NAGARJUNA, Paramarthastava

Embed Size (px)

DESCRIPTION

NAGARJUNA, Paramarthastava

Citation preview

ParamrthastavaParamrthastavakatha stoymi te (ta) nthamanutpannamanlayam | lokopammatikrnta vkpathttagocaram || 1 ||tathpi ydo v'si tathatrtheu gocara | lokaprajaptimgamya stoye'ha bhaktito gurum || 2 ||anutpannasvabhvena utpdaste na vidyate | na gatirngatirntha abhvya namo'stu te || 3 ||na bhvo npyabhvo'si nocchedo npi vata | na nityo npyanityastvamadvayya namo'stu te || 4 ||na hyeko haritamjiho varaste nopalabhyate | na pta ukla ko v avarya namo'stu te || 5 ||na mahn npi hrasvo'si na drgha parimaala | apramagati prpto'pramya namo'stu te || 6 ||na dre npi vsanne nke npi v kitau | na sasre na nirve asthitya namo'stu te || 7 ||asthita sarvadharmeu dharmadhtugati gata | par gambhrat prpto gambhrya namo'stu te || 8 ||eva stute stuto bhydathav ki vata stuta |nyeu sarvadharmeu ka stuta kena v stuta || 9 ||kastv aknoti sastotumutpdavyayavarjitam | yasya nnto na madhya v grhyagrho na vidyate || 10 ||na gata ngata stutv sugata gativarjitam | tena puyena loko'ya vrajat saugat gatim || 11 ||r paramrthastava sampta |