24
Pramukhji Shreni 100 Verses Gujarati Satsang Pravrutti Central Office, Africa

Pramukhji Shreni - storage.googleapis.com

  • Upload
    others

  • View
    2

  • Download
    0

Embed Size (px)

Citation preview

Pramukhji Shreni

100 VersesGujarati

Satsang Pravrutti Central Office, Africa

'

|| Shri Swaminarayano Vijayate ||

Bhagwan Swaminarayan and Aksharbrahman Gunatitanand Swami (Shri Akshar-Purushottam Maharaj)

BrahmaswarupBhagatji Maharaj

BrahmaswarupYogiji Maharaj

BrahmaswarupShastriji Maharaj

BrahmaswarupPramukh Swami Maharaj

Goal: Memorize 100 Shloks

Date Milestone MukhpathShloks

Total Shloks

Sunday, 28 Mar 2021 Pragji Bhata Jayanti 24 24

Sunday, 25 Apr 2021 Swaminarayan Jayanti 16 40

Sunday, 06 Jun 2021 Yogi Jayanti 32 70

Sunday, 11 Jul 2021 Rathyatra 28 100

Sunday, 18 Jul 2021 Guru Purnima Revision 100

Pragat Brahmaswarup Mahant Swami Maharaj

1. Avi(mniriyN Bgvin a[Tl[ k[ sixit` axrp&@Pi[_im mhirij sv<n[

prm Si>(t, ain>d an[ s&K ap[<. {1}

Swāminārāyaṇ Bhagwān eṭale ke sākṣhāt Akṣhar-PuruṣhottamMahārāj sarvane param shānti, ānand ane sukh arpe. (1)

2. ai d[h m&I±tn&> siFn C[, k[vL Bi[gn&> siFn nY). d&l<B an[ niSv>t

a[vi[ ai d[h vir>vir mLti[ nY). {2}

Ā deh muktinu sādhan chhe, kevaḷ bhognu sādhan nathī.Durlabh ane nāshvant evo ā deh vāramvār maḷato nathī. (2)

3. li](kk Äyvhir ti[ d[hni (nvi<h miT[ C[. t[ ai mn&Oy jºmn&> prm lÈy

nY). {3}

Laukik vyavahār to dehnā nirvāh māṭe chhe. Te ā manuṣhyajanmanu param lakṣhya nathī. (3)

4-5. sv< di[Pi[n[ TiLvi, b\MIAY(tn[ pimvi an[ Bgvinn) BI±t krvi ai

d[h mÇyi[ C[. ai bF&> sRs>g krviY) avÆy p\i¼t Yiy C[. aiY)

m&m&x&ai[a[ sdiy sRs>g krvi[. {4-5}

Sarva doṣhone ṭāḷavā, brahma-sthitine pāmavā ane Bhagwānnī bhakti karavā ā deh maḷyo chhe. Ā badhu satsang karavāthī avashya prāpta thāya chhe. Āthī mumukṣhuoe sadāya satsang karavo. (4-5)

6. t[Y) prb\M Avi(mniriyN[ ai li[kmi> sixit` avtr)n[ ai (dÄy

sRs>gn) AYipni kr). {6}

Tethī Parabrahma Swāminārāyaṇe ā lokmā sākṣhāt avatarīne ādivya satsangnī sthāpanā karī. (6)

5 | 26

7. ai sRs>gn&> Xin m&m&x&ai[n[ Yiy a[vi S&B aiSyY) 'sRs>gd)xi" a[

nimn&> SiA#i rcvimi> aiv[ C[. {7}

Ā satsangnu gnān mumukṣhuone thāya evā shubh āshayathī ‘Satsang-Dīkṣhā’ e nāmnu shāstra rachavāmā āve chhe. (7)

8-9. sRy a[vi aiRmini[ s>g krvi[, sRy a[vi prmiRmini[ s>g krvi[, sRy

a[vi g&@ni[ s>g krvi[ an[ sµCiA#ini[ s>g krvi[ a[ sRs>gn&> sic&> lxN

ÔNv&>. aivi[ (dÄy sRs>g krnir mn&Oy s&K) Yiy C[. {8-9}

Satya evā ātmāno sang karavo, satya evā Paramātmāno sang karavo, satya evā guruno sang karavo ane sachchhāstrano sang karavo e satsangnu sāchu lakṣhaṇ jāṇavu. Āvo divya satsang karanār manuṣhya sukhī thāy chhe. (8-9)

10. d)xi a[Tl[ ØQ s>kÃp, ~Üia[ s(ht a[vi[ acL (náy, sÀyk` smp<N,

p\)(tp*v<k (nOqi, v\t an[ ØQ aiSri[. {10}

Dīkṣhā eṭale dṛuḍh sankalp, shraddhāe sahit evo achaḷ nishchay, samyak samarpaṇ, prīti-pūrvak niṣhṭhā, vrat ane dṛuḍh āsharo. (10)

11. Avi(mniriyN Bgvinn[ (vP[ anºy, ØQ an[ prm BI±t miT[

ai~yd)xi m>#i g\hN kr) sRs>g p\i¼t krvi[. {18}

Swāminārāyaṇ Bhagwānne viṣhe ananya, dṛuḍh ane param bhakti māṭe āshraya-dīkṣhā-mantra grahaṇ karī satsang prāpta karavo. (18)

6 | 26

12. ai~yd)xi m>#i ai p\miN[ C[:

Fºyi[IAm p*N<kimi[IAm (nOpipi[ (nB<y: s&K)‘

axrg&@yi[g[n Avi(mniriyNi~yit`‘‘ {19}

Āshraya-dīkṣhā mantra ā pramāṇe chhe: Dhanyosmi pūrṇakāmosmi niṣhpāpo nirbhayah sukhī ।

Akṣhara-guru-yogena Swāminārāyaṇ-āshrayāt ॥ (19)

13. ai s>sirmi> b\MAv$p g&@ (vni Jvnmi> b\M(vwini[ t_v[ kr)n[

sixiRkir n YE Sk[. {22}

Ā sansārmā brahmaswarūp guru vinā jīvanmā brahma-vidyāno tattve karīne sākṣhātkār na thaī shake. (22)

14. axrb\M g&@ (vni prmiRmini[ u_im (n(v<kÃp (náy n YE Sk[ tYi

pi[tini aiRmin[ (vP[ b\MBiv pN p\i¼t n YE Sk[. {23}

Akṣharbrahma guru vinā Paramātmāno uttam nirvikalp nishchay na thaī shake tathā potānā ātmāne viṣhe brahmabhāv paṇ prāpta na thaī shake. (23)

15. b\MAv$p g&@ (vni yYiY< BI±t pN n YE Sk[, prm ain>dn) p\iI¼t

n Yiy an[ (#i(vF tipni[ niS pN n Yiy. {24}

Brahmaswarūp guru vinā yathārth bhakti paṇ na thaī shake, param ānandnī prāpti na thāy ane trividh tāpano nāsh paṇ na thāy. (24)

7 | 26

16. aiY) sv< aY<n) (s(Ü kr[ tYi prmiRmini[ an&Bv kriv[ t[vi p\Ryx

axrb\M g&@ni[ aiSri[ sdiy krvi[. {25}

Āthī sarva arthnī siddhi kare tathā Paramātmāno anubhav karāve tevā pratyakṣh Akṣharbrahma guruno āsharo sadāy karavo. (25)

17. axri(Fp(t Avi(mniriyN Bgvin sixit` prmiRmi prb\M p&@Pi[_im

h(r C[. {96}

Akṣharādhipati Swāminārāyaṇ Bhagwān sākṣhāt Paramātmā Parabrahma Puruṣhottam Hari chhe. (96)

18. a[ a[k j aipNi sdi prm upiAy EOTd[v C[. t[mn) j anºy Biv[

sdi BI±t krv). {97}

E ek ja āpaṇā sadā param upāsya iṣhṭadev chhe. Temanī ja ananya bhāve sadā bhakti karavī. (97)

19. g&Nit)tin>d Avim) sixit` snitn axrb\M C[. a[ axrb\Mn) pr>pri

aij[ pN (vrijmin C[. {98}

Guṇātītānand Swāmī sākṣhāt sanātan Akṣharbrahma chhe. E Akṣharbrahmanī paramparā āje paṇ virājamān chhe. (98)

20. s>p\diymi> g&Nit)tin>d Avim)Y) air>Biy[l g&@pr>primi> aiv[l p\gT

axrb\M a[ a[k j aipNi g&@ C[. {99}

Sampradāymā Guṇātītānand Swāmīthī ārambhāyel guru-paramparāmā āvel pragaṭ Akṣharbrahma e ek ja āpaṇā guru chhe. (99)

8 | 26

21. aipNi EOTd[v a[k j C[, g&@ a[k j C[ an[ (sÜi>t pN a[k j C[ -

a[m aipN) sdi a[kti C[. {100}

Āpaṇā iṣhṭadev ek ja chhe, guru ek ja chhe ane siddhānt paṇ ek ja chhe em āpaṇī sadā ekatā chhe. (100)

22. b\M(vwi$p, v](dk an[ snitn a[vi (dÄy axrp&@Pi[_im (sÜi>tn[

ÔNvi[. {101}

Brahma-vidyārūp, Vaidik ane sanātan evā divya Akṣhar-Puruṣhottam siddhāntne jāṇavo. (101)

23-24. Jv, EVr, miyi, axrb\M tYi prb\M a[ pi>c t_vi[ sdiy (Bºn C[,

(nRy C[, sRy C[ a[m m&m&x&ai[a[ ÔNv&> - a[m Avy> Avi(mniriyN

Bgvin[ ApOT (sÜi>t kyi[< C[. {102-103}

Jīv, īshwar, māyā, Akṣharbrahma tathā Parabrahma e pānch tattvo sadāy bhinna chhe, nitya chhe, satya chhe em mumukṣhuoe jāṇavu - em swayam Swāminārāyaṇ Bhagwāne spaṣhṭa siddhānt karyo chhe. (102-103)

25. t[mi> axr an[ p&@Pi[_im a[ b[ sdiy miyiY) pr C[ an[ Jvi[ tYi

EVri[n) m&I±t t[mni yi[gY) Yiy C[. {104}

Temā Akṣhar ane Puruṣhottam e be sadāy māyāthī par chhe ane jīvo tathā īshwaronī mukti temanā yogthī thāy chhe. (104)

26. prmiRmi prb\M sdi axrb\MY) pr C[ an[ axrb\M pN t[

prmiRmin) (nRy disBiv[ s[vi kr[ C[. {105}

Paramātmā Parabrahma sadā Akṣharbrahmathī par chhe ane Akṣharbrahma paṇ te Paramātmānī nitya dāsbhāve sevā kare chhe. (105)

9 | 26

27. Bgvin sdiy sv<kti<, sikir, svi[<pr) C[ an[ m&m&x&ai[n) m&I±t miT[

h>m[Si> p\gT rh[ C[. {106}

Bhagwān sadāy sarva-kartā, sākār, sarvoparī chhe ane mumukṣhuonī mukti māṭe hammeshā pragaṭ rahe chhe. (106)

28. axrb\MAv$p g&@ oiri Bgvin pi[tini> skL a]Vyi[< s(ht, prmin>d

ap<ti> Yki> sdiy p\gT rh[ C[. {107}

Akṣharbrahma-swarūp guru dvārā Bhagwān potānā sakaḷ aishvaryo sahit, paramānand arpatā thakā sadāy pragaṭ rahe chhe. (107)

29. axrb\M g&@n[ (vP[ ØQ p\)(t an[ aiRmb&(Ü krv). t[mn[ (vP[ p\Ryx

Bgvinni[ Biv liv)n[ BI±ta[ kr)n[ t[mn) s[vi tYi ¹yin krvi>.

{108}

Akṣharbrahma gurune viṣhe dṛuḍh prīti ane ātmabuddhi karavī. Temane viṣhe pratyakṣh Bhagwānno bhāv lāvīne bhaktie karīne temanī sevā tathā dhyān karavā. (108)

30-31. Avi(mniriyN m>#i (dÄy, ali](kk an[ S&B m>#i C[. Avy> ~)h(ra[ ai

m>#i ai¼yi[ C[. sv< B±ti[a[ t[ni[ jp krvi[. ai m>#imi> 'Avi(m" S¾dY)

axrb\Mn[ smjvi an[ 'niriyN" S¾dY) t[ axrb\MY) pr a[vi

p&@Pi[_imn[ smjvi. {109-110}

Swāminārāyaṇ mantra divya, alaukik ane shubh mantra chhe. Swayam Shrīharie ā mantra āpyo chhe. Sarva bhaktoe teno jap karavo. Ā mantramā ‘Swāmi’ shabdathī Akṣharbrahmane samajavā ane ‘Nārāyaṇ’ shabdathī te Akṣharbrahmathī par evā Puruṣhottamne samajavā. (109-110)

10 | 26

32-35. ai (sÜi>t Bgvin Avi(mniriyN[ ai li[kmi> p\bi[¹yi[. g&Nit)t

g&@ai[a[ t[n&> (dg>tmi> p\vt<n ky&†. SiA#i)J mhirij[ t[n[ m*(t<min kyi[<.

g&@ai[ni Jvnc(r#i-g\>Yi[mi> t[n) p&n: ØQti krivvimi> aiv). ai

(sÜi>tn[ g&@h(r p\m&KAvim) mhirij[ pi[tini hAtixrY) lK) IAYr kyi[<.

sixit` g&@h(rni p\s>gY) ai (sÜi>t Jvnmi> p\i¼t kr) Skiy C[. t[ ai

snitn m&I±tp\d (sÜi>tn[ j (dÄy 'axrp&@Pi[_im dS<n" kh[vimi> aiv[

C[. {111-114}

Ā siddhānt Bhagwān Swāminārāyaṇe ā lokmā prabodhyo. Guṇātīt guruoe tenu digantmā pravartan karyu. Shāstrījī Mahārāje tene mūrtimān karyo. Guruonā jīvan-charitra-granthomā tenī punah dṛuḍhatā karāvavāmā āvī. Ā siddhāntne guruhari Pramukh Swāmī Mahārāje potānā hastākṣharthī lakhī sthir karyo. Sākṣhāt guruharinā prasangthī ā siddhānt jīvanmā prāpt karī shakāy chhe. Te ā satya sanātan muktiprad siddhāntne ja divya ‘Akṣhar-Puruṣhottam Darshan’ kahevāmā āve chhe. (111-114)

36. aivi prm (dÄy (sÜi>tn&> (c>tvn krti> krti> (nOqiY) an[ ain>d-

uRsihp*v<k sRs>g krvi[. {115}

Āvā param divya siddhāntnu chintavan karatā karatā niṣhṭhāthī ane ānand-utsāh-pūrvak satsang karavo. (115)

37. #iN d[hY) (vlxN a[vi pi[tini aiRmin[ (vP[ b\M$pn) (vBivni kr)

sd]v prb\Mn) upisni krv). {116}

Traṇ dehthī vilakṣhaṇ evā potānā ātmāne viṣhe brahmarūpnī vibhāvanā karī sadaiv Parabrahmanī upāsanā karavī. (116)

11 | 26

38. Bgvin tYi g&@n[ (vP[ mn&OyBiv n Ô[vi[, kirN k[ axr an[ p&@Pi[_im

b>n[ miyiY) pr C[, (dÄy C[. {131}

Bhagwān tathā gurune viṣhe manuṣhyabhāv na jovo. Kāraṇ ke Akṣhar ane Puruṣhottam banne māyāthī par chhe, divya chhe. (131)

39. Bgvin tYi g&@n[ (vP[ (vVis ØQ krvi[, (nb<Ltini[ Ryig krvi[, F)rj

riKv) tYi Bgvinn&> bL riKv&>. {132}

Bhagwān tathā gurune viṣhe vishvās dṛuḍh karavo, nirbaḷtāno tyāg karavo, dhīraj rākhavī tathā Bhagwānnu baḷ rākhavu. (132)

40. m&m&x&ai[a[ p\Ryx axrb\M g&@ni[ p\s>g sdi prm p\)(t an[ (dÄyBivY)

krvi[. {134}

Mumukṣhuoe pratyakṣh Akṣharbrahma guruno prasang sadā param prīti ane divyabhāvthī karavo. (134)

41. axrb\MAv$p g&@n[ (vP[ ØQ p\)(t a[ j b\iM) IAY(t tYi Bgvinni

sixiRkirn[ pimvin&> siFn C[. {135}

Akṣharbrahma-swarūp gurune viṣhe dṛuḍh prīti e ja brāhmī sthiti tathā Bhagwānnā sākṣhātkārne pāmavānu sādhan chhe. (135)

42. axrb\M g&@ni g&Ni[ aiRmsit` krvi miT[ tYi prb\Mn) an&B*(t miT[

axrb\M g&@ni p\s>gi[n&> sdiy mnn krv&>. {136}

Akṣharbrahma gurunā guṇo ātmasāt karavā māṭe tathā Parabrahmanī anubhūti māṭe Akṣharbrahma gurunā prasangonu sadāy manan karavu. (136)

12 | 26

43. mn-km<-vcn[ g&@h(rn&> sdi s[vn krv&> an[ t[mn[ (vP[ p\Ryx

niriyNAv$pn) Bivni krv). {137}

Man-karma-vachane guruharinu sadā sevan karavu ane temane viṣhe pratyakṣh Nārāyaṇswarūpnī bhāvanā karavī. (137)

44. sRs>g)a[ ±yir[y bLr(ht vit si>BLv) nh)‚ an[ krv) pN nh)‚.

h>m[Si> bL Br[l) viti[ krv). {138}

Satsangīe kyārey baḷ-rahit vāt sāmbhaḷavī nahī ane karavī paṇ nahī. Hammeshā baḷ bharelī vāto karavī. (138)

45. p\[m[ kr)n[ tYi aidr Yk) b\M an[ prb\Mni m(hmin) tYi t[mni

s>b>FviLini m(hmin) viti[ (nr>tr krv). {139}

Preme karīne tathā ādar thakī Brahma ane Parabrahmanā mahimānī tathā temanā sambandh-vāḷānā mahimānī vāto nirantar karavī. (139)

46. m&m&x&a[ sRs>g)ai[n[ (vP[ s&ãdBiv, (dÄyBiv tYi b\MBiv riKvi.

{140}

Mumukṣhue satsangīone viṣhe suhṛudbhāv, divyabhāv tathā brahmabhāv rākhavā. (140)

47-48. prmiRmi prb\M Avi(mniriyN Bgvin, axrb\MAv$p g&Nit)t g&@,

t[mN[ aip[l (dÄy (sÜi>t tYi t[mni ai(~t B±ti[ni[ (vv[k[ kr)n[ sdiy

px riKvi[. {141-142}

Paramātmā Parabrahma Swāminārāyaṇ Bhagwān, Akṣharbrahma-swarūp guṇātīt guru, temaṇe āpel divya siddhānt tathā temanā āshrit bhaktono viveke karīne sadāy pakṣh rākhavo. (141-142)

13 | 26

49. p\(t(dn IAYr (c_i[ a>tØIOT krv) k[ h&> ai li[kmi> S&> krvi aiÄyi[ C&>?

an[ S&> kr) rHi[ C&>? {145}

Pratidin sthir chitte antardṛuṣhṭi karavī ke hu ā lokmā shu karavā āvyo chhu? Ane shu karī rahyo chhu? (145)

50. 'axr$p YEn[ h&> p&@Pi[_imn) BI±t k@>" a[m pi[tini lÈyn&> (c>tn

aiLs ri²yi vgr ri[j krv&>. {146}

‘Akṣharrūp thaīne hu Puruṣhottamnī bhakti karu’ em potānā lakṣhyanu chintan āḷas rākhyā vagar roj karavu. (146)

51-52. ai Avi(mniriyN Bgvin sv<kti<hti< C[, svi[<pr) C[, (nyimk C[. t[ai[

mn[ ah)‚ p\Ryx mÇyi C[. aiY) j h&> Fºy C&>, prm Bi³ySiL) C&>, kZtiY<

C&>, (n:S>k C&>, (n(á>t C&> an[ sdi s&K) C&>. {147-148}

Ā Swāminārāyaṇ Bhagwān sarva-kartā-hartā chhe, sarvoparī chhe, niyāmak chhe. Teo mane ahī pratyakṣh maḷyā chhe. Āthī ja hu dhanya chhu, param bhāgyashāḷī chhu, kṛutārth chhu, nihshank chhu, nishchint chhu ane sadā sukhī chhu. (147-148)

53. ai r)t[ prmiRmin) (dÄy p\iI¼tn&>, m(hmin&> tYi t[mn) p\sºntin&> (c>tn

drri[j IAYr (c_i[ krv&>. {149}

Ā rīte Paramātmānī divya prāptinu, mahimānu tathā temanī prasannatānu chintan dar-roj sthir chitte karavu. (149)

54. pi[tini aiRmin[ #iN d[h, #iN avAYi tYi #iN g&NY) j&di[ smJ t[n)

axrb\M siY[ a[ktin) (vBivni p\(t(dn krv). {150}

Potānā ātmāne traṇ deh, traṇ avasthā tathā traṇ guṇthī judo samajī tenī Akṣharbrahma sāthe ekatānī vibhāvanā pratidin karavī. (150)

14 | 26

55. drri[j jgtni niSv>tpNin&> an&s>Fin krv&> an[ pi[tini aiRmin)

(nRyti tYi sIµcdin>dpNin&> (c>tvn krv&>. {151}

Dar-roj jagatnā nāshavant-paṇānu anusandhān karavu ane potānā ātmānī nityatā tathā sachchidānand-paṇānu chintavan karavu. (151)

56. j[ YE gy&> C[, YE rH&> C[ an[ j[ ki>E aigL YS[, t[ bF&> j Avi(mniriyN

Bgvinn) EµCiY) miri (ht miT[ j Yy&> C[ a[m minv&>. {152}

Je thaī gayu chhe, thaī rahyu chhe ane je kānī āgaḷ thashe te badhu ja Swāminārāyaṇ Bhagwānnī ichchhāthī mārā hit māṭe ja thayu chhe em mānavu. (152)

57. min, EOyi<, kim, k|i[F ERyi(d di[Pi[ni[ aiv[g aiv[ Ryir[ 'h&> axr C&>,

p&@Pi[_imni[ dis C&>" a[m Si>t mn[ (c>tvn krv&>. {154}

Mān, īrṣhyā, kām, krodh ityādi doṣhono āveg āve tyāre ‘Hu Akṣhar chhu, Puruṣhottamno dās chhu’ em shānt mane chintavan karavu. (154)

58. an[ sv< di[Pi[n&> (nvirN krniri sixit` Avi(mniriyN Bgvin sd]v

mir) siY[ C[ a[m bL riKv&>. {155}

Ane sarva doṣhonu nivāraṇ karanārā sākṣhāt Swāminārāyaṇ Bhagwān sadaiv mārī sāthe chhe em baḷ rākhavu. (155)

59. asRy ±yir[y n bi[lv&>. (ht kr[ t[v&> sRy bi[lv&>. aºyn&> a(ht kr[ t[v&>

sRy pN n bi[lv&>. {164}

Asatya kyārey na bolavu. Hit kare tevu satya bolavu. Anyanu ahit kare tevu satya paṇ na bolavu. (164)

15 | 26

60. s&Kmi> Ck) n jv&> an[ d&:Kmi> uo[g n pimvi[. kirN k[ bF&>

Avi(mniriyN Bgvinn) EµCiY) p\vt[< C[. {169}

Sukhmā chhakī na javu ane dukhmā udveg na pāmavo. Kāraṇ ke badhu Swāminārāyaṇ Bhagwānnī ichchhāthī pravarte chhe. (169)

61. k&mir tYi y&vin avAYimi> (vS[P s>ym piLvi[. SI±tni[ niS kr[ a[vi

ayi[³y ApS<, ØÆy vg[r[ni[ Ryig krvi[. {213}

Kumār tathā yuvān avasthāmā visheṣh sanyam pāḷavo. Shaktino nāsh kare evā ayogya sparsh, dṛushya vagereno tyāg karavo. (213)

62. Fm<-(nym piLviY) Jvn uºnt Yiy C[ an[ aºyn[ pN sdicir

piLvin) p\[rNi mL[ C[. {274}

Dharma-niyam pāḷavāthī jīvan unnat thāy chhe ane anyane paṇ sadāchār pāḷavānī preraṇā maḷe chhe. (274)

63. S&B tYi aS&B p\s>gi[n[ (vP[ m(hmia[ s(ht p(v#i shÔn>d

nimivl)ni[ piq krvi[. {276}

Shubh tathā ashubh prasangone viṣhe mahimāe sahit pavitra Sahajānand Nāmāvalīno pāṭh karavo. (276)

64. axrb\Mn&> siFÀy< p\i¼t kr) p&@Pi[_imn) disBiv[ BI±t krv) a[ m&I±t

minvimi> aiv) C[. {291}

Akṣharbrahmanu sādharmya prāpt karī Puruṣhottamnī dāsbhāve bhakti karavī e mukti mānavāmā āvī chhe. (291)

16 | 26

65. Bgvin sv<kti< C[, dyiL& C[, sv<n&> rxN krniri C[ an[ a[ j sdi miri>

sv[< s>kTi[ni TiLniri C[. {44}

Bhagwān sarva-kartā chhe, dayāḷu chhe, sarvanu rakṣhaṇ karanārā chhe ane e ja sadā mārā sarve sankaṭonā ṭāḷanārā chhe. (44)

66. Bgvin j[ kr[ t[ sdiy siri miT[ hi[y. t[mn) EµCi a[ j mi@> p\ir¾F

C[. t[ai[ j miri tirk C[. {45}

Bhagwān je kare te sadāy sārā māṭe hoy. Temanī ichchhā e ja māru prārabdha chhe. Teo ja mārā tārak chhe. (45)

67. miri> (v´ni[, pip, di[P tYi d&g&<Ni[ avÆy niS pimS[. h&> avÆy Si>(t,

prm ain>d an[ s&K pim)S. {46}

Mārā vighno, pāp, doṣh tathā durguṇo avashya nāsh pāmashe. Hu avashya shānti, param ānand ane sukh pāmīsh. (46)

68. kirN k[ mn[ sixit` axrp&@Pi[_im mhirij mÇyi C[. t[mni bL[ h&> j$r

d&:Kn[ tr) jES. {47}

Kāraṇ ke mane sākṣhāt Akṣhar-Puruṣhottam Mahārāj maḷyā chhe. Temanā baḷe hu jarūr dukhne tarī jaīsh. (47)

69. ai r)t[ (vcirn&> bL riK) ai(~t B±t ±yir[y (h>mt n hir[ an[

Bgvinni bL[ ain>dmi> rh[. {48}

Ā rīte vichārnu baḷ rākhī āshrit bhakta kyārey himmat na hāre ane Bhagwānnā baḷe ānandmā rahe. (48)

17 | 26

70. (n>di, l¶Ô, By k[ m&Æk[l)ai[n[ l)F[ ±yir[y sRs>g, Avi(mniriyN

Bgvin, t[mn) BI±t an[ g&@ni[ Ryig n krvi[. {121}

Nindā, lajjā, bhay ke mushkelīone līdhe kyārey satsang, Swāminārāyaṇ Bhagwān, temanī bhakti ane guruno tyāg na karavo. (121)

71. sRs>gni[ aiSri[ pi[tini d&g&<Ni[n[ TiLvi, sd`g&Ni[n[ p\i¼t krvi an[

pi[tini prm kÃyiN miT[ krvi[. {126}

Satsangno āsharo potānā durguṇone ṭāḷavā, sadguṇone prāpt karavā ane potānā param kalyāṇ māṭe karavo. (126)

72. Avi(mniriyN Bgvin tYi g&Nit)t g&@ai[n) p\sºnti p\i¼t krvi sdi

sRs>gni[ aiSri[ krvi[. {127}

Swāminārāyaṇ Bhagwān tathā guṇātīt guruonī prasannatā prāpt karavā sadā satsangno āsharo karavo. (127)

73. ahi[! aipNn[ axr an[ p&@Pi[_im b>n[ ah)‚ j mÇyi C[. t[mn) p\iI¼tni

k[fY) sRs>gni ain>dn[ sdiy miNvi[. {128}

Aho! Āpaṇne Akṣhar ane Puruṣhottam banne ahī ja maḷyā chhe. Temanī prāptinā kefthī satsangnā ānandne sadāy māṇavo. (128)

74-75. Bgvin an[ b\MAv$p g&@n) aiXin&> sdiy piln krv&>. t[mn) an&vZ(_i

ÔN)n[ t[n[ ØQpN[ an&srv&>. t[mn) aiXi aiLs vg[r[ m*k)n[ piLv),

trt piLv); sdi ain>d, uRsih an[ m(hmi siY[ t[mn[ riJ krvini

BivY) piLv). {143-144}

Bhagwān ane brahmaswarūp gurunī āgnānu sadāy pālan karavu. Temanī anuvṛutti jāṇīne tene dṛuḍhapaṇe anusaravu. Temanī āgnā āḷas vagere mūkīne pāḷavī, tarat pāḷavī; sadā

18 | 26

ānand, utsāh ane mahimā sāthe temane rājī karavānā bhāvthī pāḷavī. (143-144)

76. p&@Pi[ ±yir[y k&ØIOTa[ kr)n[ A#i)ai[n[ n j&a[. t[ j r)t[ A#i)ai[ pN

k&ØIOTa[ kr)n[ p&@Pi[n[ n j&a[. {180}

Puruṣho kyārey kudṛuṣhṭie karīne strīone na jue. Te ja rīte strīo paṇ kudṛuṣhṭie karīne puruṣhone na jue. (180)

77. Fm< an[ s>Akiri[ni[ niS kr[ a[vi> aÅl)l ØÆyi[ j[mi> aivti> hi[y t[vi>

niTki[ k[ cl(c#ii[ vg[r[ ±yir[y n Ô[vi>. {185}

Dharma ane sanskārono nāsh kare evā ashlīl dṛushyo jemā āvatā hoy tevā nāṭako ke chal-chitro vagere kyārey na jovā. (185)

78. ai li[kmi> s>g bLvin C[. j[vi[ s>g hi[y t[v&> Jvn bn[. aiY) siri

mn&Oyi[ni[ s>g krvi[. k&s>gni[ sv<Yi Ryig krvi[. {216}

Ā lokmā sang baḷavān chhe. Jevo sang hoy tevu jīvan bane. Āthī sārā manuṣhyono sang karavo. Kusangno sarvathā tyāg karavo. (216)

79. axrp&@Pi[_im mhirijn[ (vP[ ØQ (nOqi riKv). t[m Cti> ki[E pN aºy

d[vi[n) (n>di n krv). {252}

Akṣhar-Puruṣhottam Mahārājne viṣhe dṛuḍh niṣhṭhā rākhavī. Tem chhatā koī paṇ anya devonī nindā na karavī. (252)

80. aºy Fmi[<, s>p\diyi[ k[ t[mni an&yiy)ai[n[ (vP[ o[P n krvi[. t[mn) (n>di

n krv). t[mn[ sdi aidr aipvi[. {253}

Anya dharmo, sampradāyo ke temanā anuyāyīone viṣhe dveṣh na karavo. Temanī nindā na karavī. Temane sadā ādar āpavo. (253)

19 | 26

81. (vp(_i aiv[ Ryir[ F)rj riKv), p\iY<ni krv), p\yRn krvi[ an[

axrp&@Pi[_im mhirijn[ (vP[ ØQ (vVis riKvi[. {280}

Vipatti āve tyāre dhīraj rākhavī, prārthanā karavī, prayatna karavo ane Akṣhar-Puruṣhottam Mahārājne viṣhe dṛuḍh vishvās rākhavo. (280)

82. siri fLn[ aip[ t[v&>, uºn(t kr[ t[v&> an[ u(ct hi[y t[v&> j sihs krv&>.

j[ k[vL pi[tini mnn&> an[ li[ki[n&> r>jn kr[ t[v&> sihs n krv&>. {214}

Sārā faḷne āpe tevu, unnati kare tevu ane uchit hoy tevu ja sāhas karavu. Je kevaḷ potānā mannu ane lokonu ranjan kare tevu sāhas na karavu. (214)

83-84. ~)h(ra[ S&Ü upisni-BI±tni> pi[PN an[ rxN miT[ m>(dr (nmi<N$p

BI±tn&> p\vt<n ky&†. an[ Bgvinn) j[m j t[mni u_im B±t a[vi

axrb\Mn) Bgvinn) siY[ s[vi krvi miT[ aiXi kr). {87-88}

Shrīharie shuddha upāsanā-bhaktinā poṣhaṇ ane rakṣhaṇ māṭe mandir nirmāṇrūp bhaktinu pravartan karyu. Ane Bhagwānnī jem ja temanā uttam bhakta evā Akṣharbrahmanī Bhagwānnī sāthe sevā karavā māṭe āgnā karī. (87-88)

85. axrb\M Bgvinni u_im B±t C[, kirN k[ t[ai[ (nRy miyipr C[ an[

(nRy Bgvinn) s[vimi> rmmiN hi[y C[. {89}

Akṣharbrahma Bhagwānnā uttam bhakta chhe, kāraṇ ke teo nitya māyāpar chhe ane nitya Bhagwānnī sevāmā ramamāṇ hoy chhe. (89)

20 | 26

86-87. t[ aiXin[ an&sr)n[ sv<n&> kÃyiN Yiy t[ h[t&Y) (dÄy m>(dri[n&> (nmi<N

BI±tBivY) krvimi> aiv[ C[ an[ t[ni m¹yK>Dmi> p&@Pi[_im Bgvinn)

m*(t<n) siY[ axrb\Mn) m*(t< pN (v(Fvt` AYipvimi> aiv[ C[. {90-

91}

Te āgnāne anusarīne sarvanu kalyāṇ thāy te hetuthī divya mandironu nirmāṇ bhakti-bhāvthī karavāmā āve chhe ane tenā madhya-khanḍmā Puruṣhottam Bhagwānnī mūrtinī sāthe Akṣharbrahmanī mūrti paṇ vidhivat sthāpavāmā āve chhe. (90-91)

88. a[ j r)t[ Gr ai(d AYLi[n[ (vP[ kr[l m>(dri[mi> pN m¹ymi> h>m[Si>

axrb\M s(ht p&@Pi[_im Bgvinn[ p\AYi(pt krvimi> aiv[ C[. {92}

E ja rīte ghar ādi sthaḷone viṣhe karel mandiromā paṇ madhyamā hammeshā Akṣharbrahma sahit Puruṣhottam Bhagwānne prasthāpit karavāmā āve chhe. (92)

89. aiXi-upisni s>b>F) ai (sÜi>ti[ sv<Jv(htivh C[, d&:K(vniSk C[

an[ prms&Kdiyk C[. {287}

Āgnā-upāsanā sambandhī ā siddhānto sarva-jīva-hitāvah chhe, dukh-vināshak chhe ane param-sukh-dāyak chhe. (287)

90. j[ai[n[ sRs>gni[ ai~y Yyi[ C[ t[mn&> kiL, km< k[ miyi ±yir[y a(nOT

krvi smY< Yti> j nY). {277}

Jeone satsangno āshray thayo chhe temanu kāḷ, karma ke māyā kyārey aniṣhṭ karavā samarth thatā ja nathī. (277)

21 | 26

91. kiL, km< ai(dn&> kti<pN&> n minv&>. axrp&@Pi[_im mhirijn[ sv<kti<

minvi. {279}

Kāḷ, karma ādinu kartāpaṇu na mānavu. Akṣhar-Puruṣhottam Mahārājne sarva-kartā mānavā. (279)

92. a[kidS)n&> v\t sdiy prm aidr Yk) krv&>. t[ (dvs[ (n(PÜ vAt& ±yir[y

n jmv). {256}

Ekādashīnu vrat sadāy param ādar thakī karavu. Te divase niṣhiddha vastu kyārey na jamavī. (256)

93. vcnimZt, Avim)n) viti[ tYi g&Nit)t g&@ai[ni> Jvnc(r#ii[ (nRy[

BivY) vi>cvi>. {236}

Vachanāmṛut, Swāmīnī Vāto tathā guṇātīt guruonā jīvan-charitro nitye bhāvthī vānchavā. (236)

94. pi[tin[ p\i¼t Yt) aivkmi>Y) pi[tin) SI±t p\miN[ dSmi[ k[ v)Smi[ Big

Avi(mniriyN Bgvinn) s[vi-p\sºnti miT[ ap<N krvi[. {195}

Potāne prāpt thatī āvakmāthī potānī shakti pramāṇe dashmo ke vīshmo bhāg Swāminārāyaṇ Bhagwānnī sevā-prasannatā māṭe arpaṇ karavo. (195)

95. p&@P[ sm)p s>b>F (vnin) A#i)ni[ ApS< n krvi[. t[ j r)t[ A#i)a[ pi[tin[

sm)p s>b>F (vnini aºy p&@Pni[ ApS< n krvi[. {183}

Puruṣhe samīp sambandh vinānī strīno sparsh na karavo. Te ja rīte strīe potāne samīp sambandh vinānā anya puruṣhno sparsh na karavo. (183)

22 | 26

96. aipRkiL p\i¼t Yti> aºyn) rxi miT[ ApS< krvimi> di[P nY). pr>t& Ô[

aipRkiL n hi[y ti[ sdiy (nymi[n&> piln krv&>. {184}

Āpatkāḷ prāpt thatā anyanī rakṣhā māṭe sparsh karavāmā doṣh nathī. Parantu jo āpatkāḷ na hoy to sadāy niyamonu pālan karavu. (184)

97. j[N[ kr)n[ kimvisni vZ(Ü pim[ t[v) viti[ k[ g)ti[ n si>BLvi>, p&Atki[

n vi>cvi> tYi t[vi> ØÆyi[ n Ô[vi>. {188}

Jeṇe karīne kām-vāsanā vṛuddhi pāme tevī vāto ke gīto na sāmbhaḷavā, pustako na vānchavā tathā tevā dṛushyo na jovā. (188)

98. gZhAY sRs>g)a[ miti-(ptin) s[vi krv). p\(t(dn t[mni> crNi[mi>

nmAkir krvi. {172}

Gṛuhasth satsangīe mātā-pitānī sevā karavī. Pratidin temanā charaṇomā namaskār karavā. (172)

99. m&m&x& pi[tini aiRmin) m&I±t miT[ shÔn>d ~)h(r tYi axrb\M Av$p

g&Nit)t g&@ni[ p\)(ta[ kr)n[ aiSri[ kr[. {20}

Mumukṣhu potānā ātmānī mukti māṭe Sahajānand Shrīhari tathā Akṣharbrahma swarūp guṇātīt guruno prītie karīne āsharo kare. (20)

100. sRs>gni[ aiSri[ kr) sdiy k>qn[ (vP[ kiO×n) b[vD) miLi FirN krv)

tYi sRs>gni (nymi[ FirN krvi. {21}

Satsangno āsharo karī sadāy kanṭhne viṣhe kāṣhṭhnī bevaḍī māḷā dhāraṇ karavī tathā satsangnā niyamo dhāraṇ karavā. (21)

23 | 26

'

BlessingsPramukh Swami Maharaj

InspirerMahant Swami Maharaj

�-