyødIylaekaSt< hNtu< smEhNt tSma*IzuiyRødaàdeze pyRiqtu< neCDNgalILàdeze pyRiqtu< àarÉt, 7-1 tataÏ paraÎ yihÂdÁya-lokÀs_taÎ hantuÎ sam-aihanta tasmÀd yÁÌur_yihÂdÀ-pradeÌe pary-aÊituÎ necchan gÀlÁl-pradeÌe pary-aÊituÎ prÀrabhata |

7-2 ik<tu tiSmNsmye iyødIyana< Ë:yvasnamaeTsv %piSwte 7-2 kiÎ_tu tasmin sam-aye yihÂdÁyÀnÀÎ dÂÍya-vÀsanÀmotsava upasthite

7-3 tSy æatrStmvdNyain kmaRi[ Tvya i³yNte tain ywa tv iz:ya> pZyiNt tdw¡ Tvimt> Swanai*ødIydez< ìj, 7-3 tasya bhrÀtaras_tam avadan yÀni karmÀÉi tvayÀ kriyante tÀni yathÀ tava ÌiÍyÀÏ paÌyanti tad-arthaÎ tvam_itaÏ sthÀnÀd yihÂdÁya-deÌaÎ vraja |

7-4 y> kiíTSvy< àickaiz;it s kdaip guÝ< kmR n kraeit, ydI†z< kmR kraei; tihR jgtae inj< pircayy, 7-4 yaÏ kaÌ_cit svayaÎ pracikÀÌiÍati sa kadÀpi guptaÎ karma na karoti | yadÁdÃÌaÎ karma karoÍi tarhi jagato ni-jaÎ paricÀyaya |

7-5 ytStSy æatrae=ip t< n ivñsiNt, 7-5 yatas_tasya bhrÀtaro'pi taÎ na vi-Ìvasanti |

7-6 tda yIzuStanvaecTmm smy #danI— naepitóit ik<tu yu:mak< smy> sttmupitóit, 7-6 tadÀ yÁÌus_tÀn avocat mama sam-aya idÀnÁÎ nopatiÍÊhati kiÎ_tu yuÍmÀkaÎ sam-ayaÏ sa-tatam upa-tiÍÊhati |

7-7 jgtae laeka yu:man&tIiytu< n z²…viNt ik<tu mamev \tIyNte ytSte;a< kmaRi[ Êòain tÇ saúyimdmh< ddaim, 7-7 jagato lokÀ yuÍmÀn ÃtÁyituÎ na Ìaknuvanti kiÎ_tu mÀm_eva ÃtÁyante yatas_teÍÀÎ karmÀÉi duÍÊÀni tatra sÀkÍyam_idam ahaÎ dadÀmi |

7-8 At @v yUymuTsve =iSmNyat nahimdanImiSmÚuTsve yaim ytae mm smy #danI— n sMpU[R>, 7-8 ata eva yÂyam ut-save 'smin yÀta, nÀham idÀnÁm asminnutsave yÀmi yato mama sam-aya idÀnÁÎ na sam-pÂrÉaÏ |

7-9 #it vaKymu®va s galIil iSwtvan!, 7-9 iti vÀkyam uktvÀ sa gÀlÁli sthitavÀn |

7-10 ik<tu tSy æat&;u tÇ àiSwte;u sTsu sae =àkq %TsvmgCDt!, 7-10 kiÎ_tu tasya bhrÀtÃÍu tatra pra-sthiteÍu satsu so 'prakaÊa ut-savam agacchat |

7-11 AnNtrmuTsvmupiSwta iyødIyaSt< m&giyTvap&CDNs k…Ç 7-11 anantaram ut-savam upa-sthitÀ yihÂdÁyÀs_taÎ mÃgayitvÀpÃcchan sa kutra?

7-12 ttae laekana< mXye tiSmÚanaivxa ivvada ÉivtumarBxvNt>, keicdvaecNs %Äm> pué;> keicdiccÚ twa vr< laekana< æm< jnyit, 7-12 tato lokÀnÀÎ madhye tasmin nÀnÀ-vidhÀ vi-vÀdÀ bhavitum ÀrabdhavantaÏ | ke_cid avocan sa uttamaÏ puruÍaÏ ke_cid acican na tathÀ varaÎ lokÀnÀÎ bhramaÎ janayati |

7-13 ik<tu iyødIyana< ÉyaTkae=ip tSy p]e Spò< nakwyt!, 7-13 kiÎ_tu yihÂdÁyÀnÀÎ bhayÀt ko'pi tasya pakÍe spaÍÊaÎ nÀkathayat |

7-14 tt> prmuTsvSy mXysmye yIzumRiNdr< gTva smupidzit Sm, 7-14 tataÏ param ut-savasya madhya-samaye yÁÌur_mandiraÎ gatvÀ sam-upa-diÌati sma |

7-15 ttae iyødIya laeka Aaíy¡ }aTvakwyn!, @; manu;ae naxITy kwmeta†zae ivÖanÉUT 7-15 tato yihÂdÁyÀ lokÀ ÀÌcaryaÎ jÈÀtvÀkathayan | eÍa mÀnuÍo nÀdhÁtya katham etÀdÃÌo vidvÀn_abhÂt?

7-16 tda yIzu> àTyvaecÊpdezae =yç mm ik<tu yae ma< àei;tvaNtSy, 7-16 tadÀ yÁÌuÏ praty-avocad upa-deÌo 'yam na mama kiÎ_tu yo mÀÎ preÍitavÀn tasya |

7-17 yae jnae indez< ¢hI:yit mmaepdezae mÄae Évit ikmIñraÑvit s jnStJ}atu< zúyit,

Page 22: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 22 – www.sanskritweb.net

7-17 yo jano ni-deÌaÎ grahÁÍyati mamopadeÌo matto bhavati kim ÁÌvarÀd bhavati sa janas_taj_jÈÀtuÎ ÌakÍyati |

7-18 yae jn> Svt> kwyit s SvIy< gaErvmIhte ik<tu y> àeriytugaERrvmIhte s sTyvadI tiSmNkae=PyxmaeR naiSt, 7-18 yo janaÏ svataÏ kathayati sa svÁyaÎ gauravam Áhate kiÎ_tu yaÏ prerayitur_gauravam Áhate sa satya-vÀdÁ tasmin ko'py_adharmo nÀsti |

7-19 mUsa yu:m_y< VyvSwa¢Nw< ik< naddaT ik<tu yu:mak< kae=ip ta< VyvSwa< n smacrit, ma< hNtu< k…tae ytXve 7-19 mÂsÀ yuÍmabhyaÎ vyavasthÀ-granthaÎ kiÎ nÀdadÀt? kiÎ_tu yuÍmÀkaÎ ko'pi tÀÎ vy-ava-sthÀÎ na sam-À-carati | mÀÎ hantuÎ kuto yatadhve?

7-20 tda laeka AvdNTv< ÉUt¢StSTva< hNtu< kae ytte 7-20 tadÀ lokÀ avadan tvaÎ bhÂta-grastas_tvÀÎ hantuÎ ko yatate?

7-21 ttae yIzurvaecdek< kmR myakair tSma*Uy< sveR mhaíy¡ mNyXve, 7-21 tato yÁÌur_avocad ekaÎ karma mayÀkÀri tasmÀd yÂyaÎ sarve mahÀÌcaryaÎ manyadhve |

7-22 mUsa yu:m_y< TvKDedivix< àddaE, s mUsatae n jat> ik<tu ipt&pué;e_yae jat>, ten ivïamvare =ip manu;a[a< TvKDed< k…éw, 7-22 mÂsÀ yuÍmabhyaÎ tvak-cheda-vidhiÎ pra-dadau | sa mÂsÀto na jÀtaÏ kiÎ_tu pitÃ-puruÍebhyo jÀtaÏ | tena viÌrÀma-vÀre 'pi mÀnuÍÀÉÀÎ tvak-chedaÎ kurutha |

7-23 At @v ivïamvare mnu:ya[a< TvKDede k«te yid mUsaVyvSwal'œ"n< n Évit, tihR mya ivïamvare manu;> sMpU[Rêpe[ SvSwae =kair tTkar[a*Uy< ik< mý< k…Pyw 7-23 ata eva viÌrÀma-vÀre manuÍyÀÉÀÎ tvak-chede kÃte yadi mÂsÀ-vyavasthÀ-laÇghanaÎ na bhavati | tarhi mayÀ viÌrÀma-vÀre mÀnuÍaÏ sampÂrÉa-rÂpeÉa sva-stho 'kÀri tat-kÀraÉÀd yÂyaÎ kiÎ mahyaÎ kupyatha?

7-24 sp]pat< ivcarmk«Tva NyaYy< ivcar< k…éw, 7-24 sa-pakÍa-pÀtaÎ vi-cÀram_a-kÃtvÀ nyÀyyaÎ vi-cÀraÎ kurutha |

7-25 tda iyêzaliçvaisn> kitpyjna Akwyn!, #me y< hNtu< ceòNte s @vay< ik< n 7-25 tadÀ yirÂÌÀlam_ni-vÀsinaÏ katipaya-janÀ akathayan | ime yaÎ hantuÎ ceÍÊante sa evÀyaÎ kiÎ na?

7-26 ik<tu pZyt inÉRy> sNkwa< kwyit twaip ikmip n vdNTyete, AymevaiÉi;´ae ÉvtIit iniít< ikmixptyae janiNt 7-26 kiÎ_tu paÌyata nir-bhayaÏ san kathÀÎ kathayati tathÀpi kim_api na vadanty_ete | ayam_evÀbhi-Íikto bhavatÁti niÌ-citaÎ kim_adhipatayo jÀnanti?

7-27 mnujae =y< kSmadagmidit vy< janIm> il<TviÉi;´ Aagte s kSmadagtvainit kae=ip }atu< n zúyit, 7-27 manu-jo 'yaÎ kasmÀd_Àgamad iti vayaÎ jÀnÁmaÏ liÎ_tv_abhi-Íikta À-gate sa kasmÀd_À-gatavÀn iti ko'pi jÈÀtuÎ na ÌakÍyati |

7-28 tda yIzumRXyemiNdrmupidznuCDE>karmu´van!, yUy< ik< ma< janIw kSma½agtae =iSm tdip ik< janIw kSma½agtae =iSm tdip ik< janIw nah< Svt Aagtae=iSm ik<tu y> sTyvadI s @v ma< àei;tvan!, yUy< t< n janIw, 7-28 tadÀ yÁÌur_madhye-mandiram upa-diÌan ucchaiÏ-kÀram uktavÀn | yÂyaÎ kiÎ mÀÎ jÀnÁtha? kasmÀc_cÀgato 'smi tad_api kiÎ jÀnÁtha? kasmÀc_cÀgato 'smi tad_api kiÎ jÀnÁtha? nÀhaÎ svata À-gato'smi kiÎ_tu yaÏ satya-vÀdÁ sa eva mÀÎ preÍitavÀn | yÂyaÎ taÎ na jÀnÁtha |

7-29 tmh< jane tenah< àeirt Aagtae=iSm, 7-29 tam_ahaÎ jÀne tenÀhaÎ prerita À-gato'smi |

7-30 tSmai*ødIyaSt< xtuRmu*taStwaip kae=ip tSy gaÇe hSt< napRy*tae hetaeStda tSy smyae naepitóit,

Page 23: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 23 – www.sanskritweb.net

7-30 tasmÀd yihÂdÁyÀs_taÎ dhartum ud-yatÀs_tathÀpi ko'pi tasya gÀtre hastaÎ nÀrpayad yato hetos_tadÀ tasya sam-ayo nopa-tiÍÊhati |

7-31 ik<tu bhvae laekaStiSmiNvñSy kiwtvNtae =iÉi;´pué; AagTy manu:ySyaSy i³ya_y> ikmixka AaíyaR> i³ya> kir:yit 7-31 kiÎ_tu bahavo lokÀs_tasmin vi-Ìvasya kathitavanto 'bhi-Íikta-puruÍa À-gatya mÀnuÍyasyÀsya kriyÀbhyaÏ kim adhikÀ ÀÌcaryÀÏ kriyÀÏ kariÍyati?

7-32 tt> pr< laekaStiSminTw< ivvdNte, i)êizn> àxanyajkaíeit ïutvNtSt< x&Tva netu< pdaitg[< àe;yamasu>, 7-32 tataÏ paraÎ lokÀs_tasmin itthaÎ vi-vadante | phirÂÌinaÏ pradhÀna-yÀjakÀÌ_ceti Ìrutavantas_taÎ dhÃtvÀ netuÎ padÀti-gaÉaÎ preÍayÀm_ÀsuÏ |

7-33 ttae yIzurvddhmLpidnain yu:maiÉ> sax¡ iSwTva mTàeriytu> smIp< yaSyaim, 7-33 tato yÁÌur_avadad aham alpa-dinÀni yuÍmÀbhiÏ sÀrdhaÎ sthitvÀ mat-prerayituÏ sam-ÁpaÎ yÀsyÀmi |

7-34 ma< m&giy:yFœve ik<tUÎez< n lPSyXve, 7-34 mÀÎ mÃgayiÍyaDhve kiÎ_tÂd-deÌaÎ na lapsyadhve |

7-35 yÇ SwaSyaim tÇ yUy< gNtu< n zúyw, tda iyødIya> prSpr< v …mareiÉre, ASyaeÎez< n àaPSyam @ta†z< ik< Swan< yaSyit iÉÚdeze ivkI[aR[a< iyødIyana< siÚixme; gTva tanupdeúyit ik< 7-35 yatra sthÀsyÀmi tatra yÂyaÎ gantuÎ na ÌakÍyatha | tadÀ yihÂdÁyÀÏ paras-paraÎ vaktum_À-rebhire | asyod-deÌaÎ na prÀpsyÀma etÀdÃÌaÎ kiÎ sthÀnaÎ yÀsyati? bhinna-deÌe vi-kÁrÉÀÉÀÎ yihÂdÁyÀnÀÎ san-ni-dhim eÍa gatvÀ tÀn upa-dekÍyati kiÎ?

7-36 nae ceTma< gve;iy:ywe ik<tUÎez< n àaPSyw, @; kI†z< vaKyimd< vdit 7-36 no cet mÀÎ gaveÍayiÍyathe kiÎ_tÂd-deÌaÎ na prÀpsyatha | eÍa kÁdÃÌaÎ vÀkyam_idaÎ vadati?

7-37 AnNtrmuTsvSy crme=hin AwaRTàxanidne yIzuéiÄóNG½E>karmaþynuidtvan!, yid kiíÄ&;ataeR Évit tihR mmaiNtkmagTy ipbtu, 7-37 anantaram ut-savasya carame'hani arthÀt pradhÀna-dine yÁÌur_uttiÍÊhan gccaiÏ-kÀram À-hvayan uditavÀn | yadi kaÌ_cit tÃÍÀrto bhavati tarhi mamÀntikam À-gatya pibatu |

7-38 y> kiíNmiy ivñisit xmR¢NwSy vcnanusare[ tSya_yNtrtae =m&ttaeySy öaeta<is ingRim:yiNt, 7-38 yaÏ kaÌ_cin_mayi vi-Ìvasiti dharma-granthasya vacanÀnu-sÀreÉa tasyÀbhyantarato 'mÃtatoyasya srotÀÎsi nir-gamiÍyanti |

7-39 ye tiSmiNvñsiNt t AaTman< àaPSyNtITyweR s #d< vaKy< Vyaùtvan!, @tTkal< yav*IzuivRÉv< n àaÝStSmaTpivÇ AaTma nadIyt, 7-39 ye tasmin vi-Ìvasanti ta ÀtmÀnaÎ prÀpsyantÁty_arthe sa idaÎ vÀkyaÎ vyÀhÃtavÀn | etat-kÀlaÎ yÀvad yÁÌur_vi-bhavaÎ na prÀptas_tasmÀt pavitra ÀtmÀ nÀdÁyata |

7-40 @ta< va[I— ïuTva bhvae laeka Avdnymev iniít< s Éiv:yÖadI, 7-40 etÀÎ vÀÉÁÎ ÌrutvÀ bahavo lokÀ avadan ayam_eva niÌ-citaÎ sa bhaviÍyad-vÀdÁ |

7-41 keicdkwyne; @v sae =iÉi;´>, ik<tu keicdvdNsae =iÉi;´> ik< galILàdeze jin:yte 7-41 ke_cid akathayan eÍa eva so 'bhiÍiktaÏ | kiÎ_tu ke_cid avadan so 'bhi-ÍiktaÏ kiÎ gÀlÁl-pradeÌe janiÍyate?

7-42 sae =iÉi;´ae dayUdae v<ze dayUdae jNmSwane vETlehim pÄne jin:yte xmR¢Nwe ikimTw< iliot< naiSt 7-42 so 'bhi-Íikto dÀyÂdo vaÎÌe dÀyÂdo janma-sthÀne vaitlehami pattane janiÍyate dharma-granthe kim_itthaÎ likhitaÎ nÀsti?

7-43 #Tw< tiSmNlaekana< iÉÚvaKyata jata, 7-43 itthaÎ tasmin lokÀnÀÎ bhinna-vÀkyÀtÀ jÀtÀ |

7-44 kitpylaekaSt< xtuRmECDNtwaip tÖpui; kae=ip hSt< napRyt!, 7-44 katipaya-lokÀs_taÎ dhartum aicchan tathÀpi tad-vapuÍi ko'pi hastaÎ nÀrpayat |

Page 24: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 24 – www.sanskritweb.net

7-45 AnNtr< pdaitg[e àxanyajkana< i)êizna< c smIpmagtvit te tanp&CDNk…tae hetaeSt< nanyt 7-45 anantaraÎ padÀti-gaÉe pradhÀna-yÀjakÀnÀÎ phirÂÌinÀÎ ca sam-Ápam_À-gatavati te tÀn apÃcchan kuto hetos_taÎ nÀnayata?

7-46 tda pdaty> àTyvdNs manv #v kae=ip kdaip naepaidzt!, 7-46 tadÀ padÀtayaÏ praty-avadan sa mÀnava iva ko'pi kadÀpi nopÀdiÌat |

7-47 tt> i)êizn> àavaecNyUymip ikmÉaimò 7-47 tataÏ phirÂÌinaÏ prÀvocan yÂyam_api kim_abhÀmiÍÊa?

7-48 AixptIna< i)êizna< c kae=ip ik< tiSmNVyñsIT 7-48 adhipatÁnÀÎ phirÂÌinÀÎ ca ko'pi kiÎ tasmin vy-aÌvasÁt?

7-49 ye zaô< n janiNt t #me =xmlaeka @v zap¢Sta>, 7-49 ye ÌÀstraÎ na jÀnanti ta ime 'dhama-lokÀ eva ÌÀpa-grastÀÏ |

7-50 tda inkdImnama te;amekae y> ][daya< yIzae> siÚixmgaTs %´van!, 7-50 tadÀ nikadÁma-nÀmÀ teÍÀm_eko yaÏ kÍaÉa-dÀyÀÎ yÁÌoÏ san-ni-dhim agÀt sa uktavÀn |

7-51 tSy vaKye n ïute kmRi[ c n ividte,Smak< VyvSwa ik< k<cn mnuj< dae;Ikraeit 7-51 tasya vÀkye na Ìrute karmaÉi ca na vidite |smÀkaÎ vy-ava-sthÀ kiÎ kaÎ_ca_na manu-jaÎ doÍÁ-karoti?

7-52 ttSte Vyahrn!, Tvmip ik< galIlIylaek> ivivCy pZy galIil kae=ip Éiv:yÖadI naeTp*te, 7-52 tatas_te vy-Àharan | tvam_api kiÎ gÀlÁlÁya-lokaÏ? vivicya paÌya gÀlÁli ko'pi bhaviÍyad-vÀdÁ notpadyate |

7-53 tt> pr< sveR Sv< Sv< g&h< gta>, ik<tu yIzujERtunnaman< izlae½y< gtvan!, 7-53 tataÏ paraÎ sarve svaÎ svaÎ gÃhaÎ gatÀÏ | kiÎ_tu yÁÌur_jaituna-nÀmÀnaÎ ÌiloccayaÎ gatavÀn |

8-1 àTyU;e yIzu> punmRiNdrmagCDt!, 8-1 praty-ÂÍe yÁÌuÏ punar_mandiram Àgacchat |

8-2 tt> sveR;u laeke;u tSy smIp Aagte;u s %pivZy tanupdeòumarÉt, 8-2 tataÏ sarveÍu lokeÍu tasya sam-Ápa ÀgateÍu sa upaviÌya tÀn upadeÍÊum Àrabhata |

8-3 tda AXyapka> i)êizní VyiÉcarkmRi[ x&ta< iôtmekamanIy sveR;a< mXye SwapiyTva Vyahrn!, 8-3 tadÀ adhy-ÀpakÀÏ phirÂÌinaÌ_ca vyabhicÀra-karmaÉi dhÃtÀÎ stritam_ekÀm À-nÁya sarveÍÀÎ madhye sthÀpayitvÀ vyÀharan |

8-4 he gurae yaei;timma< VyiÉcarkrmk…vaR[a< laeka x&tvNt>, 8-4 he guro yoÍitam imÀÎ vyabhicÀra-karama-kurvÀÉÀÎ lokÀ dhÃtavantaÏ |

8-5 @ta†zlaeka> pa;a[a"aten hNtVya #it ivixmURsaVyvSwa¢Nwe iliotae=iSt ik<tu ÉvaiNkmaidzit 8-5 etÀdÃÌa-lokÀÏ pÀÍÀÉÀ-ghÀtena hantavyÀ iti vi-dhir_mÂsÀ-vyavasthÀ-granthe likhito'sti kiÎ_tu bhavÀn kim_ÀdiÌati?

8-6 te tmpvidtu< prI]aiÉàaye[ vaKyimdmp&CDiNk<tu s àþIÉUy ÉUmav¼‚Lya leiotumarÉt, 8-6 te tam apa-vadituÎ parÁkÍÀbhiprÀyeÉa vÀkyam_idam apÃcchan kiÎtu sa prahvÁ-bhÂya bhÂmÀv_aÇgulyÀ lekhitum Àrabhata |

8-7 ttStE> pun> pun> p&ò %Tway kiwtvan!, yu:mak< mXye yae jnae inrpraxI s @v àwmmena< pa;a[enahNtu, 8-7 tatas_taiÏ punaÏ punaÏ pÃÍÊa utthÀya kathitavÀn | yuÍmÀkaÎ madhye yo jano nir-aparÀdhÁ sa eva prathamam enÀÎ pÀÍÀÉenÀhantu |

8-8 píaTs puní àþIÉUy ÉUmaE leiotumarÉt, 8-8 paÌcÀt sa punaÌ_ca prahvÁ-bhÂya bhÂmau lekhitum Àrabhata |

8-9 ta< kwa< ïuTva te SvSvmnis àbaex< àaPy Jyeóanu³mmekEkz> sveR bihrgCDn!, ttae yIzurekakI Ty´ae=ÉvTmXySwane d{faymana sa yae;a c iSwta,

Page 25: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 25 – www.sanskritweb.net

8-9 tÀÎ kathÀÎ ÌrutvÀ te sva-sva-manasi pra-bodhaÎ prÀpya jyeÍÊhÀnukramam ekaikaÌaÏ sarve bahir_agacchan | tato yÁÌur_ekÀkÁ tyakto'bhavat madhya-sthÀne daÉËÀyamÀnÀ sÀ yoÍÀ ca sthitÀ |

8-10 tTpía*IzuéTway ta< vinta< ivna kmPypr< n ivlaeKy p&òvan!, he vame tvapvadka> k…Ç kae=ip Tva< ik< n d{fyit 8-10 tat-paÌcÀd yÁÌur_ut-thÀya tÀÎ vanitÀÎ vinÀ kam_apy_aparaÎ na vi-lokya pÃÍÊavÀn | he vÀme tavÀpavÀdakÀÏ kutra? ko'pi tvÀÎ kiÎ na daÉËayati?

8-11 savdt!, he mheCD kae=ip n, tda yIzurvaect!, nahmip d{fyaim, yaih pun> pap< maka;IR>, 8-11 sÀvadat | he maheccha ko'pi na | tadÀ yÁÌur_avocat | nÀham_api daÉËayÀmi | yÀhi punaÏ pÀpaÎ mÀkÀrÍÁÏ |

8-12 ttae yIzu> punrip laeke_y #Tw< kwiytumarÉt, jgtae,h< Jyaeit>Svêpae y> kiíNmTpíaÌCDit s itimre n æimTva jIvnêpa< dIiÝ< àaPSyit, 8-12 tato yÁÌuÏ punar_api lokebhya itthaÎ kathayitum Àrabhata | jagato|haÎ jyotiÏ-svarÂpo yaÏ kaÌ_cin mat-paÌcÀd gacchati sa timire na bhramitvÀ jÁvana-rÂpÀÎ dÁptiÎ prÀpsyati |

8-13 tt> i)êiznae=vaid;uSTva< SvaweR Svy< saúy< ddais tSmaÄv saúy< ¢aý< n Évit, 8-13 tataÏ phirÂÌino'vÀdiÍus_tvÀÎ svÀrthe svayaÎ sÀkÍyaÎ dadÀsi tasmÀt tava sÀkÍyaÎ grÀhyaÎ na bhavati |

8-14 tda yIzu> àTyuidtvan!, y*ip SvaweR=h< Svy< saúy< ddaim twaip mTsaúy< ¢aý< ySmadh< k…tagtae=iSm Kv yaim c tdh< janaim, ik<tu k…t Aagtae=iSm k…Ç gCDaim c t*Uy< n janIw, 8-14 tadÀ yÁÌuÏ pratyuditavÀn | yady_api svÀrthe'haÎ svayaÎ sÀkÍyaÎ dadÀmi tathÀpi mat-sÀkÍyaÎ grÀhyaÎ yasmÀd ahaÎ kut À-gato'smi kva yÀmi ca tad_ahaÎ jÀnÀmi | kiÎ_tu kuta À-gato'smi kutra gacchÀmi ca tad yÂyaÎ na jÀnÁtha |

8-15 yUy< laEikk< ivcaryw nah< ikmip ivcaryaim, 8-15 yÂyaÎ laukikaÎ vi-cÀrayatha nÀhaÎ kim_api vi-cÀrayÀmi |

8-16 ik<tu yid ivcaryaim tihR mm ivcarae ¢hItVyae ytae=hmekakI naiSm àeriyta ipta mya sh iv*te, 8-16 kiÎ_tu yadi vi-cÀrayÀmi tarhi mama vi-cÀro grahÁtavyo yato'ham ekÀkÁ nÀsmi prerayitÀ pitÀ mayÀ saha vidyate |

8-17 ÖyaejRnyae> saúy< ¢h[Iy< ÉvtIit yu:mak< VyvSwa¢Nwe iliotmiSt, 8-17 dvayor_janayoÏ sÀkÍyaÎ grahaÉÁyaÎ bhavatÁti yuÍmÀkaÎ vyavasthÀ-granthe likhitam_asti |

8-18 Ah< SvaweR Svy< sai]Tv< ddaim yí mm tatae ma< àeirtvaNsae=ip mdweR saúy< ddait, 8-18 ahaÎ svÀrthe svayaÎ sÀkÍitvaÎ dadÀmi yaÌ_ca mama tÀto mÀÎ preritavÀn so'pi mad-arthe sÀkÍyaÎ dadÀti |

8-19 tda te,p&CDNtv tat> k…Ç ttae yIzu> àTyvadI*Uy< ma< n janIw miTptrí n janIw, yid mam}aSyt tihR mm tatmPy}aSyt, 8-19 tadÀ te|pÃcchan tava tÀtaÏ kutra? tato yÁÌuÏ praty-avÀdÁd yÂyaÎ mÀÎ na jÀnÁtha mat-pitaraÌ_ca na jÀnÁtha | yadi mÀm ajÈÀsyata tarhi mama tÀtam_apy_ajÈÀsyata |

8-20 yIzumRiNdr %pidZy Éa{fagare kwa @ta AkwyÄwaip t< àit kae=ip kr< naedtaelyt!, 8-20 yÁÌur_mandira upa-diÌya bhÀÉËÀgÀre kathÀ etÀ akathayat tathÀpi taÎ prati ko'pi karaÎ nodatolayat |

8-21 tt> pr< yIzu> punéidtvanxunah< gCDaim yUy< ma< gve;iy:yw ik<tu injE> papEmRir:yw yTSwanmh< yaSyaim tTSwan< yUy< yatu< n zúyw, 8-21 tataÏ paraÎ yÁÌuÏ punar_uditavÀn adhunÀhaÎ gacchÀmi yÂyaÎ mÀÎ gaveÍayiÍyatha kiÎtu ni-jaiÏ pÀpair_mariÍyatha yat-sthÀnam ahaÎ yÀsyÀmi tat-sthÀnaÎ yÂyaÎ yÀtuÎ na ÌakÍyatha |

8-22 tda iyødIya> àavaeciNkmymaTm"at< kir:yit ytae yTSwanmh< yaSyaim tTSwan< yUy< yatu< n zúyw #it vaKy< ävIit,

Page 26: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 26 – www.sanskritweb.net

8-22 tadÀ yihÂdÁyÀÏ prÀvocan kim_ayam Àtma-ghÀtaÎ kariÍyati? yato yat sthÀnam ahaÎ yÀsyÀmi tat sthÀnaÎ yÂyaÎ yÀtuÎ na ÌakÍyatha iti vÀkyaÎ bravÁti |

8-23 ttae tIzuSte_y> kiwtvan!, yUymx>SwanIya laeka AhmUXvRSwanIy>, yUymet¾gTsMbNxIya Ahmet¾gTsMbNxIyae n, 8-23 tato tÁÌus_tebhyaÏ kathitavÀn | yÂyam adhaÏ-sthÀnÁyÀ lokÀ aham Ârdhva-sthÀnÁyaÏ | yÂyam etaj-jagat-sambandhÁyÀ aham etaj-jagat-sambandhÁyo na |

8-24 tSmaTkiwtvaNyUy< injE> papEmRir:yw, ytae=h< s pumainit yid n ivñisw tihR injE> papEmRir:yw, 8-24 tasmÀt kathitavÀn yÂyaÎ ni-jaiÏ pÀpair_mariÍyatha | yato'haÎ sa pumÀn iti yadi na vi-Ìvasitha tarhi ni-jaiÏ pÀpair_mariÍyatha |

8-25 tda te =p&CDNkSTvaM ttae yIzu> kiwtvaNyu:mak< siÚxaE ySy àStavma àwmaTkraeim s @v pué;ae=hm!, 8-25 tadÀ te 'pÃcchan kas_tvÀm? tato yÁÌuÏ kathitavÀn yuÍmÀkaÎ san-ni-dhau yasya pra-stÀvam À prathamÀt karomi sa eva puruÍo'ham |

8-26 yu:masu mya hbuvaKy< v´Vy< ivcariytVy< c, ik<tu mTàeriyta sTyvadI tSy smIpe ydh< ïutvaNtdev jgte kwyaim, 8-26 yuÍmÀsu mayÀ habu-vÀkyaÎ vaktavyaÎ vicÀrayitavyaÎ ca | kiÎtu mat-prerayitÀ satya-vÀdÁ tasya sam-Ápe yad_ahaÎ ÌrutavÀn tad_eva jagate kathayÀmi |

8-27 ik<tu s jnke vaKyimd< àae´vainit te nabuXyNt, 8-27 kiÎ_tu sa janake vÀkyam_idaÎ proktavÀn iti te nÀbudhyanta |

8-28 ttae yIzurkwydœ, yda mnu:ypuÇmUXvR ˆáTwapiy:yw tdah< s pumaNkevl> Svy< ikmip kmR n kraeim ik<tu tatae ywa iz]yit tdnusare[ vaKyimd< vdamIit c yUy< }atu< Zúyw, 8-28 tato yÁÌur_akathayad | yadÀ manuÍya-putram Ârdhva ft-thÀpayiÍyatha tadÀhaÎ sa pumÀn kevalaÏ svayaÎ kim_api karma na karomi kiÎ_tu tÀto yathÀ ÌikÍayati tad-anusÀreÉa vÀkyam_idaÎ vadÀmÁti ca yÂyaÎ jÈÀtuÎ ÌkÍyatha |

8-29 mTàeriyta ipta mamekaikn< n Tyjit s mya sax¡ itóit ytae=h< tdiÉmt< kmR sda kraeim, 8-29 mat-prerayitÀ pitÀ mÀm ekÀkinaÎ na tyajati sa mayÀ sÀrdhaÎ tiÍÊhati yato'haÎ tad-abhimataÎ karma sadÀ karomi |

8-30 tda tSyEtain vaKyain ïuTva bhvStiSmNVyñsn!, 8-30 tadÀ tasyaitÀni vÀkyÀni ÌrutvÀ bahavas_tasmin vyaÌvasan |

8-31 tÇ ye iyødIya VyñsNyIzuSte_yae =kwyt!, 8-31 tatra ye yihÂdÁyÀ vyaÌvasan yÁÌus_tebhyo 'kathayat |

8-32 mm vaKye yid yUymaSwa< k…éw tihR mm iz:ya ÉUTva sTyTv< }aSyw, tt> sTYtya yu:mak< mae]ae Éiv:yit, 8-32 mama vÀkye yadi yÂyam ÀsthÀÎ kurutha tarhi mama ÌiÍyÀ bhÂtvÀ satyatvaÎ jÈÀsyatha | tataÏ satytayÀ yuÍmÀkaÎ mokÍo bhaviÍyati |

8-33 tda te àTyvaid;u>, vyimäahImae v<z> kdaip kSyaip dasa n jataStihR yu:mak< mui´ÉRiv:ytIit vaKy< kw< ävIi; 8-33 tadÀ te praty-avÀdiÍuÏ | vayam ibrÀhÁmo vaÎÌaÏ kadÀpi kasyÀpi dÀsÀ na jÀtÀs_tarhi yuÍmÀkaÎ muktir_bhaviÍyatÁti vÀkyaÎ kathaÎ bravÁÍi?

8-34 tda yIzu> àTyvddœ, yu:manh< ywawRtr< vdaim, y> pap< kraeit s papSy das>, 8-34 tadÀ yÁÌuÏ praty-avadad | yuÍmÀn_ahaÎ yathÀrthataraÎ vadÀmi | yaÏ pÀpaÎ karoti sa pÀpasya dÀsaÏ |

8-35 dasí inrNtr< invezne n itóit ik<tu puÇae inrNtr< itóit, 8-35 dÀsaÌ_ca nirantaraÎ ni-veÌane na tiÍÊhati kiÎ_tu putro nirantaraÎ tiÍÊhati |

8-36 At> puÇae yid yu:maNmaecyit tihR intaNtmev mu´a Éiv:yw, 8-36 ataÏ putro yadi yuÍmÀn mocayati tarhi nitÀntam_eva muktÀ bhaviÍyatha |

Page 27: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 27 – www.sanskritweb.net

8-37 yUyimäahImae v<z #Tyh< janaim ik<tu mm kwa yu:makmNt>kr[e;u Swan< n àaßuviNt tSmaÏetaema¡ hNtumIhXve, 8-37 yÂyam ibrÀhÁmo vaÎÌa ity_ahaÎ jÀnÀmi kiÎ_tu mama kathÀ yuÍmÀkam antaÏ-karaÉeÍu sthÀnaÎ na prÀpnuvanti tasmÀd_dhetor_mÀÎ hantum Áhadhve |

8-38 Ah< Sviptu> smIpe ydpZy< tdev kwyaim, twa yUymip Sviptu> smIpe ydpZyt tdev k…éXve, 8-38 ahaÎ sva-pituÏ sam-Ápe yad_apaÌyaÎ tad_eva kathayÀmi | tathÀ yÂyam_api sva-pituÏ sam-Ápe yad_apaÌyata tad_eva kurudhve |

8-39 tda te àTyvaecinäahImSmak< ipta ttae yIzurkwy*id yUyimäahIm> sNtana AÉiv:yt tihR #äahIm Aacr[vdacir:yt, 8-39 tadÀ te praty-avocan ibrÀhÁm asmÀkaÎ pitÀ tato yÁÌur_akathayad yadi yÂyam ibrÀhÁmaÏ santÀnÀ abhaviÍyata tarhi ibrÀhÁma ÀcaraÉavad ÀcariÍyata |

8-40 $ñrSy muoaTsTy< vaKy< ïuTva yu:maN}apyaim yae=h< t< ma< hNtu< ceòXve, #äahImeta†z< kmR n ckar, 8-40 ÁÌvarasya mukhÀt satyaÎ vÀkyaÎ ÌrutvÀ yuÍmÀn jÈÀpayÀmi yo'haÎ taÎ mÀÎ hantuÎ ceÍÊadhve | ibrÀhÁm etÀdÃÌaÎ karma na cakÀra |

8-41 yUy< SvSviptu> kmaRi[ k…éw, tda tEé < n vy< jarjata ASmakmek @v iptaiSt s @veñr>, 8-41 yÂyaÎ sva-sva-pituÏ karmÀÉi kurutha | tadÀ tair_uktaÎ na vayaÎ jÀra-jÀtÀ asmÀkam eka eva pitÀsti sa eveÌvaraÏ |

8-42 ttae yIzuna kiwtmIñrae yid yu:mak< tataeÉiv:yÄihR yUy< miy àemakir:yt ytae=hmIñraiÚgRTyagtae=iSm Svtae nagtae=hMs ma< àaih[aet!, 8-42 tato yÁÌunÀ kathitam ÁÌvaro yadi yuÍmÀkaÎ tÀtobhaviÍyat tarhi yÂyaÎ mayi premÀkariÍyata yato'ham ÁÌvarÀn_nir-gatyÀgato'smi svato nÀgato'ham sa mÀÎ prÀhiÉot |

8-43 yUy< mm vaKyimd< n buXyXve k…t> ytae yUy< mmaepdez< saeFu< n z²…w, 8-43 yÂyaÎ mama vÀkyam_idaÎ na budhyadhve kutaÏ? yato yÂyaÎ mamopa-deÌaÎ soËhuÎ na Ìaknutha |

8-44 yUy< zEtaiNptu> sNtana @tSma*u:mak< ipturiÉla;< pUryw, s Aa àwmaTÜ"atI tdNt> sTyTvSy lezae=ip naiSt kar[adt> s sTytaya< naitót!, s yda m&;a kwyit tda injSvÉavanusare[Ev kwyit ytae s m&;aÉa;I m&;aeTpadkí, 8-44 yÂyaÎ ÌaitÀn-pituÏ santÀnÀ etasmÀd yuÍmÀkaÎ pitur_abhi-lÀÍaÎ pÂrayatha | sa À prathamÀt nara-ghÀtÁ tad-antaÏ satyatvasya leÌo'pi nÀsti kÀraÉÀd_ataÏ sa satyatÀyÀÎ nÀtiÍÊhat | sa yadÀ mÃÍÀ kathayati tadÀ nija-svabhÀvÀnusÀreÉaiva kathayati yato sa mÃÍÀ-bhÀÍÁ mÃÍotpÀdakaÌ_ca |

8-45 Ah< tWyvaKy< vdaim kar[adSma*Uy< ma< n àtIw, 8-45 ahaÎ tathya-vÀkyaÎ vadÀmi kÀraÉÀd_asmÀd yÂyaÎ mÀÎ na pratÁtha |

8-46 miy papmStIit àma[< yu:mak< kae datu< z²aeit ydh< tWyvaKy< vdaim tihR k…tae ma< n àtIw 8-46 mayi pÀpam_astÁti pra-mÀÉaÎ yuÍmÀkaÎ ko dÀtuÎ Ìaknoti? yad_ahaÎ tathya-vÀkyaÎ vadÀmi tarhi kuto mÀÎ na pratÁtha?

8-47 y> kín $ñrIyae laek> s $ñrIykwaya< mnae inxÄe yUymIñrIylaeka n Évw tiÚdanaÄÇ n mna<is indXve, 8-47 yaÏ kaÌ_ca_na ÁÌvarÁyo lokaÏ sa ÁÌvarÁya-kathÀyÀÎ mano ni-dhatte yÂyam ÁÌvarÁya-lokÀ na bhavatha tan-nidÀnÀt tatra na manÀÎsi ni-dadhve |

8-48 tda iyødIya> àTyvaid;u>, Tvmek> zaeimrae[Iyae ÉUt¢Stí vy< ikimd< ÉÔ< navaid:m 8-48 tadÀ yihÂdÁyÀÏ praty_avÀdiÍuÏ | tvamekaÏ ÌomiroÉÁyo bhÂta-grastaÌ_ca vayaÎ kim_idaÎ bhadraÎ nÀvÀdiÍma?

8-49 ttae yIzu> àTyvadIÆah< ÉUt¢St> ik<tu injtat< sMmNye tSma*Uy< mampmNyXve, 8-49 tato yÁÌuÏ praty-avÀdÁt nÀhaÎ bhÂta-grastaÏ kiÎ_tu nija-tÀtaÎ sam-manye tasmÀd yÂyaÎ mÀm apa-manyadhve |

8-50 Ah< Svsuoait< n ceòe ik<tu ceiòta ivcariyta capr @k AaSte,

Page 28: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 28 – www.sanskritweb.net

8-50 ahaÎ sva-sukhÀtiÎ na ceÍÊe kiÎ_tu ceÍÊitÀ vi-cÀrayitÀ cÀpara eka Àste |

8-51 Ah< yu:m_ymtIv ywaw¡ kwyaim, yae nrae mdIya< vac< mNyte s kdacn inxn< n Ôúyit, 8-51 ahaÎ yuÍmabhyam atÁva yathÀrthaÎ kathayÀmi | yo naro madÁyÀÎ vÀcaÎ manyate sa kadÀ_ca_na ni-dhanaÎ na drakÍyati |

8-52 iyødIyaStmvdn!, Tv< ÉUt¢St #tIdanImvE:m, #äahIMÉiv:yÖaidní sveR m&ta> ik<tu Tv< Éa;se yae nrae mm ÉartI— g&Ÿait s jatu inxnaoad< n lPSyte, 8-52 yihÂdÁyÀs_tam_avadan | tvaÎ bhÂta-grasta itÁdÀnÁm avaiÍma | ibrÀhÁm bhaviÍyad-vÀdinaÌ_ca sarve mÃtÀÏ kiÎ_tu tvaÎ bhÀÍase yo naro mama bhÀratÁÎ gÃhÉÀti sa jÀtu nidhanÀkhÀdaÎ na lapsyate |

8-53 tihR Tv< ikmSmak< pUvRpué;aidäahImae=ip mhaN ASmaTsae=ip m&t> Éiv:yÖaidnae=ip m&ta>, Sv< Sv< k< puma<s< mnu;e 8-53 tarhi tvaÎ kim asmÀkaÎ pÂrva-puruÍÀd ibrÀhÁmo'pi mahÀn? asmÀt so'pi mÃtaÏ bhaviÍyad-vÀdino'pi mÃtÀÏ | svaÎ svaÎ kaÎ pumÀÎsaÎ manuÍe?

8-54 yIzu> àTyvaec**h< Sv< Svy< sMmNye tihR mm tTsMmnn< ikmip n ik<tu mm tatae y< yUy< SvIymIñr< Éa;Xve s @v ma< sMmnute, 8-54 yÁÌuÏ praty-avocad yady_ahaÎ svaÎ svayaÎ sam-manye tarhi mama tat sam-mananaÎ kim_api na kiÎ_tu mama tÀto yaÎ yÂyaÎ svÁyam ÁÌvaraÎ bhÀÍadhve sa eva mÀÎ sam-manute |

8-55 yUy< t< navgCDw ik<Tvh< tmvgCDamIit vaKy< yid vdaim tihR yUyimv m&;aÉa;I Évaim, ik<Tvh< tmvgCDaim tda}amip g&Ÿaim, 8-55 yÂyaÎ taÎ nÀvagacchatha kiÎ_tv_ahaÎ tam_ava-gacchÀmÁti vÀkyaÎ yadi vadÀmi tarhi yÂyam_iva mÃÍÀ-bhÀÍÁ bhavÀmi | kiÎ_tv_ahaÎ tam_avagacchÀmi tad-À-jÈÀm_api gÃhÉÀmi |

8-56 yu:mak< pUvRpué; #äahIMmm smy< ÔòumtIvavaÁDÄiÚrIúyanNd½, 8-56 yuÍmÀkaÎ pÂrva-puruÍa ibrÀhÁm mama sam-ayaÎ draÍÊum atÁvÀvÀÈchat tan-nirÁkÍyÀnandac_ca |

8-57 tda iyødIya Ap&CDNtv vy> pÂazÖTsra n, Tv< ikimäahImmÔa]I> 8-57 tadÀ yihÂdÁyÀ apÃcchan tava vayaÏ paÈcÀÌad-vatsarÀ na | tvaÎ kim ibrÀhÁmam adrÀkÍÁÏ?

8-58 yIzu> àTyvadI*u:manh< ywawRtr< vdaim #äahImae jNmn> pUvRkalmar_yah< iv*e, 8-58 yÁÌuÏ praty-avÀdÁd yuÍmÀn_ahaÎ yathÀrthataraÎ vadÀmi ibrÀhÁmo janmanaÏ pÂrva-kÀlam_ÀrabhyÀhaÎ vidye |

8-59 tda te pa;a[anuÄaeLy tmahNtumudyCDiNk<tu yIzuguRÝae miNdraÓiggRTy te;a< mXyen àiSwtvan!, 8-59 tadÀ te pÀÍÀÉÀn ut-tolya tam_À-hantum ud-ayacchan kiÎ_tu yÁÌur_gupto mandirÀd bagir_gatya teÍÀÎ madhyena pra-sthitavÀn |

9-1 tt> pr< yIzugRCDNmagRmXye jNmaNx< nrmpZyt!, 9-1 tataÏ paraÎ yÁÌur_gacchan mÀrga-madhye janmÀndhaÎ naram apaÌyat |

9-2 tt> iz:yaStmp&CDn!, he gurae nrae¤yMSvpapen va SvipÇae> papenaNxae=jayt 9-2 tataÏ ÌiÍyÀs_tam apÃcchan | he guro naroÆyam sva-pÀpena vÀ sva-pitroÏ pÀpenÀndho'jÀyata?

9-3 tt> s àTyuidtvan!, @tSy vaSy ipÇae> papadeta†zaeÉUidit n ih ik<Tvnen yweñrSy kmR àkaZyte tÏetaerev, 9-3 tataÏ sa praty-uditavÀn | etasya vÀsya pitroÏ pÀpÀd etÀdÃÌobhÂd iti na hi kiÎ_tv_anena yatheÌvarasya karma pra-kÀÌyate tad-dhetor_eva |

9-4 idne itóit mTàeriytu> kmR mya ktRVy< yda ikmip kmR n i³yte ta†zI inzagCDit, 9-4 dine tiÍÊhati mat-prerayituÏ karma mayÀ kartavyaÎ yadÀ kim_api karma na kriyate tÀdÃÌÁ niÌÀ-gacchati |

9-5 Ah< yavTkal< jgit itóaim tavTkal< jgtae Jyaeit>Svêpae=iSm,

Page 29: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 29 – www.sanskritweb.net

9-5 ahaÎ yÀvat-kÀlaÎ jagati tiÍÊhÀmi tÀvat-kÀlaÎ jagato jyotiÏ-svarÂpo'smi |

9-6 #Tyu®va ÉUmaE inóIv< ini]Py ten p»< k«tvan!, 9-6 ity_uktvÀ bhÂmau ni-ÍÊhÁvaÎ ni-kÍipya tena paÇkaÎ kÃtavÀn |

9-7 píaÄTp»en tSyaNxSy neteàRilPy timTyaidzt!, gTva izlaehe =waRTàeirtnaiç sris õaih, ttae =Nxae gTva tÇaõaÄt> àsÚc]uÉURTva Vya"uq(agat!, 9-7 paÌcÀt tat-paÇkena tasyÀndhasya neter pra-lipya tam_ity_ÀdiÌat | gatvÀ Ìilohe 'rthÀt prerita-nÀmni sarasi snÀhi | tato 'ndho gatvÀ tatrÀsnÀt tataÏ prasanna-cakÍur_bhÂtvÀ vyÀghuÊyÀgÀt |

9-8 Apr< c smIpvaisnae laeka ye c t< pUvRmNxmpZyn!, te v …marÉNt, yae=Nxlaekae vTmRNyupivZyaiÉ]t s @vay< jn> ik< n Évit 9-8 aparaÎ ca samÁpa-vÀsino lokÀ ye ca taÎ pÂrvam_andham apaÌyan | te vaktum Àrabhanta | yo'ndha-loko vartmany-upa-viÌyÀbhikÍata sa evÀyaÎ janaÏ kiÎ na bhavati?

9-9 keicdvdNs @v keicdvaecNta†zae Évit ik<tu s SvymävIt!, s @vah< Évaim, 9-9 ke_cid_avadan sa eva ke_cid_avocan tÀdÃÌo bhavati kiÎ_tu sa svayam_abravÁt | sa evÀhaÎ bhavÀmi |

9-10 At @v te =p&CDNTv< kw< †iò< àaÝvaN 9-10 ata eva te 'pÃcchan tvaÎ kathaÎ dÃÍÊiÎ prÀptavÀn?

9-11 tt> sae=vd*Iznamk @kae knae mm nyne p'œjen àilPy #Tya}apyiTzlaehkasar< gTva tÇ õaih, ttStÇ gTva miy õate †iòmh< lBxvan!, 9-11 tataÏ so'vadad yÁÌa-nÀmaka eko kano mama nayane paÇjena pra-lipya ity_À-jÈÀpayat ÌilohakÀsÀraÎ gatvÀ tatra snÀhi | tatas_tatra gatvÀ mayi snÀte dÃÍÊim_ahaÎ labdhavÀn |

9-12 tda te =vdNs pumaNk…Ç tenae < nah< janaim, 9-12 tadÀ te 'vadan sa pumÀn kutra? tenoktaÎ nÀhaÎ jÀnÀmi |

9-13 Apr< tiSmNpUvaRNxe jne i)êizna< inkqmanIte sit i)êiznae=ip tmp&CDNkw< †iò< àaÝae=is 9-13 aparaÎ tasmin pÂrvÀndhe jane phirÂÌinÀÎ ni-kaÊam À-nÁte sati phirÂÌino'pi tam_apÃcchan kathaÎ dÃÍÊiÎ prÀpto'si?

9-14 tt> s kiwtvaNs p»en mm neÇe =ilMpTpíaTõaTva †iòmlÉe, 9-14 tataÏ sa kathitavÀn sa paÇkena mama netre 'limpat paÌcÀt snÀtvÀ dÃÍÊim_alabhe |

9-15 ik<tu yIzuivRïamvasre kdRm< k«Tva tSy nyne àsÚe=kraeiditkar[aTkitpyi)êiznae=vdn!, 9-15 kiÎ_tu yÁÌur_viÌrÀma-vÀsare kardamaÎ kÃtvÀ tasya nayane prasanne'karod iti-kÀraÉÀt katipaya-phirÂÌino'vadan |

9-16 s pumanIñraÚ, yt> s ivïamvar< n mNyte, ttae=Nye keicTàTyvdNpapI pumaiNkmeta†zmaíy¡ kmR ktu¡ z²aeit 9-16 sa pumÀn ÁÌvarÀn_na | yataÏ sa viÌrÀma-vÀraÎ na manyate | tato'nye ke_cit praty-avadan pÀpÁ pumÀn kim etÀdÃÌam ÀÌcaryaÎ karma kartuÎ Ìaknoti?

9-17 #Tw< te;a< prSpr< iÉÚvaKyTvmÉvt!, píaÄe punrip t< pUvaRNx< manu;màa]u>, yae jnStv c]u;I àsÚe k«tvaNtiSmNTv< vdis s %´vaNs Éiv:yÖadI, 9-17 itthaÎ teÍÀÎ paras-paraÎ bhinna-vÀkyatvam abhavat | paÌcÀt te punar_api taÎ pÂrvÀndhaÎ mÀnuÍam aprÀkÍuÏ | yo janas_tava cakÍuÍÁ pra-sanne kÃtavÀn tasmin tvaÎ vadasi? sa uktavÀn sa bhaviÍyad-vÀdÁ |

9-18 s d°iòmaÝvainit iyødIyaStSy †iò< àaÝSy jnSy ipÇaemuRoadïuTva n àTyyn!, 9-18 sa dÅÍÊim ÀptavÀn iti yihÂdÁyÀs_tasya dÃÍÊiÎ prÀptasya janasya pitror_mukhÀd aÌrutvÀ na praty-ayan |

9-19 At @v te tavp&CDNyuvyaey¡ puÇ< jNmaNx< vdw> s ikmyM thIRdanI— kw< Ôòu< z²aeit 9-19 ata eva te tÀv_apÃcchan yuvayor_yaÎ putraÎ janmÀndhaÎ vadathaÏ sa kim_ayam? tarhÁdÀnÁÎ kathaÎ draÍÊuÎ Ìaknoti?

Page 30: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 30 – www.sanskritweb.net

9-20 ttStSy iptraE àTyvaectam!Aymavyae> puÇ Aa jnerNxí tdPyava< janIv>, 9-20 tatas_tasya pitarau praty-avocatÀm ayam ÀvayoÏ putra À janer_andhaÌ_ca tad_apyÀvÀÎ jÀnÁvaÏ |

9-21 ik<Tvxuna kw< †iò< àaÝvaNtdava< n janIv>, kae=Sy c]u;I àsÚe k«tvaNtdip n janIv @; vy>àaÝ @n< p&CDt Svkwa< Svy< vúyit, 9-21 kiÎ_tv_adhunÀ kathaÎ dÃÍÊiÎ prÀptavÀn tadÀvÀÎ na jÀnÁvaÏ | ko'sya cakÍuÍÁ pra-sanne kÃtavÀn tad_api na jÀnÁva eÍa vayaÏ-prÀpta enaÎ pÃcchata sva-kathÀÎ svayaÎ vakÍyati |

9-22 iyødIyana< ÉyaÄSy iptraE vaKyimdmvdta< yt> kae=ip mnu:yae yid yIzumiÉi; < vdit tihR s Éjng&ha΃rIkair:yte, 9-22 yihÂdÁyÀnÀÎ bhayÀt tasya pitarau vÀkyam_idam avadatÀÎ yataÏ ko'pi manuÍyo yadi yÁÌum abhi-ÍiktaÎ vadati tarhi sa bhajana-gÃhÀd dÂrÁ-kÀriÍyate |

9-23 iyødIya #it mÙ[amk…vRn!, AtStSy iptraE Vyahrtame; vy>àaÝ @n< p&CDt, 9-23 yihÂdÁyÀ iti mantraÉÀm akurvan | atas_tasya pitarau vyÀharatÀm eÍa vayaÏ-prÀpta enaÎ pÃcchata |

9-24 tda te puní t< pUvaRNxmaøy VyahrnIñrSy gu[aNvd, @; mnu:y> papIit vy< janIm>, 9-24 tadÀ te punaÌ_ca taÎ pÂrvÀndham À-hÂya vyÀharan ÁÌvarasya guÉÀn vada | eÍa manuÍyaÏ pÀpÁti vayaÎ jÀnÁmaÏ |

9-25 tda s %´vaNs papI n veit nah< jane, pUvRmNx Aasmhmxuna pZyamIit maÇ< janaim, 9-25 tadÀ sa uktavÀn sa pÀpÁ na veti nÀhaÎ jÀne | pÂrvam_andha Àsam_aham adhunÀ paÌyÀmÁti mÀtraÎ jÀnÀmi |

9-26 te punrp&CDNs Tva< àit ikmkraeT 9-26 te punar_apÃcchan sa tvÀÎ prati kim_akarot?

9-27 kw< neÇe àsÚe =ktaeT tt> sae=vadIdekk«Tvae=kwy< yUy< n z&[uw tihR k…t> pun> ïaetuimCDw yUymip ik< tSy iz:ya ÉivtuimCDw 9-27 kathaÎ netre pra-sanne 'katot? tataÏ so'vÀdÁd ekakÃtvo'kathayaÎ yÂyaÎ na ÌÃÉutha tarhi kutaÏ punaÏ Ìrotum icchatha? yÂyam_api kiÎ tasya ÌiÍyÀ bhavitum icchatha?

9-28 tda te t< itrSk«Ty VyahrNTv< tSy iz:yae vy< mUsa> iz:ya>, 9-28 tadÀ te taÎ tiras-kÃtya vyÀharan tvaÎ tasya ÌiÍyo vayaÎ mÂsÀÏ ÌiÍyÀÏ |

9-29 mUsav±e[eñrae jgad thœjanIm> ik<Tve; k…ÇTylaek #it n janIm>, 9-29 mÂsÀvaktreÉeÌvaro jagÀda tah-jÀnÁmaÏ kiÎ_tv_eÍa kutratya-loka iti na jÀnÁmaÏ |

9-30 sae=vdde; mm lae‹ne àsÚe =kraeÄwaip k…ÇTylaek #it yUy< n janIw, @tdaíy¡ Évit, 9-30 so'vadad eÍa mama lokcane pra-sanne 'karot tathÀpi kutratya-loka iti yÂyaÎ na jÀnÁtha | etad ÀÌcaryaÎ bhavati |

9-31 $ñr> paipna< kwa< n z&[aeit, ik<tu yae jnStiSmNÉi < k«Tva tidòi´ya< kraeit tSyEv kwa< z&[aeit, @tÖy< janIm>, 9-31 ÁÌvaraÏ pÀpinÀÎ kathÀÎ na ÌÃÉoti | kiÎtu yo janas_tasmin bhaktiÎ kÃtvÀ tad-iÍÊa-ktiyÀÎ karoti tasyaiva kathÀÎ ÌÃÉoti | etad vayaÎ jÀnÁmaÏ |

9-32 kae=ip mnu:yae jNmaNxay c]u;I Addat!, jgdarMÉadeta†zI— kwa< kae=ip kdaip naz&[aet!, 9-32 ko'pi manuÍyo janmÀndhÀya cakÍuÍÁ adadÀt | jagad-ÀrambhÀd etÀdÃÌÁÎ kathÀÎ ko'pi kadÀpi nÀÌÃÉot |

9-33 ASmade; mnu:yae ydIñraÚajayt tihR ik<icdpI†z< kmR ktu¡ naz²aet!, 9-33 asmÀd eÍa manuÍyo yadÁÌvarÀnnÀjÀyata tarhi kiÎcid_apÁdÃÌaÎ karma kartuÎ nÀÌaknot |

9-34 te VyahrNTv< papadjaywa> ikmSmaNTv< iz]yis píaÄe t< bihrk…vRN 9-34 te vyÀharan tvaÎ pÀpÀd ajÀyathÀÏ kim_asmÀn tvaÎ ÌikÍayasi? paÌcÀt_te taÎ bahir_akurvan?

Page 31: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 31 – www.sanskritweb.net

9-35 tdnNtr< iyødIyE> s bihri³yt yIzuiritvaÄa¡ ïuTva t< sa]aTàaPy p&òvanIñrSy puÇe Tv< ivñisi; 9-35 tad_anantaraÎ yihÂdÁyaiÏ sa bahir_akriyata yÁÌur_iti-vÀrttÀÎ ÌrutvÀ taÎ sÀkÍÀt prÀpya pÃÍÊavÀn ÁÌvarasya putre tvaÎ vi-ÌvasiÍi?

9-36 tda s àTyvaect!, he àÉae s kae yÄiSmÚh< ivñisim 9-36 tadÀ sa praty-avocat | he pra-bho sa ko yat tasmin_nahaÎ vi-Ìvasimi?

9-37 ttae yIzu> kiwtvan!, Tv< t< †òvaNTvya sak< y> kwa< kwyit s @v s>, 9-37 tato yÁÌuÏ kathitavÀn | tvaÎ taÎ dÃÍÊavÀn tvayÀ sÀkaÎ yaÏ kathÀÎ kathayati sa eva saÏ |

9-38 tda he àÉae ivñismITyu®va s t< àa[mt!, 9-38 tadÀ he pra-bho vi-ÌvasimIty_uktvÀ sa taÎ prÀÉamat |

9-39 pía*Izu> kiwtvaÚynhIna nynain àaßuviNt nynvNtíaNxa ÉvNtIyuiÉàaye[ jgdhmagCDm!, 9-39 paÌcÀd yÁÌuÏ kathitavÀn nayana-hÁnÀ nayanÀni prÀpnuvanti nayanavantaÌ_cÀndhÀ bhavantÁyu_abhi-prÀyeÉa jagad_aham À-gaccham |

9-40 @tTïuTva inkqSwa> kitpya> i)êiznae Vyahrn!, vymip ikmNxa> 9-40 etat ÌrutvÀ nikaÊa-sthÀÏ katipayÀÏ phirÂÌino vyÀharan | vayam api kim_andhÀÏ?

9-41 tda yIzurvadI**Nxa AÉvt tihR papain naitóiNk<tu pZyamIit vaKyvdna*u:mak< papain itóiNt, 9-41 tadÀ yÁÌur_avÀdÁd yady_andhÀ abhavata tarhi pÀpÀni nÀtiÍÊhan kiÎtu paÌyÀmÁti vÀkya-vadanÀd yuÍmÀkaÎ pÀpÀni tiÍÊhanti |

10-1 Ah< yu:manitywaw¡ vdaim yae jnae Öare[ n àivZy kenaPyNyen me;g&h< àivzit s @v Stenae dSyuí, 10-1 ahaÎ yuÍmÀn_ati-yathÀrthaÎ vadÀmi yo jano dvÀreÉa na praviÌya kenÀpy_anyena meÍa-gÃhaÎ pra-viÌati sa eva steno dasyuÌ_ca |

10-2 yae Öare[ àivzit s @v me;palk>, 10-2 yo dvÀreÉa pra-viÌati sa eva meÍa-pÀlakaÏ |

10-3 daEvairkStSmE Öar< maecyit me;g[í tSy vaKy< z&[aeit s injaNme;aNSvSvnaçaøy bih> k«Tva nyit, 10-3 dauvÀrikas_tasmai dvÀraÎ mocayati meÍa-gaÉaÌ_ca tasya vÀkyaÎ ÌÃÉoti sa ni-jÀn meÍÀn sva-sva-nÀmnÀhÂya bahiÏ kÃtvÀ nayati |

10-4 twa injaNme;aNbih> k«Tva Svy< te;am¢e gCDit, ttae me;aStSy zBd< buXyNte tSmaÄSy píaÖ+jiNt, 10-4 tathÀ ni-jÀn meÍÀn bahiÏ kÃtvÀ svayaÎ teÍÀm agre gacchati | tato meÍÀs_tasya ÌabdaÎ budhyante tasmÀt tasya paÌcÀd vrajanti |

10-5 ik<tu prSy zBd< n buXyNte tSmaÄSy píaÚ äij:yiNt vr< Tsy smIpaTplaiy:yNte, 10-5 kiÎ_tu parasya ÌabdaÎ na budhyante tasmÀt tasya paÌcÀn_na brajiÍyanti varaÎ tsaya sam-ÁpÀt palÀyiÍyante |

10-6 yIzuSte_y #ma< †òaNtkwamkwyiTk<tu ten kiwtkwayaStaTpy¡ te nabuXyNt, 10-6 yÁÌus_tebhya imÀÎ dÃÍÊÀnta-kathÀm akathayat kiÎ_tu tena kathita-kathÀyÀs_tÀtparyaÎ te nÀbudhyanta |

10-7 Atae yIzu> punrkwyt!, yu:manh< ywawRtr< Vyahraim, me;g&hSy Öarmhmev, 10-7 ato yÁÌuÏ punar_akathayat | yuÍmÀn_ahaÎ yathÀrthataraÎ vy-À-harÀmi | meÍa-gÃhasya dvÀram aham_eva |

10-8 mya n àivZy y AagCDNte Stena dSyví ik<tu mesaSte;a< kwa naz&{vn!, 10-8 mayÀ na pra-viÌya ya Àgacchan te stenÀ dasyavaÌ_ca kiÎ_tu mesÀs_teÍÀÎ kathÀ nÀÌÃÉvan |

10-9 Ahmev ÖarSvêp>, mya y> kiíTàivzit s r]a< àaPSyit twa bihrNtí gmnagmne k«Tva cr[Swan< àaPSyit, 10-9 aham_eva dvÀra-svarÂpaÏ | mayÀ yaÏ kaÌ_cit pra-viÌati sa rakÍÀÎ prÀpsyati tathÀ bahir-antaÌ_ca gamanÀgamane kÃtvÀ caraÉa-sthÀnaÎ prÀpsyati |

Page 32: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 32 – www.sanskritweb.net

10-10 yae jnSten> s kevl< StENybxivnazaNktuRmev smayait ik<TvhmayudaRtumwaRTba÷Lyen tdev datumagCDm!, 10-10 yo jana-stenaÏ sa kevalaÎ stainya-badha-vinÀÌÀn kartum_eva sam-À-yÀti kiÎ_tv_aham Àyur_dÀtum arthÀt bÀhulyena tad_eva dÀtum Àgaccham |

10-11 Ahmev sTyme;palkae yStu sTyae me;palk> s me;aw¡ àa[Tyag< kraeit, 10-11 aham_eva satya-meÍa-pÀlako yas_tu satyo meÍa-pÀlakaÏ sa meÍÀrthaÎ prÀÉa-tyÀgaÎ karoti |

10-12 ik<tu yae jnae me;palkae n, AwaR*Sy me;a inja n ÉviNt, y @ta†zae vEtink> s v&kmagCDNt< †:qœva me;ìj< ivhay playte, tSmaÖ¯kSt< ìj< x&Tva ivikrit, 10-12 kiÎ_tu yo jano meÍa-pÀlako na | arthÀd yasya meÍÀ ni-jÀ na bhavanti | ya etÀdÃÌo vaitanikaÏ sa vÃkam ÀgacchantaÎ dÃÍÊvÀ meÍa-vrajaÎ vi-hÀya palÀyate | tasmÀd vÃkas_taÎ vrajaÎ dhÃtvÀ vi-kirati |

10-13 vEtink> playte yt> s vetnawIR me;aw¡ n icNtyit, 10-13 vaitanikaÏ palÀyate yataÏ sa vetanÀrthÁ meÍÀrthaÎ na cintayati |

10-14 Ahmev sTyae me;palk>, ipta ma< ywa janait Ah< c ywa iptr< janaim, 10-14 aham_eva satyo meÍa-pÀlakaÏ | pitÀ mÀÎ yathÀ jÀnÀti ahaÎ ca yathÀ pitaraÎ jÀnÀmi |

10-15 twa injaNme;anip janaim me;aí ma< janaiNt, Ah< me;aw¡ àa[Tyag< kraeim, 10-15 tathÀ ni-jÀn meÍÀn_api jÀnÀmi meÍÀÌ_ca mÀÎ jÀnÀnti | ahaÎ meÍÀrthaÎ prÀÉa-tyÀgaÎ karomi |

10-16 Apr< c @tÌhIyMme;e_yae iÉÚa Aip me;a mm siNt te skla AaniytVya>, te mm zBd< ïae:yiNt tt @kae ìj @kae r]kae Éiv:yit, 10-16 aparaÎ ca etad-gÃhÁyam-meÍebhyo bhinnÀ api meÍÀ mama santi te sa-kalÀ À-nayitavyÀÏ | te mama ÌabdaÎ ÌroÍyanti tata eko vraja eko rakÍako bhaviÍyati |

10-17 àa[anh< Ty®va pun> àa[aN¢hI:yaim, tSmaiTpta miy õeh< kraeit, 10-17 prÀÉÀn_ahaÎ tyaktvÀ punaÏ prÀÉÀn grahÁÍyÀmi | tasmÀt pitÀ mayi snehaÎ karoti |

10-18 kií¾nae mm àa[aNhtu¡ n z²aeit ik<tu Svy< taNsmpRyaim taNsmpRiytu< pun¢RhITY< c mm zi´raSte Éarimm< Sviptu> skazaTàaÝae =hm!, 10-18 kaÌ_cij_jano mama prÀÉÀn hartuÎ na Ìaknoti kiÎ_tu svayaÎ tÀn sam-arpayÀmi tÀn sam-arpayituÎ punar-grahÁtyÎ ca mama Ìaktir_Àste bhÀram_imaÎ sva-pituÏ sa-kÀÌÀt prÀpto 'ham |

10-19 ASmaÊpdezaTpuní iyødIyana< mXye iÉÚvaKyta jata, 10-19 asmÀd_upadeÌÀt punaÌ_ca yihÂdÁyÀnÀÎ madhye bhinna-vÀkyatÀ jÀtÀ |

10-20 ttae bhvae Vyahrne; ÉUt¢St %NmÄí, k…t @tSy kwa< z&[uw 10-20 tato bahavo vy-À-haran eÍa bhÂta-grasta un-mattaÌca | kuta etasya kathÀÎ ÌÃÉutha?

10-21 keicdvdnetSy kwa ÉUt¢StSy kwavÚ ÉviNt, ÉUt> ikmNxay c]u;I datu< z²aeit 10-21 ke_cid avadan etasya kathÀ bhÂta-grastasya kathÀvan_na bhavanti | bhÂtaÏ kim andhÀya cakÍuÍÁ dÀtuÎ Ìaknoti?

10-22 zItkale iyêzalim miNdraeTsgpvR{yupiSwte yIzu> sulemanae in>sre[ gmnagmne kraeit, 10-22 ÌÁta-kÀle yirÂÌÀlami mandirotsaga-parvaÉy_upa-sthite yÁÌuÏ su-lemÀno niÏ-sareÉa gamanÀgamane karoti |

10-23 @tiSmNsmye iyødIyaSt< veòiyTva Vyahrn! 10-23 etasmin sam-aye yihÂdÁyÀs_taÎ veÍÊayitvÀ vy-À-haran

10-24 kit kalanSmak< ivicikTsa< Swapiy:yis y*iÉi;´ae Évis tihR tTSpò< vd, 10-24 kati kÀlÀn asmÀkaÎ vi-cikitsÀÎ sthÀpayiÍyasi? yady_abhi-Íikto bhavasi tarhi tat spaÍÊaÎ vada |

Page 33: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 33 – www.sanskritweb.net

10-25 tda yIzu> àTyvddhmckw< ik<tu yUy< n àtIw, injiptunaRça ya< ya< i³ya< kraeim sa i³yEv mm sai]Svêpa, 10-25 tadÀ yÁÌuÏ praty_avadad aham acakathaÎ kiÎ_tu yÂyaÎ na pratÁtha | nija-pitur_nÀmnÀ yÀÎ yÀÎ kriyÀÎ karomi sÀ kriyaiva mama sÀkÍi-svarÂpÀ |

10-26 ik<Tvh< pUvRmkwy< yUy< mm me;a n Évw, kar[adSmaÚ ivñisw, 10-26 kiÎ_tv_ahaÎ pÂrvam_akathayaÎ yÂyaÎ mama meÍÀ na bhavatha | kÀraÉÀd_asmÀn na vi-Ìvasitha |

10-27 mm me;a mm zBd< z&{viNt tanh< janaim te c mm píaÌCDiNt, 10-27 mama meÍÀ mama ÌabdaÎ ÌÃÉvanti tÀn_ahaÎ jÀnÀmi te ca mama paÌcÀd gacchanti |

10-28 Ah< te_yae =nNtayu ddaim, te kdaip Ú<úyiNt kae=ip mm kraÄaNhtu¡ n zúyit, 10-28 ahaÎ tebhyo 'nantÀyu dadÀmi | te kadÀpi n naÎkÍyanti ko'pi mama karÀt tÀn hartuÎ na ÌakÍyati |

10-29 yae mm ipta taNmý< dÄvaNs svRSmaTmhan!, kae=ip mm iptu> kraÄaNhtu¡ n zúyit, 10-29 yo mama pitÀ tÀn mahyaÎ dattavÀn sa sarvasmÀt mahÀn | ko'pi mama pituÏ karÀt tÀn hartuÎ na ÌakÍyati |

10-30 Ah< ipta c ÖyaerekTvm!, 10-30 ahaÎ pitÀ ca dvayor_ekatvam |

10-31 ttae iyødIya> punrip t< hNtu< pa;a[anudtaelyn!, 10-31 tato yihÂdÁyÀÏ punar_api taÎ hantuÎ pÀÍÀÉÀn ud-atolayan |

10-32 yIzu> kiwtvan!, iptu> skazaÓøNyuÄmkmaRi[ yu:mak< sm]< àkazy< te;a< kSy kmR[> kar[aNma< pa;a[ErahNtumu*ta> Sw 10-32 yÁÌuÏ kathitavÀn | pituÏ sa-kÀÌÀd bahÂny_uttama-karmÀÉi yuÍmÀkaÎ sam-akÍaÎ prakÀÌayaÎ teÍÀÎ kasya karmaÉaÏ kÀraÉÀn mÀÎ pÀÍÀÉair_À-hantum ud-yatÀÏ stha?

10-33 iyødIya> àTyvdNàzStkmRhetaenR ik<tu Tv< manu;> SvmIñrm! 10-33 yihÂdÁyÀÏ praty_avadan pra-Ìasta-karma-hetor_na kiÎ_tu tvaÎ mÀnuÍaÏ svam_ÁÌvaram

10-34 tda yIzu> àTyu´vaNmya kiwt< yUymIñra @tÖcn< yu:mak< zaôe iliot< naiSt ikM 10-34 tadÀ yÁÌuÏ praty-uktavÀn mayÀ kathitaÎ yÂyam ÁÌvarÀ etad-vacanaÎ yuÍmÀkaÎ ÌÀstre likhitaÎ nÀsti kim?

10-35 tSma*e;amuÎeze $ñrSy kwa kiwta te ydIñrg[a %CyNte xmR¢NwSyaPyNywa Éivtu< n zKy<, 10-35 tasmÀd yeÍÀm ud-deÌe ÁÌvarasya kathÀ kathitÀ te yadÁÌvara-gaÉÀ ucyante dharma-granthasyÀpy_anyathÀ bhavituÎ na ÌakyaÎ |

10-36 týRhmIñrSy puÇ #it vaKySy kwnaTyUy< ipÇaiÉi; < jgit àeirt< c puma<s< kwmIñrinNdk< vdw 10-36 tarhy_aham ÁÌvarasya putra iti vÀkyasya kathanÀt yÂyaÎ pitrÀbhi-ÍiktaÎ jagati preritaÎ ca pumÀÎsaÎ katham ÁÌvara-nindakaÎ vadatha?

10-37 y*h< iptu> kmR n kraeim tihR ma< n àtIt>, 10-37 yady_ahaÎ pituÏ karma na karomi tarhi mÀÎ na pratÁtaÏ |

10-38 ik<tu yid kraeim tihR miy yu:maiÉ> àTyye n k«tae=ip kayeR àTyy> i³yta< ttae miy iptaStIit iptyRhmSmIit c }aTva ivñis:yw, 10-38 kiÎ_tu yadi karomi tarhi mayi yuÍmÀbhiÏ praty-aye na kÃto'pi kÀrye praty-ayaÏ kriyatÀÎ tato mayi pitÀstÁti pitary_aham asmÁti ca jÈÀtvÀ vi-ÌvasiÍyatha |

10-39 tda te punrip t< xtuRmceòNt ik<tu s te;a< kre_yae inStIyR 10-39 tadÀ te punar_api taÎ dhartum aceÍÊanta kiÎ_tu sa teÍÀÎ karebhyo nis-tÁrya

10-40 punyRdRÚ*aStqe yÇ pUv¡ yaehnm¾yÄÇagTy Nyvst!, 10-40 punar_yardan-nadyÀs-taÊe yatra pÂrvaÎ yohan amajjayat tatrÀgatya ny-avasat |

Page 34: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 34 – www.sanskritweb.net

10-41 ttae bhvae laekaStTsmIpmagTy VyahrNyaehiNkmPyaíy¡ kmR nakraeiTk<TviSmNmnu:ye ya ya> kwa AkwyÄa> svaR> sTya>, 10-41 tato bahavo lokÀs_tat-samÁpam À-gatya vy-Àharan yohan kim_apy_ÀÌcaryaÎ karma nÀkarot kiÎ_tv_asmin manuÍye yÀ yÀÏ kathÀ akathayat tÀÏ sarvÀÏ satyÀÏ |

10-42 tÇ c bhvae laekaStiSmNVyñsn!, 10-42 tatra ca bahavo lokÀs_tasmin vy-aÌvasan |

11-1 AnNtr< miryMtSya ÉignI mwaR c yiSmNbEwnIya¢ame vstStiSmN¢ame #ilyasnaRma pIift @k AasIt, 11-1 an-antaraÎ mariyam tasyÀ bhaginÁ marthÀ ca yasmin baithanÁyÀ-grÀme vasatas_tasmin grÀme iliyÀsar-nÀmÀ pÁËita eka ÀsÁta |

11-2 ya miryMàÉu< sugiNxtelEn mdRiyTva SvkezEStSy cr[aE smmajRÄSya æata s #ilyasraeRgI, 11-2 yÀ mariyam pra-bhuÎ su-gandhi-telaina mardayitvÀ sva-keÌais_tasya caraÉau sam-amÀrjat tasyÀ bhrÀtÀ sa iliyÀsar rogÁ |

11-3 Apr< c he àÉae ÉvaNyiSmNàIyte s @v pIfItae=StIit kwa< kwiyTva tSy ÉigNyaE àei;tvTyaE, 11-3 a-paraÎ ca he pra-bho bhavÀn yasmin prÁyate sa eva pÁËiito'stÁti kathÀÎ kathayitvÀ tasya bhaginyau preÍitavatyau |

11-4 tda yIzuirma< vaÄa¡ ïuTvakwyt pIfey< mr[aw¡ n ik<TvIñrSy mihmawRmIñrpuÇ!tSy mihmàkazaw¡ c jata, 11-4 tadÀ yÁÌur_imÀÎ vÀrttÀÎ ÌrutvÀkathayata pÁËeyaÎ maraÉÀrthaÎ na kiÎ_tv_ÁÌvarasya mahimÀrtham ÁÌvara-putrtasya mahima-prakÀÌÀrthaÎ ca jÀtÀ |

11-5 yIzuY*R*ip mwaRya< tÑigNyaimilyasir caàIyt, 11-5 yÁÌur_yd_yady_api marthÀyÀÎ tad-bhaginyÀm iliyÀsari cÀprÁyata |

11-6 twaip #ilyasr> pIfaya> kwa< ïuTva yÇ AasIÄÇEv idnÖymitót!, 11-6 tathÀpi iliyÀsaraÏ pÁËÀyÀÏ kathÀÎ ÌrutvÀ yatra ÀsÁt tatraiva dina-dvayam_atiÍÊhat |

11-7 tt> pr< s iz:yankwyÖy< puniyRødIyàdez< yam>, 11-7 tataÏ paraÎ sa ÌiÍyÀn_akathayad vayaÎ punar_yihÂdÁya-pradeÌaÎ yÀmaÏ |

11-8 ttSte àTyvdn!, he gurae SvLpidnain gtain iyødIyaSTva< pa;a[EhRNtumu*taStwaip ik< punStÇ yaSyis 11-8 tatas_te praty_avadan | he guro svalpa-dinÀni gatÀni yihÂdÁyÀs_tvÀÎ pÀÍÀÉair_hantum ud-yatÀs_tathÀpi kiÎ punas_tatra yÀsyasi?

11-9 yIzu> àTyvdt!, @kiSmiNdne ik< Öadz"iqka n ÉviNt kae=ip idva gCDÚ Solit yt> s @t¾gtae dIiÝ< àaßaeit, 11-9 yÁÌuÏ praty-avadat | ekasmin dine kiÎ dvÀdaÌa-ghaÊikÀ na bhavanti? ko'pi divÀ gacchan na skhalati yataÏ sa etaj-jagato dÁptiÎ prÀpnoti |

11-10 ikMturaÇaE gCDNSolit ytae hetaeStÇ dIiÝnaRiSt, 11-10 kim_turÀtrau gacchan skhalati yato hetos_tatra dÁptir_nÀsti |

11-11 #ma< kwa< kwiyTva s tanvddœ, ASmak< bNxu> #ilyasinRiÔtae=ÉUiddanI— t< inÔatae jagriytu< gCDaim, 11-11 imÀÎ kathÀÎ kathayitvÀ sa tÀn_avadad | asmÀkaÎ bandhuÏ iliyÀsar nidrito'bhÂd idÀnÁÎ taÎ nidrÀto jÀgarayituÎ gacchÀmi |

11-12 yIzum&RtaE kwaimma< kiwtvaiNk<tu izïamaw¡ inÔaya< kiwtvainit }aTva Akwyn!, 11-12 yÁÌur_mÃtau kathÀm_imÀÎ kathitavÀn kiÎ_tu Ìi-ÌrÀmÀrthaÎ ni-drÀyÀÎ kathitavÀn iti jÈÀtvÀ akathayan |

11-13 he gurae s yid inÔait tihR ÉÔmev, 11-13 he guro sa yadi ni-drÀti tarhi bhadram_eva |

11-14 tda yIzu> Spò< taNVyahrt!, #ilyasrièyt, 11-14 tadÀ yÁÌuÏ spaÍÊaÎ tÀn vy-Àharat | iliyÀsar amriyata |

11-15 ik<tu yUy< ywa àIw tdwRmh< tÇ n iSwtvainTySma*u:miÚimÄmaþaidtae =hm!, twaip tSy smIpe yam,

Page 35: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 35 – www.sanskritweb.net

11-15 kiÎ_tu yÂyaÎ yathÀ prÁtha tad-artham_ahaÎ tatra na sthitavÀn ity_asmÀd yuÍman-nimittam À-hvÀdito 'ham | tathÀpi tasya sam-Ápe yÀma |

11-16 tda waema y< idÊm< vdiNt s si¼n> iz:yanvdÖymip gTva ten sax¡ ièyamhe, 11-16 tadÀ thomÀ yaÎ didumaÎ vadanti sa saÇginaÏ ÌiÍyÀn avadad vayam_api gatvÀ tena sÀrdhaÎ mriyÀmahe |

11-17 yIzuStÇaepSway #ilyasr> Zmzane SwapnaTcTvair idnain gtanIit vaÄa¡ ïutvan!, 11-17 yÁÌus_tatropasthÀya iliyÀsaraÏ ÌmaÌÀne sthÀpanÀt catvÀri dinÀni gatÀnÁti vÀrttÀÎ ÌrutavÀn |

11-18 bEwnIya iyêzalm> smIpSwa ³aezEkmaÇaNtirra, 11-18 baithanÁyÀ yirÂÌÀlamaÏ samÁpa-sthÀ kroÌaika-mÀtrÀn_tarirÀ |

11-19 tSmaÓhvae iyødIya mwa¡ mirYym< c æat&zaekapÚa< saNTviytu< tyae> smIpmagCDn!, 11-19 tasmÀd bahavo yihÂdÁyÀ marthÀÎ mariyyamaÎ ca bhrÀtÃ-ÌokÀpannÀÎ sÀntvayituÎ tayoÏ sam-Ápam Àgacchan |

11-20 mwaR yIzaeragmnvaÄa¡ ïuTvav t< sa]adkraet!, 11-20 marthÀ yÁÌor_Àgamana-vÀrttÀÎ ÌrutvÀiva taÎ sÀkÍÀd akarot |

11-21 mwaR yIzaeragmnvaÄa¡ ïuTvEv t< sa]adkraeiTk<tu miryMgeh %pivZy iSwta, tda mwaR yIzumvdt!, he àÉae yid ÉvanÇaSwaSyÄihR mm æata namir:yt!, 11-21 marthÀ yÁÌor_Àgamana-vÀrttÀÎ Ìrutvaiva taÎ sÀkÍÀd akarot kiÎtu mariyam geha upa-viÌya sthitÀ | tadÀ marthÀ yÁÌum_avadat | he pra-bho yadi bhavÀn atrÀsthÀsyat tarhi mama bhrÀtÀ nÀmariÍyat |

11-22 ik<iTvdanImip ydIñre àawRiy:yte $ñrStÎaSytIit jane=hm!, 11-22 kiÎ_tv_idÀnÁm_api yad ÁÌvare prÀrthayiÍyate ÁÌvaras_tad dÀsyatÁti jÀne'ham |

11-23 yIzurvadIÄv æata smuTwaSyit, 11-23 yÁÌur_avÀdÁt tava bhrÀtÀ sam-ut-thÀsyati |

11-24 mwaR Vyahrt!, ze;idvse s %Twansmye àaeTwaSytIit jane=hm!, 11-24 marthÀ vy-Àharat | ÌeÍa-divase sa ut-thÀna-samaye protthÀsyatÁti jÀne'ham |

11-25 tda yIzu> kiwtvanhmev %Twapiyta jIviyta c y> kín miy ivñisit s m&Tvaip jIiv:yit, 11-25 tadÀ yÁÌuÏ kathitavÀn aham_eva ut-thÀpayitÀ jÁvayitÀ ca yaÏ kaÌ_ca_na mayi vi-Ìvasiti sa mÃtvÀpi jÁviÍyati |

11-26 y> kín c jIvNmiy ivñisit s kdaip n mir:yit, ASya< kwaya< ik< ivñisi; 11-26 yaÏ kaÌ_ca_na ca jÁvan mayi vi-Ìvasiti sa kadÀpi na mariÍyati | asyÀÎ kathÀyÀÎ kiÎ vi-ÌvasiÍi?

11-27 savdt!, àÉae ySyavtr[ape]aiSt ÉvaNs @vaiÉi;´ $ñrpuÇ #it ivñisim, 11-27 sÀvadat | pra-bho yasyÀvataraÉÀpekÍÀsti bhavÀn sa evÀbhi-Íikta ÁÌvara-putra iti vi-Ìvasimi |

11-28 #it kwa< kwiyTva sa gTva Sva< ÉignI— mirym< guÝmaøy VyahrTguérpitóit Tvamaþyit c, 11-28 iti kathÀÎ kathayitvÀ sÀ gatvÀ svÀÎ bhaginÁÎ mariyamaÎ guptam_À-hÂya vy-Àharat gurur_apa-tiÍÊhati tvÀm_À-hvayati ca |

11-29 kwaimma< ïuTva sa tU[RmuTway tSy smIpmgCDt!, 11-29 kathÀm_imÀÎ ÌrutvÀ sÀ tÂrÉam ut-thÀya tasya sam-Ápam agacchat |

11-30 yIzu¢aRmmXy< n àivZy yÇ mwaR t< sa]adkraeÄÇ iSwtvan!, 11-30 yÁÌur_grÀma-madhyaÎ na pra-viÌya yatra marthÀ taÎ sÀkÍÀd akarot tatra sthitavÀn |

11-31 ye iyødIya miryma sak< g&he itóNtStamsaNTvyÙ!ta< i]àmuTway gCDNtI— ivlaeKy Vyahrn!, sa Zmzane raeidtu< yait, #Tyu®va te tSya> píadgCDn!, 11-31 ye yihÂdÁyÀ mariyamÀ sÀkaÎ gÃhe tiÍÊhantas_tÀm asÀntvayan tr tÀÎ kÍipram ut-thÀya gacchantÁÎ vi-lokya vy-Àharan | sÀ ÌmaÌÀne rodituÎ yÀti | ityuktvÀ te tasyÀÏ paÌcÀd agacchan |

Page 36: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 36 – www.sanskritweb.net

11-32 yÇ yIzuritóÄÇ mirymupSway t< †:qœva tSy cr[yae> pitTva Vyahrt!, he àÉae yid ÉvanÇaSwaSyÄihR mm æata namir:yt!, 11-32 yatra yÁÌur_atiÍÊhat tatra mariyam upa-sthÀya taÎ dÃÍÊvÀ tasya caraÉayoÏ patitvÀ vy-Àharat | he pra-bho yadi bhavÀn atrÀsthÀsyat tarhi mama bhrÀtÀ nÀmariÍyat |

11-33 yIzuSta< tSya> si¼nae iyødIya<í édtae ivlaeKy izkatR> sNdI"¡ inñSy kiwtvaNt< k…ÇaSwapyt 11-33 yÁÌus_tÀÎ tasyÀÏ saÇgino yihÂdÁyÀÎÌ_ca rudato vi-lokya ÌikÀrtaÏ san dÁrghaÎ ni-Ìvasya kathitavÀn taÎ kutrÀsthÀpayata?

11-34 te Vyahrn!, he àÉae ÉvanagTy pZytu, 11-34 te vy-Àharan | he pra-bho bhavÀn À-gatya paÌyatu |

11-35 yIzuna ³iNdtm!, 11-35 yÁÌunÀ kranditam |

11-36 At @v iyødIya Avdn!, pZytay< tiSmNkI†ZgàIyt, 11-36 ata eva yihÂdÁyÀ avadan | paÌyatÀyaÎ tasmin kÁdÃÌg aprÁyata |

11-37 te;a< keicdvdNyae=Nxay c]u;I dÄvaNs ikmSy m&Tyu< invariytu< naz²aeT 11-37 teÍÀÎ ke_cid avadan yo'ndhÀya cakÍuÍÁ dattavÀn sa kim asya mÃtyuÎ ni-vÀrayituÎ nÀÌaknot?

11-38 ttae yIzu> punrNtdIR"¡ inñSy ZmzanaiNtkmgCDt!, 11-38 tato yÁÌuÏ punar_antar-dÁrghaÎ ni-Ìvasya ÌmaÌÀnÀntikam agacchat |

11-39 tTZmzanmek< gþr< tNmuoe pa;a[ @k AasIt!, tda yIzurvdden< pa;a[mpsaryt, tt> àmItSy ÉignI mwaRvdt!, àÉae Axuna tÇ ÊgRNxae jat>, ytae=* cTvair idnain Zmzane s itóit, 11-39 tat ÌmaÌÀnam ekaÎ gahvaraÎ tan-mukhe pÀÍÀÉa eka ÀsÁt | tadÀ yÁÌur_avadad enaÎ pÀÍÀÉam apa-sÀrayata | tataÏ pra-mÁtasya bhaginÁ marthÀvadat | pra-bho adhunÀ tatra durgandho jÀtaÏ | yato'dya catvÀri dinÀni ÌmaÌÀne sa tiÍÊhati |

11-40 tda yIzurvadIt!, yid ivñisi; thIRñrSy mihmàkaz< Ôúyis kwaimma< ik< tu_y< nakwyM 11-40 tadÀ yÁÌur_avÀdÁt | yadi vi-ÌvasiÍi tarhÁÌvarasya mahima-prakÀÌaÎ drakÍyasi kathÀm_imÀÎ kiÎ tubhyaÎ nÀkathayam?

11-41 tda m&tSy ZmzanaTpa;a[e =psairte yIzuêXv¡ pZynkwyt!, he iptmRm invednmz&[ae> kar[adSmaÅva< xNy< vdaim, 11-41 tadÀ mÃtasya ÌmaÌÀnÀt pÀÍÀÉe 'pasÀrite yÁÌur_ÂrdhvaÎ paÌyan akathayat | he pitar_mama ni-vedanam aÌÃÉoÏ kÀraÉÀd_asmÀt tvÀÎ dhanyaÎ vadÀmi |

11-42 Tv< stt< z&[aei; tdPyh< janaim, ik<tu Tv< ma< yTàErySt*waiSmNSwane iSwta laeka ivñsiNt tdwRimd< vaKy< vdaim, 11-42 tvaÎ sa-tataÎ ÌÃÉoÍi tad_apy_ahaÎ jÀnÀmi | kiÎ_tu tvaÎ mÀÎ yat prairayas_tad yathÀsmin sthÀne sthitÀ lokÀ vi-Ìvasanti tad-artham idaÎ vÀkyaÎ vadÀmi |

11-43 #ma< kwa< kwiyTva s àae½Eraþyt!, he #ilyasbRihragCD, 11-43 imÀÎ kathÀÎ kathayitvÀ sa proccair_À-hvayat | he iliyÀsar bahir_À-gaccha |

11-44 tt> s àmIt> ZmzanvôEbRÏStpadae gaÇmajRNvassa bÏmuoí bihragCDt!, 11-44 tataÏ sa pra-mÁtaÏ ÌmaÌÀna-vastrair_baddhas_tapÀdo gÀtra-mÀrjan-vÀsasÀ baddha-mukhaÌ_ca bahir_À-gacchat |

11-45 yIzuéidtvaNbNxnain maeciyTva TyjtEnm!, mirym> smIpmagta ye iyødIylaekaStda yIzaeretTkmaRpZyn!, 11-45 yÁÌur_uditavÀn bandhanÀni mocayitvÀ tyajatainam | mariyamaÏ sam-Ápam À-gatÀ ye yihÂdÁya-lokÀs_tadÀ yÁÌor_etat karmÀpaÌyan |

11-46 te;a< bhvae Vyñsn!, ik<tu keicdNye i)êizna< smIp< gTva yIzaeretSy kmR[ae vaÄaRmvdn!, 11-46 teÍÀÎ bahavo vy-aÌvasan | kiÎ_tu ke_cid_anye phirÂÌinÀÎ sam-ÁpaÎ gatvÀ yÁÌor_etasya karmaÉo vÀrttÀm avadan |

Page 37: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 37 – www.sanskritweb.net

11-47 tt> pr< àxanyajka> i)êizní sÉa< k«Tva VyahrNvy< ik< k…mR> @; manvae bøNyaíyRkmaRi[ kraeit, 11-47 tataÏ paraÎ pradhÀna-yÀjakÀÏ phirÂÌinaÌ_ca sabhÀÎ kÃtvÀ vy-Àharan vayaÎ kiÎ kurmaÏ? eÍa mÀnavo bahUny_ÀÌcarya-karmÀÉi karoti |

11-48 ydI†z< kmR ktu¡ n varyamStihR sveR laekaStiSmiNvñis:yiNt raeimlaekaíagTyaSmakmnya raj"aNya sax¡ raJymaDeTSyiNt, 11-48 yadÁdÃÌaÎ karma kartuÎ na vÀrayÀmas_tarhi sarve lokÀs_tasmin vi-ÌvasiÍyanti romi-lokÀÌ_cÀ-gatyÀsmÀkam anayÀ rÀja-ghÀnyÀ sÀrdhaÎ rÀjyam Àchetsyanti |

11-49 tda te;a< iky)anama yStiSmNvTsre mhayajkpde NyyuJyt s àTyvd*Uy< ikmip n janIw, 11-49 tadÀ teÍÀÎ kiyaphÀ-nÀmÀ yas_tasmin vatsare mahÀ-yÀjaka-pade ny-ayujyata sa praty_avadad yÂyaÎ kim_api na jÀnÁtha |

11-50 sm¢dezSy ivnaztae=ip svRlaekawRmekSy jnSy mr[mSmak< mZglhetukmeLtSy ivvecnamip n k…éw, 11-50 samagra-deÌasya vi-nÀÌato'pi sarva-lokÀrtham ekasya janasya maraÉam asmÀkaÎ maÌgala-hetukam eltasya vivecanÀm_api na kurutha |

11-51 @ta< kwa< s injbuÏ(a Vyahridit n, 11-51 etÀÎ kathÀÎ sa nija-buddhyÀ vyÀharad iti na |

11-52 ik<tu yIzuStÎezIyana< kar[aTàa[aNTyúyit, idiz idiz ivkI[aRnIñrSy sNtanaNs<g&ýEkjait< kir:yit c, tiSmNvTsre iky)a mhayajkTvpde inyu´> sind< Éiv:yÖaKy< kiwtvan!, 11-52 kiÎ_tu yÁÌus_tad-deÌÁyÀnÀÎ kÀraÉÀt prÀÉÀn tyakÍyati | diÌi diÌi vi-kÁrÉÀn ÁÌvarasya san-tÀnÀn saÎ-gÃhyaika-jÀtiÎ kariÍyati ca | tasmin vatsare kiyaphÀ mahÀ-yÀjakatva-pade ni-yuktaÏ san idaÎ bhaviÍyad-vÀkyaÎ kathitavÀn |

11-53 tiÎnmar_y te kw< t< hNtu< z²…vNtIit mÙ[a< ktu¡ àareiÉre, 11-53 tad-dinam_À-rabhya te kathaÎ taÎ hantuÎ ÌaknuvantÁti mantraÉÀÎ kartuÎ prÀrebhire |

11-54 At @v iyødIyana< mXye yIzu> sàkaz< gmnagmne Ak«Tva tSmaÌTva àaNtrSy smIpSwaiyàdezSyeáraiyçaiç ngre iz:yE> sak< kal< yapiytu< àareÉe, 11-54 ata eva yihÂdÁyÀnÀÎ madhye yÁÌuÏ sa-prakÀÌaÎ gamanÀgamane akÃtvÀ tasmÀd gatvÀ prÀntarasya samÁpa-sthÀyi-pradeÌasyephrÀyim-nÀmni nagare ÌiÍyaiÏ sÀkaÎ kÀlaÎ yÀpayituÎ prÀrebhe |

11-55 AnNtr< iyødIyana< inStaraeTsve inkqvitRin sit tÊTsvaTpUv¡ SvaNzucINktu¡ bhvae jna ¢ame_yae iyêzalçgrmagCDn!, 11-55 anantaraÎ yihÂdÁyÀnÀÎ nistÀrotsave nikaÊa-vartini sati tad-utsavÀt pÂrvaÎ svÀn ÌucÁn kartuÎ bahavo janÀ grÀmebhyo yirÂÌÀlam-nagaram Àgacchan |

11-56 yIzaerNve;[< k«Tva miNdre d{faymana> sNt> prSpr< Vyahrn!, yu:mak< kI†zae baexae jayte s ikmuTsve=iSmnÇagim:yit 11-56 yÁÌor_anveÍaÉaÎ kÃtvÀ mandire daÉËÀyamÀnÀÏ santaÏ paras-paraÎ vy-Àharan | yuÍmÀkaÎ kÁdÃÌo bodho jÀyate? sa kim ut-save'smin atrÀgamiÍyati?

11-57 s c k…ÇaiSt y*etTkiíÖeiÄ tihR dzRytu àxanyajka> i)êizní t< xtu¡ pUvRimmama}a< àacaryn!, 11-57 sa ca kutrÀsti yady_etat kaÌ_cid vetti tarhi darÌayatu pra-dhÀna-yÀjakÀÏ phirÂÌinaÌ_ca taÎ dhartuÎ pÂrvam imÀm À-jÈÀÎ prÀcÀrayan |

12-1 inStraeTsvaTpUv¡ idn;qœke iSwte yIzuy¡ àmItimilyasr< ZmzanaÊdSwapyÄSy invasSwan< bEwinya¢ammagCDt!, 12-1 nistarotsavÀt pÂrvaÎ dina-ÍaÊke sthite yÁÌur_yaÎ pra-mÁtam iliyÀsaraÎ ÌmaÌÀnÀd ud-asthÀpayat tasya ni-vÀsa-sthÀnaÎ baithaniyÀ-grÀmam Àgacchat |

12-2 tÇ tdw¡ rjNya< ÉaeJye k«te mwaR pyRve;yidilyascR tSy si¼iÉ> sax¡ Éaejnasn %paivzt!, 12-2 tatra tad-arthaÎ rajanyÀÎ bhojye kÃte marthÀ parya-veÍayad iliyÀsar ca tasya saÇgibhiÏ sÀrdhaÎ bhojanÀsana upÀviÌat |

Page 38: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 38 – www.sanskritweb.net

12-3 tda mirymxRseqk< b÷mULy< jqama<sIy< tElmanIy yIzaeír[yaemRdRiyTva injkezEmaRòuRmarÉt, tda tElSy pirmlen g&hmamaeidtmÉvt!, 12-3 tadÀ mariyam ardha-seÊakaÎ bahu-mÂlyaÎ jaÊÀ-mÀÎsÁyaÎ tailam À-nÁya yÁÌoÌ_caraÉayor_mardayitvÀ nija-keÌair_mÀrÍÊum Àrabhata | tadÀ tailasya pari-malena gÃham À-moditam abhavat |

12-4 y> izmaen> puÇ $:kiryaetIyae iyødanama yIzu< prkre;u smpRiy:yit s iz:yStda kiwtvan!, 12-4 yaÏ ÌimonaÏ putra ÁÍkariyotÁyo yihÂdÀ-nÀmÀ yÁÌuÎ para-kareÍu sam-arpayiÍyati sa ÌiÍyas_tadÀ kathitavÀn |

12-5 @tÄEl< iÇiÉ> ztEmuRÔapadEivR³It< sÎirÔe_y> k…tae nadIyt 12-5 etat-tailaÎ tribhiÏ Ìatair_mudrÀ-pÀdair_vi-krÁtaÎ sad daridrebhyaÏ kuto nÀdÁyata?

12-6 s dirÔlaekawRmicNtyidit n, ik<tu s caEr @v< tiÚkqe muÔasMpuqkiSwTya tNmXye yditóÄdpahrÄSmaTkar[aidma< kwamkwyt!, 12-6 sa daridra-lokÀrtham acintayad iti na | kiÎ_tu sa caura evaÎ tan-nikaÊe mudrÀ-sampuÊaka-sthityÀ tan-madhye yad_atiÍÊhat tad_apÀharat tasmÀt kÀraÉÀd imÀÎ kathÀm_akathayat |

12-7 tda yIzurkwydena< ma vary sa mm ZmzanSwapnidnaw¡ tdr]yt!, 12-7 tadÀ yÁÌur_akathayad enÀÎ mÀ vÀraya sÀ mama ÌmaÌÀna-sthÀpana-dinÀrthaÎ tad-arakÍayat |

12-8 dirÔa yu:mak< siÚxaE svRda itóiNt ik<Tvh< svRda yu:mak< siÚxaE n itóaim, 12-8 daridrÀ yuÍmÀkaÎ san-nidhau sarvadÀ tiÍÊhanti kiÎ_tv_ahaÎ sarvadÀ yuÍmÀkaÎ san-nidhau na tiÍÊhÀmi |

12-9 tt> pr< yIzuStÇaStIit vaÄa¡ ïuTva bhvae iyødIyaSt< ZmzanaÊTwaiptimilyasr<c Ôòu< tTSwanmagCDn!, 12-9 tataÏ paraÎ yÁÌus_tatrÀstÁti vÀrttÀÎ ÌrutvÀ bahavo yihÂdÁyÀs_taÎ ÌmaÌÀnÀd_ut-thÀpitam iliyÀsaraÎ_ca draÍÊuÎ tat-sthÀnam Àgacchan |

12-10 tda àxanyajkaStimilyasrmip s<htuRmmÙyn!, 12-10 tadÀ pradhÀna-yÀjakÀs_tam iliyÀsaram_api saÎ-hartum amantrayan |

12-11 ytSten bhvae iyødIya gTva yIzaE Vyñsn!, 12-11 yatas_tena bahavo yihÂdÁyÀ gatvÀ yÁÌau vy-aÌvasan |

12-12 AnNtr< yIzuyIRêzalçgrmagCDtIit vaÄa¡ ïuTva 12-12 anantaraÎ yÁÌur_yÁrÂÌÀlam-nagaram ÀgacchatÁti vÀrttÀÎ ÌrutvÀ

12-13 pre=hin %Tsvagta bhvae laeka> ojURrpÇa*anIy t< sa]aTktu¡ bihragTy jy jyeit vac< àae½EvR …marÉNt, #öayelae yae raja prmeñrSy naça gCDit s xNy>, 12-13 pare'hani utsavÀgatÀ bahavo lokÀÏ kharjÂra-patrÀdyÀnÁya taÎ sÀkÍÀt kartuÎ bahir-À-gatya jaya jayeti vÀcaÎ proccair_vaktum Àrabhanta | isrÀyelo yo rÀjÀ parameÌvarasya nÀmnÀ gacchati sa dhanyaÏ |

12-14 tda he isyaen> kNye ma ÉE;I> pZyay< tv raja gdRÉzavkmaéýagCDit 12-14 tadÀ he siyonaÏ kanye mÀ bhaiÍÁÏ paÌyÀyaÎ tava rÀjÀ gardabha-ÌÀvakam À-ruhyÀgacchati

12-15 #it zaôIyvcnanusare[ yIzurek< yuvgdRÉ< àaPy tÊpyaRraeht!, 12-15 iti ÌÀstrÁya-vacanÀnusÀreÉa yÁÌur_ekaÎ yuva-gardabhaÎ prÀpya tad-upary_Àrohat |

12-16 ASya> "qnayaStaTpy¡ iz:ya> àwm< nabuXyNt, ik<tu yIzaE mihman< àaÝe sit vaKyimd< tiSmnkWyt laekaí tMàtITwmk…vRinit te Sm&tvNt>, 12-16 asyÀÏ ghaÊanÀyÀs_tÀtparyaÎ ÌiÍyÀÏ prathamaÎ nÀbudhyanta | kiÎ_tu yÁÌau mahimÀnaÎ prÀpte sati vÀkyam_idaÎ tasmin akathyata lokÀÌ_ca tam_pratÁttham akurvan iti te smÃtavantaÏ |

12-17 s #ilyasr< ZmzanadagNtumaøtvaNZmzana½ %dSwapy*e ye laekaStTkmR sa]adpZyNte àma[< datumarÉNt,

Page 39: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 39 – www.sanskritweb.net

12-17 sa iliyÀsaraÎ ÌmaÌÀnÀd Àgantum À-hÂtavÀn ÌmaÌÀnÀc_ca ud-asthÀpayad ye ye lokÀs_tat_karma sÀkÍÀd apaÌyan te pra-mÀÉaÎ dÀtum Àrabhanta |

12-18 s @ta†zmÑ‚t< kmaRkraeÄSy jnïutelaeRkaSt< sa]aTktuRmagCDn!, 12-18 sa etÀdÃÌam adbhutaÎ karmÀkarot tasya jana-Ìruter_lokÀs_taÎ sÀkÍÀt kartum Àgacchan |

12-19 tt> i)êizn> prSpr< v …marÉNt yu:mak< svaRíeòa v&wa jata>, #it ik< yUy< n buXyXve pZyt sveR laekaStSy píaÖitRnae =Évn!, 12-19 tataÏ phirÂÌinaÏ paras-paraÎ vaktum Àrabhanta yuÍmÀkaÎ sarvÀÌ_ceÍÊÀ vÃthÀ jÀtÀÏ | iti kiÎ yÂyaÎ na budhyadhve? paÌyata sarve lokÀs_tasya paÌcÀd-vartino 'bhavan |

12-20 Éjn< ktuRmuTsvagtana< laekana< kitpya jna ANydezIya Aasn!, 12-20 bhajanaÎ kartum utsavÀgatÀnÀÎ lokÀnÀÎ katipayÀ janÀ anyadeÌÁyÀ Àsan |

12-21 te galIlIybETsEdainvaisn> i)ilpSy smIpmagTy Vyahrn!, he mheCD vy< yIzu< ÔòuimCDam>, 12-21 te gÀlÁlÁya-baitsaidÀni-vÀsinaÏ philipasya sam-Ápam À-gatya vyÀharan | he maheccha vayaÎ yÁÌuÎ draÍÊum icchÀmaÏ |

12-22 tt> i)ilpae gTva AaiNÔymvdTpíadaiNÔiY)ilpaE yIzve vaÄaRmkwytam!, 12-22 tataÏ philipo gatvÀ Àndriyam avadat paÌcÀd Àndriy-philipau yÁÌave vÀrttÀm akathayatÀm |

12-23 tda yIzu> àTyuidtvaNmanvsutSy mihmàaiÝsmy %piSwt>, 12-23 tadÀ yÁÌuÏ pratyuditavÀn mÀnava-sutasya mahima-prÀpti-samaya upa-sthitaÏ |

12-24 Ah< yu:manitYwaw¡ vdaim, xaNybIj< m&iÄkaya< pitTva yid n m&yte týeRkaik itóit ik<tu yid m&yte tihR b÷gu[< )l< )lit, 12-24 ahaÎ yuÍmÀn_ati-ythÀrthaÎ vadÀmi | dhÀnya-bÁjaÎ mÃttikÀyÀÎ patitvÀ yadi na mÃyate tarhy_ekÀki tiÍÊhati kiÎ_tu yadi mÃyate tarhi bahu-guÉaÎ phalaÎ phalati |

12-25 yae jnae injàa[aiNàyaNjanait s taNhariy:yit ik<tu yae jn #hlaeke injàa[aniàyaNjanait sae=nNtayu> àaÝu< taÜi]:yit, 12-25 yo jano nija-prÀÉÀn priyÀn jÀnÀti sa tÀn hÀrayiÍyati kiÎ_tu yo jana iha-loke nija-prÀÉÀn a-priyÀn jÀnÀti so'nantÀyuÏ prÀptuÎ tÀn rakÍiÍyati |

12-26 kií*id mm sevkae Éivtu< vaÁDit tihR s mm píaÌamI Évtu, tSmadh< yÇ itóaim mm sevlae=ip tÇ SwaSyit, yae jnae ma< sevte mm iptaip t< sMm<Syte, 12-26 kaÌ_cid yadi mama sevako bhavituÎ vÀÈchati tarhi sa mama paÌcÀd-gÀmÁ bhavatu | tasmÀd ahaÎ yatra tiÍÊhÀmi mama sevalo'pi tatra sthÀsyati | yo jano mÀÎ sevate mama pitÀpi taÎ sam-maÎsyate |

12-27 saMàt< mm àa[a Vyak…la ÉviNt, tSmaxe iptretSmaTsmyaNma< r] #Tyh< ik< àawRiy:ye ik<TvhmetTsmyawRmvtI[Rvan!, 12-27 sÀmprataÎ mama prÀÉÀ vy-À-kulÀ bhavanti | tasmÀd he pitar etasmÀt sam-ayÀn mÀÎ rakÍa ityahaÎ kiÎ prÀrthayiÍye? kiÎ_tv_aham etat-samayÀrtham ava-tÁrÉavÀn |

12-28 he ipt> Svnaçae mihman< àúzy, tenEv Svnaçae mihmanmh< àkazy< punrip àkaziy:yaim, @;a gg[Iya va[I tiSmNsmye=jayt, 12-28 he pitaÏ sva-nÀmno mahimÀnaÎ pra-kÍÌaya | tenaiva sva-nÀmno mahimÀnam ahaÎ pra-kÀÌayaÎ punar_api prakÀÌayiÍyÀmi | eÍÀ gagaÉÁyÀ vÀÉÁ tasmin sam-aye'jÀyata |

12-29 tCÀ‚Tva smIpSwlaekana< keicdvdNme"ae =gjIRt!, keicdvdNSvgIRyËtae =nen sh kwamckwt!, 12-29 tac-chrutvÀ samÁpa-stha-lokÀnÀÎ ke-cid avadan megho 'garjÁt | ke_cid avadan svargÁya-dÂto 'nena saha kathÀm_acakathat |

12-30 tda yIzu> àTyvadIt!, mdw¡ zBdae=y< naÉUTyu:mdwRmevaÉUt!, 12-30 tadÀ yÁÌuÏ praty_avÀdÁt | mad-arthaÎ Ìabdo'yaÎ nÀbhÂt yuÍmad-artham_evÀbhÂt |

12-31 Axuna jgtae=Sy ivcar> sMpTSyte, AxunaSy jgt> ptI raJyaTCyae:yit, 12-31 adhunÀ jagato'sya vi-cÀraÏ sam-patsyate | adhunÀsya jagataÏ patÁ rÀjyÀt cyoÍyati |

Page 40: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 40 – www.sanskritweb.net

12-32 y*h< p&iwVya ^XveR àaeTwaiptae=iSm tihR svaRNmanvaNSvsmIpmaki;R:yaim, 12-32 yady_ahaÎ pÃthivyÀ Ârdhve protthÀpito'smi tarhi sarvÀn mÀnavÀn sva-samÁpam ÀkarÍiÍyÀmi |

12-33 kw< tSy m&itÉRiv:yit, @tÓaexiytu< s #ma< kwamkwyt!, 12-33 kathaÎ tasya mÃtir_bhaviÍyati | etad bodhayituÎ sa imÀÎ kathÀm akathayat |

12-34 tda laeka AkwyNsae=iÉi;´> svRda itótIit VyvSwa¢Nwe ïutmSmaiÉ>, tihR mnu:ypuÇ> àaeTwaiptae Éiv:ytIit vaKy< kw< vdis 12-34 tadÀ lokÀ akathayan so'bhiÍiktaÏ sarvadÀ tiÍÊhatÁti vyavasthÀ-granthe Ìrutam asmÀbhiÏ | tarhi manuÍya-putraÏ protthÀpito bhaviÍyatÁti vÀkyaÎ kathaÎ vadasi?

12-35 mnu:ypuÇae= y< k> tda yIzurkwy*u:maiÉ> saxRmLpidnain JyaeitraSte, ywa yu:manNxkarae naCDadyit tdw¡ yavTkal< yu:maiÉ> sax¡ JyaeitiStóit tavTkal< gCDt, yae jnae=Nxkare gCDit s k…Ç yatIit n janait, 12-35 manuÍya-putro' yaÎ kaÏ tadÀ yÁÌur_akathayad yuÍmÀbhiÏ sÀrdham alpa-dinÀni jyotir_Àste | yathÀ yuÍmÀn andha-kÀro nÀcchÀdayati tad-arthaÎ yÀvat-kÀlaÎ yuÍmÀbhiÏ sÀrdhaÎ jyotis_tiÍÊhati tÀvat-kÀlaÎ gacchata | yo jano'ndha-kÀre gacchati sa kutra yÀtÁti na jÀnÀti |

12-36 At @v yavTkal< yu:mak< inkqe JyaeitraSte tavTkal< JyaetIêpsNtana Éivtu< Jyaeiti; ivñist, #ma< kwa< kwiyTva yIzu> àSway te_y> Sv< guÝvan!, 12-36 ata eva yÀvat-kÀlaÎ yuÍmÀkaÎ nikaÊe jyotir_Àste tÀvat-kÀlaÎ jyotÁ-rÂpa-santÀnÀ bhavituÎ jyotiÍi vi-Ìvasita | imÀÎ kathÀÎ kathayitvÀ yÁÌuÏ pra-sthÀya tebhyaÏ svaÎ guptavÀn |

12-37 y*ip yIzuSte;a< sm]metavdaíyRkmaRi[ k«tvaNtwaip te tiSmÚ Vyñsn!, 12-37 yady_api yÁÌus_teÍÀÎ sam-akÍam etÀvad_ÀÌcarya-karmÀÉi kÃtavÀn tathÀpi te tasmin na vy-aÌvasan |

12-38 At @v, k> àTyeit sus<vad< prezaSmTàcairt< àkazte prezSy hSt> kSy c siÚxaE iyziyyÉiv:yÖaidna ydetÖaKymu < tTs)lmÉvt!, 12-38 ata eva | kaÏ pratyeti su-saÎ-vÀdaÎ pareÌÀsmat-pracÀritaÎ? pra-kÀÌate pareÌasya hastaÏ kasya ca san-ni-dhau? yiÌayiya-bhaviÍyad-vÀdinÀ yad_etad vÀkyam_uktaÎ tat sa-phalam abhavat |

12-39 te àTyetu< naz²…vNtiSmiNyziyyÉiv:yÖadI AaenrvadIdœ, 12-39 te praty_etuÎ nÀÌaknuvan tasmin yiÌayiya-bhaviÍyad-vÀdÁ ounar_avÀdÁd |

12-40 ywa te nynEnR pZyiNt buiÏiÉí n buXyNte tEmRn>su pirvitRte;u c tanh< ywa SvSwaÚ kraeim twa s te;a< laecnaNyNxain k«Tva te;amNt>kr[ain gaFain kir:yit, 12-40 yathÀ te nayanair_na paÌyanti buddhibhiÌ_ca na budhyante tair_manaÏsu pari-vartiteÍu ca tÀn_ahaÎ yathÀ sva-sthÀn na karomi tathÀ sa teÍÀÎ locanÀny_andhÀni kÃtvÀ teÍÀm_antaÏ-karaÉÀni gÀËhÀni kariÍyati |

12-41 iyziyyae yda yIzaemRihman< ivlaeKy tiSmNkwamkwyÄda Éiv:yÖaKymI†z< àakazyt!, 12-41 yiÌayiyo yadÀ yÁÌor_mahimÀnaÎ vi-lokya tasmin kathÀm_akathayat tadÀ bhaviÍyad-vÀkyam ÁdÃÌaÎ prÀkÀÌayat |

12-42 twaPyixptIna< bhvStiSmNàTyayn!, il<tu i)êiznStaNÉjng&ha΃rIk…vRNtIit ÉyaÄe t< n Svk«tvNt>, 12-42 tathÀpy_adhi-patÁnÀÎ bahavas_tasmin praty_Àyan | liÎ_tu phirÂÌinas_tÀn bhajana-gÃhÀd dÂrÁ-kurvantÁti bhayÀt te taÎ na svaÁkÃtavantaÏ |

12-43 yt $ñrSy àz<satae manvana< àz<saya< te =àIyNt, 12-43 yata ÁÌvarasya pra-ÌaÎsÀto mÀnavÀnÀÎ pra-ÌaÎsÀyÀÎ te 'prÁyanta |

12-44 tda yIzué½E>karmkwy*ae jnae miy ivñisit s kevle miy ivñistIit n s mTàerkae =ip ivñisit,

Page 41: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 41 – www.sanskritweb.net

12-44 tadÀ yÁÌur_uccaiÏ-kÀram akathayad yo jano mayi vi-Ìvasiti sa kevale mayi vi-ÌvasitÁti na sa mat-prerako 'pi vi-Ìvasiti |

12-45 yae jnae ma< pZyit s mTàerkmip pZyit, 12-45 yo jano mÀÎ paÌyati sa mat-prerakam_api paÌyati |

12-46 yae jnae ma< àTyeit s ywaNxkare n itóit tdwRmh< Jyaeit>Svêpae ÉUTva jgTyiSmnvtI[Rvan!, 12-46 yo jano mÀÎ praty_eti sa yathÀndha-kÀre na tiÍÊhati tad-artham ahaÎ jyotiÏ-svarÂpo bhÂtvÀ jagaty_asmin ava-tÁrÉavÀn |

12-47 mm kwa< ïuTva yid kiíÚ ivñisit tihR tmh< daei;[< n kraeim ytae hetaejRgtae jnana< dae;aiÚiítaNktu¡ nagTy taNpirÇatumagtae=iSm, 12-47 mama kathÀÎ ÌrutvÀ yadi kaÌ_cin na vi-Ìvasiti tarhi tam_ahaÎ doÍiÉaÎ na karomi yato hetor_jagato janÀnÀÎ doÍÀn niÌ-citÀn kartuÎ nÀgatya tÀn pari-trÀtum À-gato'smi |

12-48 y> kiíNma< n ïÏay mm kwa< n g&Ÿait ANySt< daei;[< kir:yit vStutStu ya< kwamhmckw< sa kwa crme=iû t< daei;[< kir:yait, 12-48 yaÏ kaÌ_cin mÀÎ na ÌraddhÀya mama kathÀÎ na gÃhÉÀti anyas_taÎ doÍiÉaÎ kariÍyati vastutas_tu yÀÎ kathÀm_aham acakathaÎ sÀ kathÀ carame'hni taÎ doÍiÉaÎ kariÍyÀti |

12-49 ytae hetaerh< Svt> ikmip n kwyaim, ik< ik< mya kwiytVy< ik< smupdeòVy< c #it mTàeriyta ipta mama}apyt!, 12-49 yato hetor_ahaÎ svataÏ kim_api na kathayÀmi | kiÎ kiÎ mayÀ kathayitavyaÎ kiÎ sam-upadeÍÊavyaÎ ca iti mat-prerayitÀ pitÀ mÀm_ÀjÈÀpayat |

12-50 tSy sa}a AnNtayuirTyh< janaim, At @vah< yTkwyaim tiTpta ywa}apyÄwEv kwyaMyhm!, 12-50 tasya sÀjÈÀ anantÀyur_ity_ahaÎ jÀnÀmi | ata evÀhaÎ yat kathayÀmi tat pitÀ yathÀ-jÈÀpayat tathaiva kathayÀmy_aham |

13-1 inStaraeTsvSy ik<icTkalaTpUv¡ p&iwVya> iptu> smIpgmnSy smy> siÚk;aeR =ÉUidit }aTva yIzuraàwma*ei; jgTàvais:vaTmIylaeke;u àem kraetu Sm te;u ze;< yavTàem k«tvan!, 13-1 nis-tÀrotsavasya kiÎ_cit-kÀlÀt pÂrvaÎ pÃthivyÀÏ pituÏ samÁpa-gamanasya sam-ayaÏ san-nikarÍo 'bhÂd iti jÈÀtvÀ yÁÌur_À-prathamÀd yeÍi jagat-pra-vÀsiÍv_ÀtmÁya-lokeÍu prema karotu sma teÍu ÌeÍaÎ yÀvat prema kÃtavÀn |

13-2 ipta tSy hSte sv¡ smipRtvaNSvymIñrSy smIpadagCDdIñrSy smIp< yaSyit c, 13-2 pitÀ tasya haste sarvaÎ sam-arpitavÀn svayam ÁÌvarasya sam-ÁpÀd À-gacchad ÁÌvarasya sam-ÁpaÎ yÀsyati ca |

13-3 svaR{yetain }aTva rjNya< Éaejne sMpU[eR sit yda zEtaNt< prhSte;u smpRiytu< izmaen> puÇSy $:kiryaetIySy iyøda ANt>kr[e k…àv&iÄ< smapRyt! 13-3 sarvÀÉy_etÀni jÈÀtvÀ rajanyÀÎ bhojane sam-pÂrÉe sati yadÀ ÌaitÀn taÎ para-hasteÍu sam-arpayituÎ ÌimonaÏ putrasya ÁÍkariyotÁyasya yihÂdÀ antaÏ-karaÉe ku-pra-vÃttiÎ sam-Àrpayat

13-4 tda yIzuÉaeRjnasnaÊTway gaÇvô< maeciyTva gaÇmajRnvô< g&hITva ten Svkiqmb×at!, 13-4 tadÀ yÁÌur_bhojanÀsanÀd ut-thÀya gÀtra-vastraÎ mocayitvÀ gÀtra-mÀrjana-vastraÎ gÃhÁtvÀ tena sva-kaÊim abadhnÀt |

13-5 píadekpaÇe jlmiÉi;Cy iz:ya[a< padaNà]aLy ten kiqbÏgaÇmajRnvassa maòu¡ àarÉt, 13-5 paÌcÀd eka-pÀtre jalam abhi-Íicya ÌiÍyÀÉÀÎ pÀdÀn pra-kÍÀlya tena kaÊi-baddha-gÀtra-mÀrjana-vÀsasÀ mÀrÍÊuÎ prÀrabhata |

13-6 tt> izmaeiNptrSy smIpmagte s %´vaNhe àÉae ÉvaiNk< mm padaE à]aliy:yit 13-6 tataÏ Ìimon-pitarasya sam-Ápam_À-gate sa uktavÀn he pra-bho bhavÀn kiÎ mama pÀdau pra-kÍÀlayiÍyati?

13-7 yIzuéidtvan!, Ah< yTkraeim tTsMàit n janais ik<tu píaJ}aSyis, 13-7 yÁÌur_uditavÀn | ahaÎ yat karomi tat sam-prati na jÀnÀsi kiÎ_tu paÌcÀj jÈÀsyasi |

Page 42: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 42 – www.sanskritweb.net

13-8 tt> iptr> kiwtvaNÉvaNkdaip mm padaE n à]aliy:yit, yIzurkwydœ, yid Tva< n à]lye tihR miy tv kae =Py<zae naiSt, 13-8 tataÏ pitaraÏ kathitavÀn bhavÀn kadÀpi mama pÀdau na pra-kÍÀlayiÍyati | yÁÌur_akathayad | yadi tvÀÎ na pra-kÍalaye tarhi mayi tava ko 'py_aÎÌo nÀsti |

13-9 tda izmaeiNptr> kiwtvan!, he àÉae tihR kevlpadaE n, mm hStaE izrí à]lytu, 13-9 tadÀ Ìimon-pitaraÏ kathitavÀn | he pra-bho tarhi kevala-pÀdau na | mama hastau ÌiraÌ_ca pra-kÍalayatu |

13-10 ttae yIzurvddœ, yae jnae xaEtStSy svaR¼pir:k«tTvaTpadaE ivnaNya¼Sy à]alnape]a naiSt, 13-10 tato yÁÌur_avadad | yo jano dhautas_tasya sarvÀÇga-pariÍkÃtatvÀt pÀdau vinÀnyÀÇgasya pra-kÍÀlanÀpekÍÀ nÀsti |

13-11 yUy< pir:k«ta #it sTy< ik<tu n sveR ytae yae jnSt< prkre;u smpRiy:yit t< s }atVvan!, At @v yUy< sveR n pir:k«ta #ma< kwa< kiwtvan!, 13-11 yÂyaÎ pariÍkÃtÀ iti satyaÎ kiÎ_tu na sarve yato yo janas_taÎ para-kareÍu sam-arpayiÍyati taÎ sa jÈÀtavvÀn | ata eva yÂyaÎ sarve na pariÍ-kÃtÀ imÀÎ kathÀÎ kathitavÀn |

13-12 #Tw< yIzuSte;a< padaNà]aLy vô< pirxayasne smupivZy kiwtvanh< yu:maNàit ik< kmaRka;¡ janIw 13-12 itthaÎ yÁÌus_teÍÀÎ pÀdÀn pra-kÍÀlya vastraÎ pari-dhÀyÀsane sam-upa-viÌya kathitavÀn ahaÎ yuÍmÀn prati kiÎ karmÀkÀrÍaÎ jÀnÁtha?

13-13 yUy< ma< gué< àÉu< c vdw tTsTymev vdw ytae=hMs @v Évaim, 13-13 yÂyaÎ mÀÎ guruÎ pra-bhuÎ ca vadatha tat satyam_eva vadatha yato'ham sa eva bhavÀmi |

13-14 y*h< àÉuguRéí sNyu:mak< padaNà]ailtvaNtihR yu:makmip prSpr< padà]alnmuictm!, 13-14 yady_ahaÎ pra-bhur_guruÌ_ca san yuÍmÀkaÎ pÀdÀn pra-kÍÀlitavÀn tarhi yuÍmÀkam_api paras-paraÎ pÀda-prakÍÀlanam ucitam |

13-15 Ah< yu:maNàit ywa Vyvahr< yu:maNtwa VyvhtuRmek< pNwan< dizRtvan!, 13-15 ahaÎ yuÍmÀn prati yathÀ vy-avÀharaÎ yuÍmÀn tathÀ vy-ava-hartum ekaÎ panthÀnaÎ darÌitavÀn |

13-16 Ah< yu:manitywaw¡ vdaim, àÉaedaRsae n mhaNàerka½ àeirtae n mhan!, 13-16 ahaÎ yuÍmÀn_ati-yathÀrthaÎ vadÀmi | pra-bhor_dÀso na mahÀn prerakÀc_ca prerito na mahÀn |

13-17 #ma< kwa< ividTva yid tdnusart> kmaRi[ k…éw tihR yUy< xNya Éiv:yw, 13-17 imÀÎ kathÀÎ viditvÀ yadi tad-anusÀrataÏ karmÀÉi kurutha tarhi yÂyaÎ dhanyÀ bhaviÍyatha |

13-18 sveR;u yu:masu kwaimma< kwyaim #it n, ye mm mnaenItaStanh< janaim, ik<tu, mm Éúyai[ yae Éu“e yae Éu“e mTàa[àaitkªLyt>, %Twapyit padSy mUl< s @; manv>, ydetÏmRpuStkSy vcn< tdnusare[avZy< "iq:yte, 13-18 sarveÍu yuÍmÀsu kathÀm_imÀÎ kathayÀmi iti na | ye mama mano-nÁtÀs_tÀn_ahaÎ jÀnÀmi | kiÎ_tu | mama bhakÍyÀÉi yo bhuÇkte yo bhuÇkte mat-prÀÉa-prÀtikÂlyataÏ | ut-thÀpayati pÀdasya mÂlaÎ sa eÍa mÀnavaÏ | yad_etad dharma-pustakasya vacanaÎ tad-anusÀreÉÀvaÌyaÎ ghaÊiÍyate |

13-19 Ah< s jn #TyÇ ywa yu:mak< ivñais jayte tdwRmeta†z"qnaTpUvRmhimdanI— yu:m_ymkwym!, 13-19 ahaÎ sa jana ity_atra yathÀ yuÍmÀkaÎ vi-ÌvÀsi jÀyate tad-artham etÀdÃÌa-ghaÊanÀt pÂrvam aham_idÀnÁÎ yuÍmabhyam_akathayam |

13-20 Ah< yu:mantIv ywaw¡ vdaim, mya àeirt< jn< yae g&Ÿait s mamev g&Ÿait yí ma< g&Ÿait s mTàerk< g&Ÿait, 13-20 ahaÎ yuÍmÀn_atÁva yathÀrthaÎ vadÀmi | mayÀ preritaÎ janaÎ yo gÃhÉÀti sa mÀm_eva gÃhÉÀti yaÌ_ca mÀÎ gÃhÉÀti sa mat-prerakaÎ gÃhÉÀti |

Page 43: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 43 – www.sanskritweb.net

13-21 @ta< kwa< kwiyTva yIzuÊR>oI sNàma[< dÅva kiwtvanh< yu:manitywaw¡ vdaim yu:makmekae jnae ma< prkre;u smpRiy:yit, 13-21 etÀÎ kathÀÎ kathayitvÀ yÁÌur_duÏkhÁ san pra-mÀÉaÎ dattvÀ kathitavÀn ahaÎ yuÍmÀn_ati-yathÀrthaÎ vadÀmi yuÍmÀkam eko jano mÀÎ para-kareÍu sam-arpayiÍyati |

13-22 tt> s kmuiÎZy kwameta< kiwtvainTyÇ siNdGxa> iz:ya> prSpr< muomalaeiKytu< àarÉNt, 13-22 tataÏ sa kam_ud-diÌya kathÀm_etÀÎ kathitavÀn ity_atra san-digdhÀÏ ÌiÍyÀÏ paras-paraÎ mukham_À-lokyituÎ prÀrabhanta |

13-23 tiSmNsmye yIzuyRiSmnàIyt s iz:yStSy v]>SwlmvalMbt, 13-23 tasmin sam-aye yÁÌur_yasmin aprÁyata sa ÌiÍyas_tasya vakÍaÏ-sthalam avÀlambata |

13-24 izmaeiNptrSt< s»etenavdt!, Ah< kmuiÎZy kwametaMkwytIit p&CD, 13-24 Ìimon-pitaras_taÎ saÇketenÀvadat | ahaÎ kamu_d-diÌya kathÀm_etÀm kathayatÁti pÃccha |

13-25 tda s yIzaevR]>SwlmvlMBy p&òvan!, he àÉae s jn> k> 13-25 tadÀ sa yÁÌor_vakÍaÏ-sthalam ava-lambya pÃÍÊavÀn | he pra-bho sa janaÏ kaÏ?

13-26 ttae yIzu> àTyvddeko{f< pUp< m¾iyTva ySmE daSyaim s @v s>, píaTpUpo{fmek< m¾iyTva izmaen> puÇay $:kiryaetIyay iyødE dÄvan!, 13-26 tato yÁÌuÏ praty_avadad eka-khaÉËaÎ pÂpaÎ majjayitvÀ yasmai dÀsyÀmi sa eva saÏ | paÌcÀt pÂpa-khaÉËam_ekaÎ majjayitvÀ ÌimonaÏ putrÀya ÁÍkariyotÁyÀya yihÂdai dattavÀn |

13-27 tiSmNdÄe sit zEtaNtmaïyt!, tda yIzuStmvdÅv< yTkir:yis tiT]à< k…é, 13-27 tasmin datte sati ÌaitÀn tam_ÀÌrayat | tadÀ yÁÌus_tam avadat tvaÎ yat kariÍyasi tat kÍipraÎ kuru |

13-28 ik<tu s yenazyen ta< kwamkwyÄmupivòlaekana< kae=ip nabuXyt, 13-28 kiÎ_tu sa yenÀÌayena tÀÎ kathÀm_akathayat tam upa-viÍÊa-lokÀnÀÎ ko'pi nÀbudhyata |

13-29 ik<tu iyøda> smIpe muÔasMpuqkiSwte> keicidTwmbuXyNt pavR[asadnaw¡ ikmip ÔVy< ³etu< va dirÔe_y> ik<iciÖtirtu< kiwtvan!, 13-29 kiÎ_tu yihÂdÀÏ sam-Ápe mudrÀ-sampuÊaka-sthiteÏ ke_cid ittham abudhyanta pÀrvaÉÀsÀdanÀrthaÎ kim_api dravyaÎ kretuÎ vÀ daridrebhyaÏ kiÎ_cid vi-tarituÎ kathitavÀn |

13-30 tda pUpo{f¢h[aTpr< s tU[¡ bihrgCDt!, raiÇí smupiSwta, 13-30 tadÀ pÂpa-khaÉËa-grahaÉÀt paraÎ sa tÂrÉaÎ bahir-agacchat | rÀtriÌ_ca sam-upa-sthitÀ |

13-31 iyøde bihgRte yIzurkwyiddanI— manvsutSy mihma àkazte teneñrSyaip mihma àkazte, 13-31 yihÂde bahir-gate yÁÌur_akathayad idÀnÁÎ mÀnava-sutasya mahimÀ pra-kÀÌate teneÌvarasyÀpi mahimÀ pra-kÀÌate |

13-32 yid teneñrSy mihma àkazte thIRñrae=ip Sven tSy mihman< àkaziy:yit tU[Rmev Aaerkaziy:yit, 13-32 yadi teneÌvarasya mahimÀ pra-kÀÌate tarhÁÌvaro'pi svena tasya mahimÀnaÎ pra-kÀÌayiÍyati tÂrÉam_eva ora-kÀÌayiÍyati |

13-33 he vTsa Ah< yu:maiÉ> sax¡ ik<icTkalmaÇmase, tt> pr< ma< m&giy:yXve ik<Tvh< yTSwan< yaim tTSwan< yUy< gNtu< n zúyw, yaimma< kwa< iyødIye_y> kiwtvaNtwaxuna yu:m_ymip kwyaim, 13-33 he vatsÀ ahaÎ yuÍmÀbhiÏ sÀrdhaÎ kiÎ_cit_kÀla-mÀtram Àse | tataÏ paraÎ mÀÎ mÃgayiÍyadhve kiÎ_tv_ahaÎ yat_sthÀnaÎ yÀmi tat_sthÀnaÎ yÂyaÎ gantuÎ na ÌakÍyatha | yÀm_imÀÎ kathÀÎ yihÂdÁyebhyaÏ kathitavÀn tathÀdhunÀ yuÍmabhyam_api kathayÀmi |

13-34 yUy< prSpr< àIyXvmh< yu:masu ywa àIye yUymip prSprMtwEv àIyXvm!, yu:mainma< nvInama}amaidzaim, 13-34 yÂyaÎ paras-paraÎ prÁyadhvam ahaÎ yuÍmÀsu yathÀ prÁye yÂyam_api paras-param tathaiva prÁyadhvam | yuÍmÀn imÀÎ navÁnÀm À-jÈÀm À-diÌÀmi |

13-35 tenEv yid prSpr< àIyXve tihR l][enanen yUy< mm iz:ya #it sveR }atu< zúyiNt,

Page 44: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 44 – www.sanskritweb.net

13-35 tenaiva yadi paras-paraÎ prÁyadhve tarhi lakÍaÉenÀnena yÂyaÎ mama ÌiÍyÀ iti sarve jÈÀtuÎ ÌakÍyanti |

13-36 izmaeniptr> p&òvaNhe àÉae ÉvaNk…Ç yaSyit ttae yIzu> àTyvdt!, Ah< yTSwan< yaim tTSwan< saMàt< mm píaÌNtu< n z²aei; ik<tu píaÌim:yis, 13-36 Ìimona-pitaraÏ pÃÍÊavÀn he pra-bho bhavÀn kutra yÀsyati? tato yÁÌuÏ praty_avadat | ahaÎ yat-sthÀnaÎ yÀmi tat-sthÀnaÎ sÀmprataÎ mama paÌcÀd gantuÎ na ÌaknoÍi kiÎ_tu paÌcÀd gamiÍyasi |

13-37 tda iptr> àTyuidtvan!, he àÉae saMàt< k…tae hetaeStv píaÌNtu< n z²aeim 13-37 tadÀ pitaraÏ praty_uditavÀn | he pra-bho sÀmprataÎ kuto hetos_tava paÌcÀd gantuÎ na Ìaknomi?

13-38 tdw< àa[aNdatu< z²aeim, ttae yIzu> àTyu´vaNmiÚimÄ< ik< àa[aMdatu< z²aei; Tvamh< ywaw¡ vdaim, k…Š…qrv[aTpUv¡ Tv< iÇmaRmpûae:yse, 13-38 tad-athaÎ prÀÉÀn dÀtuÎ Ìaknomi | tato yÁÌuÏ praty-uktavÀn man-nimittaÎ kiÎ prÀÉÀm dÀtuÎ ÌaknoÍi? tvÀm_ahaÎ yathÀrthaÎ vadÀmi | kukkuÊa-ravaÉÀt pÂrvaÎ tvaÎ trir_mÀm apahnoÍyase |

14-1 mnaeÊ>ionae ma ÉUt, $ñre ivñist miy c ivñist, 14-1 mano-duÏkhino mÀ bhÂta | ÁÌvare vi-Ìvasita mayi ca vi-Ìvasita |

14-2 mm iptug&Rhe bøin vasSwanain siNt nae ceTpUv¡ yu:man}apiy:y< yu:mdw¡ Swan< s¾iytu< gCDaim, 14-2 mama pitur_gÃhe bahÂni vÀsa-sthÀnÀni santi no cet pÂrvaÎ yuÍmÀn ajÈÀpayiÍyaÎ yuÍmad-arthaÎ sthÀnaÎ sajjayituÎ gacchÀmi |

14-3 yid gTvah< yu:miÚimÄ< Swan< s¾yaim tihR punragTy yu:maNSvsmIp< ne:yaim, ttae yÇah< itóaim tÇ yUymip SwaSyw, 14-3 yadi gatvÀhaÎ yuÍman-nimittaÎ sthÀnaÎ sajjayÀmi tarhi punar_À-gatya yuÍmÀn sva-samÁpaÎ neÍyÀmi | tato yatrÀhaÎ tiÍÊhÀmi tatra yÂyam_api sthÀsyatha |

14-4 Ah< yTSwan< ìjaim tTSwan< yUy< janIw tSy pNwanmip janIw, 14-4 ahaÎ yat-sthÀnaÎ vrajÀmi tat-sthÀnaÎ yÂyaÎ jÀnÁtha tasya panthÀnam_api jÀnÁtha |

14-5 tda waema Avdt!, he àÉae ÉvaNk…Ç yait tÖy< n janIm>, tihR kw< pNwan< }atu< z²…m> 14-5 tadÀ thomÀ avadat | he pra-bho bhavÀn kutra yÀti tad_vayaÎ na jÀnÁmaÏ | tarhi kathaÎ panthÀnaÎ jÈÀtuÎ ÌaknumaÏ?

14-6 yIzurkwydhmev sTyjIvnêppwae mya n gNta kae=ip iptu> smIp< gNtu< n z²aeit, 14-6 yÁÌur_akathayad aham_eva satya-jÁvana-rÂpa-patho mayÀ na gantÀ ko'pi pituÏ sam-ÁpaÎ gantuÎ na Ìaknoti |

14-7 yid mam}aSyt tihR mm iptrmPy}aSyt ik<TvxunatSt< janIw pZyw c, 14-7 yadi mÀm ajÈÀsyata tarhi mama pitaram_apy_ajÈÀsyata kiÎ_tv_adhunÀtas_taÎ jÀnÁtha paÌyatha ca |

14-8 tda i)ilp> kiwtvan!, he àÉae iptr< dzRy tSmadSmak< yweò< Éiv:yit, 14-8 tadÀ philipaÏ kathitavÀn | he pra-bho pitaraÎ darÌaya tasmÀd_asmÀkaÎ yatheÍÊaÎ bhaviÍyati |

14-9 ttae yIzu> àTyvadIt!, he i)ilp yu:maiÉ> saxRmetaviÎnain iSwtmip ma< ik< n àTyiÉjanais yae jnae mampZyTs iptrmPypZyÄihR iptrmSmaNdzRyeit kwa< kw< kwyis 14-9 tato yÁÌuÏ praty-avÀdÁt | he philipa yuÍmÀbhiÏ sÀrdham etÀvad_dinÀni sthitam_api mÀÎ kiÎ na praty-abhi-jÀnÀsi? yo jano mÀm apaÌyat sa pitaram_apy_apaÌyat tarhi pitaram asmÀn darÌayeti kathÀÎ kathaÎ kathayasi?

14-10 Ah< iptir itóaim ipta miy itótIit ik< Tv< n àTyei; Ah< yÖaKy< vdaim tTSvtae n vdaim ik<tu y> ipta miy ivrajte s @v svRkmaRi[ kraeit, 14-10 ahaÎ pitari tiÍÊhÀmi pitÀ mayi tiÍÊhatÁti kiÎ tvaÎ na pratyeÍi? ahaÎ yad-vÀkyaÎ vadÀmi tat svato na vadÀmi kiÎ_tu yaÏ pitÀ mayi vi-rÀjate sa eva sarva-karmÀÉi karoti |

Page 45: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 45 – www.sanskritweb.net

14-11 At @v iptyRh< itóaim ipta c miy itóit mmaSya< kwaya< àTyy< k…ét nae ceTkmRhetae> àTyy< k…ét, 14-11 ata eva pitary_ahaÎ tiÍÊhÀmi pitÀ ca mayi tiÍÊhati mamÀsyÀÎ kathÀyÀÎ praty-ayaÎ kuruta no cet karma-hetoÏ praty-ayaÎ kuruta |

14-12 Ah< yu:manitywaw¡ vdaim, yae jnae miy ivñisit sae=himv kmaRi[ kir:yit vr< ttae=ip mhakmaRi[ kir:yit ytae hetaerh< iptu> smIp< gCDaim, 14-12 ahaÎ yuÍmÀn_ati-yathÀrthaÎ vadÀmi | yo jano mayi vi-Ìvasiti so'ham_iva karmÀÉi kariÍyati varaÎ tato'pi mahÀ-karmÀÉi kariÍyati yato hetor_ahaÎ pituÏ sam-ÁpaÎ gacchÀmi |

14-13 ywa puÇe[ iptumRihma àkazte tdw< mm nam àaeCy yTàawRiy:yXve tTs)l< kir:yaim, 14-13 yathÀ putreÉa pitur_mahimÀ pra-kÀÌate tad-athaÎ mama nÀma procya yat prÀrthayiÍyadhve tat sa-phalaÎ kariÍyÀmi |

14-14 yid mm naça yiTk<ic*acXve tihR tdh< saxiy:yaim, 14-14 yadi mama nÀmnÀ yat kiÎ_cid yÀcadhve tarhi tad_ahaÎ sÀdhayiÍyÀmi |

14-15 yid miy àIyXve tihR mma}a> smacrt, 14-15 yadi mayi prÁyadhve tarhi mamÀjÈÀÏ sam-À-carata |

14-16 ttae mya iptu> smIpe àaiwRte ipta inrNtr< yu:maiÉ> sax¡ Swatuimtrmek< shaymwaRTsTymymaTman< yu:mak< inkq< àe;iy:yit, 14-16 tato mayÀ pituÏ sam-Ápe prÀrthite pitÀ nir-antaraÎ yuÍmÀbhiÏ sÀrdhaÎ sthÀtum itaram_ekaÎ sahÀyam arthÀt satyam_ayam ÀtmÀnaÎ yuÍmÀkaÎ ni-kaÊaÎ preÍayiÍyati |

14-17 @t¾gtae laekaSt< ¢hItu< n z²…viNt ytSte t< naPZyÚajn<í ik<tu yUy< janIw ytae hetae> s yu:makmNtinRvsit yu:mak< mXye SwaSyit c, 14-17 etaj-jagato lokÀs_taÎ grahÁtuÎ na Ìaknuvanti yatas_te taÎ nÀpÌyan nÀjanaÎÌ_ca kiÎ_tu yÂyaÎ jÀnÁtha yato hetoÏ sa yuÍmÀkam_antar_ni-vasati yuÍmÀkaÎ madhye sthÀsyati ca |

14-18 Ah< yu:mannawaNk«Tva n yaSyaim punrip yu:mak< smIpmagim:yaim, 14-18 ahaÎ yuÍmÀn a-nÀthÀn kÃtvÀ na yÀsyÀmi punar_api yuÍmÀkaÎ sam-Ápam À-gamiÍyÀmi |

14-19 ikyTkalaTprmSy hgtae laeka ma< punnR ÔúyiNt ik<tu yUy< Ôúyw, Ah< jIiv:yaim tSmaTkar[a*Uymip jIiv:yw, 14-19 kiyat-kÀlÀt param asya hagato lokÀ mÀÎ punar_na drakÍyanti kiÎ_tu yÂyaÎ drakÍyatha | ahaÎ jÁviÍyÀmi tasmÀt kÀraÉÀd yÂyam_api jÁviÍyatha |

14-20 iptyRhmiSm miy c yUy< Sw, twah< yu:maSviSm tdip tda }aSyw, 14-20 pitary_aham_asmi mayi ca yÂyaÎ stha | tathÀhaÎ yuÍmÀsv_asmi tad_api tadÀ jÈÀsyatha |

14-21 yae jnae mma}a g&hITva ta Aacrit s @v miy àIyte, yae jní miy àIyte s @v mm iptu> iàypaÇ< Éiv:yit, twahmip tiSmNàITva tSmE Sv< àkaziy:yaim, 14-21 yo jano mamÀjÈÀ gÃhÁtvÀ tÀ À-carati sa eva mayi prÁyate | yo janaÌ_ca mayi prÁyate sa eva mama pituÏ priya-pÀtraÎ bhaviÍyati | tathÀham_api tasmin prÁtvÀ tasmai svaÎ pra-kÀÌayiÍyÀmi |

14-22 tda $:kiryaetIyadNyae iyødaStmvdt!, he àÉae ÉvaNjgtae laekana< siÚxaE àkaiztae n ÉUTvaSmak< siÚxaE k…t> àkaiztae Éiv:yit 14-22 tadÀ ÁÍkariyotÁyÀd anyo yihÂdÀs_tam_avadat | he pra-bho bhavÀn jagato lokÀnÀÎ san-ni-dhau pra-kÀÌito na bhÂtvÀsmÀkaÎ san-nidhau kutaÏ pra-kÀÌito bhaviÍyati?

14-23 ttae yIzu> àTyuidtvan!, yae jnae miy àIyte s mma}a Aip g&Ÿait, ten mm iptaip tiSmNàe:yte, Aava< c tiÚkqmagTy ten sh invTSyav>, 14-23 tato yÁÌuÏ praty_uditavÀn | yo jano mayi prÁyate sa mamÀjÈÀ api gÃhÉÀti | tena mama pitÀpi tasmin preÍyate | ÀvÀÎ ca tan-nikaÊam_À-gatya tena saha ni-vatsyÀvaÏ |

Page 46: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 46 – www.sanskritweb.net

14-24 yae jnae miy n àIyte s mm kwa Aip n g&Ÿait puní yaimma< kwa< yUy< z&[uw sa kwa kevlSy mm n ik<tu mm àerkae y> ipta tSyaip kwa, 14-24 yo jano mayi na prÁyate sa mama kathÀ api na gÃhÉÀti punaÌ_ca yÀm_imÀÎ kathÀÎ yÂyaÎ ÌÃÉutha sÀ kathÀ kevalasya mama na kiÎ_tu mama prerako yaÏ pitÀ tasyÀpi kathÀ |

14-25 #danI— yu:mak< inkqe iv*manae=hmeta> skla> kwa> kwyaim, 14-25 idÀnÁÎ yuÍmÀkaÎ ni-kaÊe vidyamÀno'ham etÀÏ sa-kalÀÏ kathÀÏ kathayÀmi |

14-26 ik<iTvt> pr< ipÇa y> shayae=waRTpivÇ AaTma mm naiç àeriy:yte s sv¡ iz]iyTva myae´a> smSta> kwa yu:maNSmariy:yit, 14-26 kiÎ_tv_itaÏ paraÎ pitrÀ yaÏ sahÀyo'rthÀt pavitra ÀtmÀ mama nÀmni prerayiÍyate sa sarvaÎ ÌikÍayitvÀ mayoktÀÏ sam-astÀÏ kathÀ yuÍmÀn smÀrayiÍyati |

14-27 Ah< yu:mak< inkqe zaiNt< SwapiyTva yaim, inja zaiNt< yu:m_y< ddaim, jgtae laeka ywa ddit twah< n ddaim, yu:makmNt>kr[ain Ê>iotain ÉItain c n ÉvNtu, 14-27 ahaÎ yuÍmÀkaÎ ni-kaÊe ÌÀntiÎ sthÀpayitvÀ yÀmi | ni-jÀ ÌÀntiÎ yuÍmabhyaÎ dadÀmi | jagato lokÀ yathÀ dadati tathÀhaÎ na dadÀmi | yuÍmÀkam antaÏ-karaÉÀni duÏkhitÀni bhÁtÀni ca na bhavantu |

14-28 Ah< gTva punrip yu:mak< smIpmagim:yaim myae < vaKyimd< yUymïaEò,yid mYyàe:yXv< týRh< iptu> smIp< gCDaim mmaSya< kwaya< yUym’aid:yXv< ytae mm ipta mÄae=ip mhan!, 14-28 ahaÎ gatvÀ punar_api yuÍmÀkaÎ sam-Ápam À-gamiÍyÀmi mayoktaÎ vÀkyam_idaÎ yÂyam aÌrauÍÊa |yadi mayy_apreÍyadhvaÎ tarhy_ahaÎ pituÏ sam-ÁpaÎ gacchÀmi mamÀsyÀÎ kathÀyÀÎ yÂyam ahlÀdiÍyadhvaÎ yato mama pitÀ matto'pi mahÀn |

14-29 tSya "qnaya> smye ywa yu:mak< ïÏa jayte tdwRmh< Tsya "qnaya> pUvRimdanI— yu:maneta< vaÄa¡ vdaim, 14-29 tasyÀ ghaÊanÀyÀÏ sam-aye yathÀ yuÍmÀkaÎ ÌraddhÀ jÀyate tad-artham ahaÎ tsayÀ ghaÊanÀyÀÏ pÂrvam idÀnÁÎ yuÍmÀn etÀÎ vÀrttÀÎ vadÀmi |

14-30 #t> pr< yu:maiÉ> sh mm bhv Aalapa n Éiv:yiNt yt> kar[adetSy jgt> pitragCDit ik<tu mya sh tSy kae=ip sMbNxae naiSt, 14-30 itaÏ paraÎ yuÍmÀbhiÏ saha mama bahava À-lÀpÀ na bhaviÍyanti yataÏ kÀraÉÀd etasya jagataÏ patir_À-gacchati kiÎ_tu mayÀ saha tasya ko'pi sambandho nÀsti |

14-31 Ah< iptir àem kraeim twa iptuivRixvTkmaRi[ kraemIit yen jgtae laeka janiNt tdwRmuiÄót vy< SwanadSmaÌCDam, 14-31 ahaÎ pitari prema karomi tathÀ pitur_vidhivat karmÀÉi karomÁti yena jagato lokÀ jÀnanti tad-artham ut-tiÍÊhata vayaÎ sthÀnÀd_asmÀd gacchÀma |

15-1 Ah< sTyÔa]altaSvêpae miMpta tU*anpircarkSvêpí, 15-1 ahaÎ satya-drÀkÍÀ-latÀ-svarÂpo mam pitÀ tÂdyÀna-paricÀraka-svarÂpaÌ_ca |

15-2 mm yasu zaoasu )lain n ÉviNt ta> s iDniÄ twa )lvTy> zaoa ywaixk)lain )liNt tdw¡ ta> pir:kraeit, 15-2 mama yÀsu ÌÀkhÀsu phalÀni na bhavanti tÀÏ sa chinatti tathÀ phalavatyaÏ ÌÀkhÀ yathÀdhika-phalÀni phalanti tad-arthaÎ tÀÏ pariÍ-karoti |

15-3 #danI— myae´aepdezen yUy< pir:k«ta>, 15-3 idÀnÁÎ mayoktopadeÌena yÂyaÎ pariÍ-kÃtÀÏ |

15-4 At> kar[aTmiy itót tenahmip yu:masu itóaim, ytae hetaeÔaR]altayams<l¶a zaoa ywa )lvtI Éivtu< n z²aeit twa yUymip mYyitóNt> )lvNtae Éivtu< n z²…w, 15-4 ataÏ kÀraÉÀt mayi tiÍÊhata tenÀham_api yuÍmÀsu tiÍÊhÀmi | yato hetor_drÀkÍÀ-latÀyÀm a-saÎ-lagnÀ ÌÀkhÀ yathÀ phalavatÁ bhavituÎ na Ìaknoti tathÀ yÂyam_api mayy_atiÍÊhantaÏ phalavanto bhavituÎ na Ìaknutha |

Page 47: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 47 – www.sanskritweb.net

15-5 Ah< Ôa]altaSvêpae yUy< c zaoaSvêpa>, yae jnae miy itóit yÇ cah< itóaim, s àcur)lE> )lvaNÉvit, ik<tu ma< ivna yUy< ikmip ktu¡ n Z²…w, 15-5 ahaÎ drÀkÍÀ-latÀ-svarÂpo yÂyaÎ ca ÌÀkhÀ-svarÂpÀÏ | yo jano mayi tiÍÊhati yatra cÀhaÎ tiÍÊhÀmi | sa pracura-phalaiÏ phalavÀn bhavati | kiÎ_tu mÀÎ vinÀ yÂyaÎ kim_api kartuÎ na Ìknutha |

15-6 y> kiíNmiy n itóit s zu:kzaoev bihinRi]Pyte laekaí ta AaùTy vûaE ini]Py dahyiNt, 15-6 yaÏ kaÌ_cin mayi na tiÍÊhati sa ÌuÍka-ÌÀkheva bahir_ni-kÍipyate lokÀÌ_ca tÀ À-hÃtya vahnau ni-kÍipya dÀhayanti |

15-7 yid yUy< miy itów mm kwa c yu:masu itóit tihR yÖaiÁDTva yaic:yXve yu:mak< tdev s)l< Éiv:yit, 15-7 yadi yÂyaÎ mayi tiÍÊhatha mama kathÀ ca yuÍmÀsu tiÍÊhati tarhi yad vÀÈchitvÀ yÀciÍyadhve yuÍmÀkaÎ tad-eva sa-phalaÎ bhaviÍyati |

15-8 yid yUy< àcur)lvNtae Évw tihR tdœÖara mm iptumRihma àkaiz:yte twa yUy< mm iz:ya #it pircaiy:yXve, 15-8 yadi yÂyaÎ pracura-phalavanto bhavatha tarhi tad-dvÀrÀ mama pitur_mahimÀ pra-kÀÌiÍyate tathÀ yÂyaÎ mama ÌiÍyÀ iti pari-cÀyiÍyadhve |

15-9 ipta ywa miy àItvanhmip yu:masu twa àItvantae hetaeyURy< inrNtr< mm àempaÇai[ ÉUTva itót, 15-9 pitÀ yathÀ mayi prÁtavÀn aham_api yuÍmÀsu tathÀ prÁtavÀn ato hetor_yÂyaÎ nir-antaraÎ mama prema-pÀtrÀÉi bhÂtvÀ tiÍÊhata |

15-10 Ah< ywa iptura}a g&hITva tSy àemÉajn< itóaim twEv yUymip yid mma}a Gá[Iw tihR mm àemÉajnain SwaSyw, 15-10 ahaÎ yathÀ pitur_À-jÈÀ gÃhÁtvÀ tasya prema-bhÀjanaÎ tiÍÊhÀmi tathaiva yÂyam_api yadi mamÀjÈÀ gphÉÁtha tarhi mama prema-bhÀjanÀni sthÀsyatha |

15-11 yu:miÚimÄ< mm y Aa’ad> s ywa ict< itóit yu:makmanNdí ywa pUyRte tdw¡ yu:m_ymeta> kwa Ackwm!, 15-11 yuÍman-nimittaÎ mama ya À-hlÀdaÏ sa yathÀ citaÎ tiÍÊhati yuÍmÀkam À-nandaÌ_ca yathÀ pÂryate tad-arthaÎ yuÍmabhyam etÀÏ kathÀ acakatham |

15-12 Ah< yu:masu ywa àIye yUymip prSpr< twa àIyXvme;a mma}a, 15-12 ahaÎ yuÍmÀsu yathÀ prÁye yÂyam_api paras-paraÎ tathÀ prÁyadhvam eÍÀ mamÀjÈÀ |

15-13 imÇa[a< kar[aTSvàa[danpyRNt< yTàem tSmaNmhaàem kSyaip naiSt, 15-13 mitrÀÉÀÎ kÀraÉÀt sva-prÀÉa-dÀna-paryantaÎ yat prema tasmÀn mahÀ-prema kasyÀpi nÀsti |

15-14 Ah< y*daidzaim tÄdev yid yUymacrt tihR yUymev mm imÇai[, 15-14 ahaÎ yad_yad À-diÌÀmi tat_tad_eva yadi yÂyam À-carata tarhi yÂyam_eva mama mitrÀÉi |

15-15 A*ar_y yu:maNdasaÚ vid:yaim yt> àÉuyRTkraeit dasStÆ janait, ik<tu iptu> smIpe y*dz&[v< tTsv¡ yuman}apyMtTkar[a*u:maiNmÇai[ àae´van!, 15-15 adyÀrabhya yuÍmÀn dÀsÀn na vadiÍyÀmi yataÏ pra-bhur_yat karoti dÀsas_tat na jÀnÀti | kiÎ_tu pituÏ sam-Ápe yad-yad aÌÃÉavaÎ tat sarvaÎ yumÀn ajÈÀpayam tat-kÀraÉÀd yuÍmÀn mitrÀÉi proktavÀn |

15-16 yUy< ma< raeictvNt #it n, ik<Tvhmev yu:maÜaeictvaNyUy< gTva ywa )laNyuTpadyw tain )lain ca]yai[ ÉviNt, tdw¡ yu:maÛyyunj< tSmaNmm nam àaeCy iptr< yiTk<ic*aic:yXve tdev s yu:m_y< daSyit, 15-16 yÂyaÎ mÀÎ rocitavanta iti na | kiÎ_tv_aham_eva yuÍmÀn rocitavÀn yÂyaÎ gatvÀ yathÀ phalÀny_ut-pÀdayatha tÀni phalÀni cÀkÍayÀÉi bhavanti | tad-arthaÎ yuÍmÀn ny-ayunajaÎ tasmÀn mama nÀma procya pitaraÎ yat kiÎ_cid yÀciÍyadhve tad_eva sa yuÍmabhyaÎ dÀsyati |

15-17 yUy< prSpr< àIyXvmhimTya}apyaim, 15-17 yÂyaÎ paras-paraÎ prÁyadhvam aham ity_À-jÈÀpayÀmi |

Page 48: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 48 – www.sanskritweb.net

15-18 jgtae laekEyuR:masu \tIiyte;u te pUv¡ mamevatIRyNt #it yUy< janIw, 15-18 jagato lokair_yuÍmÀsu ÃtÁyiteÍu te pÂrvaÎ mÀm_evÀrtÁyanta iti yÂyaÎ jÀnÁtha |

15-19 yid yUy< jgtae laeka AÉiv:yt tihR jgtae laeka yu:manaTmIyaNbudœXvaàe:yNt, ik<tu yUy< jgtae laeka n Évw, Ah< yu:manSma¾gtae =raecymetSmaTkar[a¾gtae laeka yu:man&tIyNte, 15-19 yadi yÂyaÎ jagato lokÀ abhaviÍyata tarhi jagato lokÀ yuÍmÀn ÀtmÁyÀn buddhvÀpreÍyanta | kiÎ_tu yÂyaÎ jagato lokÀ na bhavatha | ahaÎ yuÍmÀn asmÀj_jagato 'rocayam etasmÀt kÀraÉÀj_jagato lokÀ yuÍmÀn ÃtÁyante |

15-20 das> àÉaemRhaÚ Évit mmEtTpUvIRy< vaKy< Smrt, te yid mamevatafyNtihR yu:manip tafiy:yiNt, yid mm vaKy< g&ŸiNt tihR yu:makmip vaKy< ¢hI:yiNt, 15-20 dÀsaÏ pra-bhor_mahÀn na bhavati mamaitat pÂrvÁyaÎ vÀkyaÎ smarata | te yadi mÀm_evÀtÀËayan tarhi yuÍmÀn_api tÀËayiÍyanti | yadi mama vÀkyaÎ gÃhÉanti tarhi yuÍmÀkam_api vÀkyaÎ grahÁÍyanti |

15-21 ik<tu te mm namkar[a*u:maNàit ta†z< Vyvhir:yiNt ytae yae ma< àeirtvaNt< te n janiNt, 15-21 kiÎ_tu te mama nÀma-kÀraÉÀd yuÍmÀn prati tÀdÃÌaÎ vy-ava-hariÍyanti yato yo mÀÎ preritavÀn taÎ te na jÀnanti |

15-22 te;a< siÚixmagTy y*h< nakwiy:y< tihR te;a< pap< naÉiv:yiTk<Tvxuna te;a< papmaCDadiytumupayae naiSt, 15-22 teÍÀÎ san-ni-dhim À-gatya yady_ahaÎ nÀkathayiÍyaÎ tarhi teÍÀÎ pÀpaÎ nÀbhaviÍyat kiÎ_tv_adhunÀ teÍÀÎ pÀpam_ÀcchÀdayitum upÀyo nÀsti |

15-23 yae jnae mam&tIyte s mm iptrmip \tIyte, 15-23 yo jano mÀm ÃtÁyate sa mama pitaram_api ÃtÁyate |

15-24 ya†zain kmaRi[ kenaip kdaip nai³yNt ta†zain kmaRi[ yid te;a< sa]adh< nakir:y< tihR te;a< pap< naÉiv:yiTk<Tvxuna te †:qœvaip ma< mm iptr< catIRyNt, 15-24 yÀdÃÌÀni karmÀÉi kenÀpi kadÀpi nÀkriyanta tÀdÃÌÀni karmÀÉi yadi teÍÀÎ sÀkÍÀd ahaÎ nÀkariÍyaÎ tarhi teÍÀÎ pÀpaÎ nÀbhaviÍyat kiÎ_tv_adhunÀ te dÃÍÊvÀpi mÀÎ mama pitaraÎ cÀrtÁyanta |

15-25 tSmaÄe =kar[< mam&tIyNte ydetÖcn< te;a< zaôe iliotmaSte tTs)lmÉvt!, 15-25 tasmÀt te 'kÀraÉaÎ mÀm ÃtÁyante yad_etad vacanaÎ teÍÀÎ ÌÀstre likhitam_Àste tat sa-phalam abhavat |

15-26 ik<tu iptuinRgRt< y< shaymwaRTsTymymaTman< iptu> smIpa*u:mak< smIpe àe;iy:yaim s AagTy miy àma[< daSyit, 15-26 kiÎ_tu pitur_nirgataÎ yaÎ sahÀyam_arthÀt satyam_ayam ÀtmÀnaÎ pituÏ sam-ÁpÀd yuÍmÀkaÎ sam-Ápe preÍayiÍyÀmi sa À-gatya mayi pra-mÀÉaÎ dÀsyati |

15-27 yUy< àwmmar_y mya sax¡ itów tSmaÏetaeyURymip àma[< daSyw, 15-27 yÂyaÎ prathamam_À-rabhya mayÀ sÀrdhaÎ tiÍÊhatha tasmÀd_dhetor_yÂyam_api pra-mÀÉaÎ dÀsyatha |

16-1 yu:mak< ywa vaxa n jayte tdw¡ yu:manetain svRvaKyain Vyahrm!, 16-1 yuÍmÀkaÎ yathÀ vÀdhÀ na jÀyate tad-arthaÎ yuÍmÀn etÀni sarva-vÀkyÀni vy-Àharam |

16-2 laeka yu:maNÉjng&he_yae ËrIkir:yiNt twa yiSmNsmye yu:maNhTva $ñrSy tuiòjnk< kmaRk…mR #it m<SyNte s smy AagCDit, 16-2 lokÀ yuÍmÀn bhajana-gÃhebhyo dÂrÁ-kariÍyanti tathÀ yasmin sam-aye yuÍmÀn hatvÀ ÁÌvarasya tuÍÊi-janakaÎ karmÀkurma iti maÎsyante sa sam-aya À-gacchati |

16-3 te iptr< ma<c n janiNt, tSma*u:maNàtI†zmacir:yiNt, 16-3 te pitaraÎ mÀÎ_ca na jÀnanti | tasmÀd yuÍmÀn pratÁdÃÌam À-cariÍyanti |

16-4 Atae hetae> smye smupiSwte ywa mm kwa yu:mak< mn>su smupitóit tdw¡ yu:m_ymeta< kwa< kwyaim yu:maiÉ> saxRmh< itóNàwm< ta< yu:m_y< nakwym!,

Page 49: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 49 – www.sanskritweb.net

16-4 ato hetoÏ sam-aye sam-upa-sthite yathÀ mama kathÀ yuÍmÀkaÎ manaÏsu sam-upa-tiÍÊhati tad-arthaÎ yuÍmabhyam etÀÎ kathÀÎ kathayÀmi yuÍmÀbhiÏ sÀrdham ahaÎ tiÍÊhan prathamaÎ tÀÎ yuÍmabhyaÎ nÀkathayam |

16-5 saMàt< SvSy àeriytu> smIp< gCDaim twaip Tv< Kv gCDis kwameta< yu:mak< kae=ip ma< n p&CDit, 16-5 sÀmprataÎ svasya prerayituÏ sam-ÁpaÎ gacchÀmi tathÀpi tvaÎ kva gacchasi kathÀm_etÀÎ yuÍmÀkaÎ ko'pi mÀÎ na pÃcchati |

16-6 ik<tu myae´aiÉraiÉ> kwaiÉyuR:makmNt>kr[ain Ê>oen pUvaRNyÉvn!, 16-6 kiÎ_tu mayoktÀbhir_ÀbhiÏ kathÀbhir_yuÍmÀkam antaÏ-karaÉÀni duÏkhena pÂrvÀny_abhavan |

16-7 twaPyh< ywaw¡ kwyaim mm gmn< yu:mak< ihtawRmev ytae hetaegRmne n k«te shayae yu:mak< smIp< nagim:yit ik<tu yid gCDaim tihR yu:mak< smIpe t< àe;iy:yaim, 16-7 tathÀpy_ahaÎ yathÀrthaÎ kathayÀmi mama gamanaÎ yuÍmÀkaÎ hitÀrtham_eva yato hetor_gamane na kÃte sahÀyo yuÍmÀkaÎ sam-ÁpaÎ nÀgamiÍyati kiÎ_tu yadi gacchÀmi tarhi yuÍmÀkaÎ sam-Ápe taÎ preÍayiÍyÀmi |

16-8 tt> s AagTy pappu{yd{fe;u jgtae laekana< àbaex< jniy:yit, 16-8 tataÏ sa À-gatya pÀpa-puÉya-daÉËeÍu jagato lokÀnÀÎ pra-bodhaÎ janayiÍyati |

16-9 te miy n ivñsiNt tSmaÏetae> papàbaex< jniy:yiNt, 16-9 te mayi na vi-Ìvasanti tasmÀd-dhetoÏ pÀpa-prabodhaÎ janayiÍyanti |

16-10 yu:makm†Zy> sÚh< iptu> smIp< gCDaim tSmaTpu{ye àbaex< jniy:yit, 16-10 yuÍmÀkam a-dÃÌyaÏ san_nahaÎ pituÏ sam-ÁpaÎ gacchÀmi tasmÀt puÉye pra-bodhaÎ janayiÍyati |

16-11 @t¾gtae =ixpitdR{fa}a< àaßaeit tSmaÎ{fe àbaex< jniy:yit, 16-11 etaj-jagato 'dhi-patir_daÉËÀjÈÀÎ prÀpnoti tasmÀd daÉËe pra-bodhaÎ janayiÍyati |

16-12 yu:m_y< kwiytu< mmaneka> kwa Aaste, ta> kwa #danI— yUy< saeFu< n z²…w, 16-12 yuÍmabhyaÎ kathayituÎ mamÀnekÀÏ kathÀ Àsate | tÀÏ kathÀ idÀnÁÎ yÂyaÎ soËhuÎ na Ìaknutha |

16-13 ik<tu sTymy AaTma yda smagim:yit tda sv¡ sTy< yu:maÚe:yit, s Svt> ikmip n vid:yit ik<tu yCÀae:yit tdev kwiyTva Éaivkay¡ yu:maN}apiy:yit, 16-13 kiÎ_tu satyamaya ÀtmÀ yadÀ sam-À-gamiÍyati tadÀ sarvaÎ satyaÎ yuÍmÀn neÍyati | sa svataÏ kim_api na vadiÍyati kiÎ_tu yacchroÍyati tad_eva kathayitvÀ bhÀvikÀryaÎ yuÍmÀn jÈÀpayiÍyati |

16-14 mm mihman< àkaziy:yit ytae mdIya< kwa< g&hITva yu:maNbaexiy:yit, 16-14 mama mahimÀnaÎ pra-kÀÌayiÍyati yato madÁyÀÎ kathÀÎ gÃhÁtvÀ yuÍmÀn bodhayiÍyati |

16-15 iptuyR*daSte tTsv¡ mm tSmaTkar[advaid;< s mdIya< kwa< g&hITva yu:maNbaexiy:yit, 16-15 pitur_yad_yad Àste tat sarvaÎ mama tasmÀt kÀraÉÀd avÀdiÍaÎ sa madÁyÀÎ kathÀÎ gÃhÁtvÀ yuÍmÀn bodhayiÍyati |

16-16 ikyTkalaTpr< yUy< ma< Ôòu< n lPSyXve ik<tu ikyTkalaTpr< punÔRòu< lPSyXve ytae =h< iptu> smIp< gCDaim, 16-16 kiyat-kÀlÀt paraÎ yÂyaÎ mÀÎ draÍÊuÎ na lapsyadhve kiÎ_tu kiyat-kÀlÀt paraÎ punar_draÍÊuÎ lapsyadhve yato 'haÎ pituÏ sam-ÁpaÎ gacchÀmi |

16-17 tt> iz:ya[a< ikyNtae jna> prSpr< vidtumarÉNt, ilyTkalaTpr< ma< Ôòu< n lPSyXve ik<tu ikyTkalaTpr< punÔRòu< lPSyXve ytae =h< iptu> smIp< gCDaim #it yÖaKymy< vdit tiTk< 16-17 tataÏ ÌiÍyÀÉÀÎ kiyanto janÀÏ paras-paraÎ vaditum À-rabhanta | liyat-kÀlÀt paraÎ mÀÎ draÍÊuÎ na lapsyadhve kiÎ_tu kiyat-kÀlÀt paraÎ punar_draÍÊuÎ lapsyadhve yato 'haÎ pituÏ sam-ÁpaÎ gacchÀmi iti yad vÀkyam ayaÎ vadati tat kiÎ?

16-18 tt> ikyTkalaTprimit tSy vaKy< ikM tSy vaKySyaiÉàay< vy< baeÏ‚< n z²…mStEirit ingidte

Page 50: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 50 – www.sanskritweb.net

16-18 tataÏ kiyat-kÀlÀt param iti tasya vÀkyaÎ kim? tasya vÀkyasyÀbhi-prÀyaÎ vayaÎ boddhuÎ na Ìaknumas_tair_iti ni-gadite

16-19 yIzuSte;a< àîeCDa< }aTva te_yae =kwyiTkyTkalaTpr< ma< Ôòu< n lPSyXve, ik<tu ikyTkalaTpr< punÔRòu< lPSyXve yaimma< kwamkwy< tSya AiÉàay< ik< yUy< prSpr< m&gyXve 16-19 yÁÌus_teÍÀÎ praÌnecchÀÎ jÈÀtvÀ tebhyo 'kathayat kiyat-kÀlÀt paraÎ mÀÎ draÍÊuÎ na lapsyadhve | kiÎ_tu kiyat-kÀlÀt paraÎ punar_draÍÊuÎ lapsyadhve yÀm_imÀÎ kathÀm_akathayaÎ tasyÀ abhiprÀyaÎ kiÎ yÂyaÎ paras-paraÎ mÃgayadhve?

16-20 yu:manüitywaw¡ vdaim yUy< ³iNd:yw ivlip:yw c, ik<tu jgtae laeka AaniNd:yiNt, yUy< zaekak…la Éiv:yw ik<tu zaekaTpr< AanNdyu´a Éiv:yw, 16-20 yuSmAn_ahm ati-yathArthaM vadAmi yUyaM krandiSyatha vi-lapiSyatha ca | kiÎ_tu jagato lokÀ À-nandiÍyanti | yÂyaÎ ÌokÀkulÀ bhaviÍyatha kiÎ_tu ÌokÀt paraÎ Ànanda-yuktÀ bhaviÍyatha |

16-21 às´kal %piSwte narI ywa àsvvednya Vyak…la Évit ik<tu puÇe ÉUimóe sit mnu:yEkae jNçna nrlaeke àivò #TyanNdaÄSyaStTsv¡ Ê>o< mnis n itóit, 16-21 prasakta-kÀla upa-sthite nÀrÁ yathÀ prasava-vedanayÀ vyÀkulÀ bhavati kiÎ_tu putre bhÂmiÍÊhe sati manuÍyaiko janmnanÀ nara-loke pra-viÍÊa ity_À-nandÀt tasyÀs_tat_sarvaÎ duÏ-khaÎ manasi na tiÍÊhati |

16-22 twa yUymip saMàt< zaekak…la Évw ik<tu punrip yu:m_y< dzRn< daSyaim ten yu:makmNt>kr[ain sanNdain Éiv:yiNt, yu:mak< tmanNd< c kae=ip htu¡ n zúyit, 16-22 tathÀ yÂyam_api sÀmprataÎ ÌokÀkulÀ bhavatha kiÎ_tu punar_api yuÍmabhyaÎ darÌanaÎ dÀsyÀmi tena yuÍmÀkam antaÏ-karaÉÀni sÀnandÀni bhaviÍyanti | yuÍmÀkaÎ tam À-nandaÎ ca ko'pi hartuÎ na ÌakÍyati |

16-23 tiSmiNdvse kamip kwa< ma< n àúyw, yu:manhmitywaw¡ vdaim, mm naça yiTkiMciTptr< yaic:yXve tdev s daSyit, 16-23 tasmin divase kÀm_api kathÀÎ mÀÎ na prakÍyatha | yuÍmÀn_aham ati-yathÀrthaÎ vadÀmi | mama nÀmnÀ yat kim_cit pitaraÎ yÀciÍyadhve tad_eva sa dÀsyati |

16-24 pUveR mm naça ikmip nayacXv< tt> àaPSyw tSma*u:mak< sMpU[aRnNdae jin:yte, 16-24 pÂrve mama nÀmnÀ kim_api nÀyÀcadhvaÎ tataÏ prÀpsyatha tasmÀd yuÍmÀkaÎ sam-pÂrÉÀnando janiÍyate |

16-25 %pmakwaiÉ> svaR{yetain yu:maN}aiptvaiNk<tu yiSmNsmye %pmya nae®va iptu> kwa< Spò< }apiy:yaim smy @ta†z AagCDit, 16-25 upamÀ-kathÀbhiÏ sarvÀÉy_etÀni yuÍmÀn jÈÀpitavÀn kiÎ_tu yasmin sam-aye upa-mayÀ noktvÀ pituÏ kathÀÎ spaÍÊaÎ jÈÀpayiÍyÀmi sam-aya etÀdÃÌa À-gacchati |

16-26 tda mm naça àawRiy:yXve =h< yu:miÚimÄ< iptr< ivne:ye kwaimma< n vdaim, 16-26 tadÀ mama nÀmnÀ prÀrthayiÍyadhve 'haÎ yuÍman-nimittaÎ pitaraÎ vi-neÍye kathÀm_imÀÎ na vadÀmi |

16-27 ytae yUy< miy àem k…éw twahmIñrSy smIpadagtvainTyip àtIw, tSmaTkar[aiTpta Svy< yu:masu àIyte, 16-27 yato yÂyaÎ mayi prema kurutha tathÀham ÁÌvarasya sam-ÁpÀd À-gatavÀn ity_api pratÁtha | tasmÀt kÀraÉÀt pitÀ svayaÎ yuÍmÀsu prÁyate |

16-28 iptu> smIpa¾gdagtae=iSm jgTpirTyJy c punrip iptu> smIp< gCDaim, 16-28 pituÏ sam-ÁpÀj_jagad À-gato'smi jagat pari-tyajya ca punar_api pituÏ sam-ÁpaÎ gacchÀmi |

16-29 tda iz:ya Avdn!, he àÉae Évanupmya nae®vaxuna Spò< vdit,s! 16-29 tadÀ ÌiÍyÀ avadan | he pra-bho bhavÀn upa-mayÀ noktvÀdhunÀ spaÍÊaÎ vadati |s

16-30 ÉvaNsvR}> kenicTp&òae Éivtumip Évt> àyaejn< naStITyTyxunaSmak< iSwr}an< jat< tSmaÑvanIñrSy smIpadagtvainTyÇ vy< ivñism>,

Page 51: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 51 – www.sanskritweb.net

16-30 bhavÀn sarva-jÈaÏ kena_cit pÃÍÊo bhavitum_api bhavataÏ pra-yojanaÎ nÀstÁty_aty_adhunÀsmÀkaÎ sthira-jÈÀnaÎ jÀtaÎ tasmÀd bhavÀn ÁÌvarasya sam-ÁpÀd À-gatavÀn ity_atra vayaÎ vi-ÌvasimaÏ |

16-31 ttae yIzu> àTyvadIiddanI— ik< yUy< ivñisw 16-31 tato yÁÌuÏ praty_avÀdÁd idÀnÁÎ kiÎ yÂyaÎ vi-Ìvasitha?

16-32 pZyt sveR yUy< ivkI[aR> sNtae mamekaikn< pirTyJy Sv< Sv< Swan< gim:yw, @ta†z> smy AagCDit vr< àaye[aepiSwtvan!, twaPyh< nEkakI Évaim yt> ipta mya saxRmaSte, 16-32 paÌyata sarve yÂyaÎ vi-kÁrÉÀÏ santo mÀm ekÀkinaÎ pari-tyajya svaÎ svaÎ sthÀnaÎ gamiÍyatha | etÀdÃÌaÏ sam-aya À-gacchati varaÎ prÀyeÉopasthitavÀn | tathÀpy_ahaÎ naikÀkÁ bhavÀmi yataÏ pitÀ mayÀ sÀrdham Àste |

16-33 ywa mya yu:mak< zaiNtjaRyte tdwRmeta> kwa yu:m_ymckwm!, AiSmNjgit yu:mak< ¬ezae "iq:yte ik<Tv]aeÉa Évt ytae mya jgi¾tm!, 16-33 yathÀ mayÀ yuÍmÀkaÎ ÌÀntir_jÀyate tad-artham etÀÏ kathÀ yuÍmabhyam acakatham | asmin jagati yuÍmÀkaÎ kleÌo ghaÊiÍyate kiÎ_tv_akÍobhÀ bhavata yato mayÀ jagaj_jitam |

17-1 tt> pr< yIzureta> kwa> kwiyTva Svg¡ ivlaeKyEtTàawRyt, he ipt> smy %piSwtvan!, ywa tv puÇStv mihman< àkazyit tdw¡ Tv< injpuÇSy mihman< àkazy, 17-1 tataÏ paraÎ yÁÌur_etÀÏ kathÀÏ kathayitvÀ svargaÎ vi-lokyaitat prÀrthayata | he pitaÏ sam-aya upa-sthitavÀn | yathÀ tava putras_tava mahimÀnaÎ pra-kÀÌayati tad-arthaÎ tvaÎ nija-putrasya mahimÀnaÎ pra-kÀÌaya |

17-2 Tv< ya<‘aekaNtSy hSte smipRtvaNs ywa te_yae =nNtayudRdait tdw¡ Tv< àai[maÇa[amixpitTvÉar< tSmE dÄvan!, 17-2 tvaÎ yÀÎl_lokÀn tasya haste sam-arpitavÀn sa yathÀ tebhyo 'nantÀyur_dadÀti tad-arthaÎ tvaÎ prÀÉi-mÀtrÀÉÀm adhi-patitva-bhÀraÎ tasmai dattavÀn |

17-3 ySTvmiÖtIy> sTy $ñrSTvya àeirtí yIzu> µIòetyaeéÉyae> pircye àaÝe =nNtayuÉRvit, 17-3 yas_tvam a-dvitÁyaÏ satya ÁÌvaras_tvayÀ preritaÌ_ca yÁÌuÏ khrÁÍÊ etayor_ubhayoÏ pari-caye prÀpte 'nantÀyur_bhavati |

17-4 Tv< ySy kmR[ae Éar< mý< dÄvan!, tTsMpÚ< k«Tva jgTyiSmNtv mihman< àakazym!, 17-4 tvaÎ yasya karmaÉo bhÀraÎ mahyaÎ dattavÀn | tat sam-pannaÎ kÃtvÀ jagaty_asmin tava mahimÀnaÎ prÀkÀÌayam |

17-5 At @v he iptjRgTyiv*mane Tvya sh itótae mm yae mihmasITsMàit tv smIpe ma< t< mihman< àapy, 17-5 ata eva he pitar_jagaty_avidyamÀne tvayÀ saha tiÍÊhato mama yo mahimÀsÁt sam-prati tava sam-Ápe mÀÎ taÎ mahimÀnaÎ prÀpaya |

17-6 ANy½ Tvmet¾gtae ya<‘aekaNmýmdda Ah< te_yStv naçStÅv}anmdda<, te tvEvasn!, Tv< taNmýmdda>, 17-6 anyac_ca tvam etaj-jagato yÀÎl_lokÀn mahyam adadÀ ahaÎ tebhyas_tava nÀmnas_tattva-jÈÀnam adadÀÎ | te tavaivÀsan | tvaÎ tÀn mahyam_adadÀÏ |

17-7 tSmaÄe tvaepdezmg&Ÿn!, Tv< mý< yiTk<icdddaStTsv¡ TvÄae jayte #Tyxunajann!, 17-7 tasmÀt_te tavopadeÌam agÃhÉan | tvaÎ mahyaÎ yat kiÎ_cid adadÀs_tat_sarvaÎ tvatto jÀyate ity_adhunÀjÀnan |

17-8 mý< ymupdezmdda Ahmip te_ysupdezmdda< te=ip tmg&ŸNTvÄae=h< ingRTy Tvya àeirtae=ÉvmÇ c Vyñsn!, 17-8 mahyaÎ yam_upadeÌam adadÀ aham_api tebhyas_upadeÌam adadÀÎ te'pi tam_agÃhÉan tvatto'haÎ nir-gatya tvayÀ prerito'bhavam atra ca vy-aÌvasan |

17-9 te;amev inimÄ< àawRye=h< jgtae laekinimÄ< n àawRye ik<tu ya<‘aekaNmýmddaSte;amev inimÄ< àawRye=h< ytSte tvEvaste, 17-9 teÍÀm_eva ni-mittaÎ prÀrthaye'haÎ jagato loka-nimittaÎ na prÀrthaye kiÎ_tu yÀÎl_lokÀn mahyam adadÀs_teÍÀm_eva ni-mittaÎ prÀrthaye'haÎ yatas_te tavaivÀsate |

17-10 ye mm te tv ye c tv te mm twa tEmRm mihma àkaZyte,

Page 52: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 52 – www.sanskritweb.net

17-10 ye mama te tava ye ca tava te mama tathÀ tair_mama mahimÀ pra-kÀÌyate |

17-11 saMàtmiSmNjgit mmaviSwte> ze;mÉvth< tv smIp< gCDaim ik<tu te jgit SwaSyit, he pivÇ iptravyaeyRwEkTvmaSte twa te;amPyetkTv< Évit tdw¡ ya<‘aekaNmýmddaStaNSvnaça r], 17-11 sÀmpratam asmin jagati mamÀvasthiteÏ ÌeÍam abhavat ahaÎ tava sam-ÁpaÎ gacchÀmi kiÎ_tu te jagati sthÀsyati | he pavitra pitar_Àvayor_yathaikatvam_Àste tathÀ teÍÀm_apy_etakatvaÎ bhavati tad-arthaÎ yÀÎl_lokÀn mahyam adadÀs_tÀn sva-nÀmnÀ rakÍa |

17-12 yaviNt idnain jgTyiSmNtE> shahmas< taviNt idnain taNtv naçah< ri]tvan!, ya<‘aekaNmýmddaStaNsvaRnhmr]m!, te;a< mXye kevl< ivnazpaÇ< hairt< ten xmRpuStkSy vcn< àTy]< Évit, 17-12 yÀvanti dinÀni jagaty_asmin taiÏ sahÀham_ÀsaÎ tÀvanti dinÀni tÀn tava nÀmnÀhaÎ rakÍitavÀn | yÀÎl_lokÀn mahyam adadÀs_tÀn sarvÀn aham_arakÍam | teÍÀÎ madhye kevalaÎ vinÀÌa-pÀtraÎ hÀritaÎ tena dharma-pustakasya vacanaÎ praty_akÍaÎ bhavati |

17-13 ik<Tvxuna tv siÚix< gCDaim mya ywa te;a< sMpU[aRnNdae Évit tdwRmh< jgit itóneta> kwa Akwym!, 17-13 kiÎ_tv_adhunÀ tava san-ni-dhiÎ gacchÀmi mayÀ yathÀ teÍÀÎ sam-pÂrÉÀnando bhavati tad-artham_ahaÎ jagati tiÍÊhan etÀÏ kathÀ akathayam |

17-14 tvaepdez< te_yae =dda< jgta sh ywa mm sMbNxae naiSt twa jjta sh te;amip sMbNxaÉava¾gtae laekaStan&tIyNte, 17-14 tavopadeÌaÎ tebhyo 'dadÀÎ jagatÀ saha yathÀ mama sam-bandho nÀsti tathÀ jajatÀ saha teÍÀm_api sam-bandhÀbhÀvÀj_jagato lokÀs_tÀn ÃtÁyante |

17-15 Tv< jgtStaNg&ha[eit n àawRye ik<TvzuÉaÔ]eit àawRye =hm!, 17-15 tvaÎ jagatas_tÀn gÃhÀÉeti na prÀrthaye kiÎtv_a-ÌubhÀd rakÍeti prÀrthaye 'ham |

17-16 Ah< ywa jgTsMbNxIyae n Évaim twa te =ip jgTsMbNxIya n ÉviNt, 17-16 ahaÎ yathÀ jagat-sam-bandhÁyo na bhavÀmi tathÀ te 'pi jagat-sambandhÁyÀ na bhavanti |

17-17 tv sTykwya taNpivÇIk…é tv vaKymev sTym!, 17-17 tava satya-kathayÀ tÀn pavitrÁ_kuru tava vÀkyam_eva satyam |

17-18 Tv< ywa ma< jgit àEryStwahmip taNjgit àErym!, 17-18 tvaÎ yathÀ mÀÎ jagati prairayas_tathÀham_api tÀn jagati prairayam |

17-19 te;a< ihtaw¡ ywah< Sv< pivÇIkraeim twa sTykwya te=ip pivÇIÉvNtu, 17-19 teÍÀÎ hitÀrthaÎ yathÀhaÎ svaÎ pavitrÁ_karomi tathÀ satya-kathayÀ te'pi pavitrÁ_bhavantu |

17-20 kevl< @te;amweR àawRye,himit n ik<Tvete;amupdezen ye jna miy ivñis:yiNt te;amPyweR àawRye =hm!, 17-20 kevalaÎ eteÍÀm_arthe prÀrthaye |ham iti na kiÎ_tv_eteÍÀm_upadeÌena ye janÀ mayi vi-ÌvasiÍyanti teÍÀm_apy_arthe prÀrthaye 'ham |

17-21 he iptSte;a< sveR;amekTv< Évtu tv ywa miy mm c ywa TvYyekTv< twa te;amPyavyaerekTv< Évtu ten Tv< ma< àeirtvainit jgtae laeka> àityNtu, 17-21 he pitas_teÍÀÎ sarveÍÀm ekatvaÎ bhavatu tava yathÀ mayi mama ca yathÀ tvayy_ekatvaÎ tathÀ teÍÀm_apy_Àvayor_ekatvaÎ bhavatu tena tvaÎ mÀÎ preritavÀn iti jagato lokÀÏ prati-yantu |

17-22 ywavyaerekTv< ywa te;amPyekTv< Évtu te:vh< miy c TvimTw< te;a< sMpU[RmekTv< Évtu, Tv< ma< àeirtvaNTv< miy ywa àIyse c twa te:vip àItvan! 17-22 yathÀvayor_ekatvaÎ yathÀ teÍÀm_apy_ekatvaÎ bhavatu teÍv_ahaÎ mayi ca tvam itthaÎ teÍÀÎ sam-pÂrÉam_ekatvaÎ bhavatu | tvaÎ mÀÎ preritavÀn tvaÎ mayi yathÀ prÁyase ca tathÀ teÍv_api prÁtavÀn

17-23 @t*wa jgtae laeka janiNt tdw¡ Tv< y< mihman< mýmddaSt< mihmanmhmip te_yae dÄvan!,

Page 53: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 53 – www.sanskritweb.net

17-23 etad_yathÀ jagato lokÀ jÀnanti tad-arthaÎ tvaÎ yaÎ mahimÀnaÎ mahyam adadÀs_taÎ mahimÀnam aham_api tebhyo dattavÀn |

17-24 he iptjRgtae inmaR[aTpUv¡ miy õeh< k«Tva y< mihman< dÄvaNmm t< mihman< ywa te pZyiNt tdw¡ ya<‘aekaNmý< dÄvanh< yÇ itóaim te=ip ywa tÇ itóiNt mmE;a vaÁDa, 17-24 he pitar_jagato nir-mÀÉÀt pÂrvaÎ mayi snehaÎ kÃtvÀ yaÎ mahimÀnaÎ dattavÀn mama taÎ mahimÀnaÎ yathÀ te paÌyanti tad-arthaÎ yÀÎl_lokÀn mahyaÎ dattavÀn ahaÎ yatra tiÍÊhÀmi te'pi yathÀ tatra tiÍÊhanti mamaiÍÀ vÀÈchÀ |

17-25 he yawaiwRk iptjRgtae laekESTvYy}ate=ip Tvamh< jane Tv< ma< àeirtvaintIme iz:ya janiNt, 17-25 he yÀthÀrthika pitar_jagato lokais_tvayy_ajÈÀte'pi tvÀm_ahaÎ jÀne tvaÎ mÀÎ preritavÀn itÁme ÌiÍyÀ jÀnanti |

17-26 ywah< te;u itóaim twa miy yen àeça àemakraeStÄe;u itóit tdw¡ tv namah< taN}aiptvaNpunrip }apiy:yaim, 17-26 yathÀhaÎ teÍu tiÍÊhÀmi tathÀ mayi yena premnÀ premÀkaros_tat teÍu tiÍÊhati tad-arthaÎ tava nÀmÀhaÎ tÀn jÈÀpitavÀn punar_api jÈÀpayiÍyÀmi |

18-1 ta> kwa> kwiyTva yIzu> iz:yanaday ikÔaeÚamk< öat %ÄIyR iz:yE> sh tÇTyae*an< àaivzt!, 18-1 tÀÏ kathÀÏ kathayitvÀ yÁÌuÏ ÌiÍyÀn_À-dÀya kidron-nÀmakaÎ srÀta ut-tÁrya ÌiÍyaiÏ saha tatratyodyÀnaÎ prÀviÌat |

18-2 ik<tu ivñas"aitiyødaStTSwan< pircIyte ytae yIzu> iz:yE> sax¡ kdaicÄTSwanmgCDt!, 18-2 kiÎ_tu vi-ÌvÀsa-ghÀti-yihÂdÀs_tat sthÀnaÎ pari-cÁyate yato yÁÌuÏ ÌiÍyaiÏ sÀrdhaÎ kadÀ_cit tat sthÀnam agacchat |

18-3 tda s iyøda> sENyg[< àxanyajkana< i)êizna< c pdaitg[< c g&hITva àdIpanuLkanôai[ caday tiSmNSwan %piSwtvan!, 18-3 tadÀ sa yihÂdÀÏ sainya-gaÉaÎ pradhÀna-yÀjakÀnÀÎ phirÂÌinÀÎ ca padÀti-gaÉaÎ ca gÃhÁtvÀ pra-dÁpÀn ulkÀn astrÀÉi cÀdÀya tasmin sthÀna upa-sthitavÀn |

18-4 Sv< àit y˜iq:yte tJ}aTva yIzur¢esr> sNtanp&CDTk< gve;yw 18-4 svaÎ prati yad ghaÊiÍyate taj_jÈÀtvÀ yÁÌur_agre-saraÏ san tÀn_apÃcchat kaÎ gaveÍayatha?

18-5 te àTyvdn!, nasrtIy< yIzum!, ttae yIzurvadIdœ, AhMs>, tE> sh ivñas"atI iyødaíaitót!, 18-5 te praty_avadan | nÀsaratÁyaÎ yÁÌum | tato yÁÌur_avÀdÁd | aham saÏ | taiÏ saha vi-ÌvÀsa-ghÀtÁ yihÂdÀÌ_cÀtiÍÊhat |

18-6 tdahmev s tSwEta< kwa< ïuTvEv te píadeTy ÉUmaE pitta>, 18-6 tadÀham_eva sa tasthaitÀÎ kathÀÎ Ìrutvaiva te paÌcÀd_etya bhÂmau patitÀÏ |

18-7 ttae yIzu> punrip p&òvaNk< gve;yw ttSte àTyvdÚasrtIy< yIzum!, 18-7 tato yÁÌuÏ punar_api pÃÍÊavÀn kaÎ gaveÍayatha? tatas_te praty_avadan nÀsaratÁyaÎ yÁÌum |

18-8 tda yIzu> àTyuidtvanhmev s #ma< kwamckwm!, yid mamiNvCDw thIRmaNgNtu< ma varyw, 18-8 tadÀ yÁÌuÏ praty-uditavÀn aham_eva sa imÀÎ kathÀm_acakatham | yadi mÀm_anv-icchatha tarhÁmÀn gantuÎ mÀ vÀrayatha |

18-9 #Tw< ÉUte mý< ya<‘aekanddaSte;amekmip naharym!, #ma< ya< kwa< s SvymkwyTsa kwa s)la jata, 18-9 itthaÎ bhÂte mahyaÎ yÀÎl_lokÀn adadÀs_teÍÀm ekam_api nÀhÀrayam | imÀÎ yÀÎ kathÀÎ sa svayam_akathayat sÀ kathÀ sa-phalÀ jÀtÀ |

18-10 tda izmaeiNptrSy inkqe ofœgiSwte> s t< in:kae;< k«Tva mhayajkSy maLonaman< dasmahTy tSy di][km¡ iDÚvan!, 18-10 tadÀ Ìimon-pitarasya ni-kaÊe khaËga-sthiteÏ sa taÎ niÍ-koÍaÎ kÃtvÀ mahÀ-yÀjakasya mÀlkha-nÀmÀnaÎ dÀsam À-hatya tasya dakÍiÉa-karmaÎ chinnavÀn |

18-11 ttae yIzu> iptrmvdTofœg< kae;e Swapy mm ipta mý< patu< y< k<smddaÄenah< ik< n paSyaim

Page 54: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 54 – www.sanskritweb.net

18-11 tato yÁÌuÏ pitaram avadat khaËgaÎ koÍe sthÀpaya mama pitÀ mahyaÎ pÀtuÎ yaÎ kaÎsam adadÀt tenÀhaÎ kiÎ na pÀsyÀmi?

18-12 tda sENyg[> senapitiyRødIyana< pdatyí yIzu< x&Tva bdœXva hanÚaç> iky)a> ñzurSy smIp< àwmmnyn!, 18-12 tadÀ sainya-gaÉaÏ senÀ-patir_yihÂdÁyÀnÀÎ padÀtayaÌ_ca yÁÌuÎ dhÃtvÀ baddhvÀ hÀnan-nÀmnaÏ kiyaphÀÏ ÌvaÌurasya sam-ÁpaÎ prathamam anayan |

18-13 s iky)aStiSmNvTsre mhayajTvpde inyu´> sn! 18-13 sa kiyaphÀs_tasmin vatsare mahÀ-yÀjatva-pade niyuktaÏ san

18-14 saxar[laekana< m¼lawRmekjnSy mr[muictimit iyødIyE> saxRmmÙyt!, 18-14 sÀdhÀraÉa-lokÀnÀÎ maÇgalÀrtham eka-janasya maraÉam_ucitam iti yihÂdÁyaiÏ sÀrdham amantrayat |

18-15 tda izmaeiNptrae =NyEkiz:yí yIzae> píadgCDta< tSyaNyiz:ySy mhayajken pirictTvaTs yIzuna sh mhayajkSya”ailka< àaivzt!, 18-15 tadÀ Ìimon-pitaro 'nyaika-ÌiÍyaÌ_ca yÁÌoÏ paÌcÀd agacchatÀÎ tasyÀnya-ÌiÍyasya mahÀ-yÀjakena pari-citatvÀt sa yÁÌunÀ saha mahÀ-yÀjakasyÀÊÊÀlikÀÎ prÀviÌat |

18-16 ik<tu iptrae bihÖaRrSy smIpe =itódt @v mhayajken pirict> s iz:y> punbRihgRTvaR daEvairkayE kiwiyTva iptrm_yNtrmanyt!, 18-16 kiÎ_tu pitaro bahir-dvÀrasya sam-Ápe 'tiÍÊhad ata eva mahÀ-yÀjakena pari-citaÏ sa ÌiÍyaÏ punar_bahir_gartvÀ dauvÀrikÀyai kathiayitvÀ pitaram abhy_antaram Ànayat |

18-17 tda sa Öarri]ka iptrmvdÅv< ik< n tSy manvSy iz:y> tt> sae=vddh< n Évaim, 18-17 tadÀ sÀ dvÀra-rakÍikÀ pitaram avadat tvaÎ kiÎ na tasya mÀnavasya ÌiÍyaÏ? tataÏ so'vadad ahaÎ na bhavÀmi |

18-18 tt> pr< yTSwane dasa> pdatyí zIthetaer¼arEvRiû< àJvaLy tap< seivtvNtStTSwane iptriStóNtE> sh viûtap< seivtumarÉt, 18-18 tataÏ paraÎ yat-sthÀne dÀsÀÏ padÀtayaÌ_ca ÌÁta-hetor_aÇgÀrair_vahniÎ pra-jvÀlya tÀpaÎ sevitavantas_tat-sthÀne pitaras_tiÍÊhan taiÏ saha vahni-tÀpaÎ sevitum Àrabhata |

18-19 tda iz:ye;Updeze c mhayajken yIzu> p&ò> sNàTyu´van! 18-19 tadÀ ÌiÍyeÍÂpadeÌe ca mahÀyÀjakena yÁÌuÏ pÃÍÊaÏ san praty-uktavÀn

18-20 svRlaekana< sm]< kwamkwyMguÝ< kamip kwa< n kwiyTva yTSwan< iyødIya> stt< gCDiNt tÇ Éjngehe miNdre caiz]ym! 18-20 sarva-lokÀnÀÎ sam-akÍaÎ kathÀm_akathayam guptaÎ kÀm_api kathÀÎ na kathayitvÀ yat sthÀnaÎ yihÂdÁyÀÏ sa-tataÎ gacchanti tatra bhajana-gehe mandire cÀÌikÍayam

18-21 mÄ> k…t> p&CDis ye jna mÊpdezmz&{vNtanev p&CD y*dvd< te t¾ajiNt, 18-21 mattaÏ kutaÏ pÃcchasi? ye janÀ mad-upadeÌam aÌÃÉvan tÀn_eva pÃccha yad_yad avadaÎ te taj_jÀjanti |

18-22 tdeTw< àTyuidtTvaiÆkqSwpdaityIRzu< cpeqenahTy VyahrTmhayajkmev< àitvdis 18-22 tadetthaÎ praty-uditatvÀt nikaÊa-stha-padÀtir_yÁÌuÎ capeÊenÀhatya vy-Àharat mahÀ-yÀjakam evaÎ prati-vadasi?

18-23 ttae yIzu> àitgidtvaNy*wawRmckw< tihR tSyaywawRSy àma[< deih, ik<tu yid ywaw¡ tihR k…tae hetaemaRmtafy> 18-23 tato yÁÌuÏ prati-gaditavÀn yad_yathÀrtham acakathaÎ tarhi tasyÀyathÀrthasya pra-mÀÉaÎ dehi | kiÎ_tu yadi yathÀrthaÎ tarhi kuto hetor_mÀm atÀËayaÏ?

18-24 puv¡ hanNsbNxn< t< iky)amhayajkSy smIp< àE;yt!, 18-24 purvaÎ hÀnan sa-bandhanaÎ taÎ kiyaphÀ-mahÀ-yÀjakasya sam-ÁpaÎ praiÍayat |

18-25 izmaeiNptriStóNviûtap< sevte, @tiSmNsmye ikyNtStmp&CDNTv< ikmetSy jnSy iz:yae n tt> sae=pû‚TyaävIdh< n Évaim,

Page 55: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 55 – www.sanskritweb.net

18-25 Ìimon-pitaras_tiÍÊhan vahni-tÀpaÎ sevate | etasmin sam-aye kiyantas_tam apÃcchan tvaÎ kim etasya janasya ÌiÍyo na? tataÏ so'pahnutyÀbravÁd ahaÎ na bhavÀmi |

18-26 tda mhayajkSy ySy dasSy iptr> k[RmiCDnÄSy k…quMb> àTyuidtvanu*ane ten sh itóNt< Tva< ik< napZyM 18-26 tadÀ mahÀ-yÀjakasya yasya dÀsasya pitaraÏ karÉam_acchinat tasya kuÊumbaÏ praty_uditavÀn ud-yÀne tena saha tiÍÊhantaÎ tvÀÎ kiÎ nÀpaÌyam?

18-27 ik<tu iptr> punrpû‚Ty kiwtvan!, tdanI— k…”‚qae =raEt!, 18-27 kiÎ_tu pitaraÏ punar_apa-hnutya kathitavÀn | tadÀnÁÎ kuÊÊuÊo 'raut |

18-28 tdnNtr< àTyU;e te iky)ag&hadixpteg&Rh< yIzumnyiNk<tu yiSmnzuicTve jate tEinRStaraeTsve n Éae´Vym!, tSy Éyai*ødIyaStÌh< naivzn!, 18-28 tad-anantaraÎ praty-ÂÍe te kiyaphÀ-gÃhÀd adhi-pater_gÃhaÎ yÁÌum anayan kiÎ_tu yasmin aÌucitve jÀte tair_nis-tÀrotsave na bhoktavyam | tasya bhayÀd yihÂdÁyÀs_tad-gÃhaÎ nÀviÌan |

18-29 Apr< pIlatae bihragTy taNp&òvanetSy mnu:ySy k< dae;< vdw 18-29 a-paraÎ pÁlÀto bahir_À-gatya tÀn pÃÍÊavÀn etasya manuÍyasya kaÎ doÍaÎ vadatha?

18-30 tda te àTyvdNÊ:kmRkairi[ n sit Évt> smIpe nEn< smapRiy:yam>, 18-30 tadÀ te praty_avadan duÍ-karma-kÀriÉi na sati bhavataÏ sam-Ápe nainaÎ sam-ÀrpayiÍyÀmaÏ |

18-31 tt> pIlatae =vd*Uymen< g&hITva Sve;a< VyvSwya ivcaryt, tda iyødIya> àTyvdNkSyaip mnu:ySy àa[d{f< ktu¡ naSmakmixkrae =iSt, 18-31 tataÏ pÁlÀto 'vadad yÂyam_enaÎ gÃhÁtvÀ sveÍÀÎ vy-ava-sthayÀ vi-cÀrayata | tadÀ yihÂdÁyÀÏ praty_avadan kasyÀpi manuÍyasya prÀÉa-daÉËaÎ kartuÎ nÀsmÀkam adhi-karo 'sti |

18-32 @v< sit yIzu> sVSy m&TyaE ya< kwa< kiwtvaNsa s)laÉvt!, 18-32 evaÎ sati yÁÌuÏ savsya mÃtyau yÀÎ kathÀÎ kathitavÀn sÀ sa-phalÀbhavat |

18-33 tdnNtr< pIlat> punrip tÔajg&h< gTva yIzumaøy p&òvaNTv< ik< iyødIyana< raja 18-33 tad-anantaraÎ pÁlÀtaÏ punar_api tad rÀja-gÃhaÎ gatvÀ yÁÌum_À-hÂya pÃÍÊavÀn tvaÎ kiÎ yihÂdÁyÀnÀÎ rÀjÀ?

18-34 yIzu> àTyvdÅvmeta< kwa< Svt> kwyis ikmNy> kiíNmiy kiwtvaN 18-34 yÁÌuÏ praty_avadat tvam etÀÎ kathÀÎ svataÏ kathayasi kim_anyaÏ kaÌ_cin mayi kathitavÀn?

18-35 iplatae=vddh< ik< iyødIy> tv SvdezIya ivze;t> àxanyajka mm inkqe Tva< smapRyNTv< ik< k«tvaN 18-35 pilÀto'vadad ahaÎ kiÎ yihÂdÁyaÏ? tava sva-deÌÁyÀ vi-ÌeÍataÏ pradhÀna-yÀjakÀ mama ni-kaÊe tvÀÎ sam-Àrpayan tvaÎ kiÎ kÃtavÀn?

18-36 yIzu> àTyvdt!, mm raJymet¾gTsMbNxIy< n Évit yid mm raJy< jgTsMbNxIymÉiv:yÄihR iyødIyana< hSte;u ywa smipRtae naÉv< tdw¡ mm sevka AyaeTSyiNk<tu mm raJymEihk< n, 18-36 yÁÌuÏ praty_avadat | mama rÀjyam etaj-jagat-sambandhÁyaÎ na bhavati yadi mama rÀjyaÎ jagat-sambandhÁyam abhaviÍyat tarhi yihÂdÁyÀnÀÎ hasteÍu yathÀ sam-arpito nÀbhavaÎ tad-arthaÎ mama sevakÀ ayotsyan kiÎ_tu mama rÀjyam aihikaÎ na |

18-37 tda pIlat> kiwtvan!, tihR Tv< raja Évis yIzu> àTyu´vaNTv< sTy< kwyis, rajah< Évaim, sTytaya< saúy< datu< jin< g&hITva jgTyiSmnvtI[Rvan!, tSmaTsTyxmRp]paitnae mm kwa< z&{viNt, 18-37 tadÀ pÁlÀtaÏ kathitavÀn | tarhi tvaÎ rÀjÀ bhavasi? yÁÌuÏ praty-uktavÀn tvaÎ satyaÎ kathayasi | rÀjÀhaÎ bhavÀmi | satyatÀyÀÎ sÀkÍyaÎ dÀtuÎ janiÎ gÃhÁtvÀ jagaty_asmin ava-tÁrÉavÀn | tasmÀt satya-dharma-pakÍa-pÀtino mama kathÀÎ ÌÃÉvanti |

18-38 tda sTy< ikM @ta< kwa< p&:qœva pIlat> punrip bihgRTva iyødIyanÉa;t, Ah< tSy kmPyprax< n àaßaeim,

Page 56: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 56 – www.sanskritweb.net

18-38 tadÀ satyaÎ kim? etÀÎ kathÀÎ pÃÍÊvÀ pÁlÀtaÏ punar_api bahir-gatvÀ yihÂdÁyÀn abhÀÍata | ahaÎ tasya kam_apy_apa-rÀdhaÎ na prÀpnomi |

18-39 inStraeTsvsmye yu:maiÉriÉéict @kae jnae mya maeciytVy @;a yu:mak< rIitriSt, At @v yu:mak< inkqe iyødIyana< rajan< ik< maecyaim, yu:makimCDa ka 18-39 nistarotsava-samaye yuÍmÀbhir_abhi-rucita eko jano mayÀ mocayitavya eÍÀ yuÍmÀkaÎ rÁtir_asti | ata eva yuÍmÀkaÎ ni-kaÊe yihÂdÁyÀnÀÎ rÀjÀnaÎ kiÎ mocayÀmi | yuÍmÀkam icchÀ kÀ?

18-40 tda te sveR évNtae Vyahrnen< manu;< nih brBba< maecy, ik<tu s brBba dSyurasIt!, 18-40 tadÀ te sarve ruvanto vy-Àharan enaÎ mÀnuÍaÎ nahi barabbÀÎ mocaya | kiÎ_tu sa barabbÀ dasyur_ÀsÁt |

19-1 pIlatae yIzumanIy kzya àaharyt!, 19-1 pÁlÀto yÁÌum À-nÁya kaÌayÀ prÀhÀrayat |

19-2 píaTsenag[> k{qkinmaRt< muk…q< tSy mStke smPyR vaÄaRkIv[¡ rajpirCDd< pirxaPy, 19-2 paÌcÀt senÀ-gaÉaÏ kaÉÊaka-nirmÀtaÎ mukuÊaÎ tasya mastake sam-arpya vÀrttÀkÁ-varÉaÎ rÀja-paricchadaÎ pari-dhÀpya |

19-3 he iyødIyana< rajNmnSkar #yU®va t< cpeqenahNtumarÉt, 19-3 he yihÂdÁyÀnÀÎ rÀjan manas-kÀra iyu_uktvÀ taÎ capeÊenÀhantum Àrabhata |

19-4 tda pIlat> punrip bihgRTva laekanvdt!, ASy kmPyprax< n lÉe=h<,pZyt t*u:maN}apiytu< yu:mak< siÚxaE bihrenmanyaim, 19-4 tadÀ pÁlÀtaÏ punar_api bahir_gatvÀ lokÀn avadat | asya kam_apy_apa-rÀdhaÎ na labhe'haÎ |paÌyata tad yuÍmÀn jÈÀpayituÎ yuÍmÀkaÎ san-ni-dhau bahir_enam À-nayÀmi |

19-5 tt> pr< yIzu> k{qkmuk…qvaNvaÄaRkIv[Rvsnva<í bihragCDt!, 19-5 tataÏ paraÎ yÁÌuÏ kaÉÊaka-mukuÊavÀn vÀrttÀkÁ-varÉa-vasanavÀÎÌ_ca bahir_Àgacchat |

19-6 tt> pIlat %´vanen< mnu:y< pZyt, tda àxanyajka> pdatyí t< †:qœva @n< ³…ze ivx @n< ³…ze ivx #Tyu®va tivtu< AarÉNt, tt> pIlat> kiwtvan!, yUy< Svymen< nITva ³…ze ivxt, AhmetSy kmPyprax< n àaÝvan!, 19-6 tataÏ pÁlÀta uktavÀn enaÎ manuÍyaÎ paÌyata | tadÀ pradhÀna-yÀjakÀÏ padÀtayaÌ_ca taÎ dÃÍÊvÀ enaÎ kruÌe vidha enaÎ kruÌe vidha ity_uktvÀ tavituÎ Àrabhanta | tataÏ pÁlÀtaÏ kathitavÀn | yÂyaÎ svayam enaÎ nÁtvÀ kruÌe vi-dhata | aham etasya kam_apy_apa-rÀdhaÎ na prÀptavÀn |

19-7 yIødIya> àTyvdn!, ASmak< ya VyvSwaSte tdnusare[aSy àa[hnnmuict< ytae=y< SvmIñrSy puÇmvdt!, 19-7 yÁhÂdÁyÀÏ praty-avadan | asmÀkaÎ yÀ vy-ava-sthÀs_te tad-anusÀreÉÀsya prÀÉa-hananam ucitaÎ yato'yaÎ svam ÁÌvarasya putram_avadat |

19-8 pIlat #ma< kwa< ïuTva mhaÇasyu´> sNpunrip rajg&h AagTy yIzu< p&òvaNKv< k…ÇTyae laek> 19-8 pÁlÀta imÀÎ kathÀÎ ÌrutvÀ mahÀ-trÀsa-yuktaÏ san punar_api rÀja-gÃha À-gatya yÁÌuÎ pÃÍÊavÀn kvaÎ kutratyo lokaÏ?

19-9 ik<tu yIzuStSy ikmip àTyuÄr< navdt!, 19-9 kiÎ_tu yÁÌus_tasya kim_api praty_uttaraÎ nÀvadat |

19-10 tt> pIlat> kiwtvan!, Tv< ik< mya sax¡ n s<lip:yis Tva< ³…ze veixtu< va maeciytu< zi´mRmaSte #it ik< Tv< n janais 19-10 tataÏ pÁlÀtaÏ kathitavÀn | tvaÎ kiÎ mayÀ sÀrdhaÎ na saÎ-lapiÍyasi? tvÀÎ kruÌe vedhituÎ vÀ mocayituÎ Ìaktir_mamÀste iti kiÎ tvaÎ na jÀnÀsi?

19-11 tda yIzu> àTyvddIñre[adÄ< mmaepir tv ikmPyixpitTv< n iv*te twaip yae jnae ma< tv hSte smapRyÄSy mhapatk< jatm!, 19-11 tadÀ yÁÌuÏ praty_avadad ÁÌvareÉÀdattaÎ mamopari tava kim_apy_adhipatitvaÎ na vidyate tathÀpi yo jano mÀÎ tava haste sam-Àrpayat tasya mahÀ-pÀtakaÎ jÀtam |

Page 57: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 57 – www.sanskritweb.net

19-12 tdar_y pIlatSt< maeciytu< ceiòtvan!, ik<tu yIødIya évNtae VyahrNydIm< manv< Tyjis tihR Tv< kEsrSy imÇ< n Évis, yae jn> Sv< rajan< vi´ s @v kEsrSy ivéÏa< kwa< kwyit, 19-12 tad-Àrabhya pÁlÀtas_taÎ mocayituÎ ceÍÊitavÀn | kiÎ_tu yÁhÂdÁyÀ ruvanto vy-Àharan yadÁmaÎ mÀnavaÎ tyajasi tarhi tvaÎ kaisarasya mitraÎ na bhavasi | yo janaÏ svaÎ rÀjÀnaÎ vakti sa eva kaisarasya vi-ruddhÀÎ kathÀÎ kathayati |

19-13 @ta< kwa< ïuTva pIlatae yIzu< bihranIy inStaraeTsvSy AasadnidnSy iÖtIyàhraTpUv¡ àStrbNxnnaiç Swane =waRitäIyÉa;ya yÌiBbwa kWyte tiSmNSwane ivcarasn %paivzt!, 19-13 etÀÎ kathÀÎ ÌrutvÀ pÁlÀto yÁÌuÎ bahir_À-nÁya nis-tÀrotsavasya À-sÀdana-dinasya dvitÁya-praharÀt pÂrvaÎ prastara-bandhana-nÀmni sthÀne 'rthÀt ibrÁya-bhÀÍayÀ yad gabbithÀ kathyate tasmin sthÀne vi-cÀrÀsana upÀviÌat |

19-14 AnNtr< pIlatae iyødIyanvdt!, yu:mak< rajan< pZyt, 19-14 an-antaraÎ pÁlÀto yihÂdÁyÀn avadat | yuÍmÀkaÎ rÀjÀnaÎ paÌyata |

19-15 ik<tu @n< ËrIk…é, @n< ËrIk…é, @n< ³…ze ivx #it kwa< kwiyTva te rivtumarÉNt, tda pIlat> kiwtvaNyu:mak< rajan< ik< ³…ze veix:yaim àxanyajka %ÄrmvdNkEsr< ivna kae=ip rajaSmak< naiSt, 19-15 kiÎ_tu enaÎ dÂrÁ-kuru | enaÎ dÂrÁ-kuru | enaÎ kruÌe vidha iti kathÀÎ kathayitvÀ te ravitum Àrabhanta | tadÀ pÁlÀtaÏ kathitavÀn yuÍmÀkaÎ rÀjÀnaÎ kiÎ kruÌe vedhiÍyÀmi? pradhÀna-yÀjakÀ uttaram avadan kaisaraÎ vinÀ ko'pi rÀjÀsmÀkaÎ nÀsti |

19-16 tt> pIlatae yIzu< ³…ze veixtu< te;a< hSte;u smapRyt!, ttSte t< x&Tva nItvNt>, 19-16 tataÏ pÁlÀto yÁÌuÎ kruÌe vedhituÎ teÍÀÎ hasteÍu sam-Àrpayat | tatas_te taÎ dhÃtvÀ nÁtavantaÏ |

19-17 tt> pr< yIzu> ³…z< vhiNzr>kpalmwaR*idäIyÉa;ya guLgLta< vdiNt tiSmNSwan %piSwt>, 19-17 tataÏ paraÎ yÁÌuÏ kruÌaÎ vahan ÌiraÏ-kapÀlam arthÀd yad ibrÁya-bhÀÍayÀ gulgaltÀÎ vadanti tasmin sthÀna upa-sthitaÏ |

19-18 ttSte mXySwane t< tSyaeÉypañeR ÖavpraE ³…ze=ivxn!, 19-18 tatas_te madhya-sthÀne taÎ tasyobhaya-pÀrÌve dvÀv_aparau kruÌe'vidhan |

19-19 Aprme; iyødIyana< raja nasrtIyyIzu> #it iv}apn< ilioTva pIlatStSy ³…zaepir smyaejyt!, 19-19 a-param eÍa yihÂdÁyÀnÀÎ rÀjÀ nÀsaratÁya-yÁÌuÏ iti vi-jÈÀpanaÎ likhitvÀ pÁlÀtas_tasya kruÌopari sam-ayojayat |

19-20 sa ilip> #äIyyUnanIyraemIyÉa;aiÉilRiota, yIzae> ³…zvexnSwan< ngrSy smIp< tSmaÓhvae iyødIyaSta< piQtumarÉNt, 19-20 sÀ lipiÏ ibrÁya-yÂnÀnÁya-romÁya-bhÀÍÀbhir_likhitÀ | yÁÌoÏ kruÌa-vedhana-sthÀnaÎ nagarasya sam-ÁpaÎ tasmÀd bahavo yihÂdÁyÀs_tÀÎ paÊhitum Àrabhanta |

19-21 iyødIyana< àxanyajka> pIlatimit NyvedyiNyødIyana< rajeit vaKy< n ik<tu @; Sv< iyødIyana< rajanmvdidTw< ilotu, 19-21 yihÂdÁyÀnÀÎ pradhÀna-yÀjakÀÏ pÁlÀtam_iti ny-avedayan yihÂdÁyÀnÀÎ rÀjeti vÀkyaÎ na kiÎtu eÍa svaÎ yihÂdÁyÀnÀÎ rÀjÀnam avadad itthaÎ likhatu |

19-22 tt> pIlat %Är< dÄvaNy‘eonIy< ti‘iotvan!, 19-22 tataÏ pÁlÀta uttaraÎ dattavÀn yal_lekhanÁyaÎ tal_likhitavÀn |

19-23 #Tw< senag[ae yIzu< ³…ze ivixTva tSy pirxeyvô< cturae ÉagaNk«Tva @kEksena @kEkÉagmg&ŸÄSyaeÄrIyvô<cag&ŸiTk<tUÄrIyvô< sUicsevn< ivna svRmUtm!, 19-23 itthaÎ senÀ-gaÉo yÁÌuÎ kruÌe vidhitvÀ tasya paridheya-vastraÎ caturo bhÀgÀn kÃtvÀ ekaika-senÀ ekaika-bhÀgam agÃhÉat tasyottarÁya-vastraÎ_cÀgÃhÉat kiÎ_tÂttarÁya-vastraÎ sÂci-sevanaÎ vinÀ sarvam Âtam |

19-24 tSmaÄe VyahrnetTk> àaPSyit tÚ o{fiyTva tÇ guiqkapat< krvam, ivÉjNte=xrIy< me vsn< te prSpr<, mmaeÄrIyvôaw¡ guiqka< patyiNt c, #it yÖaKy< xmRpuStke iliotmaSte tTsenag[eneTw< Vyvhr[aiTsÏmÉvt!,

Page 58: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 58 – www.sanskritweb.net

19-24 tasmÀt_te vy-Àharan etat kaÏ prÀpsyati? tan_na khaÉËayitvÀ tatra guÊikÀ-pÀtaÎ karavÀma | vi-bhajante'dharÁyaÎ me vasanaÎ te paras-paraÎ | mamottarÁya-vastrÀrthaÎ guÊikÀÎ pÀtayanti ca | iti yad_vÀkyaÎ dharma-pustake likhitam_Àste tat senÀ-gaÉenetthaÎ vy-ava-haraÉÀt siddham_abhavat |

19-25 tdanI— yIzaemaRta matuÉRignI c ya i¬ypa ÉayaR miryMmGdlInI miryMc @taStSy ³…zSy siÚxaE smitón!, 19-25 tadÀnÁÎ yÁÌor_mÀtÀ mÀtur_bhaginÁ ca yÀ kliyapÀ bhÀryÀ mariyam magdalÁnÁ mariyam ca etÀs_tasya kruÌasya san-nidhau sam-atiÍÊhan |

19-26 ttae yIzu> Svmatr< iàytmiz:y< c smIpe d{faymanae ivlaeKy matrmvdt!, he yaei;den< tv puÇ< pZy, iz:y< Tvvdt!, @na< tv matr< pZy, 19-26 tato yÁÌuÏ sva-mÀtaraÎ priyatama-ÌiÍyaÎ ca sam-Ápe daÉËÀyamÀno vi-lokya mÀtaram avadat | he yoÍid enaÎ tava putraÎ paÌya | ÌiÍyaÎ tv_avadat | enÀÎ tava mÀtaraÎ paÌya |

19-27 tt> s iz:ySt˜iqkaya< ta< injg&h< nItvan!, 19-27 tataÏ sa ÌiÍyas_tad-ghaÊikÀyÀÎ tÀÎ nija-gÃhaÎ nÁtavÀn |

19-28 AnNtr< sv¡ kmaRxuna sMpÚmÉUTyIzuirit }aTva xmRpuStkSy vcn< ywa isÏ< Évit tdwRmkwyTmm ippasa jata, 19-28 anantaraÎ sarvaÎ karmÀdhunÀ sam-pannam_abhÂt yÁÌur_iti jÈÀtvÀ dharma-pustakasya vacanaÎ yathÀ siddhaÎ bhavati tad-artham akathayat mama pipÀsÀ jÀtÀ |

19-29 ttStiSmNSwane AMlrsen pU[RpaÇiSwTya te SpÃmek< tdMlrsenaÔIRk«Ty @saeãle t*aejiyTva tSy muoSy siÚxavSwapyn!, 19-29 tatas_tasmin sthÀne amla-rasena pÂrÉa-pÀtra-sthityÀ te spaÈjam_ekaÎ tad-amla-rasenÀrdrÁ-kÃtya esobnale tad yojayitvÀ tasya mukhasya san-nidhÀv_asthÀpayan |

19-30 tda yIzurMlrs< g&hITva sv¡ isÏimit kwa< kwiyTva mStk< nmyNàa[aNpyRTyjt!, 19-30 tadÀ yÁÌur_amla-rasaÎ gÃhÁtvÀ sarvaÎ siddham iti kathÀÎ kathayitvÀ mastakaÎ namayan prÀÉÀn paryatyajat |

19-31 tiÎnmasadnidn< tSmaTpre=hin ivïamvarae mhaidnmasIt!, tSmai*ødIya> pIlatinkq< gTva te;a< padÉÃnSy SwanaNtrnynSy canumit< àawRyNt, 19-31 tad-dinam ÀsÀdana-dinaÎ tasmÀt pare'hani vi-ÌrÀma-vÀro mahÀ-dinam_ÀsÁt | tasmÀd yihÂdÁyÀÏ pÁlÀta-nikaÊaÎ gatvÀ teÍÀÎ pÀda-bhaÈjanasya sthÀnÀntara-nayanasya cÀnumatiÎ prÀrthayanta |

19-32 At> sena AagTy yIzuna sh ³…ze htyae> àwmiÖtIycaeryae> padanÉÃn!, 19-32 ataÏ senÀ À-gatya yÁÌunÀ saha kruÌe hatayoÏ prathama-dvitÁya-corayoÏ pÀdÀn abhaÈjan |

19-33 ik<tu yIzae> siÚix< gTva s m&t #it †:qœva tSy padaE naÉÃn!, 19-33 kiÎ_tu yÁÌoÏ san-ni-dhiÎ gatvÀ sa mÃta iti dÃÍÊvÀ tasya pÀdau nÀbhaÈjan |

19-34 píadekae yaeÏa zUla"aten tSy k…i]mivxÄT][aÄSmaÔ´< jl< c inrgCDt!, 19-34 paÌcÀd eko yoddhÀ ÌÂlÀ-ghÀtena tasya kukÍim avidhat tat-kÍaÉÀt tasmÀd raktaÎ jalaÎ ca nir_agacchat |

19-35 yae jnae=Sy saúy< ddait s Svy< †òvaNtSyed< saúy< sTy< tSy kwa yu:mak< ivñas< jniytu< yaeGya tTs janait, 19-35 yo jano'sya sÀkÍyaÎ dadÀti sa svayaÎ dÃÍÊavÀn tasyedaÎ sÀkÍyaÎ satyaÎ tasya kathÀ yuÍmÀkaÎ vi-ÌvÀsaÎ janayituÎ yogyÀ tat sa jÀnÀti |

19-36 tSyEkmSWyip n É'œúyte, #d< xmRpuStkSy vcn< ywa s)l< Évit tdwRmeta> svR"qna AÉvn!, tÖ*wa s)l< Évit tdwRmeta> svR"qna AÉvn!, 19-36 tasyaikam asthy_api na bhaÇkÍyate | idaÎ dharma-pustakasya vacanaÎ yathÀ sa-phalaÎ bhavati tad-artham etÀÏ sarva-ghaÊanÀ abhavan | tad-vad yathÀ sa-phalaÎ bhavati tad-artham etÀÏ sarva-ghaÊanÀ abhavan |

Page 59: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 59 – www.sanskritweb.net

19-37 tÖdNyzaôe=ip ilOyte ywa, †iòpat< kir:yiNt te=ivxNyNtu tMàit, 19-37 tadvad anya-ÌÀstre'pi likhyate yathÀ | dÃÍÊipÀtaÎ kariÍyanti te'vidhan yantu tam_prati |

19-38 AirmwIyngrSy yU;ánama iz:y @k AasIiTk<tu iyødIye_yae ÉyaTàkaiztae n Évit, s yIzaedeRh< netu< pIlatSyanumit< àawRyt, ttˆj! pIlatenanumte sit s gTva yIzaedeRhmnyt!, 19-38 arimathÁya-nagarasya yÂÍaph-nÀmÀ ÌiÍya eka ÀsÁt kiÎ_tu yihÂdÁyebhyo bhayÀt pra-kÀÌito na bhavati | sa yÁÌor_dehaÎ netuÎ pÁlÀtasyÀnu-matiÎ prÀrthayata | tataJ pÁlÀtenÀnu-mate sati sa gatvÀ yÁÌor_deham anayat |

19-39 Apr< yae inkdImae raÇaE yIzae> smIpmgCDTsae=ip gNxrsen imiït< àaye[ pÂazTseqkmgué< g&hITvagCDt!, 19-39 aparaÎ yo ni-kadÁmo rÀtrau yÁÌoÏ sam-Ápam agacchat so'pi gandha-rasena miÌritaÎ prÀyeÉa paÈcÀÌat-seÊakama-guruÎ gÃhÁtvÀgacchat |

19-40 ttSte iyødIyana< Zmzane SwapnrITyanusare[ tTsugiNxÔVye[ siht< tSy deh< vôe[aveòyn!, 19-40 tatas_te yihÂdÁyÀnÀÎ ÌmaÌÀne sthÀpana-rÁtyÀnusÀreÉa tat-sugandhi-dravyeÉa sahitaÎ tasya dehaÎ vastreÉÀveÍÊayan |

19-41 Apr< c yÇ Swane t< ³…ze =ivxNtSy inkqSwae*ane yÇ ikmip m&tdeh< kdaip naSwaPyt ta†zmek< nUtn< ZmzanmasIt!, 19-41 a-paraÎ ca yatra sthÀne taÎ kruÌe 'vidhan tasya nikaÊa-sthodyÀne yatra kim_api mÃta-dehaÎ kadÀpi nÀsthÀpyata tÀdÃÌam ekaÎ nÂtanaÎ ÌmaÌÀnam ÀsÁt |

19-42 iyødIyanamasadnidnagmnaÄe tiSmNsmIpSwZmzane yIzumzayyn!, 19-42 yihÂdÁyÀnÀm ÀsÀdana-dinÀgamanÀt te tasmin samÁpa-stha-ÌmaÌÀne yÁÌum aÌÀyayan |

20-1 AnNtr< sÝahSy àwmidne =itàTyU;e =Nxkare itóit mGdlIlI miryMtSy ZmzanSy inkq< gTva ZmzanSy muoaTàStrmpsairtmpZyt!, 20-1 an-antaraÎ saptÀhasya prathama-dine 'ti-praty-ÂÍe 'ndha-kÀre tiÍÊhati magdalÁlÁ mariyam tasya ÌmaÌÀnasya nikaÊaÎ gatvÀ ÌmaÌÀnasya mukhÀt pra-staram_apa-sÀritam apaÌyat |

20-2 píaÏaivTva izmaeiNptrayyIzae> iàytmiz:yay cedmkwyt!, laeka> ZmzanaTàÉu< nITva k…ÇaSwapyNtÖ …< n z²aeim, 20-2 paÌcÀd dhÀvitvÀ Ìimon-pitarÀyayÁÌoÏ priyatama-ÌiÍyÀya cedam akathayat | lokÀÏ ÌmaÌÀnÀt pra-bhuÎ nÁtvÀ kutrÀsthÀpayan tad vaktuÎ na Ìaknomi |

20-3 At> iptr> sae=Nyiz:yí bihÉURTva ZmzanSwan< gNtumarÉetam!, 20-3 ataÏ pitaraÏ so'nya-ÌiÍyaÌ_ca bahir_bhÂtvÀ ÌmaÌÀna-sthÀnaÎ gantum ÀrabhetÀm |

20-4 %ÉyaexaRvtae> sae=iNYz:y> iptr> píaÅy®va pUv¡ ZmzanSwan %piSwtvan!, 20-4 ubhayor_dhÀvatoÏ so'any-ÌiÍyaÏ pitaraÏ paÌcÀt tyaktvÀ pÂrvaÎ ÌmaÌÀna-sthÀna upa-sthitavÀn |

20-5 tda àþIÉUTy Swaiptvôai[ †òvaiNk<tu n àaivzt!, 20-5 tadÀ prahvÁ-bhÂtya sthÀpita-vastrÀÉi dÃÍÊavÀn kiÎ_tu na prÀviÌat |

20-6 Apr< izmaeiNptr AagTy ZmzanSwan< àivZy 20-6 a-paraÎ Ìimon-pitara À-gatya ÌmaÌÀna-sthÀnaÎ pra-viÌya

20-7 Swaiptvôai[ mStkSy vô< c p&wKSwanaNtre Swaipt< †òvan!, 20-7 sthÀpita-vastrÀÉi mastakasya vastraÎ ca pÃthak sthÀnÀntare sthÀpitaÎ dÃÍÊavÀn |

20-8 tt> ZmzanSwan< pUvRmagtae yae=Nyiz:y> sae=ip àivZy ta†z< VyñsIt!, 20-8 tataÏ ÌmaÌÀna-sthÀnaÎ pÂrvam À-gato yo'nya-ÌiÍyaÏ so'pi pra-viÌya tÀdÃÌaÎ vyaÌvasÁt |

20-9 yt> ZmzanaTs %TwapiytVy @tSy xmRpuStkvcnSy Éav< te tda baeÏ‚< naz²…vn!, 20-9 yataÏ ÌmaÌÀnÀt sa ut-thÀpayitavya etasya dharma-pustaka-vacanasya bhÀvaÎ te tadÀ boddhuÎ nÀÌaknuvan |

Page 60: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 60 – www.sanskritweb.net

20-10 AnNtr< taE ÖaE iz:yaE Sv< Sv< g&h< prav&TyagCDtam!, 20-10 an-antaraÎ tau dvau ÌiÍyau svaÎ svaÎ gÃhaÎ parÀ-vÃtyÀgacchatÀm |

20-11 tt> pr< miryMZmzanÖarSy bih> iSwTva raeidtumarÉt 20-11 tataÏ paraÎ mariyam ÌmaÌÀna-dvÀrasya bahiÏ sthitvÀ roditum Àrabhata

20-12 ttae édtI àþIÉUy Zmzan< ivlaeKy yIzae> zynSwanSy izr>Swane pdtle c ÖyaeidRzaeÖaER SvgIRyËtavupivòaE smpZyt!, 20-12 tato rudatÁ prahvÁ-bhÂya ÌmaÌÀnaÎ vi-lokya yÁÌoÏ Ìayana-sthÀnasya ÌiraÏ-sthÀne pada-tale ca dvayor_diÌor_dvau svargÁya-dÂtÀv_upa-viÍÊau sam-apaÌyat |

20-13 taE p&òvNtaE he nair k…tae raeidi; savdTlaeka mm àÉu< nITva k…ÇaSwapyinit n janaim, 20-13 tau pÃÍÊavantau he nÀri kuto rodiÍi? sÀvadat lokÀ mama pra-bhuÎ nÁtvÀ kutrÀsthÀpayan iti na jÀnÀmi |

20-14 #Tyu®va muo< prav&Ty yIzu< d{faymanmpZyt!, 20-14 ity_uktvÀ mukhaÎ parÀ-vÃtya yÁÌuÎ daÉËÀyamÀnam apaÌyat |

20-15 ik<tu s yIzuirit sa }atu< naz²aet!, tda yIzuStamp&CDwe nair k…tae raeidi; k< va m&gyse tt> sa tmu*ansevk< }aTva Vyahrt!, he mheCD Tv< ydIt> SwanaÄ< nItvaNtihR k…ÇaSwapyStÖd tTSwanaÄmanyaim, 20-15 kiÎ_tu sa yÁÌur_iti sÀ jÈÀtuÎ nÀÌaknot | tadÀ yÁÌus_tÀm apÃcchat he nÀri kuto rodiÍi? kaÎ vÀ mÃgayase? tataÏ sÀ tam udyÀna-sevakaÎ jÈÀtvÀ vy-Àharat | he maheccha tvaÎ yadÁtaÏ sthÀnÀt taÎ nÁtavÀn tarhi kutrÀsthÀpayas_tad vada tat-sthÀnÀt tam À-nayÀmi |

20-16 tda yIzuStamvdwe mirym!, tt> sa prav&Ty àTyvdt!, he rBbUnI AwaRwe gurae, 20-16 tadÀ yÁÌus_tÀm avadat he mariyam | tataÏ sÀ parÀ-vÃtya praty-avadat | he rabbÂnÁ arthÀt he guro |

20-17 tda yIzurvdTma< ma xr, #danI— iptu> smIp ^XvRgmn< n kraeim ik<tu yae mm yu:mak< c ipta mm yu:mak< ceñrStSy inkq ^XvRgmn< ktuRmu*tae =iSm, #ma< kwa< Tv< gTva mm æat&g[< }apy, 20-17 tadÀ yÁÌur_avadat mÀÎ mÀ dhara | idÀnÁÎ pituÏ sam-Ápae Ârdhva-gamanaÎ na karomi kiÎ_tu yo mama yuÍmÀkaÎ ca pitÀ mama yuÍmÀkaÎ ceÌvaras_tasya ni-kaÊa Ârdhva-gamanaÎ kartum ud-yato 'smi | imÀÎ kathÀÎ tvaÎ gatvÀ mama bhrÀtÃ-gaÉaÎ jÈÀpaya |

20-18 tt mGdlInImiryMtT][aÌTva àÉuStSyE dzRn< dÅva kwa @ta Akwyidit vaÄa¡ iz:ye_yae =kwyt!, 20-18 tatao magdalÁnÁ-mariyam tat-kÍaÉÀd gatvÀ pra-bhus_tasyai darÌanaÎ dattvÀ kathÀ etÀ akathayad iti vÀrttÀÎ ÌiÍyebhyo 'kathayat |

20-19 tt> pr< sÝahSy àwmidnSy sNXyasmye iz:ya @kÇ imilTva iyødIye_yae iÉya ÖaréÏmk…vRn!, @tiSmNkale yIzuSte;a< mXySwane itónkwy*u:mak< kLya[< ÉUyat!, 20-19 tataÏ paraÎ saptÀhasya prathama-dinasya sandhyÀ-samaye ÌiÍyÀ ekatra militvÀ yihÂdÁyebhyo bhiyÀ dvÀra-ruddham akurvan | etasmin kÀle yÁÌus_teÍÀÎ madhya-sthÀne tiÍÊhan akathayad yuÍmÀkaÎ kalyÀÉaÎ bhÂyÀt |

20-20 #Tyu®va injhSt< k…i]< c dizRtvan!, tt> iz:ya> àÉu< †:qœva ù:qœva AÉvn!, 20-20 ity_uktvÀ nija-hastaÎ kukÍiÎ ca darÌitavÀn | tataÏ ÌiÍyÀÏ pra-bhuÎ dÃÍÊvÀ hÃÍÊvÀ abhavan |

20-21 yIzu> punrvdÊ:mak< kLya[< ÉUyaiTpta ywa ma< àE;yÄwahmip yu:maNàe;yaim, 20-21 yÁÌuÏ punar_avadad uiÍmÀkaÎ kalyÀÉaÎ bhÂyÀt pitÀ yathÀ mÀÎ praiÍayat tathÀham_api yuÍmÀn preÍayÀmi |

20-22 #Tyu®va s te;amupir dI"Ràñas< dÅva kiwtvaNpivÇmaTman< g&ŸIt, 20-22 ity_uktvÀ sa teÍÀm_upari dÁrgha-praÌvÀsaÎ dattvÀ kathitavÀn pavitram ÀtmÀnaÎ gÃhÉÁta |

20-23 yUy< ye;a< papain maeciy:yw te n maeciy:yNte, 20-23 yÂyaÎ yeÍÀÎ pÀpÀni mocayiÍyatha te na mocayiÍyante |

20-24 ÖadzmXye gi[tae ymjae waemanama iz:yae yIzaeragmnkale tE> sax¡ nasIt!,

Page 61: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 61 – www.sanskritweb.net

20-24 dvÀdaÌa-madhye gaÉito yam_ajo thomÀ-nÀmÀ ÌiÍyo yÁÌor_Àgamana-kÀle taiÏ sÀrdhaÎ nÀsÁt |

20-25 Atae vy< àÉumpZyameit vaKye =Nyiz:yEé e sae=vdt!, tSy hStyaelaERhkIlkana< icû< n ivlaeKy ti½ûm¼‚Lya n Sp&:qœva tSy k…]aE hSt< naraePy cah< n ivñis:yaim, 20-25 ato vayaÎ pra-bhum apaÌyÀmeti vÀkye 'nya-ÌiÍyair_ukte so'vadat | tasya hastayor_lauha-kÁlakÀnÀÎ cihnaÎ na vi-lokya tac-cihnam aÇgulyÀ na spÃÍÊvÀ tasya kukÍau hastaÎ nÀropya cÀhaÎ na vi-ÌvasiÍyÀmi |

20-26 Aprmòme =iû gte sit iwmasiht> iz:yg[ @kÇ imilTva Öar< édœXva_yNtr AasIt!, @tihR yIzuSte;a< mXySwane itónkwyt!, yu:mak< k…zl< ÉUyat!, 20-26 a-param aÍÊame 'hni gate sati thiomÀ-sahitaÏ ÌiÍya-gaÉa ekatra militvÀ dvÀraÎ ruddhvÀbhyantara ÀsÁt | etarhi yÁÌus_teÍÀÎ madhya-sthÀne tiÍÊhan akathayat | yuÍmÀkaÎ kuÌalaÎ bhÂyÀt |

20-27 píaTwaemE kiwtvan!, TvMk…]avpRy naivñSy ivñisih, 20-27 paÌcÀt thomai kathitavÀn | tvam kukÍÀv_arpaya nÀviÌvasya vi-Ìvasihi |

20-28 tda waema Avdt!, he mm àÉae he mdIñr, 20-28 tadÀ thomÀ avadat | he mama pra-bho he mad-ÁÌvara |

20-29 yIZyurkwyt!, he waema ma< inrIúy ivñisi; ye n †:qœva ivñsiNt t @v xNya>, 20-29 yÁÌyur_akathayat | he thomÀ mÀÎ nir-ÁkÍya vi-ÌvasiÍi ye na dÃÍÊvÀ vi-Ìvasanti ta eva dhanyÀÏ |

20-30 @tdNyain puStke=iSmniliotain bøNyaíyRkmaRi[ yIzu> iz:ya[a< purStadkraet!, 20-30 etad_anyÀni pustake'smin a-likhitÀni bahÂny_ÀÌcarya-karmÀÉi yÁÌuÏ ÌiÍyÀÉÀÎ purastÀd akarot |

20-31 ik<tu yIzurIñrSyaiÉi;´> sut @veit ywa yUy< ivñisw ivñSy c tSy naça prmayu> àaßuw tdwRmetain svaR{yilOyNt, 20-31 kiÎ_tu yÁÌur_ÁÌvarasyÀbhiÍiktaÏ suta eveti yathÀ yÂyaÎ vi-Ìvasitha vi-Ìvasya ca tasya nÀmnÀ paramÀyuÏ prÀpnutha tad-artham etÀni sarvÀÉy_alikhyanta |

21-1 tt> pr< itiviryajlxeStqe yIzu> punrip iz:ye_yae dzRn< dÄvaNdzRnSyaOyanimdm!, 21-1 tataÏ paraÎ tiviriyÀ-jaladhes_taÊe yÁÌuÏ punar_api ÌiÍyebhyo darÌanaÎ dattavÀn darÌanasyÀkhyÀnam_idam |

21-2 izmaeiNptr> ymjwaema galIlIykaÚangrinvasI inwneiLsvde> puÇavNyaE ÖaE iz:yaE cEte:vekÇ imilte;u izmaeiNptrae =kwyt!, mTSyaNxtu¡ yaim, 21-2 Ìimon-pitaraÏ yamaja-thomÀ gÀlÁlÁya-kÀnnÀ-nagara-nivÀsÁ nithanel sivadeÏ putrÀv_anyau dvau ÌiÍyau caiteÍv_ekatra militeÍu Ìimon-pitaro 'kathayat | matsyÀn dhartuÎ yÀmi |

21-3 ttSte VyahrNtihR vymip Tvya sax¡ yam> tda te bihgRta> sNt> i]à< navmaraehiNk<tu tSya< rjNyamekmip n àaßuvn!, 21-3 tatas_te vy-Àharan tarhi vayam_api tvayÀ sÀrdhaÎ yÀmaÏ tadÀ te bahir-gatÀÏ santaÏ kÍipraÎ nÀvam Àrohan kiÎ_tu tasyÀÎ rajanyÀm ekam_api na prÀpnuvan |

21-4 pÉaRte sit yIzuStqe iSwtvan!, ik<tu s yIzuirit iz:ya }atu< naz²…vn!, 21-4 par-bhÀte sati yÁÌus_taÊe sthitavÀn | kiÎ_tu sa yÁÌur_iti ÌiÍyÀ jÈÀtuÎ nÀÌaknuvan |

21-5 tda yIzurp&CDt!, he vTsa yu:mak< siÚxaE ik<icTSvaˆáyÔVymaSte 21-5 tadÀ yÁÌur_apÃcchat | he vatsÀ yuÍmÀkaÎ san-ni-dhau kiÎ_cit svÀfya-dravyam Àste?

21-6 te =vdiNkmip naiSt, tda sae=vdt!, naEkaya di][pañeR jal< ini]pt ttae lPSyXve, tSmaÄEinRi]Ýe jale mTSya @tavNtae =ptNyen te jalmk«:y naeÄaeliytu< z´a>, 21-6 te 'vadan kim_api nÀsti | tadÀ so'vadat | naukÀyÀ dakÍiÉa-pÀrÌve jÀlaÎ ni-kÍipata tato lapsyadhve | tasmÀt tair_ni-kÍipte jÀle matsyÀ etÀvanto 'patan yena te jÀlam_a-kÃÍya nottolayituÎ ÌaktÀÏ |

Page 62: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 62 – www.sanskritweb.net

21-7 tSma*Izae> iàytmiz:y> iptrayakwyte; àÉu_veRt!, @; àÉuirit vac< ïuTvEv izmaeÚ¶tahetaemRTSyxair[ %ÄrIyvô< pirxay ÿd< àTyudlM)yt!, 21-7 tasmÀd yÁÌoÏ priyatama-ÌiÍyaÏ pitarÀyÀkathayat eÍa pra-bhur_bhvet | eÍa pra-bhur_iti vÀcaÎ Ìrutvaiva Ìimon nagnatÀ-hetor_matsya-dhÀriÉa uttarÁya-vastraÎ pari-dhÀya hradaÎ praty-ud-alamphayat |

21-8 Apre iz:ya mTSyE> sax¡ jalmak;RNt> ]uÔnaEka< vahiyTva kªlmanyNte kªladitËre nasiNÖztgSte_yae Ër AasinTynumIyte, 21-8 a-pare ÌiÍyÀ matsyaiÏ sÀrdhaÎ jÀlam À-karÍantaÏ kÍudra-naukÀÎ vÀhayitvÀ kÂlam_Ànayan te kÂlÀd ati-dÂre nÀsan dvi-Ìata-gastebhyo dÂra Àsan ity_anu-mÁyate |

21-9 tIr< àaÝEStEStÇ àJviltai¶StÊpir mTSya> pUpaí †òa>, 21-9 tÁraÎ prÀptais_tais_tatra prajvalitÀgnis_tad-upari matsyÀÏ pÂpÀÌ_ca dÃÍÊÀÏ |

21-10 ttae yIzurkwy*aNmTSyanxrt te;a< kitpyananyt, 21-10 tato yÁÌur_akathayad yÀn matsyÀn adharata teÍÀÎ katipayÀn Ànayata |

21-11 At> izmaeiNptr> prav&Ty gTva b&hiÑiôpÂazdixkztmTSyE> pirpU[¡ t¾almak«:yaedtaelyiTk<TvetaviÑmRTSyErip jal< naiCD*t, 21-11 ataÏ Ìimon-pitaraÏ parÀ-vÃtya gatvÀ bÃhadbhis_tri-paÈcÀÌad-adhika-Ìata-matsyaiÏ pari-pÂrÉaÎ taj-jÀlam À-kÃÍyod-atolayat kiÎ_tv_etÀv_adbhir_matsyair_api jÀlaÎ nÀcchidyata |

21-12 AnNtr< yIzuStanvadITyUymagTy Éu'œGXvm!, tda s @v àÉuirit }atTvaÅv< k> #it àòu< iz:ya[a< kSyaip àgLÉta naÉvt!, 21-12 an-antaraÎ yÁÌus_tÀn avÀdÁt yÂyam_À-gatya bhuÇgdhvam | tadÀ sa eva pra-bhur_iti jÈÀtatvÀt tvaÎ kaÏ? iti praÍÊuÎ ÌiÍyÀÉÀÎ kasyÀpi pra-galbhatÀ nÀbhavat |

21-13 ttae yIzuragTy pUpaNmTSya<í g&hITva te_y> pyRve;yt!, 21-13 tato yÁÌur_À-gatya pÂpÀn matsyÀÎÌca gÃhÁtvÀ tebhyaÏ pary_aveÍayat |

21-14 #Tw< ZmzanaÊTwanaTpr< yIzu> iz:ye_ySt&tIyvar< dzRn< dÄvan!, 21-14 itthaÎ ÌmaÌÀnÀd_ut-thÀnÀt paraÎ yÁÌuÏ ÌiÍyebhyas_tÃtÁya-vÀraÎ darÌanaÎ dattavÀn |

21-15 Éaejne smaÝe sit yIzu> izmaeiNptr< p&òvan!, he yUns> puÇ izmaeNTv< ikmete_yae =ixk< miy àIyse tt> s %ittvaNsTy< àÉae Tviy àIy=h< tÑvaNjanait, 21-15 bhojane sam-Àpte sati yÁÌuÏ Ìimon-pitaraÎ pÃÍÊavÀn | he yÂnasaÏ putra Ìimon tvaÎ kim etebhyo 'dhikaÎ mayi prÁyase? tataÏ sa utitavÀn satyaÎ pra-bho tvayi prÁyae'haÎ tad bhavÀn jÀnÀti |

21-16 tda yIzurkwyÄihR mm me;zavkg[< paly, tt> s iÖtIyvar< p&òvan!, he yUns> puÇ izmaeNTv< ik< miy àIyse tt> s %´vaNsTy< àÉae Tviy àIye=h< tÑvaNjanait, 21-16 tadÀ yÁÌur_akathayat tarhi mama meÍa-ÌÀvaka-gaÉaÎ pÀlaya | tataÏ sa dvitÁya-vÀraÎ pÃÍÊavÀn | he yÂnasaÏ putra Ìimon tvaÎ kiÎ mayi prÁyase? tataÏ sa uktavÀn satyaÎ pra-bho tvayi prÁye'haÎ tad bhavÀn jÀnÀti |

21-17 tda yIzrkwyt!, tihR mm me;g[< paly, píaTs t&tIyvar< p&òvan!, he yUns> puÇ izmaeNTv< ik< miy àIyse @tÖaKy< t&tIyvar< p&òvaNtSmaiTptrae Ê>iotae ÉUTva =kwywe àÉae Évt> ikmPygaecr< naiSt TvYyh< àIye tÑvaNjanait, ttae yIzurvdÄihR mm me;g[< paly, 21-17 tadÀ yÁÌar_akathayat | tarhi mama meÍa-gaÉaÎ pÀlaya | paÌcÀt sa tÃtÁya-vÀraÎ pÃÍÊavÀn | he yÂnasaÏ putra Ìimon tvaÎ kiÎ mayi prÁyase? etad-vÀkyaÎ tÃtÁya-vÀraÎ pÃÍÊavÀn tasmÀt pitaro duÏ-khito bhÂtvÀ 'kathayat he pra-bho bhavataÏ kim_apy_agocaraÎ nÀsti tvayy_ahaÎ prÁye tad bhavÀn jÀnÀti | tato yÁÌur_avadat tarhi mama meÍa-gaÉaÎ pÀlaya |

21-18 Ah< tu_y< ywaw¡ kwyaim yaEvnkale Svy< bÏkiqyRÇeCDa tÇ yatvaiNk<iTvt> pr< v&Ïe vyis hSt< ivStariy:yis, ANyjnSTva< bdœXva yÇ gNtu< tveCDa n Évit Tva< x&Tva tÇ ne:yit,

Page 63: Gospel of St. John in · PDF fileGospel of St. John in Sanskrit – Page 1 – Gospel of St. John in Sanskrit In April 2008, I bought a very precious old translation of the New

Gospel of St. John in Sanskrit – Page 63 – www.sanskritweb.net

21-18 ahaÎ tubhyaÎ yathÀrthaÎ kathayÀmi yauvana-kÀle svayaÎ baddha-kaÊir_yatrecchÀ tatra yÀtavÀn kiÎ_tv_itaÏ paraÎ vÃddhe vayasi hastaÎ vi-stÀrayiÍyasi | anya-janas_tvÀÎ baddhvÀ yatra gantuÎ tavecchÀ na bhavati tvÀÎ dhÃtvÀ tatra neÍyati |

21-19 phlt> kI†zen mr[en s $ñrSy mihman< àkaziy:yit tÓaexiytu< s #it vaKy< àae´van!, #iTy e sit s tmvaecTmm píadagCD, 21-19 pahalataÏ kÁdÃÌena maraÉena sa ÁÌvarasya mahimÀnaÎ pra-kÀÌayiÍyati tad bodhayituÎ sa iti vÀkyaÎ proktavÀn | ity_ikte sati sa tam_avocat mama paÌcÀd À-gaccha |

21-20 yae jnae raiÇkale yIzaevR]ae=vlMBy he àÉae kae ÉvNt< prkre;u smpRiy:ytIit vaKy< p&òvaNt< yIzae> iàytmiz:y< píadagCDNt< iptrae muo< pravTyR ivlaeKy 21-20 yo jano rÀtri-kÀle yÁÌor_vakÍo'va-lambya he pra-bho ko bhavantaÎ para-kareÍu sam-arpayiÍyatÁti vÀkyaÎ pÃÍÊavÀn taÎ yÁÌoÏ priyatama-ÌiÍyaÎ paÌcÀd À-gacchantaÎ pitaro mukhaÎ parÀ-vartya vi-lokya

21-21 yIzu< p&òvan!, he àÉae @tSy manvSy kI†zI gitÉRiv:yit 21-21 yÁÌuÎ pÃÍÊavÀn | he pra-bho etasya mÀnavasya kÁdÃÌÁ gatir_bhaviÍyati?

21-22 s àTyvdTmm punragmnpyRNt< yid t< SwapiytuimCDaim tÇ tv ik< 21-22 sa praty_avadat mama punar_Àgamana-paryantaÎ yadi taÎ sthÀpayitum icchÀmi tatra tava kiÎ?

21-23 Tv< mm píadagCD, tSmaTs iz:yae n mir:ytIit æat&g[mXye ik<vdNtI jata ik<tu s n mir:ytIit vaKy< yIzunaRvdTkevl< mm punragmnpyRNt< yid t< SwapiytuimCDaim tÇ tv ik< #it vaKymu´van!, 21-23 tvaÎ mama paÌcÀd À-gaccha | tasmÀt sa ÌiÍyo na mariÍyatÁti bhrÀtÃ-gaÉa-madhye kiÎ-vadantÁ jÀtÀ kiÎ_tu sa na mariÍyatÁti vÀkyaÎ yÁÌur_nÀvadat kevalaÎ mama punar_Àgamana-paryantaÎ yadi taÎ sthÀpayitum icchÀmi tatra tava kiÎ? iti vÀkyam uktavÀn |

21-24 yae jnae @tain svaRi[ iliotvanÇ saúy< c dÄvaNs @v s iz:y>, tSy saúy< àma[imit vy< janIm>, 21-24 yo jano etÀni sarvÀÉi likhitavÀn atra sÀkÍyaÎ ca dattavÀn sa eva sa ÌiÍyaÏ | tasya sÀkÍyaÎ pramÀÉam_iti vayaÎ jÀnÁmaÏ |

21-25 yIzurete_yae =pra{yip bøin kmaRi[ k«tvaNtain svaRi[ y*ekEk< k«Tva ilOyNte tihR ¢Nwa @tavNtae ÉviNt te;a< xar[e p&iwVya< Swan< n Évit, #it. 21-25 yÁÌur_etebhyo 'parÀÉy_api bahÂni karmÀÉi kÃtavÀn tÀni sarvÀÉi yady_ekaikaÎ kÃtvÀ likhyante tarhi granthÀ etÀvanto bhavanti teÍÀÎ dhÀraÉe pÃthivyÀÎ sthÀnaÎ na bhavati | iti ||

http://www.sanskritweb.net