45
śrīḥ śrīmatē rāmānujāya namaḥ śrīmatē nigamāntamahādēśikāya namaḥ śrī kavitārkikasiṃha sarvatantrasvatantra vēdāntacārya kṛtiṣu ` ` dramiḍōpaniṣattātparyaratnāvaḻiḥ ` ` This document has been prepared by Sunder Kidāmbi with the blessings of śrī raṅgarāmānuja mahādēśikan His Holiness śrīmad āṇḍavan śrīraṅgam

kavit¯arkikasim. ha sarvatantrasvatantra ved¯antade´sika kr ......nmuktisa¯rasyad¯an¯at kain˙karyodde´syabha¯vacchubhanilayatay¯a c¯atibhogyam. dvit¯ıye ÁÁ11 ÁÁ atha

  • Upload
    others

  • View
    3

  • Download
    0

Embed Size (px)

Citation preview

śrīḥ

śrīmatē rāmānujāya namaḥ

śrīmatē nigamāntamahādēśikāya namaḥ

śrī kavitārkikasiṃha sarvatantrasvatantra vēdāntacārya kṛtiṣu

Á Á dramiḍōpaniṣattātparyaratnāvaḻiḥ Á ÁThis document has been prepared by

Sunder Kidāmbi

with the blessings of

śrī raṅgarāmānuja mahādēśikan

His Holiness śrīmad āṇḍavan śrīraṅgam

śrīḥ

śrīmatē rāmānujāya namaḥ

śrīmatē nigamāntamahādēśikāya namaḥ

Á Á dramiḍōpaniṣattātparyaratnāvaḻiḥ Á Áśrīmān vēṅkaṭanāthāryaḥ kavitārkikakēsarī Ávēdāntācāryavaryō mē sannidhattāṃ sadā hṛdi Á Á

sārassārasvatānāṃ śaṭharipuphaṇitiḥśāntiśuddhāntasīmā

māyāmāyāminībhiḥ svaguṇavitatibhi -rbandhayantīṃ dhayantī Á

pāraṃpāramparītō bhavajaladhibhava -nmajjanānāṃ janānāṃ

pratyakpratyakṣayēnnaḥ pratiniyataramā -sannidhānaṃ nidhānam Á Á 1 Á Á

prajñākhyē manthaśailē prathitaguṇaruciṃnētrayan sampradāyaṃ

tattallabdhiprasaktairanupadhivibudhai -rarthitō vēṅkaṭēśaḥ Á

talpaṃ kalpāntayūnaḥ śaṭhajidupaniṣa -ddugdhasindhuṃ vimathnan

grathnāti svādugāthālaharidaśaśatī -nirgatiṃ ratnajātam Á Á 2 Á Á

pāñcālīgātraśōbhāhṛtahṛdayavadhū -vargapumbhāvanītyā

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

patyau padmāsahāyē praṇayini bhajataḥprēyasīpāratantryam Á

bhaktiḥ śṛṅgāravṛttyā pariṇamiti munē -rbhāvabandhaprathimnā

yōgātprāguttarāvasthitiriha virahōdēśikāstatra dūtāḥ Á Á 3 Á Á

bhāṣāgītiḥ praśastā bhagavati vacanādrājavaccōpacārāt

sā cāgastyaprasūtātviti parijagṛhēbhūmikābhēdayōgyā Á

yattatkṛtyaṃ śrutīnaṃ munigaṇavihitaiḥsētihāsaiḥ purāṇai -

statrāsau sattvasīmnaḥ śaṭhamathanamunēḥsaṃhitā sārvabhaumī Á Á 4 Á Á

ādau śārīrakārthakramamiha viśadaṃviṃśatirvakti sāgrā

saṅkṣēpō’sau vibhāgaṃ prathayati ca ṛcāṃcārupāṭhōpapannam Á

samyaggītānubaddhaṃ sakalamanugataṃsāmaśākhāsahasraṃ

saṃlakṣyaṃ sābhidhēyairyajurapi daśakai -rbhātyatharvārasaiśca Á Á 5 Á Á

prācyē sēvānuguṇyātprabhumiha śatakē -’maṃsta muktērupāyam

www.prapatti.com 2 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

muktaprāpyaṃ dvitīyē muniranububudhēbhōgyatāvistarēṇa Á

prāpyatvōpāyabhāvau śubhasubhagatanō -rityavādīttṛtīyē -

’nanyaprāpyaścaturthē samabhavaditarai -rapyananyādyupāyaḥ Á Á 6 Á Á

dēvaḥ śrīmān svasiddhēḥ karaṇamiti vada -nnēkamarthaṃ sahasrē

sēvyatvādīn daśārthān pṛthagiha śatakai -rvakti tatsthāpanārthān Á

aikaikaśyātparatvādiṣu daśakaguṇē -ṣvāyatantē tathā tē

tattadgāthāguṇānāmanuvidhadati ta -tpaṅktayaḥ paṅktisaṅkhyāḥ Á Á 7 Á Á

sēvyatvāt bhōgyabhāvāt śubhatanuvibhavātsarvabhōgyādhikatvāt

śrēyastaddhētudānāt śritaviviśatayāsvāśritāniṣṭahṛttvāt Á

bhaktacchandānuvṛttēḥ nirupadhikasuhṛ -dbhāvataḥ satpadavyāṃ

sāhāyyācca svasiddhēḥ svayamiha karaṇaṃśrīdharaḥ pratyapādi Á Á 8 Á Á

brūtē gāthāsahasraṃ muramathanaguṇa -stōmagarbhaṃ munīndraḥ

www.prapatti.com 3 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

pratyēkañcātra gāthāḥ prathitavibhuguṇāḥsyaṣṭamadhyakṣayāmaḥ Á

tatrāsaṅkīrṇatattaddaśakaguṇaśata -sthāpanaucityayuktān

aidamparyāvaruddhānagaṇitaguṇitāntadguṇānudgṛṇīmaḥ Á Á 9 Á Á

icchāsārathyasatyāpitaguṇakamalā -kāntagītāntasidhya -

cchuddhāntācāraśuddhairiyamanaghaguṇa -granthibandhānubaddhā Á

tattādṛktāmraparṇītaṭagataśaṭhaji -ddṛṣṭasarvīyaśākhā -

gāthātātparyaratnāvalirakhilabhayō -ttāriṇī dhāraṇīyā Á Á 10 Á Á

atha prathamaśatakam

nissīmōdyadguṇatvāt amitarasatayā -’nantalīlāspadatvāt

svāyattāśēṣasattāsthitiyatanabhidā -vaibhavāt vaiśvarūpyāt Á

vyakṣabrahmātmabhāvāt sadasadavagatēḥsarvatattvēṣu pūrtēḥ

paśyan yōgī paraṃ tatpadakamalanatā -vanvaśādātmacittam Á Á 1 Á Á

svāmitvāt susthiratvāt nikhilanirupadhi -svātmavidgrāhyabhāvāt

www.prapatti.com 4 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

tādṛksarvānukūlyāt cyavanavaditara -prāpyavaiṣamyavattvāt Á

sarvatrāpakṣapātāt śubhavibhavatayāmānasādyarcyabhāvāt

saṅkōcōnmōcakatvāt jagadavanatayō -pādiśatsarvayōgyam Á Á 2 Á Á

bandhārhatvāt svabhaktairadhikataraguṇā -nantadivyāvatārāt

sarvēṣvāsaktimattvāt natasugamatayāsvaprabōdhapradatvāt Á

khyātābhikhyādicihnātsvarucivitaraṇā -tsarvakālāśrayatvāt

śarvādēssvāṅgadānātprahitapadatayā -’nantasaulabhyamāha Á Á 3 Á Á

trāṇē baddhadhvajatvāt śubhanayanatayāsārthalābhē’rthibhāvāt

timyanmēghasvabhāvāt jagadupajanana -sthāpanātipriyatvāt Á

kāruṇyāptatvayōgādanugatamahiṣī -sannidhēḥ saṅgadairghyāt

nānābandhaiḥ svarakṣāvahitatamatayākṣāmyatītyāha kṛṣṇam Á Á 4 Á Á

saddhrībhavyān suvācassucaritasubhagānkṛṣṇasārūpyasaumyān

www.prapatti.com 5 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

svāhārōdāraśīlān tanudhṛtabhagava -llakṣmaṇō bālyaguptān Á

chātrasvacchandavṛttīnabhigataśiśirā -nantaraṅgōktiyōgyān

ācāryānkṛṣṇalabdhāvavṛṇuta śaṭhaji -tprēyasīdūtanītyā Á Á 5 Á Á

kṣudrāhvānābhimukhyāt nijamahimatira -skārakārcāpriyatvāt

sarvatrāpyaṅghridānāt savidhaśayanataḥsvāṅghrisaktaikarasyāt Á

gōpādyāptēraśēṣēkṣaṇaviṣayatayābhaktavastuprasaktēḥ

śliṣyannāśavyapōhāt tadahitaśamanā -tprāha nāthaṃ suśīlam Á Á 6 Á Á

akrītairarcyabhāvāt aniyatavividhā -bhyarcanāt alpatuṣṭēḥ

prahvāvarjyēśabhāvāt svaviṣayaniyatē -ṣvādarāt svādubhūmnā Á

pādāsaktaprasaktēḥ sakṛdupasadanēmōkṣaṇāt dharmasausthyāt

kṣiprakṣiptāhitatvāt sukarabhajanatāṃmādhavasyābhyadhatta Á Á 7 Á Á

saccittākarṣahētōraghaśamananidhē -rnityabhōgyāmṛtasya

www.prapatti.com 6 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

tyāgē hētūjjhitasya pravahadupakṛtē -rdustyajasvānubhūtēḥ Á

tyāgākāṅkṣānirōdhduḥśritahṛdayapṛtha -kkāranityākṣamasya

svātmaśliṣṭasya gāyacchramaharayaśasaḥsēvanaṃ svādvacōcat Á Á 8 Á Á

sūrīṇāṃ svairasēvyē svayamavataratikṣudradivyaikanētrē

gōpādyarthaṃ dhṛtādrau śritatanurasikēvāmanībhāvadṛśyē Á

saccittānanyavṛttau vibhavasamatanausvāyudhārūḍhahastē

nīcōccagrāhyapādē nirupadhimṛjutāṃnīravarṇē jagāda Á Á 9 Á Á

paryantē’tkē ca dṛṣṭaṃ svavirahavidhuraṃḍimbhavatpārśvalīnaṃ

cittē kḷptapravēśaṃ bhujaśikharagataṃtālusiṃhāsanastham Á

cakṣurmadhyē niviṣṭaṃ sthitamalikataṭēmastakē tasthivāṃsaṃ

pratyāhārōktarītyā vibhumanubhubhujēsātmabhōgapradānāt Á Á 10 Á Á

viṣvagvikrāntidṛśyaṃ vigaṇanasulabhaṃvyaktapūrvōpakāraṃ

www.prapatti.com 7 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

svāntasyaikāgryahētuṃ svayamudayajuṣaṃbandhamātrōpayātam Á

cintāstutyādilakṣyaṃ natajanasatata -ślēṣiṇaṃ darśitārcaṃ

smṛtyai cittē miṣantaṃ svavitaraṇamahau -dāryatuṣṭō’bhyacaṣṭa Á Á 11 Á Á

ādāvitthaṃ paratvāt akhilasamatayābhaktasaulabhyabhūmnā

niśśēṣāgassahatvāt kṛpaṇasughaṭanā -cchakyasaṃrādhanatvāt Á

svādusvōpāsanatvāt prakṛtiṛjutayāsātmabhōgapradatvāt

avyājōdārabhāvādamanuta śatakēmādhavaṃ sēvanīyam Á Á 12 Á Á

atha dvitīyaśatakam

nidrāvicchēdakatvāt aratijananatō -’jasrasaṃkṣōbhakatvāt

anvēṣṭuṃ prērakatvāt vilayavitaraṇātkārśyadainyādikṛttvāt Á

cittākṣēpādvisañjñīkaraṇata upasaṃ -śōṣaṇāvarjanābhyāṃ

dṛṣṭāsvādasya śaurēḥ kṣaṇavirahadaśā -dussahatvaṃ jagāda Á Á 1 Á Á

pūrṇaiśvaryāvatāraṃ bhavaduritaharaṃvāmanatvē mahāntaṃ

www.prapatti.com 8 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

nābhīpadmōtthaviśvaṃ tadanuguṇadṛśaṃkalpatalpīkṛtābdhim Á

suptaṃ nyagrōdhapatrē jagadavanadhiyaṃrakṣaṇāyāvatīrṇaṃ

rudrādistutyalīlaṃ vyavṛṇuta lalitō -ttuṅgabhāvēna nātham Á Á 2 Á Á

citrāsvādānubhūtiṃ priyamupakṛtibhiḥdāsyasārasyahētuṃ

svātmanyāsārhakṛtyaṃ bhajadamṛtarasaṃbhaktacittaikabhōgyam Á

sarvākṣaprīṇanārhaṃ sapadi bahuphala -snēhamāsvādyaśīlaṃ

sabhyaiḥ sādhyaissamētaṃ niraviśadanaghā -ślēṣanirvēśamīśam Á Á 3 Á Á

prahlādārthē nṛsiṃhaṃ kṣapitavipaduṣā -vallabhaṃ kṣiptalaṅkaṃ

kṣvēlapratyarthikētuṃ śramaharatulasī -mālinaṃ dhairyahētum Á

trāṇē dattāvadhānaṃ svaripuhatikṛtā -śvāsanaṃ dīptahētiṃ

satprēkṣārakṣitāraṃ vyasananirasana -vyaktakīrtiṃ jagāda Á Á 4 Á Á

svaprāptyā siddhakāntiṃ sughaṭitadayitaṃvisphurattuṅgamūrtiṃ

www.prapatti.com 9 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

prītyunmēṣātibhōgyaṃ navaghanasurasaṃnaikabhūṣādidṛśyam Á

prakhyātaprītilīlaṃ durabhilaparasaṃsadguṇāmōdahṛdyaṃ

viśvavyāvṛttacitraṃ vrajayuvatigaṇa -khyātarītyā’nvabhuṅkta Á Á 5 Á Á

svāsvādakhyāpakatvāt śritaniyatadṛśēḥnaikabhōgapradānāt

tyāgānarhaprakāśāt sthiraparicaraṇa -sthāpanātpāpabhaṅgāt Á

dussādhārthasya siddhērvirahabhayakṛtēḥdurvibhēdātmayōgāt

nityānēkōpakārāt svavirahacakitaṃpraikṣatāmbhōruhākṣam Á Á 6 Á Á

sarvādissarvanāthastribhuvanajananī -vallabhaḥ svāśritārthī

viṣvagvyāptyā’tidīptō vimatanirasanaḥsvāṅghrisadbhaktidāyī Á

viśvāptyai vāmanāṅgaḥ svavibhavarasadaḥsvāntanirvāhayōgyaḥ

svārthēhō bandhamōktā svajanahitatayādvādaśākhyābhurūcē Á Á 7 Á Á

prāpyākārōpapattyā janipariharaṇātviśvasṛṣṭyādiśaktēḥ

www.prapatti.com 10 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

nissīmānandadēśānvayata upajagaurakṣaṇārthāvatārāt Á

suprakhyātānubhāvādvividhaviharaṇā -dvyāptivaicitryavattvāt

bhaktairdrāgdṛśyabhāvādakhilaphalakṛtē -rmuktisaukhyaṃ mukundē Á Á 8 Á Á

śradvēyasvāṅghriyōgaṃ śubhamatikaradaṃstōtrasāmarthyahētuṃ

svārthīkārōpakāraṃ smṛtirasaśamitā -nyādaraṃ prītivaśyam Á

prāptau kālakṣamatvapradamamṛtarasa -dhyānamātmārpaṇārhaṃ

vaimukhyādvārayantaṃ vṛtaparicaraṇaṃcakrapāṇiṃ jagāda Á Á 9 Á Á

dīptāścaryasvabhāvaṃ mukharitajalajaṃvarṣukāmbhōdavarṇaṃ

śailacchatrābhiguptāśritamativilasa -ddhētimāpītagavyam Á

saṃrambhōtkṣiptabhūtiṃ praṇamadanuguṇaṃpūtanācētanāntaṃ

pūrvācāryaṃ śrutīnāṃ śubhasavidhagiri -sthānatō nirvivēśa Á Á 10 Á Á

ityabrūtātyasahyakṣaṇavirahatayāmānuṣatvē paratvāt

www.prapatti.com 11 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

sarvāsvādatvabhūmnā vyasanaharatayāsvāptisamprītimattvāt Á

vaimukhyatrāsayōgānnijasuhṛdavanā -nmuktisārasyadānāt

kaiṅkaryōddēśyabhāvācchubhanilayatayācātibhōgyaṃ dvitīyē Á Á 11 Á Á

atha tṛtīyaśatakam

suśliṣṭākalpamaṅgairanupamasuṣamaṃvakti nissīmadīptaṃ

svāntasvādusvadēhaṃ sukhabhajanapadaṃmaṇḍitāṅgaṃ mahiṣyā Á

stōtrātikrāntakīrtiṃ malinimarahitau -jjvalyamiṣṭaupavāhyaṃ

vītāścaryatriṇētraprabhṛtisuranutiṃcitrasaundaryaviddham Á Á 1 Á Á

sraṣṭā krāntā ca lōkān hṛtadharaṇibharō -’nanya bhōgyāṅghriyugmaḥ

cittōdyannīlarūpō niravadhirasada -svāṅghriradhyakṣamūrtiḥ Á

nityōpāsyasvapādō nikhilavasumatī -gōpanasvāṅghrivṛttiḥ

muṣṇanmūrtipratītyā yamaparavaśatāṃpraikṣi lōkaikanāthaḥ Á Á 2 Á Á

snānōtkarṣātsudīptaṃ śramaharavapuṣaṃsvāṅgaparyāptabhūṣaṃ

www.prapatti.com 12 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

tējiṣṭhaṃ nīcayōgāt praṇamitabhuvanaṃpāvanaṃ sannatānām Á

prāptyarhasthānamaṃhaḥpraśamanaviṣayaṃbandhavicchēdipādaṃ

bhējē śīghrābhiyānakṣamaśubhavasatiṃlambhitārcābhimukhyam Á Á 3 Á Á

bhūtaistatkāryabhūtaiḥ śubhanijavapuṣādīptimadbhiḥ padārthaiḥ

pathyāsvādōpapannaiḥ śrutisukhasubhagā -śēṣaśabdaprapañcaiḥ Á

nānākāraiḥpumarthaiḥ jagadadhipatibhi -ścētanācētanaughaiḥ

juṣṭaṃ dōṣairaduṣṭaṃ nikhilatanutayāsaṃpratuṣṭāva tuṣṭaḥ Á Á 4 Á Á

grāhagrastēbhamōkṣē suraripudamanēgōkulatrāṇakāryē

nīḻārthōkṣāvamardē sadahitamathanēsindhuparyaṅkayōgē Á

kṣōṇībhāravyapōhē kṣitidharavasataunirjarārādhyatāyāṃ

viśvārambhē ca śaurēḥ śubhatanusuṣamō -nmādakatvaṃ jagāda Á Á 5 Á Á

padmākṣīṃ pāpahantrīṃ maṇirucimamarā -dhīśacintyāṅghripadmāṃ

www.prapatti.com 13 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

tattādṛkkuntalaśrīsughaṭitamakuṭāṃbhāvukaprāpyapādām Á

śuddhāsvādyasvabhāvāṃ yamabhaṭamathanīṃbhaktadhīvṛttibhavyāṃ

nīcōccābhīṣṭavṛttiṃ haritanumavada -nnirmalārcānuraktaḥ Á Á 6 Á Á

sphītālōkātibhūmnā pṛthubahubhujayādivyamālyāstrabhājā

sadvastrākalpakḷptyā tridaśarasakṛtārakṣaṇaunmukhyavatyā Á

muktairuttaṃsitāṅghryāsthiradhṛtaramayāśyāmayā nityasatyā

śaurēḥkāntyājitānāṃ svabahumatajana -svāmitāmanvamaṃsta Á Á 7 Á Á

cittākṛṣṭipravīṇairabhilapanasukhaiḥsparśavāñchāṃ duhānaiḥ

ātanvānairdidṛkṣāṃ śrutihitamahitai -rātmanityādarārhaiḥ Á

viślēṣākrōśakṛdbhiḥ smaradaratiharai -rdattasāyujyasaṅgaiḥ

kurvāṇairbālalaulyaṃ militaguṇagaṇaiḥnityadṛśyāṅgamāha Á Á 8 Á Á

ramyasthānādiyōgādamitavibhavataḥsatpathaprāpakatvāt

www.prapatti.com 14 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

samyaksāyujyadānāt anaghavitaraṇā -tsarvaśēṣitvacihnāt Á

prakhyātākhyāsahasrairavataraṇarasaiḥbhuktimuktyābhimukhyāt

trailōkyōtpādanācca stutiviṣayamajaṃvyāharanninditānyaḥ Á Á 9 Á Á

prādurbhāvānubhāvāt parijanavibhavātpāvanālaṅkriyatvāt

jaitravyāpārayōgāt aghaṭitaghaṭanā -ddēvabhāvaprasiddhēḥ Á

āścaryakrīḍanatvāt sarasijanilayā -nandanāt chandavṛttēḥ

aiśvaryavyaktimatvādaghaśamanatanuṃkēśavaṃ vyājahāra Á Á 10 Á Á

ēvaṃ saundaryabhūmnā tanuvihitajaga -tkṛtyasaubhāgyayōgāt

svēcchāsēvyākṛtitvāt nikhilatanutayō -nmādadānārhakāntyā Á

labhyārcāvaibhavatvāt guṇarasikaguṇō -tkarṣaṇādakṣakṛṣṭyā

stutyatvātpāpabhaṅgācchubhasubhagatanuṃprāha nāthaṃ tṛtīyē Á Á 11 Á Á

atha caturthaśatakam

śrīmānnārāyaṇassvāmyanuguṇamakuṭōvīradāmāṅkamauḻiḥ

www.prapatti.com 15 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

durdāntārātihantā’dbhutaniyatatanuḥkalpapāthōdhitalpaḥ Á

viśvādyañjyōtirurvīdharaphaṇiśayanōvēdarūpasvakētuḥ

nirdhūtāśēṣadēṣaḥ prabhuratha kathita -ssusthiraiśvaryasīmā Á Á 1 Á Á

śaityātsaugandhyabhūmnā ruciruciratayāpōṣaṇādābhirūpyāt

sandarbhātpuṣpasaṅgānmahitatulasikā -mālayā śaṅkhataśca Á

cakrādhīśasya yōgādvaṭadalaśayanā -dyarhaṇīyāpadānaiḥ

sampannānēkabhōgyaṃ niraviśadajitaṃkṛṣṇamūrtiṃ śaṭhāriḥ Á Á 2 Á Á

cētōgandhānulēpaḥ stutivacanakṛta -srakpaṭō’ñjalyupāttā -

laṅkāraḥ prāṇavāsī kalitavaraśirō -bhūṣaṇaścētanēna Á

śīrṣṇā satpādapīṭhaḥ svatanusadanatā -mātmarūpē vitanvan

anyōnyātmatvayōgātprabhuragaṇi mithaḥ -śliṣṭabhāvō’tha tēna Á Á 3 Á Á

bhūmyādyaissāgarādyaiḥ jvalanaśaśimukhaiḥvastubhirvatsapūrvaiḥ

www.prapatti.com 16 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

nṛtyadbhiḥ svaiśca lōkādibhiratha pṛthivī -kṣidbhirātmīyadāsaiḥ Á

saulabhyaiśvaryavargairapi ca guṇagaṇaiḥvāsudēvō viyōgē

svīyaistulyaiśca bhaktānvyathayati madhuhē -tyabravītkārisūnuḥ Á Á 4 Á Á

āpannānanyabandhau sarasijanilayā -vallabhē sāndramōdē

bhaktāghadhvaṃsaśīlē taducitasamayā -śvāsadānapravīṇē Á

karpūrālēpaśōbhē samadhikarahitētōṣakē sarvapūrṇē

kṛṣṇē stutyādi bhājāṃ śaṭharipuravadatdhanyatāṃ ninditānyaḥ Á Á 5 Á Á

icchāsārathyayōgāt praharaṇanavanā -cchrītulasyāḍhyamauḻēḥ

stutyāṅghryōḥpādadhūlyā svajanabhajanata -tpādadhūlīnamōbhiḥ Á

tanmūlasvāṅghrinutyā taditarabhajana -tyāgapūrvōpasattyā

dēvaṃ prācikhyapat svapraṇayiṣu bhiṣajaṃkēsarasragvibhūṣaḥ Á Á 6 Á Á

āpadbandhutvadīptaṃ niravadhikamahā -nandadaṃ krāntalōkaṃ

www.prapatti.com 17 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

durdarśaṃ dēvatānāṃ pitaramanupadhiṃsarvabhūtāntarastham Á

pūrṇajñānaikamūrtiṃ dhṛtaśubhatulasīṃcakranāthaṃ śrutīnāṃ

viśrāntisthānamīśaṃ viśadabahuguṇaṃprāha khinnaḥ śaṭhāriḥ Á Á 7 Á Á

duśśīlō māṃsacakṣuḥ niravadhiduritōvītalajjō vilōlaḥ

prēkṣāhīnō’nyasaṅgāt kṛtamapi laghayanśrīśamantardadhānaḥ Á

karmajñānādiśūnyō nirupadhivihitāṃjñānadṛṣṭiṃ vinindan

prakhyāpyaivaṃ svadōṣān patiguṇarasika -staddidṛkṣāṃ cacakṣē Á Á 8 Á Á

saundaryādau svakīyē hṛdi ca khanikarēpūrṇatāyāṃ ca kāntau

samyagjñānē prakāśē valayaraśanayō -rvarṣmaṇi svasvarūpē Á

syādviṣṇōryadyupēkṣā tadidamakhilamu -nmūlanīyaṃ tadīyaiḥ

ityūcē kārisūnustadupari kathayaṃ -staṃ śivādyāśritāṅgam Á Á 9 Á Á

kāruṇyādabdhimāthī tadupari śayitaḥtatsamānāṅgavarṇaḥ

www.prapatti.com 18 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

khyātaudāryassvadānē ruciramaṇiruciḥvēṣatō’tīva bhōgyaḥ Á

ātmatvēnānubhāvyō duradhigamapadōbandhamōkṣasvatantraḥ

svānyaprēmōparōdhī svadata iha vibhu -statpadōtkaṇṭhitāya Á Á 10 Á Á

tāpaissaṃbandhiduḥkhaissvavibhavamaraṇaiḥtāpakṛdbhōgyasaṅgaiḥ

durgatyājñātivṛttēḥ anitaravidhutē -randhakārānirōdhāt Á

prahvībhāvōjjhitatvāt pralaghusukhapari -ṣvaṅgataścātiśōcyaṃ

viśvaṃ draṣṭuṃ na śaktō nijapadanayanēnāthati sma svanātham Á Á 11 Á Á

svānāṃ nirvāhakatvāt ahipatiśayanā -dabdhivarṇasvabhāvāt

atyantōdārabhāvādvalabhidupalava -ddarśanīyatvayōgāt Á

sanmauḻitvāttulasyā priyakaraṇamukhai -raṇḍasṛṣṭau paṭutvāt

suprāpatvādibhistaṃ phalamatulapavai -dbhējuṣāmēṣa nātham Á Á 12 Á Á

kalpāntē’pi sthitatvāt sakalasuragaṇa -sraṣṭṛbhāvājjanānāṃ

www.prapatti.com 19 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

rakṣādyāpādakatvāt śivavidhibharaṇātsarvadēvātmabhāvāt Á

tattatkarmānurūpaṃ phalavitaraṇatōvainatēyadhvajatvāt

mārkaṇḍēyāvanādēḥ prabhumatha śaṭhajitprāha sarvāmarōccam Á Á 13 Á Á

nityaiśvaryaṃ tu turyē sahajabahulasa -dbhōgyamanyōnyasaktam

klēśāpādisvatulyaṃ svajanakṛtakṛtā -rthīkṛtiṃ snēhivadyam Á

saṃyuktaṃ sadguṇaughaiḥ svajanaparihṛtō -pēkṣyamiṣṭārtharūpam

śrēṣṭhaṃ niḥśēṣabhōgyādamanuta śatakēdēvatāsārvabhaumam Á Á 14 Á Á

atha pañcamaśatakam

cakrasphāyatkaratvāt svajanavaśatayārakṣaṇōdyuktabhāvāt

bhavyatvātsvātmadānāt amalatanutayāśrīgajēndrāvanācca Á

nānābandhutvayōgādvipadi sakhitayāvyājamātrābhilāṣāt

kāruṇyādhīnavṛttiṃ kamaladṛśamavai -tkārisūnuḥ kṛtārthaḥ Á Á 1 Á Á

pāthōdhiprauḍhakāntau sarasatulasikā -laṅkṛtau dātṛbhāvē

www.prapatti.com 20 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

vaikuṇṭhatvē ca cakrapraharaṇavaśitā -dēvatāsthāpanādau Á

svānāmacyāvanādau sakalaniyamanēsarvakarmējyabhāvē

nityāsaktaissvabhaktaiḥ jagadaghaśamanaṃprāha kṛṣṇaṃ śaṭhāriḥ Á Á 2 Á Á

jyōtīrūpāṅgakatvātsarasijanayanā -niṣṭavidhvaṃsakatvāt

mēghaughaśyāmalatvāt śritasarasatayō -tkṛṣṭasaulabhyayōgāt Á

rakṣāyāṃ cāvadhānāt subhagatanutayāsōpakārāstravattvāt

svānā prēmātimātraṃ janayati bhagavā -nityavādīt śaṭhāriḥ Á Á 3 Á Á

āpadbandhutvakīrtyā yadukulajananā -ddhīravīratvakīrtyā

lōkānāṃ vikramāccāśritaduritahṛtē -radbhutaiścēṣṭitaiśca Á

cakrādyastrānvitatvāt kamalanayanata -ssaṃpadā vāmanatvāt

kṣīrābdhau śēṣaśāyī jagadavanamahā -dīkṣitō’jñāyi tēna Á Á 4 Á Á

śaṅkhādyaiḥ yajñasūtrādibhirapi ca tathāśārṅgamukhyaistulasyā

www.prapatti.com 21 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

bimbōṣṭhādyaissunāsāvratatiniravadhi -jyōtirūrjasvimūrtyā Á

nētrābjādyairaśēṣābharaṇasuṣamayāsvaiśca bhaktairmanōjñō

dēvaḥ svānāmajasraṃ smṛtiviṣayatayābhāti cētyabhyadhāyi Á Á 5 Á Á

sraṣṭṛtvādyaiḥ jagatyāḥ sakalavidhakalā -vartakatvēna bhūtā -

ntaryāmitvēna kṛtyuddharaṇaparatayābhūbharāpākṛtēśca Á

śailēndrōddhāraṇādyaiḥ svajanahitatayābrahmarudrēndrabhāvāt

duṣkarmōnmūlanādyaiḥ prabhuraniśamaha -mbuddhibōdhyō’nvabhāvi Á Á 6 Á Á

sarpādhīśēśayatvādaridarabharaṇā -tsānukampatvayōgāt

satsāhāyyādaśēṣāntaranilayatayābhūsamuddhṛtyudantaiḥ Á

sarvēṣāṃ tātabhāvāt itarajanadurā -gharṣatādēśśaraṇyaṃ

dīnānāṃ prāha viṣṇuṃ śaṭhajanamathanōdēvatāsārvabhaumam Á Á 7 Á Á

nissauhityāmṛtatvāt svavaśajanitayā -’nanyabhāvapradānāt

www.prapatti.com 22 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

maryādātītakīrtyā nalinanayanatōnāyakatvātsurāṇām Á

sarvaśraiṣṭhyādiyōgādanitaragatitā -dyāvahāsannabhāvā -

ddāsyē svē sthāpayētsvānhaririti śaṭhaji -tsthāpayāmāsa kṛṣṇam Á Á 8 Á Á

svāmitvātsaṃśritānāmupakaraṇarasā -tsvēṣṭasaṃślēṣakatvāt

sarvāsvādatvabhūmnā kapaṭavaṭutayādāruṇāpatsakhatvāt Á

divyasthānōpasattyā bhramadaribharaṇā -ccāpi nārāyaṇatvāt

atyāsannaḥ śritānāṃ bhavati hariritiprāha kārēstanūjaḥ Á Á 9 Á Á

prādurbhāvādivṛttaiḥ vṛṣagaṇadamanātpūtanāśātanādyaiḥ

mōhārthaṃ bauddhakṛtyaiḥ girivarabhajana -svīkṛtēḥ sthānabhēdaiḥ Á

tējōdhvāntādibhāvājjalanidhiśayanā -dbhikṣaṇādyaistripadyāḥ

pīyūṣasparśanādyaiḥśithilayati hariḥsvīyahṛccētyathōcē Á Á 10 Á Á

itthaṃ kāruṇyanighnaṃ duritaharajanaṃprēma tīvraṃ duhānaṃ

www.prapatti.com 23 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

lōkānāṃ rakṣitāraṃ smṛtiviṣayamaha -mbhāvanāgōcaraṃ ca Á

dīnānāṃ saccharaṇyaṃ svarasakṛtanija -prēṣyatāvāñchamūcē

prāptaṃ śaktipradaṃ śrīpatimiha śatakēśrēyasāmēkahētum Á Á 11 Á Á

atha ṣaṣṭhaśatakam

cakritvātsvāmibhāvāt vipadi sakhitayābimbadṛśyādharatvāt

abdhiśyāmātmakāntyā dhṛtatulasitayānirjarādhīśabhāvāt Á

raktābhāsyāṅghribhāvāt pṛthumakuṭatayā -’’ścaryacaryāviśēṣaiḥ

laṅkādhvaṃsācca kṛṣṇaṃ śaṭhajidakathaya -ddēśikadvāragamyam Á Á 1 Á Á

pūrṇatvādgōpanārījanasulabhatayālōḍanādamburāśēḥ

nyagrōdhāgrēśayatvāt arisubhagatayāśrīmahīvallabhatvāt Á

nirdōṣōttuṅgabhāvānniravadhikayaśa -ssadvaśīkāridṛktvāt

mōkṣasparśēcchayā ca svayamabhisaratī -tyāha kṛṣṇaṃ śaṭhāriḥ Á Á 2 Á Á

sampaddāridryabhāvādasukhasukhakṛtēḥpattanagrāmabhāvāt

www.prapatti.com 24 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

puṇyāpuṇyādibhāvāt kapaṭaṛjutayāsarvalōkādibhāvāt Á

divyādivyāṅgavatvātsuraditijagaṇa -snigdhaśatrutvakīrtyā

chāyācchāyādibhāvādaghaṭitaghaṭanaṃprāha kṛṣṇaṃ śaṭhāriḥ Á Á 3 Á Á

rāsakrīḍādikṛtyaiḥ vividhamuralikā -vādanairmallabhaṅgaiḥ

gōpībandhārhabhāvāt vrajajananamukhaiḥkaṃsadaityādibhaṅgaiḥ Á

prādurbhāvairnihīnēṣvasurabhujavana -cchēdamukhyaiścaritraiḥ

ākarṣētsarvacittaṃ haririti kathayā -māsa kārērapatyam Á Á 4 Á Á

śaṅkhāccakrāditaśca tridaśasuratayāsindhuśāyitvabhūmnā

tadvaccōdārabhāvāt aruṇasarasijā -kṣatvacihnēna dēvaḥ Á

dēvībhiḥsēvyabhāvādatisulabhatayāsvēṣvatisnigdhabhāvāt

bandhubhyassvānmurārirvighaṭayati haṭhā -dityavōcacchaṭhāriḥ Á Á 5 Á Á

pāramyādyaiśca pañcāyudhavihṛtimukhaiḥbrahmaṇassraṣṭṛbhāvāt

www.prapatti.com 25 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

dēvānāṃ svāmibhāvādapi subhagatayā -’laṅkṛtēḥ kundabhaṅgāt Á

prādurbhāvaiśca sarvāntaranilayatayā -’haṃmamatvē’tidhairyaṃ

cāturyādīni nṝṇāmapaharati hari -ścētyabhāṇīcchaṭhāriḥ Á Á 6 Á Á

pāramyādbhavyabhāvāt sragabhihitimukhaiḥśrīśataiśvaryabhūmnā

snēhitvādābhirūpyāt śritaparavaśatā -sarvalōkēśatādyaiḥ Á

dhṛtyādrērādihētuṃ muramathanamathavyāharatsaṃśritānāṃ

vēdānāgastyabhāṣāvapuṣa udadharatśrēyasē dēhināṃ yaḥ Á Á 7 Á Á

lōkasraṣṭṛtvaśaktyā’’yudhasubhagatayājiṣṇusārathyayōgāt

sragbhrāḍdēvēśabhāvādgaruḍarathatayāsvāśritē pakṣapātāt Á

kāntyā sāmrājyayōgāt avataraṇadaśā -spaṣṭapāramyataśca

svīyāyattasvabhūtidvayamatha kathayā -māsa dēvaṃ śaṭhāriḥ Á Á 8 Á Á

sarvātmatvājjagatyāḥkramaṇata uta saṃ -rakṣaṇādviṣṭapānāṃ

www.prapatti.com 26 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

śatrudhvaṃsātparatvādyabhimatadaśayāpañcadhā’vasthitatvāt Á

nirvāhādaṇḍakōṭyā budhadayitatayāsarvaśīrṣṇyaṅghridānāt

mōkṣēcchōtpādakatvāddharimatha śaṭhaji -dvaktyanarhadviyōgam Á Á 9 Á Á

āpatsaṃrakṣaṇādaryupakaraṇatayāmēghasāmyādibhūmnā

svānāṃ viśvāsadānāt suragaṇabhajanā -ddivyadēśōpasattyā Á

prāpyāprāpyatvayōgāt svajanavijanayōḥsatprapattavyabhāvāt

ūcē nāthaṃ śaraṇyaṃ śrutiśataviditaṃvēṅkaṭēśaṃ śaṭhāriḥ Á Á 10 Á Á

itthaṃ sadvāragamyaṃ svayamitamasaha -sthāyināṃ yōjanārhaṃ

karṣantaṃ svaiścaritraiḥ vighaṭitavijanaṃsvānvitastēyadakṣam Á

dhṛtyādīnāṃ nidānaṃ ghaṭakavaśamahā -bhūtiyugmaṃ śaṭhāriḥ

vaighaṭyasyāpyanarhaṃ prapadanasulabhaṃprāha ṣaṣṭhē śaraṇyam Á Á 11 Á Á

atha saptamaśatakam

nissaṅkhyāścaryayōgādatimadhuratayā -’thō jagatkāraṇatvāt

www.prapatti.com 27 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

nyagrōdhārhatvabhūmnā tridaśapatitayāvāṅmanassannidhānāt Á

pīyūṣasparśanādyairakhilapatitayālōkasaṃrakṣaṇādyaiḥ

śāṭhyāśaṅkāṃ sahēta tritanurasurahē -tyāha ciñcāntikasthaḥ Á Á 1 Á Á

śrīraṅgē sannidhānāt nikhilajagadanu -sraṣṭṛtādyaiḥśucitvāt

vidhvastāniṣṭabhāvāduragaśayanataḥpuṃsu karmānurūpam Á

śarmāśarmapradānājjaladatanutayō -pakriyātatparatvāt

svāmī svānāṃ vigarhāmupaśamayati cē -tyāha dhīmān śaṭhāriḥ Á Á 2 Á Á

padmākṣatvēna hṛtsthaḥ paramakhanilayaḥsvōpakārī vigarja -

cchaṅkhō’niṣṭaprahartā’’daravilasanakṛ -drakṣakō’mbhōdhidṛśyaḥ Á

āpatsaṃrakṣakaśrīmakaravaralasa -tkuṇḍalassvāṅgakāntyā

svēṣu svaṃ gōptṛbhāvaṃ prakaṭayati hari -ścētyaśaṃsacchaṭhāriḥ Á Á 3 Á Á

vikrāntyā viṣṭapānāmamṛtamathanata -ścōddhṛtērbhūtadhātryāḥ

www.prapatti.com 28 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

kalpē lōkādanācca kṣitibharaharaṇā -ddaityarājaprahārāt Á

laṅkāsaṅkōcakatvādasurabhujavana -cchēdanāllōkasṛṣṭēḥ

dhṛtyā gōvardhanādrēḥ sphuṭajagadavana -prakriyaṃ śrīśamāha Á Á 4 Á Á

sākētē muktidānāt sthiracarajanuṣāṃsarvaśō rakṣakatvāt

caidyē sāyujyadānājjadadudayakṛtē -ruddhṛtērbhūmidēvyāḥ Á

yāñcārthaṃ vāmanatvācchivabhajakamunē -rmōkṣadānādyudantaiḥ

snēhaṃ sarvāśrayaṃ svaṃ prakaṭayati hari -ścētyathājñāyi tēna Á Á 5 Á Á

nābhīpadmōjjvalatvāt vidhiśivabhajanī -yāṅghribhāvādgavāṃ ca

trāṇādyaiḥ sarvabhūtāntaraniyamanataḥsaṃśritē bhavyabhāvāt Á

brahmādyāpadvimōkṣādasuranirasanāttrātarakṣōnujatvāt

svīyākrandāpahārī bhavati ca bhagavā -nityavādīt śaṭhāriḥ Á Á 6 Á Á

dṛgbhyāṃ padmākṛtibhyāmamaratarulatā -nāsikātō’dharēṇa

www.prapatti.com 29 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

bhrūcāpēna smitēnāpyatha makaralasa -tkuṇḍalābhyāṃ viśiṣṭaḥ Á

phālēnārdhēndubhāsā’malamukhaśaśinānētraśōbhādibhājā

śrīmān dēvaḥ kirīṭī smṛtiviśadatanu -rbhāti cētyabhyadhāyi Á Á 7 Á Á

bhūtaiścandrāryamādyaiḥ sakalayugagataiḥvastubhiḥ cētanādyaiḥ

svairlōkānāṃ niyatyā smaraṇataditarō -tpādanāt mānanādyaiḥ Á

durjñēyatvāt svabhājāṃ bahuśubhakaraṇātvēdasaṃvēdyabhāvāt

śrīmānāścaryanānāvibhava iti tataḥśrīdharaḥ pratyapādi Á Á 8 Á Á

svāmitvāścaryabhāvādapi ca karuṇayādattavāgjṛmbhaṇatvāt

ujjīvāpādakatvāt aghaṭitaghaṭanā -śaktivaikuṇṭhayōgāt Á

śuddhasvāntatvacakrāyudhajaladhisutā -vallabhatvātpitṛtvāt

svē stōtrē viṣṇurapratyupakṛtiviṣayēsvānyunaktītyagāyat Á Á 9 Á Á

vaikuṇṭhē nityayōgāt śritaviviśatayā -’nantakīrtyujjvalatvāt

www.prapatti.com 30 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

śēṣēśāyitvarukmiṇyabhimatasuraji -dbāṇadōḥkhaṇḍanādyaiḥ Á

grāhagrastēbharakṣābhirucitaviṣayēsannidhānācchucitvāt

stōtṝṇāṃ duḥkhajātaṃ vighaṭayati hari -stīrthapādō’bhyadhāyi Á Á 10 Á Á

śāṭhyāśaṅkāsahiṣṇuṃ praśamitajanatā -garhaṇaṃ spaṣṭarakṣaṃ

vyākurvantaṃ svarakṣākramamakhilajana -snēhitāṃ darśayantam Á

svīyākrandacchidōtkaṃ smaraṇasuviśadaṃvismayārhadvibhūtim

stōtrē yuñjantamāha stutikṛdaghaharaṃsaptamē’niṣṭacōram Á Á 11 Á Á

atha aṣṭamaśatakam

śryādyaiḥpatnyādimatvāt raghuyadukulayō -rudbhavātsvāśritēcchā -

’dhīnēhāvigrahatvāt sakalacidacitā -mantarātmatvabhūmnā Á

svāmitvātsvāśritāvēdyakhilaguṇatayājñānināmapyaduḥkha -

sthānēcchāpādanādyairharirakathi paraṃdarśanēcchōssudṛśyaḥ Á Á 1 Á Á

tārkṣyōdyadvāhanatvācchubhanayanatayānīlamēghākṛtitvāt

www.prapatti.com 31 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

āścaryōccēṣṭitatvāt duravadharatayāyōgibhiḥ nirjaraiśca Á

svēṣu vyāmugdhabhāvātpratihativirahā -ddurjanādṛśyabhāvā -

nniḥsaṅgānāṃ janānāṃ sulabhatama itiprāha nāthaḥ śaṭhāriḥ Á Á 2 Á Á

śrībhūmīnāyakatvāt arisukaratayākalpasindhau śiśutvāt

śrīsthānē sannidhānātsurahitakaraṇātśrīnivāsatvayōgāt Á

vikrāntyā viṣṭapānāṃ vidhiduradhigama -tsvēṣu saulabhyabhūmnā

caikākī svāśritānāṃ viharaṇasamayēśrīdharaḥ pratyapādi Á Á 3 Á Á

durdāntēbhēndrabhaṅgācchubhanilayatayāsāmyataścētarēṣāṃ

svāyattatvēna bhānāt śritahṛdi satataṃdēvataddvēṣisaṅghē Á

mitrāmitratvayōgājjagadudayakṛtēḥdēvatātmatvamukhyaiḥ

śrīmān vaikuṇṭhanāthaḥśritavihitasama -grasvabhūmā’nvabhāvi Á Á 4 Á Á

āścaryēhānvitatvāt śubhamakuṭatayāsvāmitābdhauśayitvāt

www.prapatti.com 32 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

jīmūtaśyāmalatvāt śritasulabhatayāpadmasūryōpamāṅgāt Á

sārathyātpāṇḍusūnōḥ avanibharahṛtē -rantarātmatvayōgāt

jīvāpēkṣāpratīkṣō bhavati tadavanēśrīpatiścētyabhāṇi Á Á 5 Á Á

bhātatvāt śrītulasyā śritahṛdiśayanātśrīddhavakṣaskabhāvāt

āścaryōpakriyatvātsuragaṇabhajanā -dvairividhvaṃsakatvāt Á

gōvindatvādaśēṣābhimataviṣayatō -’bhīṣṭasaccittakatvāt

sarvākārādbhutatvātsvapadavitaraṇēsajja ityāha kṛṣṇaḥ Á Á 6 Á Á

bhavyatvādrakṣakatvāt trijagadadhikakā -ruṇyatō gōpabhāvāt

nīlāśmādriprabhatvātsvajanakṛtanijā -tmapradānaprabhutvāt Á

mandasmityāsthitatvāddhṛdi sukṛtiṣu cā -tarkitānugrahatvāt

svānāṃ cittānapāyātsvajanahṛdi ratōmādhavaścētyavōcat Á Á 7 Á Á

prāsādhanyēna bhānāddhṛdi ca vibhutayā -’laṃmahimnā paratvāt

www.prapatti.com 33 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

mādhuryāddēhadēhyādiṣu ca gatatayāsvasvarūpaprakāśāt Á

antyasmṛtyāpyabhāvātsvaparamapuruṣai -kyabhramadhvaṃsakatvāt

jñānājñānapradatvātprakaṭayati hariḥ -puṃsi dāsyaṃ svamūcē Á Á 8 Á Á

vailakṣaṇyātsvamūrtēḥ makuṭamukhamahā -bhūṣaṇairbhūṣitatvāt

svārhānēkāyudhatvātpralayasakhitayō -jjīvanē karṣakatvāt Á

bhavyatvādyaiśca sampanniravadhikatayā -’’ścaryacēṣṭatvayōgāt

niṣṭhāṃ dāsyē svakīyē prakaṭayati hari -ścētyathājñāyi tēna Á Á 9 Á Á

vyāmugdhatvātsvakīyēṣvamalaghanarucāvāmanatvēna cāpa -

dbandhutvāścaryabhāvādahitanirasanā -llōkasṛṣṭyādiśaktēḥ Á

abdhauśāyitvayōgācchritaduritahṛtē -ścātasīpuṣpakāntyā

tvākṛṣṭēssvīyadāsyāvadhi viśadayatī -tyāha nāthaḥ svadāsyam Á Á 10 Á Á

itthaṃ sūrirdidṛkṣōrdṛśi viṣayamayai -rnispṛhairēva labhyaṃ

www.prapatti.com 34 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

svānāṃ viślēṣabhōgyaṃ śritavihitasama -gratvabhūtiṃ śaṭhāriḥ Á

svāpēkṣāsavyapēkṣaṃ svavitaraṇaparaṃhṛdgataṃ spaṣṭayantaṃ

dāsyaṃ svaṃ tasya niṣṭhāṃ tadavadhimapi cā -pyaṣṭamē svēṣvavaśyam Á Á 11 Á Á

atha navamaśatakam

āpadbandhutvakīrtyā dṛḍhamatijananā -ddaityanāśāya bhūmau

jātatvāduttarasyāṃ puri madhurapadā -laṅkṛtāyāṃ dayābdhēḥ Á

bandhōḥkṛṣṇasya pādāśrayaṇamiha vinānōsahāyaḥ pumarthō

rakṣāsāmarthyahānērbhavina iti hitaṃkārisūnurbabhāṣē Á Á 1 Á Á

lakṣmīsambandhabhūmnā mitadharaṇitayāpadmanētratvayōgāt

sthityādyaissvaiścaritraiḥ svahṛdapaharaṇātśrīgajēndrāvanācca Á

tārkṣyāsau cādhirudyārigaṇanirasanā -ddēvaduṣprāpakādyaiḥ

duṣkarmōnmūlanādyaiḥsucirakṛtadayōmādhavaścētyavōcat Á Á 2 Á Á

naikaśrīnāmavatvājjagadudayasusaṃ -thāpanādyaiḥ haritvāt

www.prapatti.com 35 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

dānānmōkṣasya hēyapratibhaṭaghaṭaka -śrēṇisampattimatvāt Á

prahlādāhlādakatvādvṛṣagirikaṭakēsannidhānādikṛtyaiḥ

śarvādēssvāṅgadānādakathi yadupatiḥśīlaratnākarō’sau Á Á 3 Á Á

lakṣmīvakṣassvabhāvātsvajanasulabhatā -parvatōddhāraṇādyaiḥ

durjñēyatvātsurārērakhilapatitayānākināṃ vṛddhabhāvāt Á

svēṣāṃ hṛdvāsitāyāḥ svajanavaśatayātatra cāsaktibhūmnā

svasvāmitvādibandhājjagadavati hari -ścētyabhāṇīcchaṭhāriḥ Á Á 4 Á Á

prāṇatvādadbhutatvādapi ca suvidita -tvēna bhavyatvayōgāt

lakṣmīvakṣastvabhāvādraghukulajananā -nnīlaratnābhamūrtyā Á

kṛṣṇatvādabjadṛktvātparamapatitayācēśvaraṃ saṃśritānāṃ

ūcē dhīmān śaṭhāriḥ svaguṇagarimasaṃ -smārakaṃ sarvadarśī Á Á 5 Á Á

āścaryēhānvitatvādakhilapatitayācāntarātmatvabhūmnā -

www.prapatti.com 36 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

’śakyē śaktatvabhūmnā jaladatanutayābhavyatākarṣakatvāt Á

audāryādērviśiṣṭādapi ca bhavabhṛtāṃrakṣaṇē tīvrasaṅgā -

dvismartuṃ naiva śakyō haririti śaṭhaji -tkaṃsajētāramāha Á Á 6 Á Á

ramyatvācchrītulasyā śritajanasahita -tvēna padmākṣatāyāḥ

svāmitvātsatparañjyōtiritikathanataḥśrīdharatvātikīrtyā Á

puṣpaśyāmatvabhūmnā rathacaraṇamukha -svāyudhatvādyudantaiḥ

śaurērdhīmān śaṭhāriḥ ghaṭakamukhasuvi -srambhaṇīyatvamāha Á Á 7 Á Á

vallīmadhyatvayōgādapi ca suvidita -śrīvacōvācyabhāvāt

bhūmyādyaiśvaryayōgādavataraṇadaśā -sāhacaryātsvabhartuḥ Á

sandhātṛtvātsubōdhapradaduritahara -tvātsamāsannabhāvāt

lakṣmyāḥśrīśaṃ śaṭhāriḥ prathayati ca suma -jjānibhāvēna nātham Á Á 8 Á Á

pakṣākṣatvaprasiddhyā jagadavanatayābhavyatādyaiśca sāra -

www.prapatti.com 37 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

grāhitvādvēṇunādaiḥ hṛṣitajanatayāsvāṅgadānādajādēḥ Á

śyāmatvādgavyacōratvata uta sarasa -smēracēṣṭatvabhūmnā

naḥ kūṭasthō’tra siddhyunmukhasamayatayākhyāpayāmāsa kṛṣṇam Á Á 9 Á Á

sarvaśraiṣṭhyātsvakīyairapi jagadavanā -daṇḍaṣaṇḍādhipatyāt

nīlāyā vallabhatvādamṛtavitaraṇā -dbhaktasusnigdhabhāvāt Á

dāsānāṃ satyabhāvādatisujanatayā -’thō jagatkāraṇatvāt

śrīmān vēlāpratīkṣō bhavabhayaharaṇēcētyabhāṇīcchaṭhāriḥ Á Á 10 Á Á

itthaṃ sarvaikabandhuṃ cirakṛtakaruṇaṃśīlasindhuṃ patitvāt

saṃbandhādrakṣitāraṃ svaguṇagarimasaṃ -smārakaṃ prāha kṛṣṇam Á

vismartuṃ cāpyaśakyaṃ ghaṭakamukhasuvi -srambhaṇīyaṃ sumatyā

lakṣmyā śliṣṭaṃ svasidhdyunmukhasamayamanē -haḥ pratīkṣaṃ sumitram Á Á 11 Á Á

atha daśamaśatakam

daityānāṃ nāśakatvādvidhṛtatulasikā -maulibhāvājjayitvāt

www.prapatti.com 38 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

sarpādhīśēśayatvāt niravadhikapara -ñjyōtirullāsyabhāvāt Á

lōkānāṃ sraṣṭṛbhāvāddaśarathasutatā -śrāntihāritvamukhyaiḥ

ākāraiḥ sadgatiḥ syājjaladatanuruci -ścēti tēnābhyadhāyi Á Á 1 Á Á

ūcē śrīkēśavatvādbhutacaritakhagā -dhīśakētutvayōgāt

āsannatvātpatitvādamarapariṣadā -mādibhūtatvabhūmnā Á

vyāpāraiḥsṛṣṭimukhyairapi ca bhujagaśā -yitvamukhyaiścaritraiḥ

adhvaklēśāpahartā bhavati ca bhagavā -nityananyaḥśaṭhāriḥ Á Á 2 Á Á

ambhōjākṣatvakīrtyā yadukulajatayācātmanaśśyāmalatvāt

gōvindatvāt priyōdyadvacanaparatayācakrarājāyudhatvāt Á

śrīnīlāśmaprabhatvādatisubhagatayāgōpinirvāhakatvāt

asthānasnēhaśaṅkāspadarasa uditaḥśrīpatiḥ kārijēna Á Á 3 Á Á

śrīmaddāmōdaratvādamarapariṣadā -mapyagamyatvabhūmnā

www.prapatti.com 39 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

cakrādhīśāyudhatvāt vaṭadalaśayanātnāgarājēśayatvāt Á

vakṣaḥsparśōnmukhatvāt paramapuruṣatā -mādhavatvādiyōgāt

duṣprāpō’yaṃ bhajadbhiḥ sugama iti dṛḍhaṃmādhavaṃ sō’bhyadhatta Á Á 4 Á Á

nāmnāṃ saṅkīrtanēna svaparibṛḍhatayābhāvanātō’nuvēlaṃ

saṃsmṛtyā puṣpadānādhyayanasuvacanaiḥstōtranṛtyādikṛtyaiḥ Á

dharmairvarṇāśramōktaiḥ bahuvidhabhajana -prakriyō dīrghabandhuḥ

śrīmānnārāyaṇaścētyakathayadakhila -drāmiḍabrahmadarśī Á Á 5 Á Á

cakritvāt kēśavatvādibhirapi ca tathāśrīśanārāyaṇatvāt

snēhitvātpāṇḍavānāmabhimatatulasī -pūjanīyatvabhāvāt Á

ambhōjākṣatvagōvindata uta suyaśaḥ -śrīpatitvādibhāvaiḥ

śrīmān tīvrōdyamō’yaṃ svapadavitaraṇēcēti tēnābhyabhāṣi Á Á 6 Á Á

atyāścaryasvabhāvāt hṛdayagatatayāsvastutau prērakatvāt

www.prapatti.com 40 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

svāmitvāt sarvabhūtāntaranugatatayāsvastutau kartṛbhāvāt Á

āpadbandhutvayōgāt bahuvidhasavidha -sthānavattvēna dēvaḥ

śrīmānatyādaraḥ syātsvajanaparikarē -ṣvityathō sañjagāda Á Á 7 Á Á

lakṣmīkāntatvayōgāt vipadi sakhitayādivyadēśasthitatvāt

mōkṣōdyōgāttadarthaṃ kṛtaśapathatayāsarvatassannidhānāt Á

dṛṣṭyantassannivāsādativitaraṇataḥ -svasvabhāvaprakāśāt

svāmitvāttuṣyatītthaṃ svayamanupadhitaḥ -śrīpatiścētyagāyi Á Á 8 Á Á

svāmitvāt śrīśanārāyaṇa iti yaśasāvikramādviṣṭapānāṃ

śrīmatvāccakravatvāt jalanidhiśayanā -ccāpi gōvindabhāvāt Á

vaikuṇṭhasvāmibhāvādapi ca nijajanā -narcirādyākhyagatyā

svaṃ lōkaṃ prāpayēcchrīpatiriti kathayāṃśrīśaṭhārirbabhūva Á Á 9 Á Á

brahmēśāntaḥpravēśāt jalanidhisutayāsannirōddhavyabhāvāt

www.prapatti.com 41 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

divyaśrīvigrahatvāt akhilatanutayā -’tṛptapīyūṣabhāvāt Á

padmābandhutvabhūmyuddharaṇakaraṇataḥpuṇyapāpēśitṛtvāt

muktērdātā’nubhāvyō haririti śaṭhaji -ddarśayan muktimāpa Á Á 10 Á Á

ēvaṃ svānāṃ gatiṃ vyadhvajaduritaharā -sthānaśaṅkārharāgaṃ

suprāpaṃ bhaktibhājāṃ bahuvidhabhajana -prakriyaṃ śrīśaṭhāriḥ Á

tīvrōdyōgaṃ svadānē svajanatanukṛtā -tyādaraṃ prāha cāntē

svēcchātuṣṭaṃ sukhārcirmukhasaraṇimukhaṃmōkṣadaṃ muktabhōgyam Á Á 11 Á Á

nigamanam

itthaṃ sēvyaṃ subhōgyaṃ śubhasubhagatanuṃsarvabhōgyaprakṛṣṭhaṃ

śrēyastaddhētubhūtaṃ prapadanasulabhaṃsvāśritāniṣṭajiṣṇum Á

bhaktacchandānuraktaṃ nirupadhisuhṛdaṃsatpadavyāṃ sahāyaṃ

śrīśaṃ prāha svasiddhēḥ svayamiha karaṇaṃsvaprabandhē śaṭhāriḥ Á Á 1 Á Á

ādyē svīyaprabandhē śaṭhajidabhidadhēsaṃsṛtērdussahatvam

www.prapatti.com 42 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

dvaitīyīkē svarūpādyakhilamatha harē -ranvabhūt spaṣṭadṛṣṭam Á

tārtīyīkē svakīyaṃ bhagavadanubhavēsphōrayāmāsa tīvrām

āśāṃ turyē yathēṣṭaṃ bhagavadanubhavā -dāpa muktiṃ śaṭhāriḥ Á Á 2 Á Á

śrīmān sīmātilaṅghisthiratarakaruṇaḥsarvavit sarvaśaktiḥ

svāmī sarvasya jantōḥ svacaraṇayugaḻa -svīkṛtāsmākabhāraḥ Á

kiṃ naḥ kṛtyaṃ svahētōḥ kimiha na sulabhaṃkā vipattirbhavitrī

kasyānyasyādya varṇyā vayamiti viduṣā -māha tuṅgatvamantē Á Á 3 Á Á

śāstrē dēhātiriktātmani tadadhipatautatprasādādyupāyē

tasmānniḥśrēyasāptau tadapacaraṇatō -’nantatāpābhighātē Á

tadbhaktānāṃ prabhāvē tadupasadanataḥsvāntakāluṣyaśāntau

sāraṃ vēdyaṃ svavēdē sakalamakathayatsānukampaḥ śaṭhāriḥ Á Á 4 Á Á

itthaṃ satsaṃpradāyakramasamadhigatā -śēṣavarṇārhavēda -

www.prapatti.com 43 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi

dramiḍōpaniṣattātparyaratnāvaḻiḥ

śraddhāśuddhāśayānāmaghaṭayadanaghaṃkautukaṃ vēṅkaṭēśaḥ Á

samyaktvē tasya sākṣāt śaṭharipurathavāsarvasākṣī sa sākṣī

sāvadyatvē’pi sōḍhuṃ prabhavati bhajatā -maprakampyānukampaḥ Á Á 5 Á Á

ślōkaḥ ślōkatvamabhyāgata iti vadataḥśuddhabōdhārṇabōdya -

nnānākallōlanāthānubhavarasaparī -vāhataḥ śrāvyavēdāt Á

vēdāntācāryakaśrībahumatabahuvi -dvēṅkaṭēśōddhṛtēyaṃ

ramyā tātparyaratnāvaliranaghaguṇārañjanī raṅgabhartuḥ Á Á 6 Á Á

Á Á dramiḍōpaniṣattātparyaratnāvaḻiḥ samāptaḥ Á Ákavitārkikasiṃhāya kalyāṇaguṇaśālinē Áśrīmatē vēṅkaṭēśāya vēdāntaguravē namaḥ Á Á

www.prapatti.com 44 Sunder Kidāmbi

sund

erkid

āmbi

prap

atti

dot c

om

sund

erkid

āmbi