13
島根大学教育学部紀要(人文・杜会科学)第21巻 39~51頁 昭和62年12月 現観荘厳論釈の梵文写本(4) 英* (1) 本稿は,先年来<現観荘厳論釈の梵文写本>として発表をつづげているものの一部であり,内容 的にはその第二章と第三章に相当している。この二章の写本には大きな欠陥は認められないもの の,処々に不鮮明な個所や小さな欠落が認められる。その場合には,A(荻原本およびTucci本) やTib.と比較勘案してこれを補いそして当該個所をイタリヅクで示しておいた。 本稿で用いる略号は次の如くである。 N1 MS No5-237,v1,Bauddhadarξana2ka Abh1s AorW Abh1samaya1amkar’a1okaPra頂aparam1ta- Unra1Wog1hara T. :Tucci’s edition of the above mentioned Text. Tib. :Tibetan version of the Abhis.一karika一組stra-vivrti( Abh1samaya1amkara_kar1ka_§astra_vrtt1”) (1)Nα1は比治山女子短期大学紀要第17号,1983に,そして Nα2およびNα3は島根大学教育学部紀要第19巻, 1985;同第20巻,1986にそれぞれ発表した。 *島根大学教育学部杜A科教育研究室

現観荘厳論釈の梵文写本(4)島根大学教育学部紀要(人文・杜会科学)第21巻 39~51頁 昭和62年12月 現観荘厳論釈の梵文写本(4) 天 野

  • Upload
    others

  • View
    2

  • Download
    0

Embed Size (px)

Citation preview

Page 1: 現観荘厳論釈の梵文写本(4)島根大学教育学部紀要(人文・杜会科学)第21巻 39~51頁 昭和62年12月 現観荘厳論釈の梵文写本(4) 天 野

島根大学教育学部紀要(人文・杜会科学)第21巻 39~51頁 昭和62年12月

現観荘厳論釈の梵文写本(4)

天  野  宏  英*

は し が き

                                    (1) 本稿は,先年来<現観荘厳論釈の梵文写本>として発表をつづげているものの一部であり,内容

的にはその第二章と第三章に相当している。この二章の写本には大きな欠陥は認められないもの

の,処々に不鮮明な個所や小さな欠落が認められる。その場合には,A(荻原本およびTucci本)

やTib.と比較勘案してこれを補いそして当該個所をイタリヅクで示しておいた。

本稿で用いる略号は次の如くである。

N1    MS No5-237,v1,Bauddhadarξana2ka Abh1samaya1amkara-vyakhya

AorW Abh1samaya1amkar’a1okaPra頂aparam1ta-vyakhyabyHar1bhadra,edby

     Unra1Wog1hara

T.   :Tucci’s edition of the above mentioned Text.

Tib.   :Tibetan version of the Abhis.一karika一組stra-vivrti(vid.‘‘A Study on the

      Abh1samaya1amkara_kar1ka_§astra_vrtt1”)

(1)Nα1は比治山女子短期大学紀要第17号,1983に,そして Nα2およびNα3は島根大学教育学部紀要第19巻,

 1985;同第20巻,1986にそれぞれ発表した。

*島根大学教育学部杜A科教育研究室

sokyu
Page 2: 現観荘厳論釈の梵文写本(4)島根大学教育学部紀要(人文・杜会科学)第21巻 39~51頁 昭和62年12月 現観荘厳論釈の梵文写本(4) 天 野

40 ~~i~l~S~~"-・'---~~~~^~~!~)~~~i~L=~j~ (4)

DVITlYADHIKARA-VIVRTI

eval~l sarvak~rajfiat~dhigamo vin~ na m~rggajfiat~-parijfi~neneti m~rggajfiat~m

~ha/ (b,)

dhy~mrkara~rat~ bh~bhir dev~n~l~L yogyat~I~L prati/

vlSayo myato vy~ptih svabh~vas tasya karmma ceti/ (1) (2)

m~rggajfiatotpattir~l prati yogyat~ 'p~dan~ya dev~din~r~l vaipakika-prabhayas tatha=

gata prakyti-prabhabhir mmalinrkara~Lat~ nihatam~na-sant~na evotpadyate 'dhigama

rtl Jfi~pan~ya kyt~ 'to vakrokty~ 'dharah kathitah/ (b')

sa cotp~dita-bodhicitta eveti viSaya-pratiniyamah/

"tri-y~na-vyavasthanam ~bhipr~yikar~L na lakSa~rikam" iti ny~y~d anuttara-sam= (3)

yak-sar~Lbodhi-paryavasana eva sarvo jana ity ato vlta-r~getara-yogina buddhatva-

praptaye marggajfiat~ bhavanlyeti vyaptih/

(b*) (4) ~ sarps~rar~l sattv~rtha-kara~la-pravrttatvenotp~dita-bodhicittasya sarvatha kle= (5)

~apraha~lam iti svabh~vah/

tato 'sya svabh~vasya bhnta-koter asakS~t-kara~Lena prajfiop~ya-kau~alena c~pari=

grhita-sattva-parigrahadi-karmeti karitram/

~dharadikam evam abhidhaya marggajfiat~dhikare sarva-m~rgg~h paripti:rayitavya

iti ~ravaka-marggam ~ha/ (9a * )

catur~L~m ~rya-saty~nam ak~ranupalambhataly/

~r~vaka~l~m ayaryl m~rgo jfieyo m~rggajfiat~ naya (2) iti/ (6)

tatra dulpkha-satyasya catur~laITL yathakramal~L anitya-duhkha-~nnya-1ak~a~lan~tma-

tal-1akSa~la-~~ntak~r~~l~m/ (7)

samudaya-satyasya hetu-samudaya-prabhava-pratyaya-svabh~v~n~r~L roga-gal:Lda-

~aly~ghak~r~~l~m/ (*')

nirvede virag~ya nirodh~ya pratipanno bhavatlti vacan~t tayor eva duhkhasamud=

ayayoh pratyekar~L nirvil-lakSal~ayoh para-pralopa-dharmmakarayor vir~ga-svabha=

vay0~ cala-prabhar~rgurak~rayor nirodha-svarnpa~L~m bhayopasarggopadravak~r~~L~m/ (8)

nirodha-satyasya nirodha-svartlpa-niratm a-~anta-pra~Lltakar~tma-vivikta-nihsara= (**) (9)

~La-1akSa~La-~nny~nimittaprauihit~nabhisar~LSkarakara~lar~L/

m~rgga-satyasya m~rgga-ny~ya-pratipatti-nairy~Qikakarau~fl ca

(1) vakturn ~ha A. (2) sva karma Ja for valpakika A. (3) 'n~pi A. (4) m~rggajfiatay~ inserted

here in A. (5) kle~a-pra' W, kle~~pra'T; spatLS pa ma yin Tib. (6) om. Tib. ; stoh pa dah bdag

med pa. (7) Ex. conj. pratyaya-prabhava, A. (8) cf. sukha-~uci-vastutvena viviktatah/ A. (9)

cf. nitya-hita-vastutvena ~tinya' A.

Page 3: 現観荘厳論釈の梵文写本(4)島根大学教育学部紀要(人文・杜会科学)第21巻 39~51頁 昭和62年12月 現観荘厳論釈の梵文写本(4) 天 野

~+ ~.

(1)

svabh~v~nupalambhato m~rggajhat~dhikare ~r~va,k~l:Lar~L marggo bodhisattvenaivam

parijfieya iti/

nirvedhabh~gty~dhigama-ptlrvvakal~l catuh-satya-parijfi~nam iti marggam abhi= (a+)

dhaya nirvedhabhaglyam aha/

rttp~di-skandha-~nnyatv~c chnnyatan~m abhedatah/

usmal~o 'nupalambhena teS~r~ mnrddhagatam mataITL// (3).

kS~ntayas teSu nity~di-yoga-sthana-niSedhatah/

da~a-bh~lmih sam~rabhya vistar~sth~na-de~anat// (4)

agradharmmagatar~l proktar~L ~rya-~r~vaka-vartmani/

tat kasya hetor buddhena buddv~ dharmm~samrkSan~d/ (5) iti/

rttp~di-skandh~nar~l svasvabh~vena ~tinyatvac chttnyat~n~~l parasparam abhedo

rnpadln~l~l ptlrvvavad anupalambho (a*)

rnpadau tathaiva na nityan n~nityam ity upalambha-yogen~vasth~nan niSiddha~l/

pramuditadi-bhnmav asth~nal~l vistarel:la yathavan nirdiStam ity ak~rair yasm~t (4・・- (a~) "'4)

tathagatena bodhim abhisarnbudhya dharmm~ nopalabdha iti pram~~la-puruS~dar~ana-

kara~LO papannair

yathakramar~L Saty~lambane

nirvedhabhagtyam utpadyata iti/

~r~vaka-m~rgg~nantaral~l pratyekabuddha-m~rggabhidhane nyaya-pr~pte 'pi ~r~= (5・・-

vakebhyah kathal~l prativisiStas te yena teS~r~L m~rgga-bheda ity ~~ar~lkya

paropade~a-vaiyarthyar~L Svayar~lbodhat svayambhuv~l~l/ (a')

gam.bh.irat~ ca jfianasya kha~g~nam abhidhlyata (6) iti/ ...5)

vaisiStya-pratip~danam t~vad ~ha/ (6・・-

~r~vakah paropade~a-s~pekSah svabodhim budhyante par~m~ ca s~lapa-dharmma-...6)

de~anay~ ku~ale pravarttayantity agamah/

pratyekabuddhaly punah svayal~l ptlrvva-~rut~dy-abhisalTlskare~a paropade~aITL praty (7) (a*)

anapekSah svabodhim abhisal~rbudhyante te~am ato buddh~dy-upade~a-nairarthakyam

ity ekar~L vaisi~tyar~L/

~abdocc~ra~a-dharmma-de~anay~ ~rotrbhih kriyate vaktr-ifi~nasya s~marthy~ b0=

dhas te punar a~abda-dharmma-de~anay~ sv~dhigata-jfi~nadi-s~marthyena par~n da~a-(8)

ku~aladau pravarttayanty atas teS~r~l jfi~n~navabodhat~ dvitiyar~L VaisiStyam iti/

(1) bha bhavanaya A (9) gatah N (3) 'vartmyani Nl' (4・・・・・・4)' na kecld dharmah samupalab

dhah A. (5・・・・・・5) Ex. conj. ity ~~ankya vai~iStya-pratip~dan~rtham t~vad

& Tib. (6・・・・・・6) In A, divided into two sentences and put separately, i. e.

s~pekS~h svabodhir~l budhyante, p. 154, & s~lapa-dharma-de~anay~ par~n

vartayanti, p. 155. (7) adhigacchanti A (8) 'ta ca (?), N1

~ha/・・・・・・ (K~' 6) ・・・// A

~r~vakah paropade~a-

ku~ale ~r~vakah. pra=

Page 4: 現観荘厳論釈の梵文写本(4)島根大学教育学部紀要(人文・杜会科学)第21巻 39~51頁 昭和62年12月 現観荘厳論釈の梵文写本(4) 天 野

42 ~~~・~1~E~~:"-'-~'--~^~:~)~~~L~~c (4)

(bl) (1) kathar~L punar a~abda-dharmma-de~anety d~ahk~m praty ~ha/

~u~r~S~ yasya yasy~rthe yatra yatra yath~ yatha/

sa so 'rthah khy~ty a~abdo 'pi tasya tasya tatha tatha// (7) iti/

n~vitarkya navicarya vacam bh~Sata ity ~lapo vikSepah/ sa ca samt~na-kS0bham

~dadhatiti bodhisattvenaivarn pral:lihitam "~lapam antarena buddho bhiitv~ dharmma-(2)

de~akah. syam" ity (b*)

ato buddhatva-s~my~t pratyekabuddh~vasth~y~m api pra~idhan~di-s~marthyena

yasminn arthe yena prakarel:la yasya ~rava~reccka tasya vijfiane tenaiva prak~ren~=

~abdo 'pi so 'rthah pratibhatity a~abda=dharmma-de~anocyate/

dharmma-de~an~~abdasya ayam artho yato dharmmasyabhidheyasya ~rotr-vijfi~ne

'ti~ayena sarjjanam utp~danam iti/ (b3)

vaisiStyam evam abhidhaya visiSt~n~r~L visiSta eva m~rgga iti pratyehabuddha-

marggam prakytam aha/

gr~hyartha-kalpan~-han~d gr~hakasy~prah~l:lataly/

~dharata~ ca vijfieyah kha~ga-m~rggasya sar~lgraha (8) iti/

grahya-grahakartha-vikalpayor yathakramam prah~~lapraha~Lena pratyekabuddha-(b*)

y~na-saI~Lgrhit~dheya-dharmm~dhara-vi~eSel)a yathokta-satya-bhavanayaiva pratyeka=

buddha-m~rgga yatha-vastu-pratltyasamutpada-vibh~vitatvena ca prativi~iSta-dhar=

mm~dhigamo bodhisattvena parijfieyo na sarvak~ratayeti pratyekabuddha-m~rggah/

nirvedhabhagty~dhigame sati yathokta-margga iti nirvedhabh~gtyam ~ha/ (4)

praJfiapter avirodhena dharmmat~ sClcanakrtih/

nSamagam m~lrdhagam rOp~dy-~han~di-prabh~vital~l// (9)

adhy~tma-~nnyatady-abhl rttpader aparigrah~t/ (5)

kS~ntl rO:p~dy-anutp~dady-~karair agra-dharmmateti/ (10)

rtlp~di-dharmma-s~lTlketika-prajfiapter ddharmmataya 'virodhena praka~ana~l/ (b6)

rnp~deh param~rthato na hani-vyddhy-~dy-arthal~1 sikSa~rar~L/ ...8) (8・・-

rClp~der adhyatma-bahirddh~di-~~nyatay~ abh~vam ca bhava-~~lnyatam up~d~y~=

parigraha~Lah/ (9)

r~pader notp~da-nirodhadikam ity akarair

yathakramaI~L catuh-satyalambane nirvedhabhagtyam utpadyata iti/ (10)

pratyekabuddha-m~rgg~nantaram bodhisattva-marggam ~ha/

(1) not clear in MS : dogs pa bu~ bar・・・gsuhs te Tib. (2) cf. <pr~pta-buddhatvo'ham cintama~lir iva=

lapam antarel:l~pi sattv~rtha-kriy~-samartho bhny~sam> A. (3) yathokta-pratyekabuddha-m~rgga

A. (4) 'ti/ Nl. (5) om. Nl' (6・・・・・・6) Ex. conj. s~~Lketika-dharma-prajfiapter avirodhena dharm=

at~y~h A. (7) pratip~danam A. (8) 't~m up~d~yapari' A. (9) anutpad~nirodha A. (lO) dar~ana-

m~rga A.

Page 5: 現観荘厳論釈の梵文写本(4)島根大学教育学部紀要(人文・杜会科学)第21巻 39~51頁 昭和62年12月 現観荘厳論釈の梵文写本(4) 天 野

~~ ~~; ;~i4~' ~~ 43 ~

(b')

kS~nti-jfi~na-kSarLaih satyal~l satyaI~L prati caturvidhaily/

margga-Jfiat~yam drli-m~rggah sanu~anso 'yam ucyata (11) iti/

dharmma-jfi~na-kS~ntir ddharmma-jfi~nam/ anvaya-jfi~na-kS~ntir anvaya-jfi~nam (1)

iti kS~nti-jfi~na-kSan~is caturbhih prati duhkhadi-satyam tair yukto m~rggajfiat~'dhi=

(2) (b*) kare bodhisattvenaihikamutrikair gul:lair yukto bh~vantyo mahanu~a~lso dar~an,a-m~rgo

'bhidhlyata iti/

kir~l-bhntak~rair bh~vantya ity ~ha/

~dh~r~dheyat~ 'bh~v~t tathata-buddhayor mithah/

pary~ye~l~nanujfi~na~l mahatta s~ aprama~lata// (12)

parim~~l~ntat~bhavau rnp~der avadhara~Lam/

tasy~lTl sthitasya buddhatve 'nudgrahaty~gat~dayaly// (13)

maitry-~di ~nnyat~ pr~ptir buddhatvasya parigrahah/ (10**)

sarvvasya vyavad~nasya sarvadhi-vy~dhi-~~ntanaryl// (14)

nirv~l:la-gr~ha-~~ntatvar~L buddhebhyo rakSa~l~dikar~L/

apra~i-vadham ~rabhya sarvak~rajfiata-naye// (15)

svayaI~L sthitasya sattv~n~ryl sth~panal~l pari~l~manalTl/

d~n~dln~r~l ca sambodhav iti m~rggajfiat~-kSal~~ (16) iti/ (3)

param~rthatayaikatvena tathat~-buddhayor ~dhar~dheya-bhavo na vidyata ity atas

(a2) (4) tayoh paramparar~l pary~yen~vasthiter ananujfi~nar~

r~lp~din~m dharmma-dh~tu-svabhavatay~ mahatt~ tathaiva teS~m aprama~Lat~ p~:r=

vvavad ak~~~parim~l~ataya teS~m aprim~~Lam ity evam ak~ra duhkha-satyasya/ (5)

rtlpader nihsvabhavatay~ ~~~vatocchedantatv~dy-abh~vah (6) (a3)

prajfi~p~ramit~:y~rn sthitasya dharmma-dh~tu-svabhavatay~ rttp~din~I~L tathagata=

tvavadharal~ar~l

(7・・- ...7)

tathaiva tatra sthitasya sarvva-dharmm~~~ITL nodgraha-ty~ga-bhavan~dikam

nilpsvabh~vadhimok~a-ptirvvakafi catur-apram~~Lal~l vibhavantyam ity evam ak~r~h

samudaya-satyasya/

rnp~der nija-rnp~ prakytyaiva ~nnyat~ (*')

dharmma-dh~tu-pari~L~mita-ku~ala-mul~n~ITL phalar~l tathagatatvasya pr~panam

praji~p~ramrtay~ sarvak~ra-pratipakS~~Lar~L saI~Lgraham

tathaiva bahy~bhyantaropadrava-pra~amanam ity evam akar~ nirodha-satyasya/ (8)

naihsv~bhavya-bhavanaiva rnp~di-nirv~l:L~bhinive~asya ~~ntih/

(1) khy~nti Nl

inserted here

sattvasya A.

(2) utpato (o., ) Nl' (3) rttp~di-ta' A. (4) om. A. (5) bh~vatvena

in A. (7・・・・・・7) dharma-dhatu-svabhavatay~ prajfi~paramitay~m

(8) r~g~di A ; gzugs pa la sogs pa Tib

A. (6) vastuno,

sthitasya bodhi=

Page 6: 現観荘厳論釈の梵文写本(4)島根大学教育学部紀要(人文・杜会科学)第21巻 39~51頁 昭和62年12月 現観荘厳論釈の梵文写本(4) 天 野

44 ~~;~:~~~:"--・-'~'~~~:6o~{~~~i~~-~c (4)

(1'・' ...1) (2) prajfiop~ya-kau~ala-pravyttasya buddhai rakS~varal;La-guptan~l~l karanam (a*)

buddhatvabhil~Si~LaITL svayal~L pr~l:Latipata-viraty~di-sarvak~rajfiatay~m sthitv~ ta=

traiva pareS~l~1 sthapanaITL/

(3・・・ ...3) d~n~dinam akSayaITL kartum icchat~ samyaksarnbodhau karyam parin~manam ity

evamak~r~ m~rgga-satyasyety

eva~l m~rggajfiat~-k~anah/

kecit

karikarthopalakSa~La-pare~La granthenakarartham anuktv~ dar~ana-m~rgga-so~a~a-(5)

kSal~opalakSal~am eva kevalam atra kytarn evam uktanukta-nirvedhabh~gtyady-artha-(6)

karik~sv api draStavyam iti/ (7・・-

tair bhavana-kram~dy-anirde~~n na kacid abhisamayanup~rvvi pratip~dit~ kifica=

...7) (8) lambanata akar~d ity-adi-karikartho 'pi kathan neya ity apare/ (a')

dar~ana-m~rg~nantarar~L bhavan~-m~rgabhidha7a,e sati svalpa-vaktavyatvena phala-

nimnatvena ca vineya-pravrttes tasya karitrar~L tavad ~ha/

sarvvato damanan namas sarvvatah kle~a-nirjayah/

upakram~viSahyatvar~l bodhir ~dhara-p~ljyateti/ (17)

(9・・・ ...9) sarvva-prakarel:la cittasya svavidheyatv~padanal~1/ kaly~l:la-mitr~di-sarvva-jana-(10) (11・・- (a8) ・・・n)

namanal~l/ rag~dy-abhibhavana~l/ para-kytopadrav~nuSth~n~nabhibhavanaryl/ samyak-(12) (12)

sambodhi-nisp~danam/ ~dhara-de~a-pnjyat~-kara~lam iti Sa~vidho vy~p~rah/

ka~ritrl~nantaram bh~van~-m~rggah/ sa ca s~srav~n~srava-bhedena dvividhah/

ataly s~~rav~rL~m adhimukti-pari~L~man~numodan~-manaskarakhy~n~ITL (13)

bh~van~-m~rgg~l~~m madhye 'dhimukti-manaskarakhyam prathamar~l bh~van~-

m~rggam ~ha/ (b*)

adhimuktis tridh~ jfiey~ sv(~rth~ ca sva-pararthika/

par~rthikaivety eS~ ca pratyekar~l trividhesyate// (18)

mrdvl madhy~dhim~tr~ ca mrdu-mrdv-~di-bhedatah/

s~ punas trividhety evam sapta-vim~atidh~ mateti/ (19) (14)

sva-parobhayalambanaivar~L yathadhimok~a-drSta-ku~ala-dharmm~dhiSth~n~pi bha=

vana-m~rg~dhikarad ~d~v asakS~tkriya rnp~ trividha/ (b")

pratyekam eSa punar mrdv-adi-bhedena tri-prakara/ sa punah pratyekam mrdv-

(1"""I) prajfi~p~ramitodgrahan~di-pra' A. (2) tath~gat~dibhyah A. (3・・・・・・3) Ex. conj. pari~L~manam

smrty~di-balena karyam A. (4・・・・・・4) arthantarabhisambodhin~ yathoktena grantha-prabandhena A

(5) iti var~Layanti, inserted here in A. (6) pratip~dana-pareSu grantheSu for karikasu A. (7・・・・・・7)

abhisamay~lar~Lkara-karika A. (8) vyakhyeya A. (9・・・・・・9) sarva-prakara-kle~a-sva' A. (lO) sarva-

prakara-kle~a for r~g~di A. (11・・・・・・11) paropakram~viSahyatvam A. (12) karitram A. (13) maskar~o

Nl. (14) 'kSaryL A.

Page 7: 現観荘厳論釈の梵文写本(4)島根大学教育学部紀要(人文・杜会科学)第21巻 39~51頁 昭和62年12月 現観荘厳論釈の梵文写本(4) 天 野

45

(1)

~di-bhedena trividhety eval~l navabhis tribhir ity adhimuktih sapta-vim. ~ati-prakara/ (2・・-

tad-bhavaka-b odhi sattvotsahan~yaivam adhi m ukter buddhadibhth stuty adayah .,2)

kriyanta iti stuta-stobhita-sar~Lsit~n aha/

stutih stobhah pra~arrls~ ca prajfiaparamit~I~L prati/ (b3)

adhimoksasya m~tr~l~~n navakais tribhir isyata (20) iti/

yath~dhimokSa-drSta-dharmma-lak~al~~m prajfi~p~ramitam prati pravyttasy~dhim0=

kSa-manaskarasya prathama-dvi-tri-nav~vasth~n~l~l pratyekam navabhih prakarair (3)

uttarottarabhinandinarrl stutih/ stobhah pra~alTlsa ca yathakramam isyata ity (4)

ete stuty-~dayo yathabhut~rthadhigama-1akSan, a n~rtha-v~da-rttp~h/ (b+)

adhimukter evaI~L pari~Lamanam iti pari~Laman~-manaskarakhyaITL dvitiyam aha/

vi~e~ah paril~~mas tu tasya karitram uttamal~l/

nopalambhakrti~ c~s~v vipary~sa-lakSa~Lah// (21)

vivikto buddha-pu~Lyaugha-svabh~va-smrti-gocaralp/

sop~ya~ c~nimitta~ ca buddhair abhyanumoditah// (22)

traidh~tukaprapanna~ ca parinamo 'paras tridha/ (b5)

mrdu madhyo 'dhim~tra~ ca maha-pu~Lyoday~tmaka (28) iti/ (5)

yathoktadhimukter vi~eS0 'nupalambho 'viparyaso vivikta-tath~gata-ku~ala-mnla-

(6) (7) samuha-svabh~v~nusmara~Lar~L SOp~ya-ku~alo 'nimitto buddhanujfi~tas traidh~tukapary= (b6)

~panno mrdu-madhy~dhimatro maha-pu~Lyodaya~ cety evam sarp:jfiakair manaskarair

yathakramam anuttara-bodheh ~Il~di-skandhasya pari~L~maka-cittasyatm~di-yukta-

vastunah/ traiya dhvika-buddha-kti~alasya/ d~n~der nnimittasya/ sarvva-m~rggasya/ (8)

kam~di-dhator da~a-ku~al~dika-karm.a-pathasya/ ~rotaapann~der anuttara-bodhi-prast=

hit~n~m c~nupalarnbhalambanair (9) (b') (ro)

nnaya-traya-vineya-sattva-m~rgopade~a-hetu-bhava-vy~p~ra-yuktair akSay~ya dv~= (n)

da~a-prakara paril~~mana sarva-sattv~rtham anuttara-samyak-sal~lbuddhau kriyata iti/

su-parh:l~mitam evam vastv-abhivarddhantyam ity anumodana-manask~rakhyam

trttyam ~ha/

up~y~nupalambhabhy~m ~ubha-mul~numodan~/

anumode manaskara-bhavaneha vidhlyata (24) iti/ (b8)

sal~rvrty-up~yena ku~ala-mtllany upalabhya pramudita-cittena param~rthato 'nupa-

lambhatay~numodanty~niti/ (12)

tad ayaI~L Sam~s~rtho

(1) 'kar~ bhavati/ A. (2・・・・・・2). stutih stobhah prasamsa ca buddhadibhth kriyata A, (3) yatho'

Nl. (4) 'gama-m~tra-1ak" A. (5) buddha A. (6) om Nl' (9) yana A. (lO) yuktatvena A. (n) jagad-ar' A.

of the before-mentioned sentence i. e. <tad ayam anumoda-manaskara iti/>

A. (7) svabhava-svabh~v~nu' Nl' (8) om. (12) In A, this sentence is put at the head

sam~s~rthah/ samvyty"""anumodanly~niti/

Page 8: 現観荘厳論釈の梵文写本(4)島根大学教育学部紀要(人文・杜会科学)第21巻 39~51頁 昭和62年12月 現観荘厳論釈の梵文写本(4) 天 野

46 I~;{~:~E~~:~--・-~'~~~:(~)~,1~~~~~~~i~~l~ (4)

(1"'

'dhimukti-manaskarena . punyam abhisarrlskaroti kaficana pi~~am iva dh~tubhyaly

pann~mana-manaskarel~a samyak-saITLbodhim tad-arigrkaroti suvarna-kara iv~bhara= "'1)

uam/ anumodan~-manaskarel:la sva-para-pu~Lya-kriy~-samataITL pratilabhati/

sdsrav~nantaram a,n~~ravo bhavan~-m~rggah sa ca dvividha iti/ prathamam abhi=

nirhara-1akSa~laI~L bhavana-marggam ~ha/

svabh~vah ~reSthat~ tasya sarvvasyanabhisarylskrtih/ (3)

nopalambhena dharmm~n~m arpa~l~ ca maharthateti/ (25)

rnpady-aviparlta-dar~anal~l svabhavah/

n~nyath~ buddhatva-sampr~ptih ~reSthat~/ (4) (a')

sarvva-dharmma-vi~eS~nutp~danen~dhigame prayogah sarvasyanabhisaITLskrtih/ (5)

tasyarvaITL SVabh~vadi-yuktasya m~rggasyanupalambhatayaiva dharmmau~m yogi-(3)

sant~ne samutp~danam arpal~a/ (6)

buddhatva-mahartha-kara~l~t maharthateti/

tad-anantaram dvittyam atyanta-vi~uddhi-lakSa~Lal~l ko 'syotpad~nutp~da-hetur yat

parigraha-tyagen~dhigama ity ~~ar~lka-nirakarana-dvare~Laha/ (a3)

buddha-sev~ ca dan~dir upaye yac ca kau~alaryl/

hetavo 'tradhimokSasya dharmma-vyasana-hetavalp// (26)

mar~dhiSthana-gambhira-dharmmat~ 'nadhimuktate/

skandhady-abhinive~a~ ca papa-mitra-parigraha (27), iti/

buddh~r~dhanal~1/ d~nadi-paramit~-ptlra~Lam. / ~amatha-kau~alam ity utpada-heta=

vah/

(9) (10) (n・・・ (a4) m~ra-kytopadravo gambhtra-dharmm~nadhimokS0 bh~va-graho 'kalyana-mitra-・・・n)

sal~IParka ity anutp~da-hetavah/

adhigam~nadhigama-hetum uktvaivam prakrtasya sam~nyena vi~uddhirn aha/

phala-~uddhi~ ca r(tp~di-~uddhir eva tayor dvayoh/ (12)

abhinn~cchinnat~ yasm~d iti ~uddhir udtriteti/ (28)

yad ~rya-pudgala-~rama~Lya-phalam tasya sarvva-vipakSa-vigatatvena vi~uddhir (a5)

y~ sarva rtlpddi-vl~uddhih/

phala-vi~uddhe r~lp~dy-atmabhinive~~di-visar~Lyoga-prabh~vitatveneti tayor vi~u=

ddhyor yasrn~d abhinn~cchinnat~ sva-s~m~nya-laksa~l~ n~natva-rttpa tasmad eval~L

vi~uddhih kathiteti/

s~manyena vi~uddhim evam abhidhaya vi~eSe~L~ha/

(1・・'・・・1) om. A. (2) m~rgo vaktavyah/ A. (3) arpyal;l~ Nl' (4) 'gama-pra' A. (5) 'ganunupa' Nl' (6) s~dhan~n A. (7) buddha-sev~ A. (8) up~ya-kau~ala A.

ninadhi' Nl. (n) skandhady-abhinive~a-p~pa-mitra-parigrahah/ A

(9) m~r~dhiSth~na A. (10) 'ma=

(12) udira' Nl'

Page 9: 現観荘厳論釈の梵文写本(4)島根大学教育学部紀要(人文・杜会科学)第21巻 39~51頁 昭和62年12月 現観荘厳論釈の梵文写本(4) 天 野

47

kle~a-jfieya-tri-marggasya sisya-kha~ga-jinaurasar~L/ (a6)

han~d vi~uddhir ~tyantiki tu buddhasya sarvatheti/ (29) (1)

r~g~di-kle~asya/ tad-jfiey~varal;Laika-de~a-gr~hy~rtha-vikalpasya y~na-traya-m~r=

gg~vara~l~n~r~L ca prah~~Lat yathakramar~L ~r~vaka-pratyekabuddha-bodhisattv~nar~l/

dharma-dh~tudbhav~d ~tyantiki sa-v~sana-kle~a-jfiey~vara~a-prah~~L~t sarva-pra= (a')

kare~L~nuttarabuddhasya vi~uddhir mateti/

mdrgajfiatadhikare vi~uddhi-kathana-prasal~rgad atyantiki cetara ca buddhanalTl

~ravakadtnafi ca yathakramam vi~uddhih kathit~ s~ katham ity ~ha/

mrdu-mrdv-~diko margaly ~uddhir navasu bhnmiSu/

adhimatradhimatr~der malasya pratipakSata (30) iti

kama-dh~tu-citta-dhyana-rtlpya-sam~pattisu nava-bh~imisv adhim~tr~dhim~tr~di-(a8)

nava-prakara-vipakSasya pratipak~a-bh~vena mrdu-mrdv-adi-margo yathakramam na=

va-prakarah/ sarvvatha 'nyath~ c~dhimatr~dhim~tr~di-nava-prakara-vipakSasya prati=

pakSa-bhavena mrdu-mrdv-~di-m~rgo yathakramaI~L nava-prakarah/ sarvath~ 'nyatha

ca vi~uddhi-hetutv~d ~tyantiki cetar~ ca vi~uddhir iti/ (3)

katham ~tyantikity aha/

tri-dhatu-pratipakSatvar~L Samat~ m~na-meyayoh/

marggasya cesyate tasya codyasya pariharata (31) iti/ (b*)

tatradhim~tr~dhimatradih pratipakS0 mrdu-mrdv-adir vipakSety bhavitavyam iti

codyasya vastr~nulagna-sak~m.a-mal~pakarsane rajaka-mahayatnod~hara~Lena parihara= (4)

tah tasya yathdnirdiSta-bhavana-ma~rggasydtyantikasya traidh~tukak~ra-jfiana-jfieya= (5) (6)

yor anupalabdhat samata y~ saiva samasta-pratipakSa-rttpatvam iti kytv~ 'tyantiki

vi~uddhir buddhasya vyavasthapyateti/

(b2)

abhisamay~laITLk~ra- pra jfia p~ramitopade~a-~~stre

dvittyadhikara-vivrtih/

(1) gr~hya-vikalpa A (2

yath~samkhyam c~dhi' A "lambhat A. (6) tatyat~ N1';

2) tad ayam sarn~s~rthah/ yathokt~su (3) upac~rit~ty' A . (4) 'sy~ntya-kSan. asya

mfiam pa fiid Tib

navabh~misu

A; ~in tu

pratyekam ba Tib. (5)

Page 10: 現観荘厳論釈の梵文写本(4)島根大学教育学部紀要(人文・杜会科学)第21巻 39~51頁 昭和62年12月 現観荘厳論釈の梵文写本(4) 天 野

48 ~~~~l~~~~:*~~~cD~~~i~~l~ (4) ~

TRTIYADHIKARA-VIVRTI

(tol. nb2)

sarva-vastu-parijfi~naryL Vin~ na marggajfiata-parijfianar~L Samyag iti sarvajfiatam

aha/

n~pare na pare tire n~a・ntarale tayoh sthit~/

adhvan~r~L Samat~-jfi~n~t prajfl~p~ramit~ mateti/ (1)

traryadhvikan~n dharmma~L~m anutp~dak~re~La tulyatavabodhad ~sannrbhO:ta ya pra=

jfi~p~ramita buddha-bodhisattv~n~m mat~ s~ 'par~nte saI~I:Sare prajfiaya krpaya par~=

nte ca nirv~l,e yathakramaI~L ~~~vatoccheda-lakSane tayor mmadhye 'pi na sthiteti

bhava-~am~navasthan~m/

sarvajfiat~dhikar~d vyatireka-nirde~ena ~r~vakadinam adhva-samat~-jfi~n~bhav~t

(b4) (5) samyak-prajfi~p~ramit~ dnrl-bhnteti sv~dhigama-m~tra prajfi~p~ramita kyp~-prajfia-(6)

vaikalyan nirv~ue sar~Ls~re cavasthit~ 'vastu-vastttpalambhatayeti jfieyaITL/

nanu

yah pratityasamutp~dah ~L~myat~ ~aiva te mateti

nyayad adhva-samat~-jfi~nar~l padarth~vabodha eva sa ca sarvveS~r~L eva samastiti/

kathar~L ~r~vaka-bodhisattv~naITL Samyak-prajfi~paramitaya dClretar~-bh~va ity aha/

anupayena dtlram s~ sa-nimittopalambhatah/

up~ya-kau~alen~sy~h samyag-~sannatoditeti/ (2)

m~yak~ra-nirmita-vastunah pratibhase 'vidita-tat-svarnpasya bhav~bhinivesitay~ (9・・-

nailysvabhavyapratibhasa iva kaly~~lamitr~dy-upaya-kau~ala-vaikalyan nimittavat pa= .9) (b6) (1 o)

d~rtha-pratipattes tat-sarnata-jfi~nam avijfiata-bh~va-rtlp~n~m ~ravakadinan nastiti

atas teSa~l dnrrbhavo jinajanany~ly/ (n・・-

bodhisattvadlnar~l tu ciratarakal~r~dhita-samyak-kalyanamitropade~ad aviparit0= ・・・n)

bhaya-satya-sama~raye~la ~rut~di-jfianodayopaya-kau~alotsarita-bhavabhinive~a-bhran= (b7) "'12) (12・・-

ti--nimitt~nar~l r~tpadi-dharmma-parijfi(~la.am eva tat-samata-prijfianam ity atas teSar~L

samyag-~sannrbhavo 'sy~ m~tur ity anup~yena dnratvam upayen~vidrlrat~/

~r~vakadtnam evar~l m~tur dnri-bhavenanuSthanar~L VipakSam aha/

rnpadi-skandha-~0:nyatve dharmmeSu try-adhva-ge~u ca/

d~nadau bodhipakSeSu carya-samjfi~ vipakSateti/ (3)

traiyadhvika-rttp~di-sarvva-dharmman~m s~~ravana~ravobhaya-sth~ntyeSu vastu-

bhuteSu vasttpalambhataya para-parikalpit~tmadi-~~lnyatva-dar~anar~L danadi-bodhi-

(1) apare ttre A. (2) pare tlre A. (3・・・・・・3) Ex. conj. na pare tire nirvane kypay~ A. (4) vyavasthit~

A. (5) m~tr~tmika A. (6) 't~ vastv-avastn' A. (7) ~r~vakadin~l~l A. (8) dnri-bh~va A. (9・・・・・・9)

nimitta-yogena pratipattau A. (ro) parijfianam A. (11・・,・・・11) om. A. (12・・・・・・12) repeated in Nl

(13) Ex. conj. r~ip~di-skandhan~ryL ~ttnyatve traiyadhvikan~ryl ca sarva-dharm~l~~r~l s~srav~n~srav0=

bhaya-sthanty~n~m A

Page 11: 現観荘厳論釈の梵文写本(4)島根大学教育学部紀要(人文・杜会科学)第21巻 39~51頁 昭和62年12月 現観荘厳論釈の梵文写本(4) 天 野

*~. -*-'~

paksesu pratipatti-sar~ljfianafi ca te~a~L pratrpakS0 'pi vrparyasa pravrttatvena tyaJ

yatv~d iti vipakSah/

(1"' "'1) bodhisattv~n~m viparyayel:La pratipakSam ~ha/

d~nadiSv anahar~Lkarah pareS~lrL tan-niyojanar~L/ (12a*)

sariga-koti-niSedho 'yar~l snkSmah sarigo jin~diSv (4) iti/

tri-mal:I~ala-vi~uddhya d~nad~v ~tmady-anavabodhena sva-para-niyojanar~l samyak

pravrttatv~t sarva-sakti-nicaya-sthana-pratiSedhena cop~deyatv~t sarvvath~ pratipakS= (4) (5) X as tathagat~diSu tu narnaskaradily punya-sambh~ra-hetutvena pratipakS0 'pi ~tikSma-

(6)

sakti-rtpatay~ na sarvvatheti vipakSah/ (a2)

katham punah ~nk~m~ saktir vipakSa ity ~ha/

tad g~mbhlryal~l prakytyaiva vivekad dharmma-paddhater (5a, b) iti/ (7)

yasm~t svabh~venaiva sarvva-dharmma-gotr~n~ITL ~nnyatv~t teS~r~L g~mbhtryam

(8) (9) (ro) atas tathagatopalambho vipakSa iti/

kathan tarhi tasya varjanam ity ~ha/

eka-prakytika-jfi~nam dharmm~~lar~l sariga--varjanam/ (.5c, d) iti/ (a3)

rnp~di-sarvva-dharmm~l~~m ekaiva prakrtir yad ut~prakytir iti jfi~na-jfieya-sa=

mataika-parijfi~nar~l sariga-varjanam iti/

katha~l punah prakyty~ dharmma-g~mbhiryam iti ~ha/

drSt~di-pratiSedhena tasy~ durbodhatoditeti/ (6a, b) (n)

sarvva-vijfianopalabdh~rtha-nirakaral~ena yasm~t tasyah prakyter durbodhata kathita/ (12)

atas tay~ g~mbhiryam iti/

kiITL punar eval~l durbodhatety ~ha/ (a+)

rtip~dibhir avijfi~n~t tad-acintyatvam isyata (6c, d) iti/

(13) (14) rtlp~dy-~vel~lka-buddha-dharmmak~raih prakyter aparijfi~n~d yasm~c cint~tikr~n=

tatvam isyate 'to 'sya durbodhateti/

vipakS~dikam evam abhidhayopasaI~Lharann aha/

evalTl krtv~ yathokto vai jfieyah sarvvajfiata-naye/

ayar~L Vibh~go nih~eS0 vipakSa-pratipakSayor (7) iti/ (a*)

sarvvaJfiat~dhikare ~r~vaka-bodhisattvan~l~l yathakramam evaI~L Vyakhy~na-kara=

~lena vipakSa-pratipak~a-prabhedo jfieya iti/

vrpak~adikam evam abhidh~ya tayor vibh~van~y~ryl kah prayoga iti prayogam ~ha/

(1 1) Ex conj yathoktartha vlparyayena bodhrsattvan~r~L A. (2) ¥tad ayam prakaranarthah¥.,

put here in A. (3) sva-parayor A. (4) om. A. (5) manas' W, nams T ; phyag htshal ba Tib (6) na sarvath~ pratipakSa iti/ A. (7) prakytyaiva, inserted here in A. (8) tasm~t A. (9) kenacid

rttpe~LO' for tathagato' A. (ro) snkSm~ saktir, inserted in A. (ll) 'n~nupalambhena jfi~na-jfieya-

samata-sa~LSticakena, inserted in A. (12) tay'ak~~asyeva gam' A. (13) tathat~-svabh~vyad, ins=

erted m A (14) anabhrsambodhena A. ・;:~ suksma A

Page 12: 現観荘厳論釈の梵文写本(4)島根大学教育学部紀要(人文・杜会科学)第21巻 39~51頁 昭和62年12月 現観荘厳論釈の梵文写本(4) 天 野

50 ~~l~1~~~~;~snU~R(7)~)1~~~~~i~~f~ (4) ='

rtp~dau tad-anityadau tad-aptlri-prapti:rayoh/

tad-asarige ca cary~yah prayogah pratiSedhataly// (8) (*,)

avikaro na kartt~ ca prayogo duSkaras trividha/ (1)

yathabhavyar~l phala-prapter avandhyo 'bhimata~ ca sah// (9)

a-para-pratyayo ya~ ca saptadh~-khy~ti-vedaka (lOa, b) iti/

rO:p~di-sarvva-dharmm~Su teSal~L ev~nitya-~tinyatvadav apratipnr~La-pratip~r~latve/

asaktav ananyatvapadane/ akartrtve/ yathasaI~Lkhyar~L tri-sarvajfiatatmake/ dve~a-

prayoga-karitr~~lar~L duSkaratve/ yathabhavyataya phala-prapty-a~0nyatve/ 'para-praty=

aya-g~mrtve paru)~ma-samah~ra-vicodha-pratyaya-sa~Lkr~nti-nir~dharakarakanam (3・・-

pratibh~sa-jfiane ca sapta-prakare 'nuSthana-parijfi~nasya nirakaranat tat tat prayogo ...3)

da~avidho bodhisattvan~m anvaya-mukhyena kathito 'rth~d yathokta-viparyayeua

~r~vakadtn~m iti prayogaly/ (**)

samata~-dvareua prayogo bhavantya iti prayog~nantaraI~L Samat~m aha/

caturddh~ 'manan~ tasya rnp~dau samata mateti/ (10c, d)

rnp~d~v abhinive~a-nlladi-nimitta-prapaficadhigama-manananar~l sarvvadhanupala=

bdhih prayogasya tulyateti samat~/

prayoga-samatam pratividhya dar~ana-m~rggo 'dhyeya iti dar~ana-marggam ~ha/ (b*)

dharmma jfi~n~nvaya jfl~na-kS~nti- jfi~na-kSa~Latmakah/

duhkhadi-satye drn-margga eSa sarvvajfiat~-naya (11) iti/

prati-satyar~l dharmmajfi~na-k~~ntir dharmajfi~nal~l anvayajflana-kS~ntir anvaya-

Jfi~nam Ity evar~L S0~a~a-kSa~L~tmakaly sarvvajfiatadhikare dar~ana-m~rgga iti/

kim-ak~ra7rz satyam ~ha/

rtlpan na nrtyal~l nanityam atltantarn vi~uddhakar~l/ (b')

anutpannaniruddhadi vyomabham lepa-varjitar~L// (12)

parigrahe~La nirmuktam avy~haralTl svabh~vatah/

pravy~hare~La n~sy~rthah pareSu pr~pyate yatah// (13)

nopalambha-kyd atyanta-vi~uddhir vy~dhy-asaITLbhavah/ (4)

ap~yocchitty akalpatve phala-sakS~tkriy~m Prati// (14)

asarylsarggo nimittai~ ca vastuni vyanjane dvaye/

jfianasya y~ canutpattir iti sarvvajfiata-kSarL~ (15) iti/ (b8) (5) (6)

nailysvabhavyad rti:p~dikaITL nityanitya-viyog~n na nityar~l n~nityatv~l/

duhkhaduhkha-vigamatven~pagata-~~~vatocched~ntar~L/

~Clnya~nnya-rahitatvad vi~uddhakal~l/ (7)

~tm~natma-svabhavatay~ notpannam na niruddhal~l na sar~lklistan na vyavadatam

(1) avandha

prayogah A.

N1' (4)

(2) avandhya A. (3・・....3) Ex.

'tvam A. (5) 'vyena A. (6) conJ・ anvaya-mukhena rnpal~L A. (7) 'danam

bodhisattvan~m

W, od~tam T.

da~avid h a h

Page 13: 現観荘厳論釈の梵文写本(4)島根大学教育学部紀要(人文・杜会科学)第21巻 39~51頁 昭和62年12月 現観荘厳論釈の梵文写本(4) 天 野

51

ity adikam iti duhkha-satyasya/

hetv-ahetu-tucchatvad aka~a-sadr~al~1/ (b*) (1)

samuday~samudaya-visar~lyog~t sarvva-kle~0pakle~a-varjitam / (2)

prabhavaprabhav~sar~Lkle~~t parigrahel:la nirmuktar~l/

pratyayapratyaya-vimuktatvat svarnpato 'vacantyam iti samudaya-satyasya/

yasm~n nirodh~nirodh~sambandhas tasmad vacanodahara~Lena santanantare nirodha-

saty~rtho 'pr~pal~tyah/

~~nt~~~ntabh~van nopalambha-kara~Larn/ (b*)

pra~Lit~pral~lta-vikalatvad atikr~ntobhay~nt~ vi~uddhir/

nihsara~L~nihsaral;la-viviktatv~t sarvva-vy~dhy-anutp~da iti nirodha-satyasya/

m~rgg~m~rgga-rahitatv~d ap~yocehittih/ (3)

ny~y~ny~y~sar~l~1eS~t phala-sakS~tkara~Lal~1 praty up~yo 'vikalpatvam. /

pratrpatty-apratrpatti-vlnrrmuktatvena dharmman~m mmrttarr asar~Lsarggo (b*)

nairy~~Lrk~nairya~lika-vikalatvenobhayasmin vacya-v~caka-bh~va-1akSa~e jfieye ~a=

bde ca jfian~nutpattir iti margga-satyasyaivam

ak~r~h sarvvajfiat~-kSal~a iti dar~ana-margo bodhisattv~nam/

etad-vrparyaye~la ~r~vakadln~m anity~dibhir ak~rair iti drn-m~rggah/ (b')

sarvaJfiatay~r~ ~ravaka-m~rgo bodhisattvena parijfieyo na sakS~tkarttavya iti

bhavan~-margo na nirdiStah/

vrstare~La nirdi~yaivar~l sakal~rtha-sal~rgrahakatvena tri-sarvvajfiat~m upasar~ha=

rann ~ha/

iti seyaryL punah seyar~l seyal~l khalu punas tridha/

adhikara-trayasyaiS~ samaptih paridtpiteti/ (16)

anantarokta-ny~yena seyalTl sarvak~rajfiata/ seyalTl m~rggajfiat~/ seyaI~L Sarvajfiate= (b*)

ti pariccheda-trayasya tri-prakar~ parisam~ptih kyteti//

abhisamayalarpkare prajfi~p~ramitopade~a-~astre

tytlyadhikara-vivrtih//

(1) nirupaliptam for varjitam A. (2) 'vabhavenasam A. (3) sakhyat Nl